SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नीतिकल्पतरुः । [ १३२ ] अथ शुद्धान्ताधिकारिलक्षणम् । Acharya Shri Kailassagarsuri Gyanmandir २५९ पञ्चाशदधिका नार्यः पुरुषाः सप्ततेः परम् । अन्तःपुरचरा कार्या राज्ञा सर्वेषु कर्मसु । स्थविरा जातितत्वज्ञाः सततं प्रतिजाग्रता ॥ १ ॥ इति शुद्धान्ताधिकारिकुसुमम् । [ १३३ ] प्रसादमृगयाविज्ञा इति प्रसादः प्रसन्नता केशादि निर्मलकिरणम् | तेम गन्धयुक्तिवाजीकरणादिकमपि राजोपयुक्तं गृह्यते इति प्रसादविज्ञाः प्रसादकाः प्रसादिकाश्च गृह्यन्ते । तलक्षणं यथा For Private and Personal Use Only अतीव मधुराकार इङ्गितज्ञानकोविदः । • हसन्मुखः शुचिर्दक्षो राज्ञा कार्य : [ १०६ अ ] प्रसादकः ॥ १ ॥ प्रसादकरणं प्राम्यविस्तरभयाद्दिङ्मात्रेण प्रदर्श्यते । शौचनं वमनं चैव तथा चैव विरोचनम् ॥ भावना चैव पाकश्च बोधनं धूपनं तथा । वसनं चैव निर्दिष्टं कर्माष्टकमिदं शुभम् ॥ २ ॥ 'कपित्थबिल्वजम्ब्वाम्रबीजपूरकपल्लवैः । कृत्वोदकं तु यद्द्द्रव्यं शोधितं शौचनं तु तत् ॥ ३ ॥ तेषामभावे शौचं तु मृतकाम्राम्भसा भवेत् । तदभावे तु कर्तव्यं तथा मुस्ताम्भसा बुधैः ॥ ४ ॥ शुष्कं शुष्कं पुनर्दव्यं पञ्चपल्लवारिणा । प्रक्षालितं चाप्यसकृद्वमितं तत्प्रकीर्तितम् ॥ ५ ॥ पञ्चपवतो येन काथयित्वा पुनः पुनः । द्रव्यं संशोषितं कृत्वा चूर्णं तस्य तु कारयेत् ॥ ६ ॥ हरीतकी ततः पिष्ट्वा पञ्चपल्लववारिणा । तेन पथ्याकषायेण तच्चूर्ण भाजयेत्सकृत् ।
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy