________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
[ १३२ ]
अथ शुद्धान्ताधिकारिलक्षणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
२५९
पञ्चाशदधिका नार्यः पुरुषाः सप्ततेः परम् । अन्तःपुरचरा कार्या राज्ञा सर्वेषु कर्मसु ।
स्थविरा जातितत्वज्ञाः सततं प्रतिजाग्रता ॥ १ ॥
इति शुद्धान्ताधिकारिकुसुमम् । [ १३३ ]
प्रसादमृगयाविज्ञा इति प्रसादः प्रसन्नता केशादि निर्मलकिरणम् | तेम गन्धयुक्तिवाजीकरणादिकमपि राजोपयुक्तं गृह्यते इति प्रसादविज्ञाः प्रसादकाः प्रसादिकाश्च गृह्यन्ते । तलक्षणं यथा
For Private and Personal Use Only
अतीव मधुराकार इङ्गितज्ञानकोविदः ।
• हसन्मुखः शुचिर्दक्षो राज्ञा कार्य : [ १०६ अ ] प्रसादकः ॥ १ ॥ प्रसादकरणं प्राम्यविस्तरभयाद्दिङ्मात्रेण प्रदर्श्यते ।
शौचनं वमनं चैव तथा चैव विरोचनम् ॥ भावना चैव पाकश्च बोधनं धूपनं तथा । वसनं चैव निर्दिष्टं कर्माष्टकमिदं शुभम् ॥ २ ॥ 'कपित्थबिल्वजम्ब्वाम्रबीजपूरकपल्लवैः ।
कृत्वोदकं तु यद्द्द्रव्यं शोधितं शौचनं तु तत् ॥ ३ ॥ तेषामभावे शौचं तु मृतकाम्राम्भसा भवेत् । तदभावे तु कर्तव्यं तथा मुस्ताम्भसा बुधैः ॥ ४ ॥ शुष्कं शुष्कं पुनर्दव्यं पञ्चपल्लवारिणा । प्रक्षालितं चाप्यसकृद्वमितं तत्प्रकीर्तितम् ॥ ५ ॥ पञ्चपवतो येन काथयित्वा पुनः पुनः । द्रव्यं संशोषितं कृत्वा चूर्णं तस्य तु कारयेत् ॥ ६ ॥ हरीतकी ततः पिष्ट्वा पञ्चपल्लववारिणा ।
तेन पथ्याकषायेण तच्चूर्ण भाजयेत्सकृत् ।