________________
Shri Mahavir Jain Aradhana Kendra
૨૫૦
www.kobatirth.org
नीतिकल्पतरुः ।
अनाहार्यप्रभस्यापि त्रैलोक्योद्भासितात्मनः । कृष्णता[१०६अ]राहुसंसर्गात् किं न सूर्यस्य जायते ॥ ५ ॥ अकार्यमित्यकार्याणि कुर्यात्कार्यवशेन यः । विचिकित्सुध्रुवं सोऽपि पश्चान्नैव निवर्तते ॥ ६ ॥ कार्यबुद्धया स्वकार्याणि यः करोति नराधमः । अकार्यकरणश्रद्धा तस्य भूयो विवर्तते ॥ ७ ॥ लोकाः सर्वेऽपि ये केचित्परलोकनिबन्धनाः । निरपेक्षस्य तत्रान्या क्रिया का स्यान्निबन्धनी ॥ ८ ॥ महापातकिनो येsपि तेभ्योऽपि हि मतं मम | पापकृन्नास्तिको लोके तस्मात्तं परिवर्जयेत् ॥ ९॥ न पण्डितो मतो नाम बहुपुस्तकधारणात् । परलोकभयं यस्य तमाहुः पण्डितं बुधाः ॥ १० ॥ अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ ११ ॥
इति सभ्यकुसुमम् । [ १३१ ] अथ वैद्यलक्षणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
परस्य रागतो यः स्यादष्टाङ्गे च चिकित्सिते । विभागज्ञः शुचिः साधुः स्वभावमधुरालयः ॥ १ ॥ अनाहार्यः स वैद्यः स्याद्धर्मात्मा च कुलोद्गतः । प्राणाचार्यः स विज्ञेयो मान्यं तदुदितं सदा ॥ २ ॥ इति सरूपस्तरुणः प्रांशुर्दृढभक्तिः कुलोद्भवः ।
शूरः क्लेश सहश्चैव खड्गधारी प्रकीर्तितः ॥ ३ ॥ एतादृग्गुणसंपन्नो दक्षः कर्मसु चोद्यतः । शस्त्रास्त्रविनियोगज्ञः स्थाप्योऽस्त्रागाररक्षकः ॥ ४ ॥ इति वैद्यखङ्गचारिलक्षणाख्यं कुम्मम् ।
For Private and Personal Use Only