SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५७ नौतिकल्पतरुः। [ १२८] अथ स्थपतिलक्षणम् । वास्तुविद्याविधानज्ञो लघुहस्तो जितक्रमः । दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ॥ १ ॥ इति स्थपतिलक्षणम् । [१२९] अथ लेखकलक्षणम् । सर्वदेशाक्षराभिज्ञाः सर्वशास्त्रविशारदाः । लेखकाः कथिता धीरैः सर्वाधिकरणे बुधैः ॥ १॥ शीर्षोपेतान्सुसंपूर्णान् समश्रेणिगतान्समान् । अक्षरान्विलिखेद्यस्तु लेखकः स वरः स्मृतः ॥ २॥ सोपायवाक्यकुशलः सर्वलेख्यविशारदः । बहुर्थवक्ता चाल्पेन लेखकोऽयं सुदुर्लभः ॥ ३ ॥ इति लेखककुसुमम् । [ १३०] अथ सम्यलक्षणम् । शत्रुमित्रसमा ये स्युर्धर्मन्यायविचक्षणाः । श्रेणिमुख्या कुलीनाश्च द्विजमुख्याः सभासदः ॥ १ ॥ सकृयेन कृतं पापं तस्य राजा न विश्वसेत् । पापं तत्सुकरं तस्य सकृयेन कृतं भवेत् ॥ २॥ यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते । तथा चलितवृत्तस्य वृत्तशेषं न रक्षति ॥ ३ ॥ तन संवेशयेत्कार्ये जनो यो नास्तिको भवेत् । आस्तिका अपि तत्सङ्गात्प्राप्नुयुः संशयं यतः॥४॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy