________________
Shri Mahavir Jain Aradhana Kendra
१०३
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
पिता बन्धुः सुहृद्वापि दृष्ट्वा किं नु वदेन्मम । तत्संप्रति स्थितोऽस्मीह नक्तं च क्षुत्प्रशान्तये ॥ १३ ॥ पश्यामि निर्गत्य कथं यतिष्ये भोजनं प्रति । इत्यालोचयतस्तस्य क्लान्तस्यानम्बरस्य च । अस्तं गते खौ भूतिदिग्धाङ्गो यतिराययौ ॥ १४ ॥ स चन्द्रस्वामिनं दृष्ट्वा कोऽसीति परिपृच्छ्य च । श्रुत्वा तस्माच्च वृत्तान्तं प्रह्वं तं यतिरब्रवीत् ॥ १५ ॥ त्वं महाश्रमं प्राप्तः शुक्कान्तो चिन्तितोऽतिथिः । तदुत्तिष्ठ कृतस्नानो भिक्षाभागं समाहर || १६ | इत्युक्तो व्रतिनानेन चन्द्रस्वामी जगाद तम् । विप्रोऽहं भगवन्भोक्ष्ये भिक्षाभागं कथं तव ॥ १७ ॥ तच्छ्रुत्वा स व्रती सिद्धः प्रविश्य मठिकां निजाम् । इष्टसम्पादिनीं विद्यां सम्मारातिथिवल्लभः ॥ १८ ॥ संस्मृतोपस्थितां तां च किं करोमीति वादिनीम् । अमुष्यार्चामतिथयेः कुरुष्वेति शशास ताम् ॥ १९ ॥ तथेत्युक्ते तथा तत्र सोद्यानं साङ्गनाजनम् । पुरं सौवर्णमुत्पन्नं चन्द्रस्वामी ददर्श सः ॥ २० ॥ विस्मितं च तमभ्येत्य तस्माद्वाराङ्गनाः पुरात् । उचुरुतिष्ठ भद्वैहि स्वाहि भुंक्ष्व त्यज श्रमम् ॥ २१ ॥ इत्युक्त्वाभ्यन्तरं नीत्वा स्त्रपयित्वानुलिप्य च । ताभिः स दत्तसहस्रो निन्येऽन्यद्वासकग्रहम् ॥ २२ ॥ तत्रान्तः स ददर्शैकां प्रधानयुवतिं युवा । सर्वासुन्दरीं धात्रा कौतुकादिव निर्मिताम् ॥ २३ ॥ तास सोत्योत्थाय स्वासनार्धे निवेशितः । बुभुजे दिव्यमाहारं तथैवात्र समं तया ॥ २४ ॥
For Private and Personal Use Only