________________
Shri Mahavir Jain Aradhana Kendra
१०३
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः
[ ३६ ]
नाथाने जातु वप्तव्यं विद्याबीजं मनीषिणा । दूरे तिष्ठतु तद्वृद्धिर्यतो मूलेऽपि संशयः ॥ १ ॥ तथा च श्रूयतामत्र कयोदर्काय धीमताम् । अस्ति चोज्जयिनीनाम्यां पुर्यां चन्द्रप्रभप्रभोः ॥ २ ॥ देवस्वामीति विप्रायोऽमात्यो गुरुरिवापरः । तस्य कालेन तनयश्चन्द्रस्वामीत्यजायत || ३ ॥ सोऽधीतविद्योऽपि युवा द्यूतैकव्यसनोऽभवत् । द्यूतकारसभां गत्वा क्रीडित्वा कितवैः सह ॥ ४ ॥ वस्त्रादि हारयित्वाऽसौ धनं सर्वमहारयत् । मृग्यमाणं च यन्नादात्स तद्धनमसंभवि || तदवष्टभ्य सभ्येन लगुडैः पर्यतायत ॥ ५ ॥ लगुडाहतसर्वाङ्गः पाषाणमिव निश्चलम् । कृत्वा मृतमिवात्मानं तस्थौ विप्रसुतोऽथ सः ॥ ६॥ तथैव दिवसान्द्वित्रांस्तत्र तस्मिन्नवस्थिते । सभ्योऽसौ कितवानाह श्रितानेनाश्मता ध्रुवम् ॥ ७ ॥ तदेनं दूरतो नीत्वान्धकूपे क्षिपताचिरम् । धनं दास्येऽखिलं वोsहं मा शंकत धनं प्रति ॥ ८ ॥ इत्युक्तास्तेन कितवास्तं चन्द्रस्वामिनं ततः । अरण्यं निन्युरुत्क्षिप्य दूरं कूपगवेषिणः ॥ ९ ॥ तत्रैको वृद्धकितवः प्राह किं कूपयातनात् । मृतोऽसौ किमिहैवाशु न हीयेत कृतं श्रमैः ॥ १० ॥ कूपेऽसावुज्झित इति वच्मश्चैव तथेति ते । कृत्वा गताश्च सोऽप्याशुत्थाय शून्यं सुरालयम् ॥ ११ ॥ प्रविश्याश्वस्य दुःखार्तश्चिन्तयामास धूर्तराट् ।
अहो प्रमुषितो नग्नः किं करोमि [ ४० अ] क याम्यहम् ॥ १२ ॥
For Private and Personal Use Only