________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
क्रमो ज्ञेयः । द्वात्रिंशदब्द एवं ह्यश्वस्य परमायुरिति । द्वात्रिंशदब्दप्राप्तः परमायुः प्राप्त इति । तथा च मुनिमतम् ।
'समाः षष्टिद्विघ्ना (१२५) मनुजकरिणां पञ्च च निशा हयाना(३२)द्वात्रिंशत्वरकरभयोः पश्चककृतिः(२५)। विरूपासाद्वायु'(२४)वृषभमाहिषर्योद्वादश(१२)शुनः स्मृतं छागादीनां दशकसहिताषट्(१६) च परमम् ॥ ६३ ॥
इत्यश्वलक्षणस्तबकोऽयं समाप्तः अथाश्चेङ्गितलक्षणम् ।
'उत्सर्गान्न शुभदमासनात्परस्थं वामे च ज्वलनमतोऽपरं प्रशस्तम् । सर्वाङ्गज्वलनमवृद्धिदं हयाना द्वे वर्षे दहनकणाश्च धूपनं वा' ॥ ६४ ॥
आसनं पर्याणस्थानम् । तस्मात्पश्चिमभागे वामपार्श्वे ज्वलनं शुभम् । अश्वानामुत्पातवशेन ज्वालारूपमवयवेषु दृश्यते तत्रोत्सर्गोऽयं यदपरभागतद्वामपार्थज्वलनमशुभमिति ।
'अन्तःपुरं नाशमुपैति मेढ़े कोशः क्षयं यात्युदरे प्रदीप्ते ।
पायौ च पुच्छे च पराजयः स्याद्वक्त्रोत्तमाङ्गज्वलने जयश्च ॥६५॥ उत्पातरूपत्वे सत्यपि जयादिफलकथनं न विरुध्यते शुभसूचकस्वादप्यु. पयातस्य । तथा च शुभाशुभसूचको महाभूतविकार इति तल्लक्षणम् ।
'नासापुटप्रोयशिरोऽश्रुपाते[७८व]नेत्रेषु रात्रौ ज्वलनं जयाय ।
पलाशताम्रासितकर्बुराणां नित्यं सिताभस्य शुकस्य चेष्टम् ||६६॥ एतद्बाह्याङ्गानामेकतमस्य द्वयोर्बहूनां निशि दिने च ज्वलमं शस्तमिति ।
'प्रद्वेषो यवसाम्भसा प्रपतनं स्वेदो निमित्तं विना कम्पो वा वदनाच्च रक्तपतनं धूमस्य वा संभवः । अस्वमश्च विरोधिनां निशि दिवा निदालसध्यानता
सादोऽधोमुखता विचेष्टितमिदं नेष्टं स्मृतं वाजिनाम् ' ॥ ६७ ॥ यवस्तृणादेः विरोधितां वाजिनां रात्रौ परस्परं वैरं कुर्वन्ता जागरणमिति ।
'आरोहणमन्यवाजिनां पर्याणादियुतस्य वाजिनः ।
उपवाह्यतुरङ्गमस्य वा कल्पस्यैव विपन्नशोभना' ॥१८॥ 1 Corrupt.
For Private and Personal Use Only