SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०८ नीतिकल्पतरुः । शता मूल्यमिति एकैकस्य सपादरूपकं मूल्यम् । पञ्चपञ्चाशश्चेद्धरणमिति तदा चत्वारिंशन्मूल्यमित्येकैकस्य साधैकादशकलामूल्यम् । एवमग्रेऽपि कलामानं योज्यमिति । Acharya Shri Kailassagarsuri Gyanmandir पिक्कापञ्चार्घार्घारकः सिक्थं त्रयोदशाद्यानाम् । संज्ञाः परतो निगराचूर्णाशीतिपूर्वाणाम् ॥ २६ ॥ त्रयोदशमौक्तिकानि धरणमिति त्रयोदशकमारभ्य पञ्चपञ्चाशदन्तं पिक्कादिनिगरान्तं क्रमेण मौक्तिकसंज्ञा । त्रयोदशमौक्तिकानां घरणमितत्वे [ ८४ ब] तन्मौक्तिकानामपि पिक्का संज्ञा । एवं षोडशानां धरणमितत्वे पिच्छसंज्ञा । इत्यादि पञ्चपञ्चाशतो धरणमितत्वे रवसंज्ञेत्यन्तम् । अशीतिमौक्तिकानि धरणामित्यारभ्य पञ्चशतीधरणामित्यन्तं चूर्णसंज्ञा मौक्तिकानामिति । इति मौक्तिकलक्षण शाखा ॥ 1 [ १०७ ] अथोद्देशक्रमप्राप्तं मरकतलक्षणम् । शुकपक्षनिभः स्निग्धः कान्तिमान् विमलस्तथा । स्ववर्णचूर्णसंकाशैः सूक्ष्मैर्बिन्दुभिरन्वितः ॥ २ ॥ शस्तो मरकतो ज्ञेयो गम्भीर श्वोन्नतस्तथा । धार्यश्व पृथिवीशानां सर्वोपद्रवनाशनः ॥ २ ॥ अत्र वराहाचार्य: । -- शुकवंशपत्रसदृशं शिरीषकुसुमोपमं गुणोपेतम् । सुरपितृकार्ये मरकतमतीव शुभदं नृणां विहितम् ॥ ३ ॥ इति मरकतलक्षणाभिधानं कुसुमम् । [ १०८ ] कुरुविन्दाद्भवेज्जन्म तथा सौगन्धिकादपि । स्फटिकात्पद्मरागाणां श्रेष्ठास्ते ह्युत्तरोत्तरम् ॥ १ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy