SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। अस्तीदं कौशलं प्रायो महाविभवभूषणम् । मनसोन्मीलितं किञ्चिद्यद्यदत्र विशदायते ॥ ९॥ महाविभवेति । अचिन्त्यविभवानां भूपतीनां यत्र कौशले बद्धा स्था ते महाविभवभूषिता भवन्तीत्यर्थः । मनसोन्मीलितं मनः कल्पितं विशदायते तत्प्रत्यक्षी. भवति । इति भूपतिं प्रति सदोध्यक्ष्यमोदेना उक्तं चात्र तरङ्गियण्या कश्चिदभ्येति वामनः। भूमीशं श्रीशकेन्द्राख्यमवेत्युक्त्या व्यजिज्ञपत् ॥ १० ॥ निशम्यालोक्य तं प्राह खर्वोपरि न कस्यचित् । जाल्महस्तसमायातो जाने व्यत्ययमत्र ते ॥ ११ ॥ निशम्यासौ हसित्वास्यबन्धं तं च समादधे । इयदाक्षेपतो मेऽद्य[८८ब]प्रतीकार्य त्वयास्त्यलम् ॥ १२ ॥ आस्यबन्धमिति मुखं बद्धा राजाभिमुखं हासानौचित्यात् । हासश्च राज्ञ आशयबोधनात्। स मत्तोप्यतिऽखर्वोस्तीत्येवं श्रुत्वा विहस्य च । संविदे पालयामास तमसौ तत्तथाभवत् ॥ १३ ॥ पालयामास प्रतीक्षाञ्चके। इत्याकारगतास्त्येव प्रायोऽन्तःप्रकृतिर्नृणाम् । विज्ञानशालिनां रिंखा' न यथा जायते कचिद् ॥ १४॥ यथेत्याकारमात्रेणैवान्तरप्रकृतिबोधात् । आहुश्च वैद्याः सुश्वेतवर्णो यः श्यावलोचनः । सुदुर्दुःखोङ्कःयश्चानुपरुद्धः' कुनखी भवेत् ॥ १५।। अन्तरान्तरारक्तः कृष्णोवर्णः श्यावः अङ्कधः स्वकलङ्कावहः । तत्रैव कुनखित्वाचाधिक्येऽनुपरुद्धो निरनुरोधो गुरूनप्यास्थानेऽपि लजयतीति । अत्रापि [८९अ]कुशलाः कुनखा ज्ञेया कामभोगविवर्जिताः । वक्रान्तैः स्फुटितैः स्थूलैः नखैर्दारिद्यभोगिनः ॥ १६ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy