SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८ www.kobatirth.org नीतिकल्पतरुः । महापापानि कुर्वन्ति पुरुषा हरितैर्नखैः । इन्द्रगोपकसंकाशैर्नखैर्भवति पार्थिवः ॥ १७ ॥ ताम्रैर्नखैस्तथैश्वर्य प्राप्नुवन्तीह मानवाः । इत्थमङ्कस्तनुस्तीक्ष्णदृगुद्वायतमस्तकः ॥ १८ ॥ तुवरोऽतिकचः सर्पगोनासाभ्यां बिभीषणः । इत्थमङ्कः श्वेतवर्ण इत्यादिलक्षणलक्षितः ॥ १९ ॥ -- विशेषः पुनस्तनुरित्यादि तीक्ष्णदृङ्निशितबाण इव यस्य दृग्वेधयित्रीव भवति । तुवरः काले जातश्मश्रुः अतिकचोऽतिघन शिरोरुहः सर्पगोनासाभ्यामपि पुरुषः कदाचिन्मुच्यते न तु तस्मादिति भावः । दंशं विना न कदाचिदप्यसौ नरं मुञ्चतीत्यर्थः । इति अथ विशेषलक्षणेष्वादा रोमलक्षणम् । दृढपाटलरोमा यः स नीरुग्धृतिमान्भवेत् । कातरश्वापि शीताल्लुरल्पधीर्मृदुरोमवान् ॥ २० ॥ एकरोमा भवेद्राजा द्विरोमा धनवान्भवेत् । त्रिरोमा पण्डितः प्रोक्तो बहुरोमा च दुर्धियः ॥ २१ ॥ अत्र वराहाचार्य: Acharya Shri Kailassagarsuri Gyanmandir कोष्ठमन्तर्जठराभिमुख्ये | 'रोमैकैकं कूपके पार्थिवानां द्वे द्वे ज्ञेये पण्डित श्रोत्रियाणाम् । व्याधैर्निःस्त्रा मानवा दुःखभाजः केशा चैवं निन्दिताः पूजिताश्च' ॥ २२ ॥ ग्रीवायां स्कन्धयो रोमबाहुल्यं मौर्यलक्षणम् । रुचिम्येऽधिका तानि चेत्स्युः कोष्ठे च वक्षसि ॥ २३ ॥ कुबुद्धयबुद्धी चलता कार्ये क्रोधविधेयता । समन्ताद्यस्य रोमाणि काचराणि शरीरिणः || २४ ॥ २१७ सुकृष्णरोमा धीदक्षो वध्योक्तौ न्यायपालकः । समरोमा च पुरुषः सर्वत्र समसारवान् ॥ २५ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy