________________
Shri Mahavir Jain Aradhana Kendra
२८
www.kobatirth.org
नीतिकल्पतरुः ।
महापापानि कुर्वन्ति पुरुषा हरितैर्नखैः । इन्द्रगोपकसंकाशैर्नखैर्भवति पार्थिवः ॥ १७ ॥ ताम्रैर्नखैस्तथैश्वर्य प्राप्नुवन्तीह मानवाः । इत्थमङ्कस्तनुस्तीक्ष्णदृगुद्वायतमस्तकः ॥ १८ ॥ तुवरोऽतिकचः सर्पगोनासाभ्यां बिभीषणः । इत्थमङ्कः श्वेतवर्ण इत्यादिलक्षणलक्षितः ॥ १९ ॥
--
विशेषः पुनस्तनुरित्यादि तीक्ष्णदृङ्निशितबाण इव यस्य दृग्वेधयित्रीव भवति । तुवरः काले जातश्मश्रुः अतिकचोऽतिघन शिरोरुहः सर्पगोनासाभ्यामपि पुरुषः कदाचिन्मुच्यते न तु तस्मादिति भावः । दंशं विना न कदाचिदप्यसौ नरं मुञ्चतीत्यर्थः । इति
अथ विशेषलक्षणेष्वादा रोमलक्षणम् ।
दृढपाटलरोमा यः स नीरुग्धृतिमान्भवेत् । कातरश्वापि शीताल्लुरल्पधीर्मृदुरोमवान् ॥ २० ॥ एकरोमा भवेद्राजा द्विरोमा धनवान्भवेत् । त्रिरोमा पण्डितः प्रोक्तो बहुरोमा च दुर्धियः ॥ २१ ॥ अत्र वराहाचार्य:
Acharya Shri Kailassagarsuri Gyanmandir
कोष्ठमन्तर्जठराभिमुख्ये |
'रोमैकैकं कूपके पार्थिवानां द्वे द्वे ज्ञेये पण्डित श्रोत्रियाणाम् । व्याधैर्निःस्त्रा मानवा दुःखभाजः केशा चैवं निन्दिताः पूजिताश्च' ॥ २२ ॥ ग्रीवायां स्कन्धयो रोमबाहुल्यं मौर्यलक्षणम् ।
रुचिम्येऽधिका तानि चेत्स्युः कोष्ठे च वक्षसि ॥ २३ ॥
कुबुद्धयबुद्धी चलता कार्ये क्रोधविधेयता ।
समन्ताद्यस्य रोमाणि काचराणि शरीरिणः || २४ ॥
२१७
सुकृष्णरोमा धीदक्षो वध्योक्तौ न्यायपालकः । समरोमा च पुरुषः सर्वत्र समसारवान् ॥ २५ ॥
For Private and Personal Use Only