________________
Shri Mahavir Jain Aradhana Kendra
૨૨
अनालस्यमुद्योगः ।
www.kobatirth.org
नीतिकल्पतरुः ।
Acharya Shri Kailassagarsuri Gyanmandir
• षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति ।
न स पापैः कृतोऽनर्थैर्युज्यते विजितेन्द्रियः ' ॥ २८ ॥ षण्णामिन्द्रियाणामैश्वर्यं वशित्वम् ।
' षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते ।
चौरः प्रमते जीवन्ति व्याधितेषु चिकित्सकाः ॥ २९ ॥ प्रमदाः काममानेषु यजमानेषु याजकाः । राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ' ॥ ३० इति षट्कज्ञानम् ।
' सप्तदोषाः सदा राज्ञा हातव्या व्यसनोदयाः । प्रायशो यैर्विनश्यन्ति कृत्तमूलाश्च पार्थिवाः || ३१. ।। स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं व पंचमम् । महच्च दण्डपारुष्यमर्थदूषणमेव च ' ॥ ३२ ॥ अर्थदूषणमर्थपारुष्यम् ।
इति सप्तकज्ञानम् ।
• अष्टौ पूर्वनिमित्तानि नरस्येह विनश्यतः । ब्राह्मणानां प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ ३.३ ॥ ब्राह्मणस्वानि चादसे ब्राह्मणांश्व जिघांसति । . रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ ३४ ॥ विरुध्यते कलहं करोति ।
,
' नैतान्स्मरति कृत्येषु याचितश्चाम्यसूयति ।
एतान्दोषान्नृपः प्राज्ञो बुद्धया बुद्धा च वर्जयेत् ' ॥ ३५ ॥ कृत्येष्याम्युदायिककर्मसु । असूयति समक्षमेव दूषयति ।
' अष्टाविमानि हर्षस्य महास्थानानि भारत ।
[ ६८ ]र्तमानानि दृश्यन्ते तान्येव सुसुखानि च ॥ ३६ ॥ समागमश्च सखिभिर्महांश्चैव धनागमः ।
पुत्रेण च परिष्वंगः सन्निपातश्च मैथुने ॥ ३७ ॥
For Private and Personal Use Only