SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૨૨ अनालस्यमुद्योगः । www.kobatirth.org नीतिकल्पतरुः । Acharya Shri Kailassagarsuri Gyanmandir • षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति । न स पापैः कृतोऽनर्थैर्युज्यते विजितेन्द्रियः ' ॥ २८ ॥ षण्णामिन्द्रियाणामैश्वर्यं वशित्वम् । ' षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते । चौरः प्रमते जीवन्ति व्याधितेषु चिकित्सकाः ॥ २९ ॥ प्रमदाः काममानेषु यजमानेषु याजकाः । राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ' ॥ ३० इति षट्कज्ञानम् । ' सप्तदोषाः सदा राज्ञा हातव्या व्यसनोदयाः । प्रायशो यैर्विनश्यन्ति कृत्तमूलाश्च पार्थिवाः || ३१. ।। स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं व पंचमम् । महच्च दण्डपारुष्यमर्थदूषणमेव च ' ॥ ३२ ॥ अर्थदूषणमर्थपारुष्यम् । इति सप्तकज्ञानम् । • अष्टौ पूर्वनिमित्तानि नरस्येह विनश्यतः । ब्राह्मणानां प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ ३.३ ॥ ब्राह्मणस्वानि चादसे ब्राह्मणांश्व जिघांसति । . रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ ३४ ॥ विरुध्यते कलहं करोति । , ' नैतान्स्मरति कृत्येषु याचितश्चाम्यसूयति । एतान्दोषान्नृपः प्राज्ञो बुद्धया बुद्धा च वर्जयेत् ' ॥ ३५ ॥ कृत्येष्याम्युदायिककर्मसु । असूयति समक्षमेव दूषयति । ' अष्टाविमानि हर्षस्य महास्थानानि भारत । [ ६८ ]र्तमानानि दृश्यन्ते तान्येव सुसुखानि च ॥ ३६ ॥ समागमश्च सखिभिर्महांश्चैव धनागमः । पुत्रेण च परिष्वंगः सन्निपातश्च मैथुने ॥ ३७ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy