SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। १७३ समये च प्रियालापः स्वयूथेषु समुन्नतिः । अभिप्रेतस्य लाभश्च पूजा च जनसंसदि' ॥ ३८ ॥ _इत्यष्टकज्ञानम् * नवद्वारमिदं वेश्म त्रिस्थूणं पंचभूमिकम् । क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ॥ ३९ ॥ त्रिस्थूणाः त्रिगुणाः स्तंभधारणाहेतुत्वात् । पंचभूमिकं पंचमहाभूतरचितम् । इति नवकज्ञानम् । 'दशवर्ष न जानन्ति धृतराष्ट्र निबोध तान् । मत्तः प्रमस उन्मतः श्रान्तः क्रुद्धो बुमुक्षितः । त्वरमाणश्च भीरुश्च लुब्धःकामी च ते दश' ॥ ४० ॥ इति दशकज्ञानम् । इत्येकादिदशपर्यन्तज्ञानं नाम कुसुमम् । [८८] अयैकादिसप्तकान्तं तथैकादितः सप्तयावदिति यनीतिकुसुममुद्दिष्टं तद्विवरणम् । यथाः- एकया द्वे विनिश्चित्य त्रीश्चतुर्भिर्वशी कुरु । पंच जित्वा विदित्वा षट् सप्त हित्वा सुखी भव' ॥१॥ ग्याकोशितं चेदं माकडेयेन यथाः 'एकया प्रज्ञया राजकार्याकार्यद्वयं नरः ।। विनिश्चिस्य तु यः कुर्यात्कार्यं त्वत्र स पूजितः ॥ २ ॥ मध्यस्थं यदि वा मित्रं शत्रु वा कार्यगौरवात् । ज्ञात्वा देशं च कालं च युपायैरभ्युपक्रमेत् ॥ ३॥ साम-भेदः प्रदानं च उपायाः परिकीर्तिताः । उपायश्चतुर्थोऽत्र दण्डस्त्वगतिका गतिः ॥४॥ पंचेन्द्रियजयो येन कृत आदौ जिगीषुणा । तुलवा विजयस्तस्य न दूरे प्रतिभाति मे ।। ५॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy