________________
Shri Mahavir Jain Aradhana Kendra
भगव
www.kobatirth.org
नीतिकल्पतरुः ।
कुण्डाशी जरणशक्तावसत्यामपितृष्णया बहुभोजी, पर्वकारकः पर्ववादी ज्योतिषकः, स्वयं तिष्ठत्यत्याद्य वैद्यपि पर्ववदतीति, सूचकः सूची । भ्रूणहा गुरुतल्पी च यश्च स्यान्मधुपो द्विजः । अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः ॥
१९ ॥
इत्यार्थिक मूर्खलक्षणाभिधमेकचत्वारिंशं कुसुमम् ।
Acharya Shri Kailassagarsuri Gyanmandir
[ ४२ ]
अथोत्तानाधियां वृत्तं दर्श्यते प्राज्ञसंविदे । यदाकर्णनमात्रेण प्राज्ञा नानर्थभाजनम् ॥ १ ॥ मुग्धबुद्धिर्वणिक्पुत्रः कटाहद्वीपमागमत् । भाण्डमध्ये च तस्याभून्महानगुरुसंचयः ॥ २ ॥ तेषां तदनभिज्ञानां नाददे कश्चिदेव तत् । विक्रीय भाण्डजातं तद्वययात गारगौरवम् ॥ ३॥ वीक्ष्य संदाह्य तत्सर्व व्यक्रीणाञ्च तदर्घतः । अंगारभावमावास गृहानागत्य वाडयन् ' । पित्रादौ हसितोऽप्येष मुमुदे विहितक्रियः ॥ ४ ॥ तन्मूल्यं न यथा नश्येन्नान्येषां चापि हास्येता | तथा व्यवहारेत्प्राज्ञो नागुर्वंगारकारवत् ॥ ५ ॥ इत्यगुरुदाहकाख्यमूर्खकथनाभिधं कुसुमम् ॥ ४२ ॥
1 Corrupt.
[ ४३ ] जात्वेकः कृषिको मृष्टतिलास्वादाद्धियं गता । आं किं मृष्टा उप्यन्ते मयीति कृतधीरसौ ॥ १ ॥
For Private and Personal Use Only