________________
Shri Mahavir Jain Aradhana Kendra
ત
www.kobatirth.org
नीतिकल्पतरुः ।
Acharya Shri Kailassagarsuri Gyanmandir
यः करोत्यसकृन्मूत्रं पुरीषं चास्रमोचनम् । स शंसति पराभूर्ति तथोपहतोऽपि यः ॥ १४ ॥ निमिर्मित्तं निशीथे यो हेषते भूपतेयः ।
स शंसति ध्रुवं तस्य स्थिरस्यापि प्रयाणकम् ॥ १५ ॥ स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतो वह्निसंभवाः । निर्गच्छन्तः प्रभोर्नाशं ते वदन्ति निशागमे ॥ ६ ॥
अश्वशालां समासाद्य यदा च मधुमक्षिकाः । मधुजालं प्रबध्नन्ति तदाश्वा [ ७६ अ ]न्हन्ति सर्वशः ॥ १७ ॥ ब्राह्मणं वाचयेत्तत्र नित्यं वेदविचक्षणम् ।
तिलहोमं तथा कुर्याज्जपेच्च शतरुद्रियम् ॥ १८ ॥
सितो रक्तस्तथा पीतः सारङ्गः पिङ्गः एव च । नीलः कृष्णोऽथ सर्वेषां श्वेतः श्रेष्ठतमः स्मृतः ॥ १९॥ श्वेतः प्रालेयसंकाशो रक्तः कुंकुमसन्निभः । हरिद्रासन्निभः पीतः सारङ्गचित्रितः स्मृतः ॥ २० ॥ पिङ्गश्च कपिलाकारो नीलो दूर्वा प्रसन्निभः । कृष्णो ह्रस्वफलाकारः शास्त्रज्ञैः समुदाहृतः ॥ २१ ॥ पीताभः श्वेतपादो यस्तथा स्यात्सितलोचनः । चक्रवाकः स विज्ञेयो राजार्हो वाजिसत्तमः ॥ २२ ॥ मुखे चन्द्रकरावर्ते जम्बूफलसमाकृतिः । श्वेतपादः स विज्ञेयो मक्षिकाक्षः सुपूजितः ।। २३ ॥ चत्वारोप्यसिताः पादाः सर्वश्वतस्य वाजिनः । भवन्ति यस्य स त्याज्यो यमदूतः स दूरतः ॥ २४ ॥ यस्य पादाः सिताः सर्वे पुच्छं वक्षो मुखं तथा । मूर्धजास्तु सिता यस्य तं विद्यादिष्टमङ्गलम् ।। २५ ।। भस्माभं तुरगं जह्यात्सुचिरेण नराधिपः । यदि कर्माणि वाछेत् स तत्करोति महद्भयम् ॥ २६ ॥
For Private and Personal Use Only