SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३ नीतिकल्पतरुः । प्रजातरोर्मूलमिहावनी शस्तद्रक्षणादृद्धिमुपैति राष्ट्रम् | तस्मात्प्रयत्नेन नृपस्य रक्षा सर्वैश्च कार्या विधिवत्समेतैः ' ॥१४॥ इति इत्थं तावदिह सामान्येन राजलक्षणं दर्शितम् यश्चात्र विशेषः सोऽग्रे भविष्यति । इति राजलक्षणाभिधं नवतितमं कुसमम् । Acharya Shri Kailassagarsuri Gyanmandir [ ९९ ] मन्त्री राज्ञा विधातव्यो विनीतः प्रियदर्शनः । उत्साही स्वामिभक्तश्च प्रियवादी सुलक्षणः ॥ १ ॥ राजद्वेषेण यः कार्य न च हन्ति महीक्षितुः । न लोकापवादभयं राजार्थे यस्य जायते ॥ २ ॥ क्षमस्तथा चायं विजितात्मा जितेन्द्रियः । गूढमन्त्रवं दक्षश्च प्राज्ञा रक्तो जनप्रियः ॥ ३ ॥ इङ्गिताकारतत्त्वज्ञ ऊहापोहविशारदः । शूरश्च कृतविद्यश्च न च मानी विमत्सरः ॥ ४ ॥ कुत्र विस्तारो देयः कुत्र च संक्षेप इत्यत्र विशारदः । चारप्रचारकुशलः प्रणिधिप्रणयात्मवान् । षाड्गुण्यविधितत्वज्ञ उपायकुशलस्तथा ॥ ५ ॥ [ ७०अ] वक्ता विधाता कार्याणां न च कार्यातिपातिता । समश्च राजभृत्यानां कृतज्ञश्च गुणप्रियः ॥ ६ ॥ कृतानां चाकृतानां च कर्माणां चानुवेक्षिता । यथानुरूपमणां पुरुषाणां नियोजिता ॥ ७ ॥ राज्ञः परोक्षं कार्याणि कृत्वा च समरे वरन् । निवेदितस्य वेत्ता च कर्मणा गुरुलाघवम् ॥ ८ ॥ विदितानि तथा कुर्यान्नाज्ञातानि महीक्षिता । अज्ञातानि नरेन्द्रस्य कृत्वा कार्याणि मन्त्र्यसैौ । अचिरेणैव विद्वेषं राज्ञः गच्छत्यसंशयम् ॥ ९॥ For Private and Personal Use Only १७७
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy