________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-१७६
नीतिकल्पतरुः।
तत्साधकानि च लक्षणानि यथाः
'सर्वलक्षणलक्षण्यो विनेता प्रियदर्शनः । अदीर्घसूत्री धर्मात्मा जितक्रोधो जितेन्द्रियः ॥ ३ ॥ स्थूललक्ष्यो महोत्साहः स्मितपूर्वाभिभाषकः ।
सुरूपः शीलसंपन्नः क्षिप्रकारी महाबलः' ॥ ४ ॥ स्थूललक्ष्य उदारचेता बहुप्रद इत्यर्थः ।
'ब्रह्मण्यश्चाविसंवादी दृढभक्तिः प्रियंवदः । अलोलुपः संयतवागाभारोद्धतशासनः ॥ ५॥ नातिदण्डो न निर्दण्डश्चारचक्षुरजिह्मगः । व्यवहारे समः प्राप्ते पुत्रस्य रिपुणासह ।। ६ ॥ पूज्यपूजयिता नित्यं दण्ड्यं दण्डयिता तथा । पाड्गुण्यस्य प्रयोक्ता च शक्त्युपेतस्तथैव च ॥ ७ ॥ प्रजानां रक्षणार्थाय विष्णु[६९ ब]तेजः प्रवेशितः ।
मानुष्ये जायते राजा देवसत्ववपुर्धरः ॥ ८॥ विदुरः।- 'यस्तात नो क्रुध्यति सर्वकालं मृत्यस्य भक्तस्य हिते रतस्य ।
तस्मिन्मृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥९॥ न भृत्यानां वृत्तिसंरोधनेन बाह्यं जनं संजिघृक्षेदपूर्वम् ।
त्यजन्ति हीनमुचितावरुद्धाः स्निग्धा ह्यमात्याः परिभोगहीनाः॥१० उचिता इत्यवरुद्धा उचितावरुद्धाः । राजाधीनमेव जगद्वर्तत इत्याह भगवान्व्यासः ।
'अराजकेषु राष्ट्रेषु नैव कन्या प्रदीयते । विद्यते समता नैव तथा वित्तेषु कस्यचित् ॥ ११ ॥ मात्स्यो न्यायः प्रवर्तेत विश्वलोपस्तथैव च । लोके न कश्चिद्विद्येत गुरोर्वचनकारकः ॥ १२ ॥ नाधीधीरं स्त्रयीं विद्यां त्रयोवर्णा द्विजातयः । देवानां पूजनं न स्यादनावृष्टिस्ततो भवेत् ॥ नृलोकः सुरलोकश्च स्यातां संशयितावुभौ ॥ १३ ।।
For Private and Personal Use Only