SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -१७६ नीतिकल्पतरुः। तत्साधकानि च लक्षणानि यथाः 'सर्वलक्षणलक्षण्यो विनेता प्रियदर्शनः । अदीर्घसूत्री धर्मात्मा जितक्रोधो जितेन्द्रियः ॥ ३ ॥ स्थूललक्ष्यो महोत्साहः स्मितपूर्वाभिभाषकः । सुरूपः शीलसंपन्नः क्षिप्रकारी महाबलः' ॥ ४ ॥ स्थूललक्ष्य उदारचेता बहुप्रद इत्यर्थः । 'ब्रह्मण्यश्चाविसंवादी दृढभक्तिः प्रियंवदः । अलोलुपः संयतवागाभारोद्धतशासनः ॥ ५॥ नातिदण्डो न निर्दण्डश्चारचक्षुरजिह्मगः । व्यवहारे समः प्राप्ते पुत्रस्य रिपुणासह ।। ६ ॥ पूज्यपूजयिता नित्यं दण्ड्यं दण्डयिता तथा । पाड्गुण्यस्य प्रयोक्ता च शक्त्युपेतस्तथैव च ॥ ७ ॥ प्रजानां रक्षणार्थाय विष्णु[६९ ब]तेजः प्रवेशितः । मानुष्ये जायते राजा देवसत्ववपुर्धरः ॥ ८॥ विदुरः।- 'यस्तात नो क्रुध्यति सर्वकालं मृत्यस्य भक्तस्य हिते रतस्य । तस्मिन्मृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥९॥ न भृत्यानां वृत्तिसंरोधनेन बाह्यं जनं संजिघृक्षेदपूर्वम् । त्यजन्ति हीनमुचितावरुद्धाः स्निग्धा ह्यमात्याः परिभोगहीनाः॥१० उचिता इत्यवरुद्धा उचितावरुद्धाः । राजाधीनमेव जगद्वर्तत इत्याह भगवान्व्यासः । 'अराजकेषु राष्ट्रेषु नैव कन्या प्रदीयते । विद्यते समता नैव तथा वित्तेषु कस्यचित् ॥ ११ ॥ मात्स्यो न्यायः प्रवर्तेत विश्वलोपस्तथैव च । लोके न कश्चिद्विद्येत गुरोर्वचनकारकः ॥ १२ ॥ नाधीधीरं स्त्रयीं विद्यां त्रयोवर्णा द्विजातयः । देवानां पूजनं न स्यादनावृष्टिस्ततो भवेत् ॥ नृलोकः सुरलोकश्च स्यातां संशयितावुभौ ॥ १३ ।। For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy