SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। १८३ तत्र मानं तुला । मानमुन्मानमगुलमानम् । इति महाराजलक्षणाभिधं कुसुमम् । तथा [९७] अत्रैव प्रसङ्गादाज्ञीलक्षणमपि मात्रया लिख्यते । 'भृङ्गारासानवाजिकुंजररथश्रीवृक्षयूपेषुभिमाला कुण्डलचामरांकुशयवैः शैलैर्ध्वजैस्तोरणैः । मत्स्यस्वस्तिकवेदी काव्यजनकैः शंखातपत्राम्बुजैः पादे पाणितलेऽथवा युवतयो गच्छन्ति राज्ञीपदम् ॥ १ ॥ निगूढमणिबन्धनौ तरुणपद्मगर्भोपमौ करौ नृपतियोषितस्तनुविकृष्टपर्वाङ्गुली । न निम्नमतिनोन्नतं करतलं सुरेखान्वितं करोल्यविधवां चिरं सुतमुखार्थसंभोगिनीम् ॥ २॥ मध्यागुलिं या मणिबन्धनोत्था रेखागता पाणितलेऽङ्गनायाः। ऊर्ध्वा स्थिता पाणितलेऽथवा या पुंसोऽथवा राज्यसुखाय सा स्यात् ॥३॥ इति राज्ञीलक्षणाभिधं कुसुमम् । [९७ अ] अथ हस्तिलक्षणम् । राज्यं हस्तिविराजितं व्रजति यत्कीति च सांग्रामिकीम् यात्रा तैः समये विराजतितरां तल्लक्षणं तब्रुवे । भद्रायैः शुभलक्षणैर्भवति तदृद्धं विहीनं तथा शण्ठायैरिति तत्परीक्षणमतो हर्षाय संख्यावताम् ॥ १ ॥ मृगो मन्दश्च भद्रश्च संकीर्तिश्च शुभां इमे । गन्धेभोऽभ्यर्चितास्तेषां राज्यश्रीकीर्तिवर्धनाः ।। २ ।। वामनो मत्कुणो मूढो पालकः कुल्बकस्तथा । सत्कुदन्तौ वामकुटोऽसस्पृक्कूटोऽथ शण्ठकः ॥ ३ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy