SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ नीतिकल्पतरू। 'हनुलोचनबाहुनासिकाः स्तनयोरन्तरमत्र पञ्चमम् । इति दीर्घमिदं तु पञ्चकं न भवत्येव नृणामभूभृताम् ' ॥३॥ इति [७२अ] षट्सुनत इति वक्षोकक्ष्यनखनासाकृकाटिका इति । सप्तसु स्नेहयुत इति । त्वक्क्लेशलोमदन्तहग्वाणीनखेषु स्निग्ध इति । वंशोनतश्वाष्टसु इति । जानुभुजोरुपृष्टनासा वंशवत्सरला उन्नताश्च यस्यासावष्टवंशोमत इति । शुद्धःस्यान्नवके इति । नवसंख्याङ्केऽङ्गजाते नेत्रनासाकोभयमेढ़पायुमुखच्छिद्रलक्षणे यः शुद्धो मलरहित इति। तथा च बृहदशक इति । दशसंख्याके गणे बृहन्महामानः । तच्च दशकम् । पाणिपादमुखाग्रीवाश्रयणहृदयशिरोललाटोदरपृष्टलक्षणम् । अमीषु महामान इति पीवर इति यावत् । दशके च पनाभः । तच्च जिहौष्ठतालुनेत्रान्तपाणिपादस्तनाशश्नाग्रवक्षोलक्षणमनेन खल पमवर्णाभेन सद्भाग्याः पुरुषा भवन्तीति । समश्चतुर्दशस्विति । पाद-गुल्फ-स्फिक्यांश्चवृषणेक्षणहनुकर्णीष्ठसक्किजंघाहस्तभुजभ्रूयुगुलानि यस्य परस्परसमानि स भाग्यवानिति । षोडशाक्षस्तथेति । 'विद्यास्थानानि यानीह कथितानि चतुर्दश । तत्पूर्व नेत्रयुग्मेन यः पश्यति स पूरुषः ॥४॥ इति षोडशनेत्रः । इति महापुरुषमहाराजलक्षणानि तावत्सामान्येनोदितानि यश्चात्र विशेषोऽसौ समनन्तरमेवायास्यतील्यास्तां तावत् । तत्र मानेनापि चोत्तममध्यमाधमत्वं लक्ष्यते । तत्र वराहमिहिरः।. 'अष्टशतं षण्णवतिः परिमाणं चतुरशीतिरिति पुसाम् । उत्तमसमहीनानामङ्गुलसंख्या खमानेन' ॥५॥ अष्टाधिकं शतमष्टशतमिति मध्यमपदलोपी समासः । तथा।- 'भारार्धतनुः सुखभाक्तुलितोऽतोदुःखभाग्भवत्यूनः । भारोऽतीवाढयानामध्यधेः सर्वधरणीशः ॥ ६॥ तत्र भारमानं[७२ब]खारी आढकौ(२)पलाः(२०)भारार्धमेतदर्ध द्रोणः आढकः १ पलाः१० अध्यर्धभारः खारी १ द्रोणः १ इति । एतदुभयमानपरीक्षा च स एवाह । 'विंशतिवर्षा नारी पुरुषः खल्ल पञ्चविंशतिभिरब्दैः । अर्हति मानास्मानं जीवितभागे चतुर्थे वा ॥७॥ इति For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy