________________
Shri Mahavir Jain Aradhana Kendra
८४
www.kobatirth.org
नीति कल्पतरुः ।
अहो सुदृढसवोऽयं भक्तो वीरवरो मयि ।
तदेष प्रापणीयो मेऽवश्यमेव महत्पदम् ॥ १७ ॥ ततोऽवतीर्य सुष्वाप राजान्तः पुरमण्डपे । अन्येद्युश्च रसंत्येव वारिधारा: प्रवर्षति ॥ १८ ॥ तथैवा हर्म्य स परीक्षामास तं पुनः । स्थितोऽस्मीति वदत्यस्मिन्यावद्विस्मयमाप सः ॥ १९ ॥ तावद्दूरे रुदन्तीं स स्त्रियं श्रुत्वा व्यचिन्तयत् । अहो राष्ट्रे पराभूतो दरिद्रो दुःखितोऽपि वा । नास्ति कचित्कथं दीना वागियं श्रुतिभागता ॥ २० ॥ संचिन्त्येत्थमुवाचैनं कासौ भोः करुणातुरा | शीघ्रं निशामय द्रुतोऽस्मीत्यसौ प्रययौ जवात् ॥ २१ ॥ द्रुतं तं वीक्ष्य प्रसरद्धारासारे तमोनिशि । कौतुकाविष्टद्वाजावतीर्यानुजगाम तम् ॥ २२ ॥ आक्रन्देन स गत्वात्र पुरीबाह्ये ददर्श च । सरोऽत्र रुदतीं चापि[३२ ब] वनितां कांचिदैक्षत ॥ २३ ॥ हा शूर, हा कृपालो, हा त्यागिन्शून्या श्वया कथम् । वत्स्यामीत्यादि रुदन्तीं पप्रच्छ च कृतस्थितिः ॥ २४ ॥ का किमर्थमिदं चेति साइ पृथ्व्यहमेष में ।
1
भती तृतीयेहि मूर्ति यातेति रुदितं मम ॥ २५ ॥ अद्य तावन्न मे धत्ते' दृश आप्तो न चाप्यतः ? संभावयामि योऽनेन समऽशेनापि केनचित् ॥ २६ ॥ निशम्य तप्तहृत्प्राह कोऽप्युपायोऽत्र चेद्वद । येनास्य न भवेन्मृत्युर्जगद्रक्षाशिरोमणेः ।। २७ ।।
1 Corrupt.
Acharya Shri Kailassagarsuri Gyanmandir
अस्त्येवासौ तवाधीन श्वेत्करोषीति तामसौ । धिरप्राणान्यदि जीवेत वदाश्विति जगाद ताम् ॥ २८ ॥
For Private and Personal Use Only