________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
यैषा चण्डी महादेवी राज्ञैवोपासितान्तके । तो चेत्पुत्रं बलिं दद्यात्तस्य चान्यच्छतं समाः ॥ २९ । किमेतावति दुष्कार्ये कृतं विद्धीत्यसौ तदा । निशम्यान्तर्दधे सोऽपि तद्विधातुं गृहान्ययौ ॥ ३० ॥ स राज्ञा पृष्टतोभूतो गुप्तं प्राप्य गृहं वधूम् । प्रबोध्य व्रतमाचष्ट स्वस्तीत्युक्वा द्रुतं गतम् ॥ ३१ ॥ प्रबोध्याक्ष्याहि कृत्वाऽसौ तथा पुत्रोऽपि तं यदा । पितु वेत्प्रभुःप्राणान्धिगानृण्यं सतां गतिः ॥ ३२ ॥ श्रुत्वेति वाक्यमुत्तिष्ठ वेज्ञेयं मात्यगाच्छुभा । उत्थायासौ ततः शीघ्रं पित्रा चण्ड्यालयं प्रति ॥ ३३ ॥ स्कन्धयोस्तं समारोप्य जवाद्गच्छंश्च योषया । कन्यया चान्वितो वारो देव्यालयमवाप्तवान् ॥ ३४ ॥ गुप्तं राजाप्यसौ दृष्ट्वा सत्त्वं तेषां समं तदा । अतीव विस्मितोऽपूर्वः सर्ग इत्यंतराहत ॥३५॥ अन्वययौ'...दूरे पश्यन्हृष्टतनूरुहः । प्राप्यैवांसाद्वतीर्याऽसौ पुरो देव्याः कृतौ मुदा ॥ ३६॥ नवा देहोपहारेण राजा जीवतु शूद्रकः। अन्यदर्षशतं देवि कुर्याद्राज्यमकण्टकम् ॥ ३७॥ इति विज्ञायन्तं तं निरूप्य मुदितः पिता। उत्थाप्य खड्गं तत्पुत्रशिरो देव्या उपाहरत् । सत्पुत्रेणोपहारेण राजा जीवत्विति ब्रुवन् ॥ ३८॥ [ ३३ अ] स्वामिभक्तो न चान्योऽस्ति साधोविरादतः । पुत्रौप्युपडतो येनेत्याह वाग्दिव्यरूपिणी ॥ ३९॥ कन्यापि सा वीरवती भ्रातुः शिरसि मस्तकम् ।
निधाय तक्षणं प्राणांस्तत्रैवाशु जहाँ शुचा ॥ ४०॥ 1 Corrupt.
newABAJan
--
For Private and Personal Use Only