________________
Shri Mahavir Jain Aradhana Kendra
ཆ་
www.kobatirth.org
1 Corrupt.
नीतिकल्पतरुः ।
वीक्ष्य माता पति प्राह दृष्टापत्यशुचा मया । कथं स्थेयं प्रभो देहि शान्ति चानुव्रजाम्यहम् ॥ ४१ ॥ सत्यं पुत्रशुगातयाः किं जीवेन तवाधुना । प्रतीक्षस्व चितां यावद्विधास्ये कुवर्तस्तथा ॥ ४२ ॥ चित्यां कृतायां नत्वाथ देवी सेत्थं व्यजिज्ञपत् । जन्मान्तरेऽप्ययं भूयादार्यपुत्रः पतिर्मम ॥ ४३ ॥ एतत्प्रभस्तु राज्ञोस्तु मदेहेनामुना शिवम् । इत्युदीर्यैव सा साध्वी तस्मिन्नम्भोवलया' ॥ ४४ ॥ saroratoryrics foपपात चितातले । ततश्विन्तयामास वीरो वीरवरोऽत्र सः ॥ ४५ ॥ निष्पन्नं राजकार्य यद्वागुवाचाशरीरिणी ।
भरणीयं प्रियं कृत्स्नं व्ययीकृत्य कुटुंबकम् ॥ ४६ ॥ जीवयन्नेकमात्मानं मादृशः को हि शोभते । तत्किमात्रोपहारेणाप्येनां प्रीणामि तामम्बिकाम् ॥ ४७ ॥ इत्यालोच्य स देवीं तां स्तुत्योपस्थाय तत्क्षणम् । सद्यः करतलाघातेनोत्तमाङ्गं स्वमाच्छिनत् ॥ ४८ ॥ तदालोच्याखिलं तत्र च्छन्नोऽसौ शूद्रको नृपः । आकुलश्च सुदुःखश्च साश्चर्यश्च व्यचिन्तयत् ।। ४९॥ अहो किमप्यनेनैतदन्यत्रादृष्टमश्रुतम् ।
साधुना सकुटुम्बेन दुष्करं मत्कृते कृतम् ॥ ५० ॥ विचित्रेऽप्यत्र संसारे धीरः स्यादीदृशः कुतः । अर्पयन्प्रभोरर्थं परोक्षं यो ददात्यसून् ॥ ५१ ॥ एतस्य चोपकारस्य न कुर्यां सदृशं यदि । तन्मे का प्रभुता किं च जीवितव्यं पशोरिव ॥ ५२ ॥ इति संचिन्त्य नृपतिः खड्गमाकृष्य कोशतः । यावत्प्रवर्तते तावदुदभूद्भारती दिवः ॥ ५३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only