________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
नीतिकल्पतरुः।
राज्ञः सूर्यप्रभस्यापि संस्काराधानवर्धनैः । भवेत्स पुत्रो न स्यान्चेत्स्वधनं तस्य तत्कृते ।। ६२ ॥ . शिशोस्तस्य हि शीर्षान्ते मंचकस्थस्य हेम यत् । न्यस्तमासीत्तदेवास्य मूल्यं संवर्धनादिके ॥ ६३ ॥ तस्माद्धस्तोदकप्राप्ता तन्मात्रा तस्य येन सा । आज्ञा तज्जनने दत्ता यस्यापि निखिलं धनं ।। ६४ ॥ तस्य स क्षेत्रजः पुत्रश्चौरस्य तेन विप्रयोः। पिण्डस्तस्यैव हस्ते च देयस्तेनेति मे मतिः ॥ ६५ ॥ इति धर्मविचाराभिधं सप्तत्रिंशं कुसुमम् ।
[३८] [ ४४ अ ] जनैरुपार्जितो यत्नात्सुगुणो विधुरे विधौ । मा दत्ता संपदं नाम जायते च विपत्तये ॥ १ ॥ तथा च श्रूयतां राजाभूत्पुरे पुष्पकाहये । वाराहाख्योऽस्य सौराज्ये ब्राह्मणः जहषुः परम् ॥ २ ॥ अग्रहारो भवत्तस्य राष्ट्र ब्रह्मस्थलाभिघः । विष्णुस्वामीति तत्राभूद्विजः कुलपतिः सुताः ॥ ३ ॥ चत्वारो जज्ञिरे तस्य विज्ञाननयशालिनः । । अधीतवेदेषूत्क्रान्तशैशवेषु च तेषु सः ॥ ४ ॥ विष्णुस्वामी दिवं प्रायाद्भार्ययानुगता स्वया । ततस्ते तत्र तत्पुत्राः सर्वेऽप्यानाथ्यतः स्थिताः ॥५॥ गोत्रजै तसर्वस्वा मंत्रयांचक्रिरे मिथः । नास्तीह गतिरस्माकं तव्रजामो न किं वयम् ॥ ६ ॥ यामो मातामहगृहं ग्रामं यज्ञस्थलाभिधम् । एतदेव विनिश्चित्य प्रस्थितौ भैक्ष्यभोजिनः । मातामहगृहं प्राप्तास्तेऽथ तद्बहुभिर्दिनैः ॥ ७॥
For Private and Personal Use Only