________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
तत्र मातामहाभावान्मातुलैर्दत्तसंश्रयाः। मुंजानास्तद्गृहे तस्थुः स्वाध्यायाभ्यासतत्पराः ॥ ८ ॥ कालक्रमाच्च तेषां ते मातुलानामकिंचनाः । अवज्ञापात्रता जग्मुर्भोजनाच्छादनादिषु ॥ ९ ॥ ततः स्वजनसंस्फूर्जदवमानहतात्मनाम् । तेषां रहः सचिन्तानां ज्येष्ठो भ्राताब्रवीदिदम् ॥ १० ॥ भो भ्रातरः किं क्रियते सर्वमाचेष्टते विधिः ।। न शक्यं पुरुषस्येह कचित्किंचित्कदाचन ॥ ११ ॥ अहं झुकेंगतो भ्राम्यन्प्राप्तोऽद्य पितृकानने । विपन्नं स्थितमद्राक्षं स्रस्तांङ्गं पुरुषं भुवि ।। १२ । अचिंतयच्च दृष्ट्वा तमहं त्वां स्पृहयन्गतिम् । धन्योऽयमेवं विश्रांतो दुःखभारं विमुच्य यः ॥ १३ ॥ इति संचिन्त्य तत्कालं कृत्वा मरणनिश्चयम् । वृक्षाप्रसंगिना पाशेनात्मानमुदलम्बयम् ॥ १४ ॥ यावश्च मे विसंज्ञस्य तदा निर्यान्ति नासवः । तावत्रुटितपाशोऽत्र पातितोऽस्मि[४४ ब]महीतले ॥ १५॥ लब्धसंज्ञश्च केनापि पुंसा क्षिप्रं कृपालना । आश्वास्यमानमात्मानमपश्यं पटमारुतैः ॥ १६ ॥ ततोऽपि मां समाश्वास्य स च कापि गतः पुमान् । अहं चेहागतस्त्यक्त्वा तादृशं मरणोधमम् ॥ १७ ॥ तदेवं नेच्छति विधौ न मर्तुमपि शक्यते । इदानीं च तनुं तीर्थे तपसा दायाम्यहम् ॥ १८ ॥ येन निर्धनतादुःखभागी न स्यामहं पुनः ।। इत्युक्तवन्तं तं ज्येष्ठं कनिष्ठा भ्रातरोऽब्रुवन् ॥ १९ ॥ अर्थविना कथं प्राज्ञोऽप्यार्य दुःखेन बाध्यते ।। किं न वेत्सि यदर्थानां शरदभ्रचला गतिः ॥२०॥
For Private and Personal Use Only