________________
Shri Mahavir Jain Aradhana Kendra
१०८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
१३ ॥
तच्छ्रुत्वा साह यावत्प्राक्ता व चंद्र युतिर्बभौ । येन तत्पुत्रिकास्येन द्वितीयेन्दुरिवोद्गतः ॥ १२ ॥ आलोक्य तन्मुखेन्दुं स चौरः शूलाधिरोपितः । आह तन्मातरं कन्यामिमां देहीति हर्षयन् ॥ ददाम्येकसहस्रं ते निष्काणामिति साह तम् । एतदशाधिरूढस्य किं तवेप्सितयानया । १४ ॥ सिद्धयेदिति स चाहनां परलोको भवेदिति ! दत्तेति पणिते यस्मादियं पुत्रवती भवेत् । तेन मे क्षेत्र जेनापि लोकानन्त्यं भवेत्किल ॥ १५ ॥ इत्येवं प्रार्थये त्वां तु तद्विधत्स्व मदीप्सितम् । तच्छ्रुत्वा सा वणिग्योषिल्लोभात्तत्प्रत्यपद्यत ॥ १६ ॥ आनीय च कुतोऽप्यम्बु पाणौ चौरस्य तस्य सा । एषा सुता मया तुभ्यं सत्यं दत्तेत्यपातयत् ॥ १७ ॥ सोऽपि तद्दुहितुर्दत्तयथोक्ताज्ञो जगाद ताम् । गच्छामुष्य वटस्याधः खात्वा सर्वे गृहाण तत् ॥ १८ ॥ गतासोर्दाहयित्वा मे देहं युक्त्या विसृज्य च । अस्थीनि तीर्थे ससुता गच्छ वक्रोलकं पुरम् ॥ १९॥ तत्र सूर्यप्रभे तस्य सौराज्यसुखिते जने । निरुपद्रवनिश्चिन्ता स्थास्यसि त्वं यथेच्छसि ॥ २० ॥ इत्युक्त्वा तृषितः पीत्वा स्वभार्योपहृतं जलम् । शूलव्यधव्यथोत्क्रान्तजीवः सोऽभूदथापि सा ॥ २१ ॥ तत्र स्थित्वा च युक्त्या तद्दाहयित्वा कलेवरम् । चौरस्य तस्य चास्थीनि तीर्थे प्रापय्य योगतः ॥ २२ ॥ परेद्युश्वात्र निर्गत्य प्राप वक्रोलकं पुरम् । तत्र क्रीत्वालयं पुत्र्या सहोवास गतव्यथा || २३ ॥
For Private and Personal Use Only