________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[२७] रूपं विलोक्य नो धीरैः भ्रान्तव्यं जातु योषिताम् । आनुरूपेण संम्बन्धः कार्यों नानानुरूप्यतः ॥ १॥ प्राप्नोत्यधममेवाशु या स्त्री नीचकुलोद्भवा । केवलं परिहासाय तादृशस्त्रीपरिग्रहः ॥ २ ॥ तथा हि कापि चाण्डालकन्यातीव मनोहरा । अभूदृष्ट्वैव यां लोका बभूवुः काममोहिताः ॥ ३ ॥ कुलं जातं च सच्छीलं संबन्धांश्च तथोचितान् । येवमन्यानुसनुस्तां स्मरः किं किं न कारयेत् ॥ ४ ॥ सापि तच्चरितं दृष्ट्वा यूनां संमोहशालिनां । सार्वभौमवरप्राप्तौ संकल्पं बदधात् हृदि ॥ ५॥ -सा जातु दृष्ट्वा राजानं नगरक्रान्तिनिर्गतम् । सर्वोत्तमं भर्तृबुद्धिमनुसतु प्रचक्रमे ॥६॥ तावदायान्मुनिः कश्चित्पथा तस्य [२७ब ] प्रणम्य सः । राजा गजावरूढः सन्पादौ स्वभवनं ययौ ॥७॥ तदृष्ट्वा राजतोऽप्ययं मत्वा तं मुनिसत्तमम् । सेनं (सा इनं राजानं ) त्यक्त्वानुयाता तं वरबुद्धया
मुदान्विता ।। ८॥ मुनिःसोऽपि वजन्दृष्ट्वा शून्य प्रामे शिवालयं । न्यस्तजानुः क्षितौ तत्र शिवं नत्वा ययौ गृहम् ॥९॥ उद्वीक्ष्य सा तदधिकं शिवं तत्र धिया ददौ । क्षणाश्चात्र प्रविश्य श्वा देवस्यारुह्य पीठिका ॥१०॥ जंघामुक्षिप्य जातेयत्सदृशं तस्य तद्यधात् । तद्विलोक्यान्त्यजा मत्वा देवाच्छ्वानं तमुत्तमम् ॥११॥ श्वानं तमेवान्वगात्सा त्यक्त्वा देवं पतीच्छया। श्वा चैवागत्य चण्डालगृहं परिचितस्य सः ॥ १२ ॥
For Private and Personal Use Only