________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
दंष्ट्रामूले शशिकान्तिसप्रभं बुहुगुणं च वारा[८३अहम् । तिमिजं मत्स्याक्षिनिभं महत्पवित्रं विजयदं च ।। ७ ॥ वर्षोपलवज्जातं वायुस्कन्धाच्च सप्तमाष्टम् । हियते किल खादिव्यैस्तडित्प्रभं मेघसंभूतम् ॥ ८ ॥ तक्षकवासुकिकुलजाः कामगमा ये च पन्नगास्तेषाम् । स्निग्धा नीलद्युतयो भवन्ति मुक्ताः फणाप्राप्ताः ॥ ९॥ शस्तेऽवनिप्रदेशे रजतमये भाजने स्थिते च यदि । वर्षति देवोऽकस्मात्तज्ज्ञेयं नागसंभूतम् ॥ १०॥ अपहरति विषमलक्ष्मी क्षपयति शूत्रन्यशो विकासयति । भौजङ्गं नृपतीनां धृतमकृतार्घ विजयदं च ॥ ११ ॥ कर्पूरस्फटिकनिभं चिपिटं विषमं च वेणुजं ज्ञेयम् । शलोद्भवं शशिनिभं वृत्तं भ्राजिष्णु रुचिरं च ॥ १२॥ शङ्खतिमिवेणुवारणवराहभुजगाभ्रजान्यवेध्यानि । अमितगुणत्वात्तेषामः शास्त्रे न निर्दिष्टः ॥ १३ ॥ एतानि सर्वाणि महागणानि सुतार्थसौभाग्ययशस्कराणि ।
रुक्शोकहन्तृणि च पार्थिवानां मुक्ताफलानीप्सितकामदानि ॥१४॥ अत्र मार्कण्डेयः।--
सर्वेभ्यो भुवि दुष्प्राप्यं मौक्तिकं मेघसंभवम् ।
धारणात्तस्य नृपतेः सर्वसिद्धिः प्रजायते ॥ १५ ॥ अथैषां धारणार्थ दैवतकथनम् ।।
अतसीकुसुमश्यामं वैष्णवमैन्द्रं शशाङ्कसंकाशम् । हरितालनिभं वारुणमसित यमदैवतं भवति ॥ १६ ॥ परिणतदाडिमगुलिकागुनातानं च वायुदैवत्यम् ।
निर्धूमानलकमलप्रभं च विज्ञेयमाग्नेयम् ॥ १७ ॥ इति अथ मूल्यार्हाणां मूल्यकलना ।
माषकचतुष्टयधृतस्यैकस्य शताहता त्रिपश्चाशत् । कार्षापणा निगदिता मूल्यं तेजोगुणयुतस्य ॥ १८ ॥
For Private and Personal Use Only