SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। २०५ वायव्यं च यवोपममशोककुसुमोपमं समुद्दिष्टम् । स्रोतः खनिः प्रकीर्णकमित्याकरसंभवस्त्रिविधः ॥ २२ ॥ यवोपमं मध्यस्थूलम् । अशोककुसुमोपमं लोहितम् । स्रोतो जलप्रवाहः । खनिराकरः । प्रकीर्णकं यस्यां भूमौ मणयो जायन्ते यथा समुद्रे । इति वज्रस्त्रिविधः। इति हरिमणिनिरूपणाख्यं कुसुमम् । [१०६] अथैतदधरवर्तिमुक्तालक्षणम् । अत्र वराह एतदुत्पत्तिस्थानानि वक्ति । द्विपभुजगशुक्तिशङ्खाभ्रवेणुतिमिसूकरप्रसूतानि । मुक्ताफलानि तेषां बहुसाधु च शक्तिजं भवति ॥ १ ॥ सिंहलकपारलौकिकसौराष्ट्रिकताम्रपर्णिपारशवाः । कौबेर्यपाण्ड्यवाटकहैमक इत्याकरा अष्टौ ॥ २ ॥ हैमको हिमवान् । मार्कण्डेयः । मौक्तिकानां तु सर्वेषां वृत्तत्वं गुण उच्यते । स्वच्छता सुशुक्लत्वं महत्तं चापि कीर्तितम् ॥ ३ ॥ वराहाचार्यः। ऐरावतकुलजानां पुष्यश्रवणेन्दुसूर्यदिवसेषु । ये चोत्तरायणभवा ग्रहणेऽन्दोश्च भद्रेभाः ॥ ४ ॥ ऐरावतकुलजातानामेतादशयोगजातानां भद्राख्यजातानां च कुम्भकुहरेषु मुक्ता जायन्ते । तथा च तेषां किल जायन्ते मुक्ताः कुम्भेषु सरदकोशेषु। बहवो बृहप्रमाणा बहुसंस्थानाः प्रभायुक्ताः ॥ ५॥ नैषामर्धः कार्यों न च वेधोऽतीव ते प्रभायुक्ताः। मुतविजयारोग्यकरा महापवित्रा धृता रानाम् ॥ ६॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy