________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। इष्टेष्येन्मध्य[१०१ब]वयाः प्रौढा रतक्रीडासु कौसः ।
वृद्धा तु मधुरालापैौरवेण च रज्यते ॥ १५० ॥ अथासो बाल्यादिलक्षणम्---
षोडशाब्दा भवेद्वाला त्रिंशताद्भुतयौवना ।
पश्चपञ्चाशता मध्या वृद्धा स्त्री तदनन्तरम् ॥ १५१ ।। अथ पबिन्यादिलक्षणम्
पमिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा । तत्र दृष्टविधानेनानुकुल्या स्त्री विचक्षणैः ॥ १५२ ॥ पमिनी बहुकेशा च स्वल्पकेशा च हस्तिनी । शहिनी दीर्घकेशा च वक्रकेशा च चित्रिणी ॥ १५३ ॥ चक्रस्तना पमिनी स्याद्धस्तिनी कुश्चितस्तनी । दीर्घस्तनी शशिनी स्याचित्रिणी च समस्तनी ॥ १५ ॥ पभिनी शुभ्रदन्ता च हस्तिन्युनतदन्तभाक् । शशिन्युद्गतदन्ता च समदन्ता च चित्रिणी ॥ १५५ ॥ पद्मिनी पगन्धा च मधुगन्धा च हस्तिनी । शशिनी क्षीरगन्धा च मत्स्यगन्धा च चित्रिणी ॥ १५६ ॥ हंसस्वरश्च पभिन्या गूढशब्दा च हस्तिनी। रूक्षः शब्दश्च शखिन्याः काकशब्दा च चित्रिणी ॥१५॥ पग्रिन्या मुखसौरभ्यं हस्तिन्यास्तञ्च वक्षसि । शविन्याः कटिगं तत्स्याञ्चित्रिण्याः पादगं च तत् ॥ १५८॥ वाञ्छन्ति प्रेम पग्रिन्यो हस्तिन्यो बहुतत्पराः । चित्रिण्यो मानमिच्छन्ति शजिन्यः कीर्तिकामुकाः ॥ १५९।। बिम्बोष्ठी चारुवक्त्राक्षी सुनसा मंदहासिनी । स्कन्धग्रीवा सुरूपा च सुभगा च सुशोभना ॥ १६०॥ पीनौ स्तनौ च कठिनौ वर्तुलौ कनकधुती । ईदृशं लक्षणं यस्याः पमिनि तां विदुर्बुधाः ॥ १६१ ।। दीर्घागुलिर्दीर्धबाहुर्दीर्घपादा समाङ्गुलिः । दीर्घनिद्रासमायुक्ता ग्रीष्मे च रमते सदा ॥ १६२ ॥
For Private and Personal Use Only