________________
Shri Mahavir Jain Aradhana Kendra
सप्तसुस्थितलक्षणं यथा:
तथा
www.kobatirth.org
' वर्णः सत्वं बलं रूपं कान्तिः संहननं जयः ।
नीतिकल्पतरुः ।
1 Corrupt.
२४
सप्तैतानि सदा यस्य स गजः [ ७३ ब] सप्तसुस्थितः ॥ १३ ॥ येषां भवेद्दक्षिणपार्श्वभागे रोम्णां च पुञ्जः पिटकोऽथ वापि । ते नागमुख्या विजयाय युद्धे भवन्ति राज्ञां न हि संशयोऽत्र ॥ १४ ॥ दन्तच्छेदेषु दृश्यन्ते येषां स्वतिकलक्षणम् ।
भृङ्गारबालव्यजनांकुशास्ते स्युः सुलक्षणाः ॥ १५ ॥ अत्र भार्गवः । -
' गजमाने ह्यङ्गुलं स्यादष्टभिस्तु यवोदरैः । चतुर्विंशत्यङ्गुलैस्तैः करः प्रोक्तो मनीषिभिः ।। १६ । बृहद्रण्डवालस्तु धृतशीघ्रगतिः सदा ।
गज श्रेष्ठस्तु सर्वेषां शुभलक्षणसंयुतः ' ॥ १७ ॥ इति शुभगजलक्षणम् ।
अथ वामनादीनां लक्षणम् । तत्रादौ सामान्येनानिष्टगजलक्षणम् । आनाहायामसंयुक्तो योऽतिहस्वो भवेद्वजः ।
वामनः स गजो प्रोक्को भर्तुर्नार्थयशप्रदः ॥ १८ ॥ सर्वलक्षणसंपूर्णो दन्तैस्तु परिवर्जितः ।
मत्कुणः स समाख्यातः संग्रामे प्राणहारकः ॥ १९ ॥ नीताल नीलजिह्रो वक्रदन्तो दन्तकः ।
...
Acharya Shri Kailassagarsuri Gyanmandir
9
लु. क्रूरमदस्तथा पृष्टविधूननः ॥ २० ॥ दशाष्टो न नखो मन्दो भूविशोधकपुच्छकः । एवंविधो गजोऽनिष्ट विपरीतः शुभावहः ॥ २१ ॥ दशां चतुथीं संप्राप्य वर्धेत यस्य न द्विजौ । स्थूलावनायतौ स्यातां स मूढाख्यो गजाधमः ॥ २२ ॥ अकपालेन विशालेन दन्तेनैकेन वारणः । पराजयप्रदो ज्ञेयो राज्ञां संग्रामयायिनाम् ॥ २३ ॥
For Private and Personal Use Only
१८५