SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सप्तसुस्थितलक्षणं यथा: तथा www.kobatirth.org ' वर्णः सत्वं बलं रूपं कान्तिः संहननं जयः । नीतिकल्पतरुः । 1 Corrupt. २४ सप्तैतानि सदा यस्य स गजः [ ७३ ब] सप्तसुस्थितः ॥ १३ ॥ येषां भवेद्दक्षिणपार्श्वभागे रोम्णां च पुञ्जः पिटकोऽथ वापि । ते नागमुख्या विजयाय युद्धे भवन्ति राज्ञां न हि संशयोऽत्र ॥ १४ ॥ दन्तच्छेदेषु दृश्यन्ते येषां स्वतिकलक्षणम् । भृङ्गारबालव्यजनांकुशास्ते स्युः सुलक्षणाः ॥ १५ ॥ अत्र भार्गवः । - ' गजमाने ह्यङ्गुलं स्यादष्टभिस्तु यवोदरैः । चतुर्विंशत्यङ्गुलैस्तैः करः प्रोक्तो मनीषिभिः ।। १६ । बृहद्रण्डवालस्तु धृतशीघ्रगतिः सदा । गज श्रेष्ठस्तु सर्वेषां शुभलक्षणसंयुतः ' ॥ १७ ॥ इति शुभगजलक्षणम् । अथ वामनादीनां लक्षणम् । तत्रादौ सामान्येनानिष्टगजलक्षणम् । आनाहायामसंयुक्तो योऽतिहस्वो भवेद्वजः । वामनः स गजो प्रोक्को भर्तुर्नार्थयशप्रदः ॥ १८ ॥ सर्वलक्षणसंपूर्णो दन्तैस्तु परिवर्जितः । मत्कुणः स समाख्यातः संग्रामे प्राणहारकः ॥ १९ ॥ नीताल नीलजिह्रो वक्रदन्तो दन्तकः । ... Acharya Shri Kailassagarsuri Gyanmandir 9 लु. क्रूरमदस्तथा पृष्टविधूननः ॥ २० ॥ दशाष्टो न नखो मन्दो भूविशोधकपुच्छकः । एवंविधो गजोऽनिष्ट विपरीतः शुभावहः ॥ २१ ॥ दशां चतुथीं संप्राप्य वर्धेत यस्य न द्विजौ । स्थूलावनायतौ स्यातां स मूढाख्यो गजाधमः ॥ २२ ॥ अकपालेन विशालेन दन्तेनैकेन वारणः । पराजयप्रदो ज्ञेयो राज्ञां संग्रामयायिनाम् ॥ २३ ॥ For Private and Personal Use Only १८५
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy