________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। बेश्यावेश्मसु शीधुगंधललनावक्त्रासवामोदिनै.. नीत्वा निर्भरमन्मथोत्सवरसैरुन्निद्रचन्द्राः क्षषाः। सर्वज्ञा इति तापसा इति चिरात्प्राप्ताग्निहोत्रा इति ब्रह्मज्ञा इति दीक्षिता इति दिवा धूतैर्जगद्वञ्च्यते ॥ २१ ॥ नैबाश्रावि गुरोर्मतं न विदितं कौमारिलं दर्शनं तत्त्वं ज्ञानमहो न शारिकगिरां वाचस्पतेः का कथा । सूक्तं नापि महोदधेरधिगतं माहाव्रती नेक्षिता सूक्ष्मा वस्तु विचारणा नृपशुभिः सुस्थैः कथं स्थीयते ॥२२॥इति प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः । वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते ।। २३ ॥ स्वर्गः कर्तृक्रियाद्रव्यविनाशे यदि यज्वनाम् । तदा दावाग्निदग्धानां फलं स्याद्भरिभूरुहाम् ॥ २४ ॥ मृतानां यदि जन्तूनां श्राद्धं स्यात्तृप्तिकारणम् ।
निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम् ॥ २५॥ इत्यलं श्रवणमात्रेणाप्यनिष्टदायिनानेन वादजालेन । इत्थं दूरपरिहार्यतया दुष्टधूर्तमतप्रदर्शितमिति । प्रमाणसिद्धेषु शैवादिषु शैवादीनां प्रसिद्धत्वादिदानी पाशुपतं पश्चरात्रमतं च प्रदर्श्यते ।
कार्य करणयोगौ विधिदुःखान्तौ पंचतत्त्वानि ।
पशुपाशविमोक्षार्थ पशुपतिनोक्तानि तेनेशाः ॥ २६ ॥ तत्र विधिरन्तःकरणशोधनार्थ, योग ईश्वरसमाधिस्तत्प्रतीत्यर्थम् । 'समाधिनैव मुक्तिर्दुःखान्त इति कथ्यते ' । सांख्यासु प्रकृतिपुरुषान्यज्ञाता ज्ञानं मुक्तिरित्याहुरिति । मुक्तावेव ततोऽमीषां भेदोऽन्यत्समानम् ।
भागवता मन्यन्ते ‘भगवानेकोऽस्ति वासुदेवाख्यः स चतुर्धा स्वंय व्यहोत्पन्नः संकर्षणादि भेदेन'।
इत्थंभूततमिमभिगमनादानयोगाद्यैः । इष्ट्वा क्षीणले[६२ब]शाः प्रतिपद्यते तमीशानम् ॥ इति
For Private and Personal Use Only