SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। १२१ ततश्चोपेत्य नत्वा तं सोऽप्याहैनं तपोधनाः । वयं ब्रभामोऽरण्येषु दैवादत्रगतिश्च नः ॥६७॥ निश्यत्र योगिनीचक्रं समागतमितस्ततः । .. अपश्यं चैकया तत्र चोद्घाटितहृदम्बुजः ॥ ६८ ॥ राजपुत्र इहानीतो भैरवाय निवेदितः । पानमत्ता च सा मेऽक्षमालिका जपतः करात् ।। ६९॥ हर्तुं यावत्समुधुक्ता तावच्च जघनस्थले । त्रिशूलांके विधायास्य मन्त्रप्रज्वलिताग्निना ॥ ७० ॥ हृता मुक्ताव ( ४७ ब) ली सेयं तस्याः कण्ठान्मया तदा । एषा च तापसानीं विक्रेया समवर्तते ॥ ७१ ॥ एतच्छत्वा पुराध्यक्षो गत्वा भूपं व्यजिज्ञपत् ।। श्रुत्वा राजा विलोक्यापि हारं तस्या निशम्य च ॥ ७२ ॥ प्रेक्षणप्रहितायाश्च वृद्धाया योषितो मुखात् । कट्यां शूलाङ्कमेतस्या मेने तां डाकिनीमिति ॥ ३ ॥ प्रस्तः सुतो मे डाकिन्याऽनयेति कृतनिश्चयः। स्वयं तस्यान्तिकं गवा मुनेः श्रुत्वा च निग्रहम् ॥ ७४ ॥ पितृभ्यां शोध्यमानायाः पुरान्निर्वासनं व्यधात् । निर्वासिताटवीस्थासौ नग्नापि न जहौ तनुम् ॥ ७५॥ उपायं मन्त्रिपुत्रेण तं संभाव्य तथाकृतम् । दिनान्ते तां च शोचन्तीमश्वारूढावुपेयतुः ॥ ७६ ॥ त्यक्ततापसवेशौ तौ मन्त्रिपुत्रनृपात्मजौ । आश्वास्यारोप्य तुरगे स्वराष्ट्र निन्यतुश्च ताम् ॥ ७७ ॥ तन तस्थौ तया साकं राजपुत्रः स निर्वृतः । दंतघाटस्त्वरण्ये तां क्रव्यादैभक्षितां सुताम् । मत्वा व्यापादि शोकेन भार्या चानुजगाम तम् ॥ ७८ ।। तद्राजन्संशयं छिन्द्धि दम्पत्योरेतयोर्वधात् । त्रिषु कस्याघमेतच्च, स्वं हि बुद्धिमतां वरः ॥ ७९ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy