________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
२५७
तथा
तथा
तथा:- द्रुतेन त्रपुणापूर्णवक्त्रास्तिष्ठन्ति दुःखिताः।
द्वेष्टारः शिवशास्त्राणां ये च वेदविदूषकाः ॥ ४ ॥ इति कृतं बहुना।
शुभशास्त्राणां चामीषामवश्यमर्थज्ञानवता भाव्यम् । अन्यथा एतद्रतेर. किंचित्करत्वादित्याशयो नार्थनिपुणैरित्युक्तम् । तथा च भगवान्व्यासः । .
न वेदपाठमात्रेण संतोषं कारयेदिद्वजः। पाठमात्रावसानो हि पंके गौरिव सीदति ॥ ५॥ इति यथा पशु रवाही न तस्य भजते फलम् । द्विजस्तथार्थानभिज्ञो न वेदफलमश्नुते ॥ ६ ॥ इति अधीत्य यत्किचदपि वेदार्थाधिगमे रतः ।।
स्वर्गलोकमवाप्नोति धर्मानुष्ठानविद्धि सः ॥ ७ ॥ इति अमीषां च शुभशास्त्राणामुद्देशमात्रेण स्वरूमं 'भारतीनूपुरझांकारे' यथा ।
नियतपदाऋक्सामानियतं छंदोवन्तं यजुश्चैतत् ।
त्रितयं सुक्रममक्रममथो चतर्थ च यद्ब्रह्म ॥ ८ ॥ मुक्रम[ ६१ अ ]मिति शोभनक्रमं प्रवृत्तिमार्गेण चतुर्वर्गसाधनमित्यर्थः । अथो इति पूर्वव्यतिरिक्तलक्षणसूचनार्थम् । चतुर्थ ब्रह्माथाख्यमक्रमं व्यभिचारादि कर्मोपदेशसाधनात्वानिवृत्तिमार्गप्रधानत्वाच्च । तस्वादेव च । भस्य ब्रह्मेति ब्रह्मोपदेशकत्वं प्राधान्येनेति ध्येयम् । तथा शिक्षादीनां च तत्रैव लक्षणम् ।
शिक्षाक्षरजनिबोभी, कल्पो यागक्रियोपदेशकरः । शब्दान्वाख्यानपरं व्याकरणमथो निरुक्ताख्यम् ॥ व्युत्पत्तिसाधनमथो ज्योतिषमुदितादिसिद्धिकृच्छंदः ।
देवस्वरूपमन्त्रावरणमिमान्याहुरङ्गानि ॥ ९ ॥ सर्गादिलक्षणं खलु पुराणेषूक्तं तदनुषक्ता इतिहासाः प्राग्वृत्ताकलनाश्रु तिबंहकं द्वितयम् । इति मीमांसान्यायधर्मविद्यानां लक्षणानि सर्वतः प्रकाशान्ये. बेति नेहापस्तमिति'।
इति सच्छास्त्रोद्देशाभिधं कुसुमं व्याशीतितमम् ।
1
Corrupt.
For Private and Personal Use Only