SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप नीतिकल्पतरुः। [५] श्रीगणेशाय नमः । एवं नीतिस्वरूपमुक्त्वा कथमसौ विधातव्येति पीठिकामवतरयन्नाह । सेयं निश्चितधीमिरेकशरणैः कार्येति केचिज्जगुः सामस्त्यं किल कार्यसाधकममुत्रापीति चान्ये विदुः। मुक्त्वा साहसमाकलय्य घटनां तस्माद्विदामे तथा लोकेस्मिश्चरतां न कापि कलनासौ या न हस्तं श्रयेत् ॥१॥ सेयमिति :- सेयममलप्रज्ञालक्षणा नीतिनिश्चितधीभिर्निरंतरशास्त्रपरिचयावदातधिषणैरैकशरणैरेकः स्व एवान्तर्यामी शरणं रक्षिता यत्रेत्येवं विधेया केवलमसावन्तर्यामी यदत्रोचितं जानाति तदेव मम हितमिति कृत्वा स्वमनसैव विमृश्य कार्येति केचिज्जगुः । ____ अयमर्थः । यथा परमेश्वरोऽसावेकः स्वकर्तव्येऽन्यानपेक्षः स्वविभूत्यैव कार्यान्तं गच्छति तथाहमपि तदेकशरणस्तद्वदत्रोपकरणश्च तत्प्रसादादेव कार्यान्तं गच्छामीति किमन्येन मम कर्तव्यमिति । तथा च याज्ञवल्क्यवाक्यम्-- 'एकः परोस्तीह चराचराणां कर्ता स्वयं भूतिरशेषसाक्षी ।। न चान्यदस्तीति दृक्प्रतीतौ गति विशुद्धा परमा किमन्यदू' ॥२॥ इति अथवा एकशरणैरेकं स्वमनएवात्र शरणं नान्य एतदन्तरज्ञो विधेय इति । शास्त्रानुशासिते निश्चितिधीभिरियं विधेयेति । तथा च नीतिशास्त्रम् 'षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णोऽपि[ ७ अ]जातुचित् । द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्तं न गच्छति ' ॥३॥ तथा 'गिरिशृङ्गमुपारुह्य प्रासाद वा रहो गतः । अरण्ये निःशलाके वा तत्र मन्त्री विधीयते' ॥ ४ ॥ इति इति नीतिगोपनाभिधं कुसुमम् ॥ ५॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy