SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। गाम्भीर्यण सरित्पती रविरथो कान्त्याधियागीपति नीत्या दैत्यगुरुर्बलेन पवनो योऽसावभूतले ॥ २० ॥ 'चक्रं रथो मणिः खड्गश्चर्म रत्नं च पञ्चमम् । केतुर्निधिश्च सप्तैवं प्राणहीना निचक्षते ॥ २१ ॥ भार्या पुरोहितश्चैव सेनानी रथकृञ्च यः । पत्त्यश्वौ कलभश्चेति प्राणिनः सप्तकीर्तिताः' ॥ २२ ॥ इति चतुर्दशमहारत्नानि सम्राचिहम् । भीष्मः सोऽपि बभूव यत्र भगवान्गाम्भीर्यभूतोदधि बल्यायोबतचार्य' यो गुरुवशः कृष्णाधूिलिगतिः । यो भक्तिं पुरतो विधाय कृतवान्सत्यक्तसन्धं हार कालं चापि कृतव्यलोकमिव यः कृत्वेच्छयौ....' तनुम् ॥२३॥ धर्मन्यायतपःसमाधिसमतासत्यादिसीमाभुवः श्रीमत्कृष्णपदाब्जरेणुशरणा दैत्याटवीवह्नयः । ते पश्चापि बभूवुरन्तरविदः कुन्तीतपोमूर्तयो यत्राहो सुरपादपा इव फलं नीतेर्विदुस्तद्बुधाः ॥ २४ ॥ कुरुत कुरुत नीतिं बुद्धिधारां विधाय क कुलमिदमशेषानर्थगाढं मुरारेः । क च स च कुलरत्नं रञ्जिताशेषनाथः स्वपरजनकमात्रानन्दकोऽभूत्कुमारः ॥२५॥ पीडां गाढामसहत विषाप्यादिभिर्दाह्यमानो ऽप्यानन्दाब्धौ गत इव परं ज्ञातसारो मनीषी । तातज्ञातीकुलमपि तथा योऽपुनाद्भक्तिशाली तस्यै तावत्फलमविकलं नीतितत्त्वस्य बोध्यम् ॥ २६ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy