________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२.
मीतिकल्पतः।
इन्दुप्रभेणेति बालेन्द्राकृतिसाम्यं बोध्यम् । धनहीन इति प्राप्तैर्धनैस्त्यज्यत इत्यर्थः । जीर्णाख्यमिति एष चान्यत्र भ्रमरसंज्ञयोद्दिष्ट इति रोमावर्तस्तिलकं वास्त्वित्यत्र नास्ति विशेषः ।
भ्रूभ्यां च समकृष्णाभ्यां साधुवृत्तिर्भवेन्नरः ।
श्रवणश्रुतिशक्तश्च सल्लक्षणविभूषितः ॥ ४४ ॥ इति अथ नेत्रलक्षणम्
अथाक्षिलक्षणं वक्ष्ये सा दृष्टिरतिदोषदा ।
या पीतामा यया हन्तुमपि ते मुदिताशयाः ॥१५॥ परमारणे प्रसन्नचेतस इत्यर्थः ।
स्थू९ि०बालदृष्टया भवेन्मन्त्री मन्दाक्षो नृपरुद्धधीः ।
मानी जडोऽरिभावेन वर्तयेन्नात्र संशयः ॥ ४६॥ मन्दाक्ष इति लक्ष्यपदम् । अवशिष्टं फलम् ।
नेत्रेण मन्दचेष्टेन लक्ष्यं मौख्यं शरीरिणाम् । तीक्ष्णेनापि नेत्रेण हेतुव्याजादिमार्गकः ॥ १७ ॥ रक्तान्तनेत्राः पुरुषा धैर्यौदार्यगुणान्विताः । भवन्ति धनिनो येऽपि मधुपिङ्गललोचनाः ।। ४८ ॥ कुक्कुटाक्षाः सदा दक्षा बिडालाक्षास्तथाधमाः । कुक्कुराक्षाश्च विज्ञेयास्तस्करा नात्र संशयः ॥ ४९॥ गवाक्षाः सुभगा नित्यं केकराक्षा दुराशयाः ।
सुकृष्णतारकाक्षाश्च प्राप्नुवन्त्यक्षिपाटनाम् ॥५०॥ सुकृष्णेति तारका कनीनिका । तथा च वराहाचार्यः
'अतिकृष्णतारकाणामक्ष्णामुत्पाटनं भवतीति'। समुद्रः- रक्ताक्षा धनवन्तस्तु व्याघ्राक्षाश्चान्तकोपमाः ।
बिडालसिंहनेत्रा ये भवन्ति पुरुषाधमाः ॥५१॥ मण्डलाक्षाश्च जिह्माक्षाः क्रूरप्रकृतयो नराः । नीलोत्पलाक्षा विद्वांसः प्रौढाक्षा विभावान्विताः ॥ ५२॥
For Private and Personal Use Only