SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। मधुगन्धेन शुक्रेण नरः स्त्रीजनवल्लभः । पनगन्धेन यूपी स्यान्महीगन्धेन पार्थिवः ॥ १५७ ।। लाक्षागन्धेन स्यान्निस्स्वो मांसगन्धेन[९४ब]तस्करः । वसागन्धेन व्यसनी मद्यगन्धेन दुःखितः ॥ १५८ ॥ कटुगन्धेन शुक्रेण पुरुषो दुर्भगो भवेत् । क्षीरगन्धेन शुक्रेण नरा दारिद्यभागिनः ॥ १५९ ॥ इति अथ शुक्रवर्णलक्षम् पयोवर्णेन शुक्रेण भवेद्राजा न संशयः । श्यामवर्णेन शुक्रेण बद्धभोगी भवेन्नरः ॥ १६० ॥ इति अथ जवालक्षणम्-- तुरङ्गजछा धनिनो राजानो मृगजककाः । दीर्घजवाः स्थूलजसा जायन्ते पथिगामिनः ॥ १६१ ॥ सिंहजड़ा व्याघ्रजछा धनकीर्तिसमन्विताः । रोमयुक्ता च जङ्घा च दारिद्यं सापि यच्छति ॥ १६२ ॥ शृगालसमजछा ये लक्ष्मीस्तेषां न जायते । मीनजयश्च यो लक्ष्मी स प्राप्नोति न संशयः । काकजना नरा ये च तेषां राज्यं विनिर्दिशेत् ॥१६३।। इति अथ गतिलक्षणम् हंसहस्स्यश्वगत्या च पुरुषाः स्युनराधिपाः । वृषमा... कानाश्च गतिर्भोगवतां भवेत् ॥ १६४ ॥ जलोर्मिसदृशा येषां काकोलूकसमागतिः । द्रध्यक्षयकरी ज्ञेया दुःखशोककरी तथा ॥ १६५ ॥ श्वोष्ट्राणां महिषाणां च खरसूकरयोस्तथा । गतिर्येषां समाख्याता ते नराः भाग्यवर्जिताः ॥ १६६ ॥ इति 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy