SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नीतिकल्पतरुः । आवर्ता दक्षिणे शस्ता सावर्ताड्गुलिपर्वसु । ताम्राः स्निग्धाः शिखोत्तुङ्गाः पर्वार्धाश्च नखाः शुभाः ॥ १४५ ॥ नखेषु विदन्वः श्वेताः पाण्योश्चरणयोरपि । अथ लिङ्गलक्षणम् - Acharya Shri Kailassagarsuri Gyanmandir आगन्तवः प्रशस्ताः स्युरिति भोजनृपोऽभ्यधात् ॥ १४६ ॥ त्रिकोण रेखया सीरमुसलोलूखलादिना । वस्तुना हस्तजातेन पुरुषः स्यात्कृषीवलः ।। १४७ ॥ पाणेस्तलेन शोणेन धनी नीलेन मद्यपः । पीतेनागम्यनारीगः कृष्णेन च धनोज्झितः ॥ १४८ ॥ अरेखं बहुरेखं वा येषां पाणितलं नृणाम् । तेस्युरल्पायुषो निस्स्वा दुःखिता नात्र संशयः ॥ १४९ ॥ इति पुरुषलक्षणशाखायां पाणिगुच्छकः । दक्षिणावर्तलिङ्गेन पुरुषः पुत्रवान्भवेत् । वामावर्तेन लिङ्गेन नरः कन्याप्रजो मतः ॥ १५० ॥ स्थूलदीर्घ यस्य लिङ्गं स नरो दुःखभाग् भवेत् । प्रलम्बबकलिङ्गाश्व पुरुषाः सुखभोगिनः ॥ १५१ ॥ एकैकधारलिङ्गेन नरो भवति पार्थिवः । अथ शुक्रलक्षणम्- द्विधारा धनवन्तश्च बहुधारे दरिद्रता ॥ १५२ ॥ समपादोपविष्टस्य गुल्फौ स्पृशति मेहनम् । भोगवान्स तु विज्ञेयो वार्थतुरगमेहनः ॥ १५३ ॥ समपादोपविष्टस्य महीं स्पृशति मेहनम् । स भवे दुःखितः प्रोक्तो दारिद्र्येन च पीडितः ।। १५४ ॥ दीर्घलिङ्गेन दारिद्र्यं स्थूललिङ्गेन दुःखिता । कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन भूपता ॥ १५५ ॥ मीनगन्धेन शुक्रेण धनत्रान्पुत्रवान् भवेत् । हविर्गन्धेन शुक्रेण गवादयो जायते नरः ॥ १५६ ॥ For Private and Personal Use Only २२९
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy