________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतः।
१९३ अथ महिषवराहश्चोष्ट्रमार्जारगामी कपिकरटशृगालैस्तुल्यगामी च योऽश्वः । स दिशति धननाशं शत्रुनाशं च कुर्यात्
भवति न च सुखाय स्वामिनः शोकदाता' ॥ ५० ॥ शत्रुभ्यो नाशः शत्रुनाश इति पञ्चमीति योगविभागात्पञ्चमीसमासः । अथ स्वरलक्षणम् ।
' भेरीशङ्खनृसिंहद्विपपवनवृषस्निग्धगम्भीरनादाः वीणा-पुंस्कोकिलानां मधुरपटुरवा वाजिनो राजवाहाः । काकोलूकोष्ट्रभासश्च खरवृकरवा रूक्षविच्छिन्नघोषा अन्ये चेत्थं प्रकारास्त्वशुभफलकरा हानिशोकप्रदाश्च ॥५१॥ सायं ग्रीष्मे तु शरदि प्राताश्वं च वत्सदा।
वर्षासु न वहेदीषत्तथा विषमभूमिषु ॥ ५२ ।। अनोशनाः। ---
'सायं प्रातश्च हेमन्ते शिशिरे कुसुमागमे । सुगत्याग्निर्बलं दायमारोग्यं वर्धते हरेः । भारमार्गपरिश्रान्तं शनैश्चंक्रमयेद्धयम् ॥ ५३ ।। गच्छेत्षोडशमात्राभिरुत्तमाश्वो धनुःशतम् ।
यथा यथा न्यूनगतिरश्वो हीनस्तथा तथा ॥ ५४ ।। अथ गतिशिक्षानिरूपणम् ।
'सहस्त्रचापप्रमितं मण्डलं गतिशिक्षणे । उत्तमं वाजिनो मध्यं तदधं च तदर्धकम् ।। अल्पं शतधनुः प्रोक्तमल्पं च तदर्धकम् ॥ ५५ ॥ शतयोजनगन्ता स्यादिनैकेन यथा हयः ।
गतिं संवर्धयेन्नित्यं तथा मण्डलविक्रमैः ॥ ५६ ॥ अथ कषाताडनवेला स्था[७७ब]नकथनम् ।
'हेषायां स्कन्ध उद्दिष्टः स्खलिते जघनान्तरम् । भीतौ वक्षःस्थलं हन्याद्वक्त्रं चोन्मार्गगामिनि ।। ५७ ॥
For Private and Personal Use Only