________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५
नौतिकल्पतरुः।
निशम्य तत्तथा तस्य वचनं तेऽतिविस्मिताः। पृष्टवृत्ता विहस्यैव तुलामस्यै समर्पयन् ॥११॥ पुत्रं च तस्मादित्येवं सुसाध्यं साधयन्ति ये। बुद्धया ते श्लाध्यतां यान्ति नानुवन्ति पराभवम् ॥ १२ ॥
इति बुद्धिविलासाभिधं कुसुमम् ।
[२०] दृश्यते सर्वदा बुद्धेः प्राधान्यं जितपौरुषम् । बुद्धिसाध्येषु कार्येषु किं विदध्यात्पराक्रमः ॥ १ ॥ बुद्धिर्नाम च सर्वत्र मुख्यं मित्रं न पौरुषम् । तथा च पुर्या श्रावस्यां प्राप्तोऽपूर्वो द्विजः किल ॥ २ ॥ गुणीति वणिजा शूद्रपक्काभोजी द्विजालये । स्थापितो मानपक्कानदक्षिणादिभिरर्चितः ॥ ३॥ एवं वसन्तं तं तत्र परेप्यानचुरादरात् । यथास्य स्वर्णदीनारसहस्रमभवद्वित्तम् ॥ ४॥ स जावटव्यां तत्क्षिप्त्वा खाते प्रत्यहमैक्षत । एकदैवत खातं तद्वयातं ' तत्रैत्यतो धनम् ॥ ५ ॥ विलपन्हेति चागत्य पृष्टोऽस्मै गृहपालिना । आख्यायासून्विहातुं चोचतो मूञ्छितोऽपि सन् ॥ ६॥ अकाले मेघवद्वित्तमकस्मादेति योति च । मामेत्याचाश्वासितोऽत्यर्थ न निवृत्तोसतोग्रहात् ॥ ७ ॥ प्राणेभ्योऽप्यर्थमात्राहि कृपणस्य गरीयसी । ततोऽपि मर्तु तीर्थान्ते यतो यस्यांतिकमा[२२ अ]ययौ ॥ ८॥
1 Corrupt.
For Private and Personal Use Only