Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BHANDARKAR CRIENTAL RESEARCH INSTITUTE
Post-graduate and Research Department Series No. 1.
NITIKALPATARU
ascribed to
VYĀSADĀSA KSEMENDRA
Critically edited for the list time
By
". P. Mahajan, M.A., Ph.D.
Bhandarkar Oriental Research Institute
POONA
1956
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BHANDARKAR ORIENTAL RESEARCH INSTITUTE
Post-graduate and Research Department Series No. 1.
NITIKALPATARU
ascribed to
VYĀSADĀSA KȘEMENDRA
Critically edited for the first time
By
V. P. Mahajan, M.A., Ph.D.
Bhandarkar Oriental Research Institute
POONA
1956
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Price Rs. 5
Printed and published by Dr. R. N. Dandekar, M.A., Ph.D., at the
Bhandarkar Institute Press, Bhandarkar Oriental
Research lostiture, Poona 4.
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
FOREWORD
Acharya Shri Kailassagarsuri Gyanmandir
The Post-graduate and Research Department of the Bhandarkar Oriental Research Institute was started in 1927 with a view to preparing candidates for post-graduate degrees in Sanskrit and Ancient Indian Culture of the Bombay University and training young scholars in scientific methods of research. When, in 1948, the University of Poona came into existence, this Department of the Institute was completely reorganised and a full-time Director and some additional staff was appointed. Soon the University recognised the Department as one of its Constituent Post-graduate Institutions. Since then the members of the staff of the Department have been actively participating in the work of post-graduate instruction and guidance in Sanskrit and Ancient Indian Culture organised by the University.
Apart from this normal work, the Department has undertaken various other academic projects in the field of Sanskrit research, such as, collection of manuscripts, critical editions of unpublished Sanskrit and Prakrit texts, new editions of texts which have become unavailable, and preparation of original monographs on Indological subjects. As this work began to show some progress, the authorities of the Institute thought it fit to start a new series of publications called the Bhandarkar Oriental Research Institute Post-graduate and Research Department Series', in which mainly the works written and edited by teachers and students in the Department were to be published. Accordingly, this edition of the Nitikalpataru prepared by Dr. V. P. Mahajan is now being issued as the first Volume in that Series.
From 1952 to 1954, Dr. Mahajan worked in the Post-graduate and Research Department for his Doctorate on "Kṣemendra: Author-Study". In the course of his work, he came
For Private and Personal Use Only
across
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Poreword
certain works which were traditionally ascribed to Kșemendra but which were not published. One such work of particular interest was the Nitikalpataru, a treatise on polity, governmental administration, and worldly wisdom. Fortunately, the only known manuscript of this work was available in the Government Manuscripts Collection deposited at the Bhandarkar Oriental Research Institute. So Dr. Mahajan's teacher and guide, Prof. R. D. Karmarkar, advised him to undertake to edit that work critically. In view of the fact that he had to rely on a single manuscript, Dr. Mahajan's task was by no means an easy one. It was also his first excursion in the field of critical editing of Sanskrit texts. Inspite of all this Dr. Mahajan worked on his job industriously and may be said to have accomplished it fairly satisfactorily.
Several other works, big and small, are at present under active preparation in the Post-graduate and Research Department of the Institute and it is hoped that the next Volume in this Series will be issued before long.
Bhandarkar Oriental Research
Institute, Poona 4 15th August, 1956
R. N. Dandekar
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PREFACE
The present editicn of the Nitikalpataru ascribed to Vyāsadāsa Kșemendra has been prepared from a single manuscript, which was available in the Bhandarkar O. R. Institute. This being so, in many places, the readings given by me had to be conjectural. However, I have tried to keep myself as faithful to the original as possible. I am grateful to the authorities of the B. O. R. I. for having agreed to publish this edition of the Nitikalpataru as the first Volume in their newly started Post-graduate and Research Department Series.
A pleasant task of thanks-giving has to be done. At the outset I must express my sincerest thanks to my Revered Guru, Prin. R. D. Karmarkar, Director, Post-graduate and Research Department, B.O. R. I., but for whose encouragement and help I would not have been able to undertake and finish this work. I have also to thank Dr. R. N. Dandekar, Hon. Secretary, and Dr. P. K. Gode, Curator, of the B. O. R. I., for the help they rendered to me. I am also conscious of the help given by my friends in the Institute and I thank them all. I also thank the authorities of the University of Poona for the grant which they have sanctioned for the publication of this work. I now offer this work to scholars with the following words :
गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । ममैषा प्रणतिस्तस्मात् क्षन्तव्योऽयं जनो बुधैः ।।
B.O. R. I.
Poona 4 10th August, 1956
V. P. Mabajan
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
i-xix
(i) Foreward (ii) Preface (iii) Introduction (1) नीतिमाहात्म्यवर्णनं कुसमम् (2) अदृष्टबलवत्वकथनम् (3) दैवबलेऽपि नीत्यपरित्यागाभिधानम् (4) नीतिस्वरूपकथनम् (5) नीतिगोपनाभिधम् (6) समेत्यकारणाभित्रम् (7) मकराशनम (8) संभ्रमविचारफलाभिधम् (१) घ्यावहारिकपण्डितसाक्षाल्लक्षणानिधन (9A) संकीर्णराणकथने आर्थिकपण्डितलक्षणन (10) सर्वार्थपरिज्ञाने भयनिरूपणाभिधम (1) बलप्रयोः प्रशैव बलीयसीति कथनन् (13) प्रज्ञापराक्रमपोः प्रज्ञावलाभिधम् (13) दुष्टसंगतित्यागकथनम् (14) क्षुद्रपरिवारराजपरिवर्जनाभिधम् (15) अल्पशक्तिना परोपदेशो न हेय इति कथनम् (16) खोपदेशोऽनर्थकदिति वर्णनम् (17) दृष्टषुद्धिसबुद्धिफलकथनम् (18) स्वयमशक्तावन्याश्रयकथनम् (19) बुद्धिविलासाभिधम् (20) राजचरित्रे बुद्धिवर्णनम् (21) राजबुद्धिसूक्ष्मताकथनम् (20) राजबुबिलकथनम् (23) राजधैर्यकथनम् (24) बीरक्षाप्रकारकथनम् (25) श्रीदुश्चरित्रकथनम् (26) ग्रहदासीनुश्चरित्रकथनम् (27) सदाचारपालनास्यम्
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
101
(28) धूर्तचरित्रं नाम (29) मित्रविशेषनाम (30) बुद्धिपरीक्षाभिधम (31) स्वामिभृत्यानुकल्यप्राज्ञधीकथनम् (32) न्यायधीपरीक्षाभिधानम् (33) सूक्ष्मधीवर्णनाभिधम् (34) सत्यप्रतिज्ञाफलकथनम् (35) मन्त्रिनैपुण्यकथनाभिधानम् (35A) प्रजासर्गराजसर्गकथनाभिधम (36) अस्थानोपदेशकथनाभिधम् (37) धर्मविचाराभिधम् (38) विधिवक्रतायां गुणार्जनवैफल्पकथनम् (39) सूक्ष्मधर्मविचारणाख्यम् (40) साक्षापूर्खसमम् (41) आर्थिकमूर्खलक्षणाभिधम् (42) भगुरुदाहकाख्यसूर्खकथनाभिधम (43) तिलकार्षिकाख्यमूर्खसमम् (44) मासारोपकाख्यमूर्खकुछमम् (45) सूलिकायमूर्खाभिधम् (46) मन्त्रिमूर्खाभिधानम् (47) लषणाशिमूरखाभिधम् (48) गोदोहिमूर्खाभिधम् (49) ग्राम्यमूर्याभिधम् (50) धनमुखाभिधम् (51) अर्थमूर्वाभिधम् (52) दायभागिनाममूर्खाभिधम् (53) व्याघातिमूर्खाभिधम् (54) धनलोभमूर्खाभिधम् (65) साहसिमूर्खामियम (56) राजसूर्खाभिधम् (57) धनमुर्खामिधम (58) मूर्खजन्मसाफल्याभिधन (59) मूढप्रभुकथनाभिधम्
IS 123 124 126 126
137
127 128 128
129
129 130 130 132
132
133 133 134 135 135
136
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
136 137 138 139 139 140 140 142 144 144 I45 146 146 147 147
148
(60) संख्याविभ्रमराजमूर्वाभिधम् (61) स्वधश्चकमूर्खाभिधम् (62) उच्छिष्टक्षन्मूर्वाभिधम् (63) विलासिमूर्वाभिधम् (64) हृदयरफोटिमूर्खाभिधम् (65) मूर्खशेखराभिधम् (66) कदर्यमभिधम् (67) जलरोधक मूर्खाभिधम् (68) सामिकारिमूर्वाभिधम् (69) असंतोषिमूर्खाभिधम् (70) अपूपमूर्खाभिधम् (71) पतियन्त्ररक्षकमूर्खाभिधम् (72) चक्राहमूर्खाभिधम् (73) पणपूर्वकन्मूर्खाभिधम् (74) कीनाशमूर्खाभिधम् (75) अन्योन्यद्वेषिमूर्वाभिधम् (76) अविशेषज्ञमूर्खाभिधम् (77) तण्डुलभक्षक मूर्खाभिधम् (78) केवलोद्यमिमूर्खाभिधम् (79) केवलतर्किमूर्वाभिधम् (80) साहसिकमुखाभिधम (81) स्वस्वीयातककारिमूर्खाभिधम (82) सुजनतानिरूपणाभिधम् (83) सच्छास्त्रोदेशाभिधम् (84) धर्तवर्जनाभिधम् (85) सच्छास्त्रार्थवर्णनाभिधो जीवब्रह्मक्य वर्णनाभिधश्च गुच्छकः (86) प्रासङ्गिककथनाभिधम् (87) एकादिदशपर्यन्तज्ञानं नाम कुसुमम (88) एकादिसप्तकान्तज्ञानाभिधम् (89) धीमाहात्म्यकथनाभिधम् (१०) राजलक्षणाभिघम् (91) मन्त्रिलक्षणम् (92) पुरोहित लक्षणाभिधम्
149 150 150 IST 152 153 154
156 158
• 161 166
168
173 174
174
. 177 178
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
183
198
205 208
(93) दैवज्ञलक्षणम् (94) राज्ञीलक्षणम् (95) नारीरागविरागकथनम (96) महाराजलक्षणाभिधम् (97) राज्ञीलक्षणाभिधम्
183 (97A) हस्तिलक्षणशाखा (98) अश्वलक्षणशाखा
188 (99) छत्रलक्षणम्
197 (100) चामरलक्षणम् (101) आसनलक्षणाभिधम्
199 (102) वस्त्रासनलक्षणम्
200 (103) शरलक्षणम्
200 (104) धनुर्लक्षणम्
201 (105) हीरमणिनिरूपणाख्यम्
202 (106) मौक्तिकलक्षणशाखा (107) मरकतलक्षणाभिधम् (108) पद्मरागाख्यशोणमणिलक्षणमूल्यकथनाभिधम्
218 (109) खड्गलक्षणम् (110) सेनानीलक्षणम् (III) पुंस्त्रीलक्षणशाखायां देवपौरुषकालानुस्यूतताभिधास्त बकः (112) सामुद्रिकशाखायां पुरुषलक्षणशाखा
215 (1) सामर्थ्य ( 2 ) रोम ( 3 ) ललाट ( 4 ) शिरो (5) 5 (6) नेत्र (7) ओष्ठ (8) कर्ण (9) नासा ( 10 ) ग्रीवा (II) आस्य (12) मुख (13) दना (14) स्वर ( 15 ) स्कन्ध (16) अंस (17) कपोल ( 18 ) जिह्वा ( 19 ) तालु ( 20 ) स्तन ( 21 ) वक्षस् ( 22 ) कुक्षि ( 23 ) पृष्ट ( 24 ) नाभि ( 25 ) कटि ( 26 ) हस्ताधिकार ( 27 ) लिङ्ग ( 28 ) शुक्र (29) जङ्घा (30) गति and (31) पाद
(2) स्त्रीलक्षणशाखा
(1) पाद (2) जङ्घा (3) जानु ( 4 ) ऊरु (5) कटि (6) नितम्ब (7) स्फिर (8) भग (9) जघन ( 10 ) बस्ति (1) गन्ध (12) पार्श्व (13) हृदय ( 14 ) स्तन (15) जनू ( 16 ) स्कन्ध ( 17 ) कक्ष्या ( 18 ) करपृष्ठनख (19) ग्रीवा (20) चिबुक (21) कपोल ( 22 ) आस्य ( 23 ) अधर ( 24 ) दन्त ( 25 ) जिह्वा (26) तालु ( 27 ) स्मित (28) नासा (29) लोचन (30) 5 (31) ललाट ( 32 ) केश ( 33 ) स्वर and ( 34 ) लाञ्छनावर्त
० सस
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
247
248
251
252 252
352
253
253
254 254 354
255
(3) सुलक्षणषोडशकम (4) कुलक्षणषोडशकम (5) नारीरबनविधाः (6) अथ बाल्यादिलक्षणम् (7) पग्रिन्यादि वर्णनम् (112B) सौभाग्य कुसमम (13) सहायसंपत्तिनिरूपणाभिधम् (14) यामिकलक्षणम् (115) द्वा:स्थलक्षणम (116) दूतसन्धिकारकलक्षणम (17) चरकथनाभिधम् (118) पुररक्षककथनाभिधम् (19) करिपालकथनाभिधम (120) अश्वपालकथनाख्यम् (121) सारथिकुसमम् (122) धर्माधिकारिकुसमम् (123) व्ययाधिकारिखमम् (124) दुर्गाधिकारिकुसमम् (125) धनाधिकारि, (126) सूदक्रियापौरोगवलक्षणाभिधम् (127) अस्त्राचार्यकुसमम् (128) स्थपतिलक्षणम् (129) लेखकलक्षणम् (130) सभ्यकसमम् (131) वेद्यखद्गचारिलक्षणाख्यं कुछमम् (132) सुशान्ताधिकारिखमम् (133) प्रसादलक्षणामि कुछमम् (134) व्याधकुशमम् (135) श्वरवलक्षणाभिधम् (136) कमोचितपुरुषकथनाख्यम् (137) परम्परागतभृत्यनिरूपणाख्यम् (138) जनसंग्रहणम्
Notes. Important words. Abbreviations. Suggested Readings. Errita
255 255
255
256 257 257 257 258 259 259
263
263 266 266 267
268 284 284
285
269
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
ॐ स्वस्ति श्रीगणेशायनमः। नत्वोमातनयं गौरी व्यासमुख्यमुनीश्वरान् । श्रीव्यासदासः क्षेमेन्द्रो 'नीतिकल्पतरूं' व्यधात् ॥ नीति म नरस्य चक्षुरुदितं दिव्यं यदाश्लेषतो
देवत्वं नितरां परं तु बलिनी मान्या परेहा बुधैः । तत्राप्यत्र पदं विदां विदधतां किं नाम नाप्यं यया
स्मायं समुपैति सिद्धिममला प्रज्ञा च सोक्तान्ततः ॥१॥ निबन्धकारोऽविघ्नेन चिकीर्षितसंपत्ति कामयान 'आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखमिति ' शिष्टोक्तरीत्या नीतिरूपवस्तुनिर्देशादेव मङ्गलं मन्यमान उपक्रमते । नीतिरिति :- अस्ति मानामपि पशुभिः साधारणं चक्षुर्द्वयमिति किंलक्षणं तद्वैलक्षण्यापादकममीषां मर्त्यत्वमिति तत्त्वापादकममषिां वैलक्षण्यमुत्थापयति । दिव्यं चक्षुरिति :- व्यवहितदेशकालविप्रकृष्टसूक्ष्मादिग्राहकत्वं दिव्यत्वमिति । तथा च व्यवहितविप्रकृष्टसूक्ष्मादिना पराशयग्रहणं ग्रहणाशक्तत्वाचर्ममयचक्षुर्द्वयसत्वेन पशुसाधारण्येऽपि मानामनेन नीतिमयदिव्यचक्षुषा तद्वैलक्षण्यं सिध्यतीति। तथा च प्रामाणिका 'बुद्धिजीवी नरः प्रोक्तस्तद्विहीनः पशुः स्मृत' इति । बुद्धिविशेष एव नीतिरिति समनन्तरमेवाने भविष्यतीति । न केवलं पशुवैलक्षण्यमेवामीषामनया यावदमय॑त्वमपीत्यवतारयति । यदाश्लेषत इतिः- यस्या नीतेराश्लेषतः समाश्रयणादमीषां मर्त्यांना देवत्वममर्त्यत्वमिति । व्यवहितादिग्रहणेन तत्समानयोगक्षेमत्वादिति । तद्वदितिःदेवकृच्च विभूत्यादिविराजमानत्वमित्यर्थः । अथ च यदाश्लेषतो देवत्वमेव साक्षादुत्पद्यते एषा चार्थान्तरप्रतीतिर्नितरामित्यनेन द्योत्यते । अर्थाच्च यदनाश्लेषात्पश्वादिस्थावरान्तरत्वं सुलभमेव । तथा चोकं सुशीलशैल्याम् :-- ..
1 Corrupt.
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
'नीतेरेव फलं सर्व चित्रा या भुवनावली ।
तथा च दर्श्यते सम्यग्यथासौ विहितास्पदा' ॥ २ ॥ असाविति नीतिः ।
आश्रित्य नीतिमिह सोऽपि महोत्पलस्थः सम्यग्विधाय च परां विधिराद्यसृष्टिम् । तत्तत्पदेषु च निधाय निजांस्तनूजानास्ते सुखेन परमेश्वरयोगनिष्ठः ॥ ३ ॥' किं वो (२अ ) महिमास्य साधुजनतानन्दप्रदानोचतो
वेदोक्ताखिलधर्मपालनमतिस्तत्पीडनो योगिनः । संह दनुजाधिपान्हतमतीन्यः साम्प्रतं चाप्यहो
भूबिम्बं चरणाब्जरेणुभिरलं संभूषयत्यद्भुतम् ॥ ४ ॥ ईशानः स च सर्वदेवमहितो गौरीपतिः शंकरो
भूतीशः स चराचरस्य जगतः कर्ताथ संहारकः । चिद्धान्ता' नियतिं नयज्ञकुशलः संस्थाप्य बद्धाजिनो
जूटोत्तड (?)त्तनुर्निरंतरसुखासक्तो' भवत्संयमी ॥५॥ नयज्ञकुशलः कृती स खलु देववृन्दाधिपो
विभज्य विविधाः कृतीरधिकृतांश्च रात्रिंदिनम् । गुरुं गुरुतरं धिया सुचतुरं पुरोधाय' तं
विवेकनिरतोऽस्त्यलं प्रशमयन्स्थितो दानवान् ॥ ६ ॥ इत्थं यस्य यथाविधोऽस्ति विभवो नीतेः फलं तद्विदु
स्तस्माद्यस्य नये रतिः सचतुरा यादृच्छुभा जायते ।
Corrupt. 2 Here the ms. adds the following in the margin.
पूर्वजन्मसाधितनीतिरुरफलमेव ब्रह्मणो ब्रह्मत्वमिति । एवमग्रेऽपि . पुरोधाय पुरोहितं कृत्वा ।
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
तादृनीतिफलं बुधैर्निगदितं ब्रह्मादिकीटान्तकं
सर्व नीतिफलं विचार्य मतिमांस्तस्माच्छुभां तां श्रयेत् ॥ ७ ॥ शुभेति:- अशुभाया अप्युपलक्षणं तु तच्च ब्रह्मादिकीटान्तकमिति सुस्थम् । असावपि नीतेरेव यत्फलं ब्रह्मादिशुभपदवीलाभः । असावपि च नीतेरेव यस्याः कीटादिनिनिन्द्ययोन्याप्तिरिति तात्पर्यम् । एतदेव निबध्नाति ।
Acharya Shri Kailassagarsuri Gyanmandir
आसीत्स कोऽपि जन्तुर्येनाहो स्वीयबुद्धिवैकल्यात् संप्राप्य कीटयोनिं चण्डालसृतौ सुखेनास्ताम् ॥ ८ ॥ अहो स्वबुद्धिवैकल्यान्मनुजाः पशुतां गताः । ताड्यमानाः पुरो यान्ति नासासप्रोतरज्जवः ॥ ९॥ बुद्धिवैकल्यमाहात्म्याद हो मलिन कर्मतः ।
केचिद्विचेतना लोके स्थावरत्वमुपागताः ॥ १० ॥
(२ब) विचेतना विरुद्धबुद्धयः शास्त्रविरुद्धकारिण इत्यर्थः । केचिद्विमोहितधियः क्रूरकर्मस्वभावतः संभूता भीमनरकोदरगद्दरपूरका । इत्थं सूचिकटाहाख्यन्यायमार्गेण पण्डितैः नीतिशक्तिः परं ज्ञेया तत्तच्छक्तिस्वरूपिणी स्वयं स्वातन्त्र्यशक्तिं तां स्वीकृत्य परमेश्वरः अंशांशिकातोऽप्यन्यत्र' यत्तां स्थापितवानभूत् ।
येतां समन्ववेक्षन्ते तेऽत्र सम्यग्व्यवस्थिताः ।
मनाक् प्रच्यवते तस्याः क्षणात् स्युः पदच्युताः ॥ ११ ॥ तथा च निदर्शयति ।
1 Corrupt.
अस्तीन्द्रपदवीरम्यास्थानं तस्य महीशितुः । तच्छक्तिपालनाद्भुक्ता कैर्न धीरैर्गतज्वरम् ॥ १२ ॥ तथा हि भुवने वास्मिन्सिद्धराज्ञां द्वयी गतिः । सूर्यासोमविभेदेन नयोऽसौ तत्र कारणम् ॥ १३ ॥ सगरभगीरथजनका इक्ष्वाकोर्ये' धरणिभतृतां याताः । संस्थाप्य कीर्तिममलामिह ते यत्संस्थिताश्च सा नीतिः ॥ १४ ॥
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
अत्रार्थः । इहलोके समुद्रत्रिपथगादिदर्शनान्निर्मलां कीर्ति संस्थाप्य यत्स्वर्लोकेऽमृत
भोजिनः स्थिताः सा नीतिनतिफलमेतदित्यर्थः ।
सन्यायधियं धीराः पश्यत नीतिं च तस्य रघुसूनोः । मुनिभिः सार्धं भगवान्ययावतीर्णो भुवं पुपुषे ॥ १५ ॥ नहुष इति पुराऽभून्मेदिनीमण्डलेशः
सुचरितनयशाली कीर्ति संक्रान्तलोकः । त्रिदिवकलनदक्षं यं विचिन्त्यामरेन्द्रा
Acharya Shri Kailassagarsuri Gyanmandir
कथं वय भूमाविरलमतिमि... श...
अभिसिषिचुरवन्ध्यप्रार्थनाः स्वर्गलोके ॥ १६ ॥
गृहे स्योद्भूतेरकलिततपोवीर्यमहसः । स्वयं स श्रीनाथो निखिलभुवनाद्योऽमरगुरु
र्वतीर्योर्वीभारं सकलमनयच्छून्यकलनाम् ॥ १७ ॥ यस्मिन्कुन्तिरभूत्स कीर्तिविमलो नर्थेन्धनोद्यानलः
1 Corrupt.
सच्छ्रेयो निधिरङ्कवर्तिकमलो निर्धूतशत्रुत्रजः । येनासौ भुवि रोपिता सुविमला सत्कल्पवल्लीसुता
यस्याः पञ्चसुताः बभूवुरमला लोके फलानि ध्रुवम् ॥ १८ ॥ यस्मिन्सोऽपि बभूव रंजितप्रजः श्रीकार्तवीर्यो नृपो
येनासौ स्वशिरोब्जतर्पितभवो बद्धोविवद्रावणः । सत्कीर्तिध्वजभूषितां च धरणिं कृत्वा मृतिं लब्धवा
नाचका ... रामवत्' कृतमतिर्वीरार्ण्यपत्पङ्कजः ॥ १९ ॥ अविवत् मेषवत् । ( ३अ) अर्चीकाचीकपुत्राद्भार्गवात् । कृतमतिर्योग
प्रभावात् ।
यत्राभूच्छशबिन्दुरित्यमलधी राजा प्रजारञ्जनायस्यासन्सदने चतुर्दशमहारत्नानि सम्राट्पदं ।
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
गाम्भीर्यण सरित्पती रविरथो कान्त्याधियागीपति
नीत्या दैत्यगुरुर्बलेन पवनो योऽसावभूतले ॥ २० ॥ 'चक्रं रथो मणिः खड्गश्चर्म रत्नं च पञ्चमम् ।
केतुर्निधिश्च सप्तैवं प्राणहीना निचक्षते ॥ २१ ॥ भार्या पुरोहितश्चैव सेनानी रथकृञ्च यः । पत्त्यश्वौ कलभश्चेति प्राणिनः सप्तकीर्तिताः' ॥ २२ ॥ इति चतुर्दशमहारत्नानि सम्राचिहम् । भीष्मः सोऽपि बभूव यत्र भगवान्गाम्भीर्यभूतोदधि
बल्यायोबतचार्य' यो गुरुवशः कृष्णाधूिलिगतिः । यो भक्तिं पुरतो विधाय कृतवान्सत्यक्तसन्धं हार
कालं चापि कृतव्यलोकमिव यः कृत्वेच्छयौ....' तनुम् ॥२३॥ धर्मन्यायतपःसमाधिसमतासत्यादिसीमाभुवः
श्रीमत्कृष्णपदाब्जरेणुशरणा दैत्याटवीवह्नयः । ते पश्चापि बभूवुरन्तरविदः कुन्तीतपोमूर्तयो
यत्राहो सुरपादपा इव फलं नीतेर्विदुस्तद्बुधाः ॥ २४ ॥ कुरुत कुरुत नीतिं बुद्धिधारां विधाय
क कुलमिदमशेषानर्थगाढं मुरारेः । क च स च कुलरत्नं रञ्जिताशेषनाथः
स्वपरजनकमात्रानन्दकोऽभूत्कुमारः ॥२५॥ पीडां गाढामसहत विषाप्यादिभिर्दाह्यमानो
ऽप्यानन्दाब्धौ गत इव परं ज्ञातसारो मनीषी । तातज्ञातीकुलमपि तथा योऽपुनाद्भक्तिशाली
तस्यै तावत्फलमविकलं नीतितत्त्वस्य बोध्यम् ॥ २६ ॥
1 Corrupt.
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरु. 1
लोके सैव परं बुधा विजयते नीति: समास्फालना
यस्याः सोऽपिं गुरुर्व्यहन्दतिसुतानास्थाय मूर्ति पराम् । तद्धानेः कविरप्यसौ गतधृतिः स्वार्थाहृतः शिष्यका
नीतिं समाश्रित्य बिभीषणोऽपि
स शास्ति राज्यं क्षणदाचराणाम् । ( ३ ) सन्त्यक्तनीतौ खलरावणोऽपि
व्याजने कुपितः कुतो धृतिसुखे भ्रष्टस्य नीतेरतः ॥ २७ ॥
चन्द्रं विहायासकलङ्कलेखा ॥ २८ ॥ आसाबापीन्द्रपदवीमिन्द्रा उत्पथगामिनः । भ्रष्टास्तस्मात्पदात्तूर्णं तस्मात्तामनुपालयेत् ॥ २९ ॥ नहुष इति स राजा प्राप्य नाकाधिपत्यं ।
इतमतिरवरुद्धो बोधहीनः खिलात्मा । अभवदवनिपृष्ठे क्षत्तार्तोऽहिजाति
१
निखिलहसित पात्रं यद्विनीतेः फलं तत् ॥ ३० ॥ इत्थं ये भुवि पार्थिवाभृतप्रजाः ख्याता द्वयेप्यादृता स्तेऽर्थान्नीतिभरान्समयं विविधान्भुक्त्वाथ कामान्सुखम् । सत्कीर्तिध्वजशालिनीं शुभततिं स्वस्तीर्थमास्फाल्य य
त्प्रापुमुक्तिमलं फलं सुविमलं तन्नीतिवल्ल्या ध्रुवम् ॥ ३१ ॥ अहो विततगहरं दुरबोधभावोम्भितं
महार्घमणिगर्भित विरलतत्त्वभीतिप्रदम् ।
गभीरमतिशिक्षितैर्विहिततीर्थतीर्थमना
1 Corrupt.
Acharya Shri Kailassagarsuri Gyanmandir
तीर्थ विवरणं, तदेव तीर्थमुपायः ।
विशन्ति नयशासनं जगति केsपि धीशालिनः ॥ ३२ ॥
आस्तां तावदियं पुराणधरणीशानां कथामञ्जरी सन्तीवालमथाधुनापि भुवनाधाने गृहीतव्रताः ।
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
भूमीशा रविसोमवंशमणयो यद्बाहुलग्ना मही
__ खस्था विस्मृतदिक्कुलाद्रिकलनासौ हृष्टपुष्टाजनैः ॥३३॥ इति सिद्धं यदाश्लेषतो देवत्वमिति । इति नीतिकल्पलतायां नीतिस्वरूपनिरूपणाख्यप्रथममञ्जयां
नीतिमाहात्म्यवर्णनं नाम प्रथमं कुसुमम् ।
[२]
(४ अ ) इत्थं बुद्धिजीविनां नीत्याख्यया सद्बुन्दयेह देवसमानत्वममुत्र तु साक्षाद्देवत्वमेवेति स्थितेऽप्यदृष्टस्य बलीयस्त्वात्कचिद्व्यभिचारो न दोषायेति समर्थयन्नाह ।
परंत्वितिः-- बुधैः साक्षात्कृतपरावरैः परेहा परस्यादृष्टस्य देयेलक्षणस्ये. श्वरेच्छा या वेहा चेष्टा बलिनी बलवती मान्या बोध्या बलवत्त्वादेव पूज्या च तबले समापतिते नीतिबलमकिंचित्करतां यातीति । तथा च संजयं प्रति युधिष्ठिरवाक्यम् ।
'उत सन्तमसन्तं वा बालं धीरं च संजय ।
उताबलं बलीयांसं धाता प्रकुरुते वशे' ॥ १ ॥ इति
अथ वा तदिच्छया जडापि नीतिफलभाजो भवन्ति पण्डिता अपि व्यर्थप्रयासा भवन्तीति । तथा च स एव
'उत बालाय पाण्डित्यं पण्डितायोत बालताम् ।
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ' ॥ २ ॥ इति अथ वा तथा प्रेरयति यथा संपत्तावनयं कुर्वन्तो दृश्यन्ते केचित् , आपत्तावपि नयं कुर्वन्तः केचिदिति । तथा च धृतराष्ट्र प्रति संजयः
1 Corrupt.
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
'परप्रयुक्तो पुरुषो विचेष्टते सूत्रप्रोता दारूमयीव योषा । इमं तु दृष्ट्वा नियमं परस्य मन्ये परं कर्म दैवं मनुष्यात् ॥ ३ ॥ इमं च दृष्ट्वा तव कल्मषं विभो पापोदकं धोरमवर्णरूपम् ॥ ४ ॥ इति ।
मनुष्यात् एतजन्मपुरुषकारात् । यदसावापद्यपि धर्ममेव शरणमाश्रयते भवास्तु स्वास्थ्येऽपि न तथेति प्राचीनमेव कर्म बलवदिति भावः ।
धृतराष्ट्रवाक्यं विदूरं प्रति । :'नदिष्टमप्यतिक्रान्तं शक्यमन्येन केनचित् । दिष्टमेव ध्रुवं मन्ये पौरुषं हि निरर्थकम् ' ॥ ५॥
तथा
'कुष्टार्ताघ्रियुगः शिखी बहुपदं गृह्णाति धावन्नहिम् भानुः पादसहस्रभाक्प्रतिपदं संचार्यते नूरुणा । वञ्चन्त्ये बलिनोऽपि यल्लघुबलैः सामर्थ्यहीनैश्च यशाम्यन्ते परिपूर्णवृत्तय इदं दैवस्य लीलायतम् ' ॥ ६ ॥ इत्यदृष्टबलवत्त्वकथनं नाम द्वितीयं कुसुमम् ।
[३] भवतु परेहा बलिनी तथापि नीत्यैव सदा वर्तितव्यं न तु जा( ४ ब ). त्वसौ त्याज्येतीदमेव बुद्धिमतां बुद्धिमत्वमित्यवतारयति। तत्रापीतिः-- तत्रापि उक्तनयेन परेहा या बलवत्त्वे सत्यपीत्यर्थः । अत्रैतस्मिन्नये विदां विदुषां ज्ञातप. रावराणां पदं स्थानं स्थितिमापद्यप्येतदच्युतिलक्षणामेतत्पालनेनैवावश्यं विधेयपारं यास्यामीति व्यवसायं वा विदधतां कुर्वन्तां विशेषेण वा धारयतां यत्किं. नाम दुर्घटं यन्नाप्यं न यदाप्यते तज्जगति न किञ्चनाप्यस्तीति दुर्घटमपि सर्वमेतदाश्रयणाप्यते इत्यर्थः । एतच्च सर्व प्रागेव गतप्रायमिति न पुनस्तन्यते । तथापि किंचिन्मात्रेण प्रदर्श्यते ।
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
शल्यराजे पाण्डवान्समागतान्निशम्य उम्मेलनार्थमागते दुर्योधनेन चार्धमार्गादेव स्वीकृत इति दैवं बलिष्ठं मत्वा युधिष्ठिरो नयान्नाचलदिति । तथा च उद्योगपर्वणि शल्य उवाच । :
'युधिष्ठिरस्य पुरुषाः किं नु चक्रुः सभामिमाम् । आनीयन्तां सभाकाराः प्रदेयारे हि मे मताः ॥ १ ॥ गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् ॥ २ ॥ तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम् ।
परिष्वज्याब्रवीत्प्रीत इष्टार्थो गृह्यतामिति ' ॥ ३ ॥ दुर्योधनः
'ऋतवान्भव कल्याणवरो वै मम दीयताम् ।
सर्वसेनाप्रणेता मे भवान्भवितुमर्हति' ॥ ४ ॥ वैशम्पायनः
‘कृतमित्यब्रवीच्छल्यः किमन्यस्क्रियतामिति । कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः ॥ ५ ॥ शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥ ६ ॥ ततोऽस्याकथयद्राजा दुर्योधनसमागमम् ।
तच्च शुश्रूषितं सर्व वरदानं च भारत ' ॥ ७ ॥ इति दैवावनिष्टे जाते बुद्धिमद्भिस्तथा नीतौ समाधेयं यथा परस्य प्रतिज्ञातोऽर्थोऽपि पूर्णोभवेन्न च स्वार्थच्युतिरित्यत्र निदर्शनं युधिष्ठिरः । युधिष्ठिर उवाच
'सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना । दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् । एकं त्विच्छामि भद्रं ते क्रियमाणं महामते ॥ ८॥.. भवानिह महातेजा वासुदेवसमो युधि । .... कर्णार्जुनाभ्यां सं [ ५ अ ] प्राप्ते द्वैरथ्ये राजसत्तम । कर्णस्य भवता कार्य सारथ्यं नात्र संशयः ॥९॥
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
तत्र पाल्योऽर्जुनो राजन्यदि मे प्रियमिच्छसि। तेजोवधश्च ते कार्यः सौतेरस्मजयावहः ।
अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल ' ॥ १० ॥ इति इति दैवबलेऽपि नीत्यपरित्यागाभिधानं तृतीयं कुसुमम् ।।
[४] इयत्ताडम्बरेण यत्र भारोऽयं विहितः कासौ नीतिरिति तत्स्वरूपमाह । अमलेत्यादिः-- असौ नीतियद्यपि चतुरप्रवृहस्पत्यादिभिः स्वस्वरूच्या बहुलक्षणा प्रोक्ता तथापि अन्ततःपर्यवसानेऽमला प्रज्ञासावित्यर्थः । स्वपरहितत्वं चामलत्वं । यया प्रज्ञया स्वपरहितं निश्चयेन भवेदसौ प्रज्ञा नीतिरित्यर्थः । तथा च सुशीलशैल्याम् ॥
'नयोऽयं निश्चिता लोके यासावद्या निसर्गधीः।
तयात्र चरता लोके कासौ सिद्धिर्न हस्तगा' ॥ १॥ इति आद्या निसर्गधीरिति विकल्पकल्लोला कलुषिताय यासावीश्वर ऐश्वर्य समास्फालयस्वपरहितं कुरुत इति । कथमत्र भरो न विधीयत इति भावः । इत्थं च अमलेति विशेषणात्सर्वतः शोधितापि कौटिल्यमलभरिताधीरनर्थकारणमिति नीत्याभास एव असाविति मन्तव्यम् । तथा च युधिष्ठिरं संजयनीतिवाक्यजातं सर्वतः शोधितमपि प्रज्ञाभास एव । यथाः'न चेद्भागं कुरवोऽन्यत्र युद्धा.
प्रयच्छन्तीमे तुभ्यमजातशत्रो । भैक्षचर्यामन्धकवृष्णिराज्ये
श्रेयो मन्ये न तु राज्यं कदापि ॥२॥ अल्पकालं जीवितं यन्मनुष्ये
महानावं नित्यदुःखं चलं च । भूयश्चतद्वयसो नानुरूपं
तस्मात्पापं पाण्डव मा प्रकार्षीः ॥ ३ ॥
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
निबन्धिनी तृष्णे पार्थ तामिच्छतां बाध्यते धर्म एव ।
धर्मं तु यः प्रवृणुते स बुद्ध:
कामी वृद्धे हीयतेऽनुरोधी ॥ ४ ॥
धर्म कृत्वा कर्मणां तात मुख्यं महाप्रतापः सवितेव भाति ।
हानेन धर्मस्य महीमपमां
लब्ध्वा नरः सीदति पापबुद्धिः || ५ || ] चरितं ब्रह्मचर्य
यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् ।
वेदोsafar [ ५
परं स्थानं मन्यमानेन भूय
आत्मा दत्तो वर्षपूगं सुखेभ्यः ॥ ६ ॥
सुखं प्रियं सेवमानोऽतिवेलं
योगाभ्यासे यो न करोति कर्म । वित्तक्षये हीनसुखेऽतिवेलं
दुःखं यायात्कामवेगेन नुन्नः ॥ ७ ॥
एवं पुनरर्थकामप्रसक्तो
हित्वा धर्मं यः प्रकरोत्यधर्मम् । अश्रद्धयत्परलोकाय मूढो
हित्वा सुखं तप्यते प्रेत्य मन्दः ॥ ८ ॥
न कर्मविप्रणाशोऽस्त्यमुत्र
पुण्यात्मनां यदि वा पापकानां ।
पूर्व कर्तुर्गच्छति पुण्यपापं
पश्चादनुयाहि कर्ता ॥ ९ ॥
न्यायोपेतं ब्राह्मणेभ्यो यदन्नं
श्रद्धोपेतं गन्धरसोपपन्नम्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
११
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
नीतिकल्पतरुः ।
अन्वाहार्येषूत्तमदक्षिणेषु
तथा रूपं कर्म विख्यायते ते ॥ १० ॥
FE क्षेत्रे क्रियते पार्थ कार्य
न वै किञ्चिद्विद्यते प्रेत्यकार्यम् ।
त्वया कृतं पारलोक्यं च कार्य
पुण्यं महात्मभिरनुष्ठितं च ॥ ११ ॥
जहाति मृत्युं न जरां भयं च
न क्षुत्पिपासे मनसश्वाप्रियाणि ।
न कर्तव्यं विद्यते तत्र किश्चि
दन्यत्र वाचेन्द्रियप्रीणनार्थात् ॥ १२ ॥
एवंरूपं कर्मफलं नरेन्द्र
मात्रावता हृदयस्य प्रियेण ।
स क्रोधजं पाण्डव हर्षजं च
लोकावुभौ मा प्रहासीचिराय ॥ १३ ॥ क्रोधजेन हर्षजेन मात्रावताल्पकालभोज्येन कामफलेनेत्यर्थः ।
नाधर्मे ते दीयते पार्थ बुद्धि
संरम्भात्कर्म च पापम् ।
अद्धा तत्किं कारणं यस्य हेतोः
प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ॥ १४ ॥
अव्याधिजं कटुकं शीर्षरोगं
यशोमुषं पापफलोदयं च ।
Acharya Shri Kailassagarsuri Gyanmandir
यत्र भीष्मः शान्तनवो हतः स्या
यत्र द्रोणः सहपुत्रो हतः स्यात् ॥ १५ ॥
कृपः शल्यः सौमदत्तिः विकर्णो
विविंशतिः कर्णदुर्योधनौ च ।
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
एतान्हत्वा कीदृशं ते सुखं स्थाद्वन्देास्तदनुहि पार्थ ॥ १६ ॥
लब्ध्वापीमां पृथिवीं सागरान्तां
जरामृत्यू नैव जातु प्रजह्याः ।
प्रियाप्रिये सुखदुःखे च राज
नेवं विद्वान्नैव युद्धं कुरुत्वम् ॥ १७ ॥
अमात्यानां यदि कामस्य हेतो
रेवयुक्तः [ ६अ ] कर्म चिकीर्षसि त्वम् ।
अपक्रामेः संप्रदाय स्वमेभ्यो
मैवापगा देवयानात्पथेो वै '
'असंशयं संजय सत्यमेत
इति सर्वतः शोधितत्वाद्वाक्यजातमिदं सर्वचिन्तावर्जकमपि समलत्वान्नीत्याभास एवेति । अत्र युधिष्ठिरस्य समर्थनवाक्यम् । अमलत्वात्परमार्थनीतिरूपत्वाच्चाल्पम् ।
यथाः-
द्धर्मो वरः कर्मणां यत्त्वमात्थ ।
ज्ञात्वा तु मां संजय गईयेस्त्वं
॥ १८ ॥ इति
धर्म यदि धर्मं चरामि ॥ १९ ॥
यत्राधर्मो धर्मरूपाणि धत्ते
कृत्स्नोsधर्मः दृश्यते धर्मरूपः ।
तथा धर्मो विदधदधर्मरूपं
Acharya Shri Kailassagarsuri Gyanmandir
१३
For Private and Personal Use Only
विद्वांसस्तत्संप्रपश्यन्ति बुद्धया ' ॥ २० ॥ इति
अत्रार्थः । अधर्मे हिंसादिरूपोऽसौ च चैौरवर्ण्यः सत्त्वादिगतो यथा धर्मः तथा क्षत्रधर्मोऽप्यसौ यथा वा मधुपर्के पशुहिंसाधर्मो गृहस्थानामग्निहोत्रादिरूपोऽसावापि बीजपश्वादिहिंसया वानप्रस्थसंन्यासिनां यथाऽधर्म एव तथा तदुक्तो वनप्रव्रज्या -
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
मीतिकल्पतरुः।
दिधर्मः प्रजापालनाद्यधिकृतस्य क्षत्रस्याविहितत्वादधर्मः । तथा राजसूययाजिराज्ञां द्यूतं धर्मो नैसर्गिकोऽसावपि कपटदम्भादिप्रयुक्तत्वादधर्मरूपं बिभर्ति एवं बुद्धया प्रकाशमानं पश्यन्ति, न त्वादृशास्त्वत्स्वामिसमाना वा ये इत्यर्थः । इति धर्मविचारणायातिसूक्ष्मत्वादमलप्रज्ञैव नीतिरिति भावः । तथा युधिष्ठिरवाक्यंः
'लुप्तायां तु प्रकृतौ येन कर्म
निष्पादयेत्तत्परीप्सेविहीनः । . प्रकृतिस्थश्चापदि वर्तमान
उभौ गौँ भवतः संजयैतौ ' ॥ २१ ॥ एतावुभौ विहीनः प्रकृतिस्थधर्म पालयन् प्रकृतिस्थश्चापद्धर्म पालयन्निति । तथा ' मनीषिणां सत्त्वविच्छेदनाय
विधीयतेऽसत्सुवृत्तिः सदैव । अब्राह्मणाः सन्ति तु ये न वैद्याः
सर्वोच्छेदं साधु मन्येत तेभ्यः ॥ २२ ॥ सत्त्वविच्छेदनाय देहविनाशाय, विधीयते श्रुतिस्मृतिषु न तु निषिध्यते, वृत्तिः प्रवृत्तिः, अब्राह्मणा वेदोक्तसीमानिर्गताः, सर्वोच्छेदं देहद्रव्यादिसर्वनाशम् । तथा
' यत्किञ्चेदं वित्तम[ ६ ब ]स्यां पृथिव्यां
यद्देवानां त्रिदशानां परं यत् । प्राजापत्यं त्रिदिवं ब्रह्मलोकं
नाधर्मतः संजय कामये तत् ' ॥ २३ ।। इति सिद्धममला प्रज्ञा नीतिरिति । इति नीतिकल्पलतायां नीतिप्रभावदैवबलीयस्त्वंनीतिपरित्यागनातिस्वरूपकथनाख्या प्रथमा मञ्जरी समाप्ता ।
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप
नीतिकल्पतरुः। [५]
श्रीगणेशाय नमः । एवं नीतिस्वरूपमुक्त्वा कथमसौ विधातव्येति पीठिकामवतरयन्नाह ।
सेयं निश्चितधीमिरेकशरणैः कार्येति केचिज्जगुः
सामस्त्यं किल कार्यसाधकममुत्रापीति चान्ये विदुः। मुक्त्वा साहसमाकलय्य घटनां तस्माद्विदामे तथा
लोकेस्मिश्चरतां न कापि कलनासौ या न हस्तं श्रयेत् ॥१॥ सेयमिति :- सेयममलप्रज्ञालक्षणा नीतिनिश्चितधीभिर्निरंतरशास्त्रपरिचयावदातधिषणैरैकशरणैरेकः स्व एवान्तर्यामी शरणं रक्षिता यत्रेत्येवं विधेया केवलमसावन्तर्यामी यदत्रोचितं जानाति तदेव मम हितमिति कृत्वा स्वमनसैव विमृश्य कार्येति केचिज्जगुः ।
____ अयमर्थः । यथा परमेश्वरोऽसावेकः स्वकर्तव्येऽन्यानपेक्षः स्वविभूत्यैव कार्यान्तं गच्छति तथाहमपि तदेकशरणस्तद्वदत्रोपकरणश्च तत्प्रसादादेव कार्यान्तं गच्छामीति किमन्येन मम कर्तव्यमिति । तथा च याज्ञवल्क्यवाक्यम्--
'एकः परोस्तीह चराचराणां कर्ता स्वयं भूतिरशेषसाक्षी ।।
न चान्यदस्तीति दृक्प्रतीतौ गति विशुद्धा परमा किमन्यदू' ॥२॥ इति अथवा एकशरणैरेकं स्वमनएवात्र शरणं नान्य एतदन्तरज्ञो विधेय इति । शास्त्रानुशासिते निश्चितिधीभिरियं विधेयेति । तथा च नीतिशास्त्रम्
'षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णोऽपि[ ७ अ]जातुचित् । द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्तं न गच्छति ' ॥३॥
तथा
'गिरिशृङ्गमुपारुह्य प्रासाद वा रहो गतः । अरण्ये निःशलाके वा तत्र मन्त्री विधीयते' ॥ ४ ॥ इति
इति नीतिगोपनाभिधं कुसुमम् ॥ ५॥
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[६] अन्ये पुनः किलेतिः-- निश्चितमेतदाधुनिकैः सामस्त्यं परसाहाय्यं कार्यसाधकमिति विदुः । ततश्चापेक्षानुसारेणैकं बहून्यातांश्च ज्येष्ठोत्तमान्कनिष्ठप्राकृतान्वा सहायीकृत्य नीत्या कार्य साधयेदित्यर्थः । तथा च सुशीलशैल्याम्
'अनन्तकार्यसमिान्तं गन्तुमेकः कथं प्रभुः ।
उन्मूल्यशत्रून्साहाय्यादेत्य कार्यान्तमध्यधीः ' ॥१॥ इति व्यतिरेकबोधोऽपि तत्रैवोक्तः ।
' असंमन्यकृता तत्तत्फलासिद्धावनर्गला । सर्वोपालम्भरसना कथं नाम न दूषयेत् ॥ २ ॥ इति
तथा
'समंन्त्र्यकारिणां जातु फलासिद्धौच पूरुषम् । संश्लाघ्य निन्द्यते दैवं घिगुद्योगारिमुद्धतम् ॥ ३॥ बहुनालं विनिश्चित्य बहुभिर्यद्विधीयते । तदेकनिश्चितं दूराद्विजित्य सफलं भवेत् ॥ ४ ॥ न बुद्धिधर्म एकोऽस्तीत्येवं निश्चित्यमाररैः ।
नयरत्नमिदं धीमन्मुद्रयस्वानवेक्षया' ॥ ५ ॥ अत्रार्थः । कदाचित् कस्यचित् धीरत्र पारमेष्यत्येवेतीदं नयरत्नमररैः कुकल्पनारूपैरर्गलैरनवेक्षयाऽनाश्रयणेन मा मुदय माऽऽबद्धमुखं कुरु । अवश्यं कस्याप्येतन्नीतिरत्नं बुद्धिधर्मउन्मुद्रितं कार्यसिद्धये स्यादेवेति ।
आहुश्चः पूर्वे निपुणा द्वाभ्यामेको विजीयते । बहुभिश्चापि तो सत्यं सदैव सफलो नयः ॥ ६ ॥ कालान्तरफलायालं तत्क्षणं न फलेद्यदि । कृतं हि सुकृतं लोके न जातु विफलं भवेत् ।। ७ ॥ देशौकः पुरकार्येषु विधीयो धीधनैः सह । आरवेटोऽसौ बह्वधीनो यूथो नैकस्य गोचरः ॥ ८ ॥
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः |
नास्मादृतेऽन्यदस्तीह सम्भाव्यापदमायतौ ।
असौ विधेयः सद्वैद्यैरभ्यस्तमतिभिः सदा ॥ ९॥
३
आयव्ययपरिज्ञान चतुरैर्दीर्घदर्शिभिः ।
( ७ ब ) आरब्धोऽयं विदां सत्यं सत्फलाय दृढं भवेत् ॥ १० ॥
उक्तं च प्राक्तनैज्यैष्ठकनिष्ठोत्तमपामरैः ।
प्रतीतिपात्रैरेषा धीः कर्तव्या भव्यबुद्धिभिः ॥ ११ ॥
कदापि संभवत्येषा धीः कनिष्ठार्वतामपि
या ज्येष्ठोत्तम साधूनां मनोरथपथातिगा ॥ १२ ॥ इति
अलं वा बहुना यत्र परलोकमार्गे स्वजनबन्धादित्यागेनैक एवं गच्छतीति लोके प्रसिद्धिः । तत्रापि नैकस्यास्य निर्वाह इति दृष्टान्तद्वारेणावतारयति । अमुत्रेतिः- अमुत्र परलोके सामस्त्यमेव कार्यसाधकं भाविजन्मान्तरसाधकं तत्र किं वक्तव्यं सर्व संभारभरित इह लोक इति । परलोकमार्ग ह्यसौ लोकप्रसिद्धैक एव गच्छन् सहाय एव तत्रापि गच्छतीति । तथा च सूत्रकारः
' तदनन्तरप्रतिपत्तौ रंहतिसंपरिष्वक्तः प्रश्ननिरूपणाभ्यामिति' ।
१७
अनेन हीन्द्रियप्राणमात्रासहितस्यैव व्यावहारिकजीवस्य प्रयाणं ब्रूते इति । अथ च उक्तं परमेश्वर एकोऽसहाय एव स्वविधेयं निर्वहतीति किमित्यपूर्वमन्यदुत्थापितमिति न मन्तव्यमित्यवतारयति । अमुत्रापीति:- अमुत्र परमेश्वरेप्येवं ससहाय एवासावपि करोतीति स्वकर्तव्ये प्रथमं स्वविभूतिप्रसारणात् । तथा च निदर्शितम् ।
तथा च स्वयमीशोऽसौ स्थित्वान्तश्चतुरात्मना ।
विविच्य कुरुते यात्रां तदभावे कुतः स्थितिः ॥ १३ ॥ इति
अत्रार्थ:- स्वयमन्तर्यामितया स्थित्वा चतुरात्मनान्तःकरण चतुष्कतदधिष्ठातृसंकर्षाणां चतुष्कतया विविच्य चित्संकल्पनिश्चयाहन्ताभिः पृथक्कृत्य यात्रां लोकव्यवहारं कुरुते इति । अत्रैवोक्तमर्थं व्यतिरेकमुखेन द्रढयति । तदभावे इति तथा चोक्तम्
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। ‘पञ्चकेयमतो लोके सभा रूढिं गता तया ।
न जात्वेषा विपर्येति पञ्चस्वीश इति स्थितिः' ॥ ४ ॥ इति अत्रार्थः-- स्वयं स्वपदे चतुर्भिर्विवेचनादिकर्तृत्वं यात्रेति पञ्चकापञ्च (८ ब) संज्ञा सभा लोके रूढिं गता यत्र कुत्रापि व्यवहारे सभापश्चकेति गीयते इति । अस्या महत्त्वमाह। अनयेतिः- अनया पञ्चकलक्षणया सभयेयं यात्रा न जातु विपर्येति फलकाले विसंवादं नामोति । अत्रापि लौकिकमाभाषणकमुत्थापयति । पञ्चस्वितिः- पञ्चसु परमेश्वर इति लौकिका अपि वदन्तीति अत एव पश्चा• यतनपूजापि लोके मुख्यतया रूढेति ।
___इति समेत्यकारणाभिधं कुसुमम् ॥ ६॥
[७] अस्याः कर्तव्यशेषायाह मुक्त्वेति । तस्मादितिः-यस्मानीतेरेवमपेक्षानुसारेणैकानेकज्येष्ठकनिष्ठादिरूपेण कर्तव्यत्त्वमस्ति तस्माद् घटना कार्यसंगतिमाकलय्य चित्तेन विमृष्येदं कर्तव्यमिति साहसमविचारस्वरां सम्भ्रमं त्यक्त्वानयारीत्याचरतां व्यवहरतां कासौ कलना कार्यचिन्ता या हस्तं न श्रयेत् स्वविधेया न भवेत् । त्वरयावश्यं कार्यनाशदर्शनाद्विचारक्षमे कार्ये न त्वरा कार्येति दैत्यसर्गत्वादस्याः । तथा चोक्तम् :
'मदोद्धतमतीन्दैत्यानुन्मूलयितुमञ्जसा । यासौ भगवता रीतिः स्थापितासौ त्वरा मता ॥१॥ पूर्वापरानुसन्धानवैकल्यं या त्वरास्ति सा । नास्तिक्यमथ वा भ्रान्तिरविचारो क्षमापि वा ॥२॥ इति 'तितिक्षया विचारेण या विधेयाद्रवर्तना' । सैषास्तिक्यं विशुद्धोऽसौ संकल्पश्चैश्वरीगतिः ।। ३॥ .
1 Corrupt.
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1 Corrupt.
नीतिकल्पतरुः ।
विमृष्यकारिता नाम कार्यशोभाविधायिनी ।
अविमृष्यक्रिया नूनं कार्यमालिन्यकारणम् ॥ ४ ॥ शनैः शनैः क्रियारब्धा बलिने स्वेष्ट सिद्धये । पर्यवस्यशयप्राप्ता भवेदिति विनिश्चयः ॥ ५ ॥ क्रियोष्मणा समारब्धा विदग्धा दुर्बला सती । अप्राप्याभीप्सितं पुंसां बलाद्धस्तात्पलायते || ६ || न परं स्वार्थनाशाय त्वरेयं भुवि जायते । लोकभारः स्वलज्जा च विशेषोऽधिक ईक्ष्यते ' ॥ ७ ॥ अत्राप्युदाहरन्तीदं मकराख्यनमुत्तमम् ।
'आसीत्सरसि कस्मिंश्चिन्मकरत्रितयं पुरा । तत्राद्यो यद्भव[ ८ ब]नामा द्वितीयोऽतीतदर्श्यपि । प्रत्युत्पन्नमतिश्चापि तृतीयस्तत्क्रियां ब्रुवे । ॥ ८॥ कदाचिज्जालिकास्तत्र समायाता यदृच्छया ।
विलोक्य सरसस्तस्य निम्नौनत्यं धृतिं दधुः ॥ ९ ॥ अथ निर्गममार्गाणां स्तैमित्याच्छङ्किताशयः । द्वितीयोऽसौ समास्फाल्य स्रवन्मार्गेण निर्गतः ॥ १० ॥ परितो रुद्धवाहां तां विधाय सरसों च ते । जालान्याच कृषुस्तत्र तृतीयोऽसौ समागतः तदोत्पन्नमतित्वात्सोऽभिनीय मृतकाकृतीम् । ततः सुदूराद्विक्षिप्तो विचारनिरतोऽभवत् ॥ १२ ॥ येनाभिनयेनाहं विमुक्तो मरणादसौ ।
११ ॥
कथं हीयेत मयका विचारो' मुक्तिकारणम् ॥ १३ ॥ अस्तु किं नामया कुर्युरेतेस्सद्बधजीविनः' ।
विचारोऽयं न हातव्यो दृश्यतां किं समापतेत् ॥ १४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१९
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
नीतिकल्पतरुः।
संभाव्य तान्गतान्दूरे परानयनविक्लवान् । जीवोत्यायं समास्फाल्य जलस्यन्तिकमप्सरः ॥ १५ ॥ जालान्याकृष्य ते तत्र प्रयत्ननिरतास्ततः । आयतं प्रोच्छलद्गात्रं गृहीत्वा तटमाययुः ॥१६॥ कुठारान्समुपादाय मामेति कृतसंविदः । खण्डशस्तं क्रुधा कृत्वाऽऽदाय जग्मुर्यथागतम् ॥ १७ ॥ इति पाकं समालोच्य विचारत्वरयोर्बुधः । समाहितमतिर्भूत्वा विचारनिरतो भवेत् ॥ १८ ॥ लोभायाधिक्यतः क्रोधाविर्भावाच्चाप्यसौक्रिया । न जातु धीमता कार्या दूषणासौ गरीयसाम् ॥ १९ ॥ बुद्धिवलगां समुत्सृज्य क्रोधदुर्वा जिगो हि यः । धावते पतनं तस्य सुलभ स्यात्पदेपदे ॥ २० ॥ शिरः पादौ समालोच्य धीमान्कार्यशरीरिणः । विचारामृतसेकेन पुष्टिं कुर्यान्निरंतरम् ॥ २१ ॥ तन्मास्तु यां क्रियां कृत्वा ब्रीडास्यात्कार्यकारिणाम् । पश्चातापोऽपि वा हा ' किं कार्यमेतत्कृतं मया ॥ २२ ॥ धराधिपत्यकार्येषु नैव धोरणधोरणैः । पदं विधेयं संधार्य संधार्येषोचिता क्रिया ॥ २३ ॥ शतशः पुरुषानेकक्षमा मारयितुं क्षणात् । शक्तानां गण्यते शक्तिर्यदि जीवेत संस्थितः ॥ २४ ॥ दृष्टं विमृष्यकर्तृणां सदावदनमुज्वलम् । [ ९ अ निन्दापङ्कावृतं चापि कार्ये साहसकारिणाम् ॥ २५ ॥ इत्थं च कोपवेलायां नृपेणाज्ञाकषां बलात् । प्रत्यावर्त्य समाधेयं दृढकार्यान्तदर्शिना ॥ २६ ॥
इति मकराख्यानं नाम कुसुमम् ॥ ७॥
1 Corrupt.
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[८] नाशं सहासकार्येति सम्पत्तावपि मूढधीः । बुद्धिं समन्त्र्यकार्येति विपत्तावपि बुद्धधीः ॥ १॥ तथा हि दृश्यतां रामरावणौ तादृशस्थिती । निदर्शनगिहामुत्र जग्मतुर्यत्समाश्रयात् ॥ २ ॥ विमृष्य कालं सोढ्वापि सौष्ठवं याति घीमताम् । पणितं चापि यत्कार्य त्वरानर्थाय केवलम् ॥ ३ ॥ तथा च शिखरारूढौ कौचिस्किल परस्परम् । उद्दिश्य वसनादानं भूप्राप्तौ पेणतुः पुरः ॥ ४ ॥ तत्रैको बुद्धिमादाय सुखेन भुवमागतः । अपरस्त्वरया लोकहास्याय प्रलयं गतः ॥ ५ ॥ जायते सिद्धये शीघ्रं विमृष्य विहिता क्रिया । क्षेपाया सिद्धये चापि त्वरानर्थेककारणम् ॥ ६ ॥ श्रूयते कौचनारण्यं गताविङ्गारसिद्धये । चिरकारीद्रुतं प्राप्तःक्षिप्रकारी चिरागृहम् ॥ ७ ॥ प्रज्वाल्य वहिं निर्वाप्य बद्धा भारं सुखाद्गृहम् । प्राप्तोऽसौ चिरकृत्साधु फलेन युयुजे पुनः ॥ ८॥ क्षिप्रकारी द्रुतं भारं बद्धा मार्गेऽनलोदयात् । तप्त्वा गत्वा नदी भारं निर्वाप्यापार्यभाक्चिरम् ' ॥ ९॥ इति संभ्रमविचारफलाभिधं कुसुमम् ॥ ८ ॥
1 Corrupt.
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[९] इति नीतिपीठिका व्यवस्थाप्य तामेव नीति विवृण्वन्नतारयति । समज्यं पाण्डित्यं स्वपरहितकृत्कीर्तिजनक
न मौख्यं धीपारिहच परलोके च भयदम् । सदासङ्गो धार्यः सुजनशुभशास्रार्थनिरत
न धूतैः पाषाण्डप्रवणमतिभिर्वश्चन परैः ॥ समज्यंमिति :- धीपात्रैः परमेश्वरसमर्पितबुद्धयाख्यानय॑मणिरक्षणचतुरैः पाण्डित्यमेव समज्यं सर्वमन्याद्विहायैतदेव प्रयत्नेन पण्डितगृहानागत्य विनयेन. प्रार्थ्यमिति प्रतिज्ञा । तत्र विशेषणद्वारेण हेत्वादि निरूपणार्थमाह । स्वपरेतिःतत्र पण्डा शुद्धा मतिः सा संजातास्येति पण्डितस्तस्य भावस्तत्त्वमेतदवश्यं समर्जनीयमेतद्विना जीवनमात्रस्याप्यतिदुर्घटत्वात् । तथा च
'जीवत्यर्थदरिद्रोऽपि धीदरिद्रो न जीवति ' । इति अनेन हि चरतां व्यवहरतां (९ ब ) स्वहितं परहितं चानुभूयान्ते कीर्तिस्थापनाल्लोकानन्त्यमपि सिद्व्यतीत्युक्तं कीर्तिजनकमिति । तथा च भगवान् व्यासः
'दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ १ ।। इति तथा
'यावत्कीर्तिमनुष्यस्य पुण्यलोकेषु गीयते ।।
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ' ॥ २ ॥ इति प्रसिद्धं चेन्द्रद्युम्नोपाख्यानादाविदमिहतु विस्तारभयान्न प्रतन्यते । पाण्डित्यं समय॑मित्युक्तेऽर्थान्मौख्यं न समय॑मिति लब्धेऽपि विनये सौकर्यार्थमेतदपि साक्षादेवोदिशति । न मौमितिः- तत्र मूर्योऽविवेकी कार्याकार्य विवेकहीनस्तद्भावो मौख्यं तन्न समय॑मिति पूर्ववत्प्रतिज्ञा। अत्र हेत्वादि निरूपणार्थ विशेषेणोपन्यास इहेत्यादि । एतदुभयलक्षणानि च धृतराष्ट्र प्रति विदुरो वक्ति स्म यथा--
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
'निषेवते प्रशस्तानि निन्दितानि न सेवते । अनास्तिकः श्रद्धधान एतत्पण्डित लक्षणम् ॥ ३ ॥ क्रोधो हर्षश्च दर्पश्च हीःस्तम्भो मान्यमानिता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ ४ ॥ अर्थात् स्वबुद्धिनिश्चयात्
यस्य कृतिं न जानन्ति मन्त्रं वा मन्त्रितं परे । कृतमेवास्य जानन्ति स वै पण्डित उच्यते ।। ५ ॥ कृतं फलितं फले जाते जानन्ति अनेनेदं कृतमासीदिति । यस्य कृतिं न निघ्नन्ति शीतमुष्णं भयं रतिः । समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥ ६ ॥ यस्य कृतिं न जानन्ति मन्त्रं वा नीतिसंयुतम् ।
धर्ममेवास्य जानन्ति स वै पण्डित उच्यते ॥ ७ ॥ अत्र कृतमन्त्री कामार्थप्रधानौ कामार्थों गुप्तमेव रचयतीत्यनेन तत्रोभयत्रास्वारस्य सूचितम् ।
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते ।
कामादर्थ वृणीते यः स वै पण्डित उच्यते ॥ ८ ॥ संसारिणी सम्यक्सरणशीला । अयमर्थः कामापेक्षयार्थ वृणीतेऽर्थापेक्षया धर्म वृणीत इति धर्मार्थमेव केवलं कामार्थौ सेवते इति । तथा[१० अ]चाभिज्ञवाक्यम्:--
स्थित्यै दण्डयतौ दण्डयान् परिणेतुः प्रसूयते । अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ' ॥९॥ इति यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते । न कंचिदवमन्यन्ते पण्डिता भरतर्षभ ॥ १० ॥ क्षिप्रं विजानाति चिरं शृणोति
विज्ञाय चार्थ भजते न कामात् ।
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
नासंस्पृष्ट उपयुक्ते परार्थे
तत्प्रज्ञानं प्रथमं पण्डितस्य ॥ ११ ॥ चिरं शृणोति शङ्कानिरसावधि, अर्थमलं विज्ञाय भजते अनेन ममासावर्थः सिद्धयतीति भजते तत्र सक्तिं कुरुते, न कामात् इच्छामात्रात् , असंस्पृष्टस्तदनंतरमप्राप्तः परार्थविषये नोपयुङ्क्ते उपक्रमते, प्रज्ञानं चिह्नम् ।
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥ १२ ॥ निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः ।
अवन्ध्यकालो वन्द्यात्मा स वै पण्डित उभ्यते ॥ १३ ।। उपायं निश्चित्य प्रक्रमते, शीघ्रं करोति, नातवसति आरभ्य चिरयति, कर्मासमाप्य वा न मध्ये तिष्ठति, अवन्ध्यकालः सदाप्रयोजनवान् अवसानज्ञो वा, अथवा प्रथमे शास्त्रार्थचिन्ता द्वितीयेऽर्थादिचिन्ता तृतीये धर्मचिन्तेत्यादि ।
आर्यकर्मणि रज्यन्ते भूमिनाशं न कुर्वते । हितं च नाभिसूयन्ति पण्डिता भरतर्षभ ॥ १४ ॥ न दृष्यत्यात्मसंमाने नावमानेन तप्यते । गङ्गाहद इवाक्षोभ्यो यः स पण्डित उच्यते ॥ १५ ॥ तत्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् ।
उपायज्ञो मनुष्याणां स वै पण्डित उच्यते ॥ १६ ॥ भूता[१० ब]नां पृथिव्यादिविकाराणां, तत्त्वं विनाशित्वादि, योग औचित्यम् , मनुष्यकर्तव्योपायज्ञश्च ।
प्रवृत्तवाक्चित्तकथऊहावान्प्रतिभानवान् ।
आशु ग्रन्थप्रयुक्ता च स वै पण्डित उच्यते ॥ १७ ॥ प्रतिभा तत्कालस्फूर्तिः ।
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा। असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥ १८ ॥
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भौतिकल्पतरुः। अर्थ महान्तमासाद्य विद्यामैश्वर्यमेव च ।
विचरल्यसमुनरो यः स पण्डित उच्यते ॥ १९ ॥ इति व्यावहारिकपण्डितसाक्षाल्लक्षणकथनाभिधं कुसुमम् ।
[९ अ] अथार्थिकं तल्लक्षणम् ।
यः काममन्यू प्रजहाति राजा
पात्रे प्रतिष्ठापयते धनं च । विशेषविच्छ्तवान्क्षिप्रकारी
तं सर्वलोकः कुरुते प्रमाणम् ॥ १ ॥ जानाति विश्वासयितुं मनुष्या
न्विज्ञातदोषेषु ददाति दण्डम् । जानाति मात्राश्च तथा क्षमा च
तं तादृशं श्रीर्जयते समप्रा ॥ ८ ॥ मात्राविषयान्हेयत्वेन जानाति, क्षमामुपादेयत्वेन । अथवा अक्षमामिति च्छेदः ।
सुदुर्बलं नाभिजानाति कंचि.
द्युक्तो रिपुं सेवते बुद्धिपूर्वम् । न निग्रहं रोचयते बलस्थैः
काले च यो विक्रमते स धीरः ॥ ३ ॥ बुद्धिरेषा यत्कंचिदपि नातिदुर्बलं जानाति ततो बलार्जनेऽवलेपो न कार्यः, बलं सर्वथा समय॑म् , बलिनं रिपुं समीक्ष्य समाहितो भूत्वा रिपुं सेवेत, एतदाश्रितोऽसाविति लोकेष्वपि प्रदर्शयन् रिपुं सेवेतेति बुद्धिपूर्वमिति कथनस्याशयः । काले स्वविक्रमकाले ।
प्राप्यापदं न व्यथते कदाचि
द्विदासमन्विच्छति चाप्रमत्तः ।
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भौतिकल्पतरुः। दुःखं च काले सहते जितात्मा
धुरंधरस्तस्य जिताः सपत्नाः ॥ ४ ॥ विद्वान्प्रतीकारज्ञः, अप्रमत्तः कार्यसीमाभिलाषी ।
अनर्थकं विप्रवासं गृहेभ्यः
पापैः सन्धि परदाराभिमर्षम् । दम्भं स्तेयं पैशुनं मद्यपानं
न सेवते यः स सुखी सदैव ॥ ५ ॥ न संरंभेणारभतेऽर्थवर्ग
चाकारितः शंसति सत्यमेव । न प्रश्नार्थे रोचयते विवादं
नापूजितः कुप्यति चाप्यमूढः ॥ ६॥ ( ११ अ ) संरंभेण परोत्कर्षदर्शनक्रोधेनार्थवर्ग स्वधनं नारभते, स्वधनमहमपि युगपद्वृद्धिं नयामि युगपञ्च वृद्धो भवामीति न प्रयुज्येत, अथवार्थवर्ग त्रिवर्ग संरंभेण क्रोधमात्रेण क्रोधावेशेन धर्मार्थकामान्न विनाशयेदित्यर्थः । आकारितः साक्ष्येण, मित्रार्थे मित्रप्रयोजने ।
न योऽभ्यसूयत्यनुकम्पते च
न दुर्बलः प्रातिभाष्यं करोति । अत्याहिते किञ्चित्क्षमते विवादं
सर्वत्र तादृग्ल्लभते प्रशंसाम् ॥ ७ ॥ नाभ्यसूयति गुणिनम् , अनुकम्पते दीनम् , न प्रातिभाष्यं करोति स्वप्रथितस्यास्य दानप्रसङ्गात् , अत्याहिते महाभये, तदानी विवादे क्रियमाणे कार्यनाशप्रसङ्गात् ।
यो नोद्धतं कुरुते जातुवेषं
__न पौरुषेणापि विकत्थतेऽन्यान् । न मूछितः कटुकान्याह कंचि
प्रियं सदा तं कुरुते जनोऽयम् ॥ ८ ॥
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
मूर्च्छितो वृद्धिं प्राप्तोऽथवा पीडितः केनचित् ।
न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति ।
दत्वा न पश्चात्कुरुतेऽनुतापं
प्रतीतो हृष्टः,
न दुर्गतोऽस्मीति करोति मन्युं तमार्यशीलं परमाहुरर्थ्यम् ॥ ९ ॥ नास्तमेति नात्मानं गोपयति को मां पश्यतीति पापं न करोति, मन्युः शोकः । नस्त्रे सुखे कुरुतेऽतिहर्ष
नान्यस्य दुःखे भवति प्रतीतः ।
न कर्थते सत्पुरुषार्थशीलः ॥ १० ॥
देशाचारान्समयान्ज्ञातिधर्मा
न्बुभूषते यस्तु परावरज्ञः ।
स यत्र तत्राधिकृतः सदैव
Acharya Shri Kailassagarsuri Gyanmandir
दम्भं मोहं मत्सरं पापकृत्यं
राजद्विष्टं पैशुनं पूगवैरम् । मतोन्मत्तैर्दुर्जनैश्च प्रवादं
महाजनस्याधिपत्यं करोति ॥ ११ ॥
यस्मिन्देशे य आचारः कर्तव्यस्तं तथा करोति, समयान्प्रतिज्ञारूपान्नियमान् ।
यः प्रज्ञावान्वर्जयेत्स प्रधानम् ॥ १२ ॥
शमं शौचं दैवतं मङ्गलानि
प्रायश्चित्तं विविधांल्लोकवादान् । एतानि यः कुरुते नैत्य [ ११ ब] कानि
२७
परवचनेच्छया धर्मानुष्ठानं दम्भः, अनात्मन्यात्मधर्मोहः, द्वेषणप्रकृत्या पापक्रियारोपणं मत्सरः, बहुभिर्वैरम् पूगवैरम् ।
तस्योत्थानं देवता धारयन्ति ॥ १३ ॥
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
नीतिकल्पतरुः।
देवतार्थ कर्म देवः, लोकव्यवहारसिद्धाधर्मा लोकवादाः, उत्थानमभ्युदयम् ।
समैर्विवाहं कुरुते न हीनैः
समैः सख्यं व्यवहारं कथाश्च । गुणैर्विशिष्टांश्च पुरोददाति
विपश्चितस्तस्य नयाः सुनीताः ॥ १४ ॥ मितं भुक्ते संविभज्याश्रितेभ्यो
मितं स्वपित्यमितं कर्म कृस्वा । ददाति मित्रेष्वपि याचितो य
स्तमात्मवन्तं प्रजहत्यनाः ॥ १५ ॥ चिकीर्षितं विप्रकृतं च यस्य
____नान्ये जनाः कर्म विन्दति किश्चित् । मन्त्रे गुप्ते सम्यगनुष्ठिते च
__ नाल्पोऽप्यस्य व्यथते कश्चिदर्थः ॥ १६ ॥ विप्रकृतं विरुद्धकृतं, व्यथते हस्ताश्यति ।
यः सर्वभूतप्रथमो विशिष्टः
सत्यो मृदुर्दानकृच्छुद्धभावः । अतीव सन्धायति ज्ञातिमध्ये
महामतिर्जन्य इव प्रसन्नः ॥१७॥ य आत्मनापत्रपते भृशं नरः
स सर्वलोकेशवरो भवत्युत। अनन्ततेजाः सुमनाः समाहितः
___ स्वतेजसा सूर्य इवावभासते ॥१८॥ मात्मनापत्रपतेऽन्येनानुक्तोऽपि स्वकृतं व्यलीकं स्वयं ज्ञात्वा लज्जते।
मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत । अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः ॥१९॥
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतरुः।
मिथ्योपेतानि मिथ्याचरितानि, अनुपायप्रयुक्तत्त्वादुःखोदर्काणि ।
तथैव योगविहितं न सिध्येत्कर्म यन्नृषु ।
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥२०॥ उपाययुक्तमपि कर्मयोगेन युक्त्यापि विहितं चेन सिध्येत् न तत्र मनो ग्लपयेत् दैवप्रतिबद्धत्वात् तस्येत्यर्थः।
अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु ।
संप्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥२१॥ सानुबन्धेषु सदोषोत्पादेषु सप्रतिबन्धेष्विति यावत्, अनुबन्धान्यारम्भप्रतिबन्धात् ।
अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम्।
उत्थानमात्मनश्चैव धीरः कुर्वात वा न वा ॥२२॥ अनुबन्धः साधनं, विपाकः फलं, उत्थानं शक्तिः, अत्र कर्मण्येतानि साधनान्येतत्फल[१२ अ]मेतावती मम शक्तिरिति विचार्य कुति न वा कुति ।
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षथे।
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥२३॥ यः कोशादिषु त्रिषु प्रत्येकं क्षयस्थानवृद्धीनां प्रमाणमनुबन्धविपाकोदयलक्षणं न वेदेति ।
यस्त्वेतानि प्रमाणानि यथोक्ताननुपश्यति । युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥२४॥ न राज्ञा प्राप्तमित्येव वर्तितव्यमसाम्प्रततम् ।
श्रियं ह्यविनयो हन्ति जरारूपमिवोत्तमम् ॥२५॥ असाम्प्रतं नीतिविरुद्धमिदम्।
भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् ।
रूपातिपाती असते नानुबन्धमवेक्षते ॥२६॥ रूपातिपाती भक्ष्यरूपमात्रे पतन्, अनुबन्धं पश्चाद्बन्धम् ।
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'नीतिकल्पतरुः।
यच्छक्यं ग्रसितुं प्रासं प्रस्तं परिणमेच्च यत् । हितं च परिणामायत्तदा भूमिमिच्छता ॥२७॥ वनस्पतेरपक्कानि फलानि प्रचिनोति यः। स नातोति रसं तेभ्यो बीजं चास्य विनश्यति ॥२८॥ यस्तु पकमुपादत्ते काले परिणतं फलं । फलादसं स भजते बीजाचैव फलं पुनः ॥२९॥ यथा मधु समाधत्ते रक्षन्पुष्पाणि षट्पदः । तद्वदर्थान्मनुष्येभ्य आदयादविहिंसया ॥३०॥ पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥३१॥ किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
इति कर्माणि संचिन्त्य कुर्यादा पुरुषो न वा ॥३२॥ प्रमाणं नैव जानातीत्यस्यवै निदर्शनमिदं पुनर्विमर्शार्थ दोषाणां दुरुहत्वादिति भावः।
अनारभ्या एव भवन्त्यर्थाः केचित्तथागता ।
कृतः पुरुषकारो हि भवेधेषु निरर्थकः ॥ ३३ ॥ अगता अप्राप्ताः केचित्पर्वतपाटनादयः अनारभ्या एवाशक्यत्त्वात् , हिरण्यार्थे भिन्नक्रमः कृतोऽपीति ।
काश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् । क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ ३४ ॥ ऋजु पश्यति य सर्व चक्षुषानुपिबन्निव । आसीनमापि तृष्णीकमपि रज्यन्ति तं प्रजाः ॥ ३५॥ चक्षसा मनसा वाचा कर्मणा च चतुर्वि १२ब धम् । प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ॥ ३६ ॥ यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव । सागरान्तामपि महीं स लब्ध्वा परिहीयते ॥ ३७ ॥
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा । वायूरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ ३८ ॥ धर्ममाचरतो राज्ञः सद्भिश्चरितमात्मनः । वसुदा व संपूर्ण वर्धयेद्भूमिवर्धिनी ॥ ३९ ॥ अथ सन्त्यजतो धर्ममधर्म चानुतिष्ठतः । प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ॥ ४० ॥ य एव यत्नः कुरुते परराष्ट्रावमर्दने । स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ॥ ४१ ॥ धर्मेण राष्ट्रं विन्देत धर्मेण प्रतिपालयेत् । धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ ४२ ॥ अप्युन्मत्तात्प्रलपतो बालाश्च परिसर्पतः ।
सर्वतः सारमादध्यादश्मभ्यः इव काञ्चनम् ॥ ४३ ॥ परिसर्पतोऽस्थिरत्वात्सर्वतो धावतेव ।
अव्याकृतानि सुधियां सुकृतानि ततस्ततः । संचिन्वन्धरि आसीत शिलाहारी शिलं यथा ॥ ४४ ॥ कणिकाधर्जनं शिल इति ।
गन्धेन गावः पश्यन्ति शास्त्रैः पश्यन्ति पण्डिताः । चारैः पश्यन्ति राजानश्चक्षुर्म्यामितरे जनाः ॥ ४५ ॥ भूयांसं लभते क्लेशं या गौर्भवति दुर्दहा । अथवा सुदुद्दाभावं नैवं तां विनियुज्यते ॥ ४६ ॥ सुशीलः स्यादित्यर्थः ।
यदतप्तं प्रणमति न तत्संतापमर्हति ।
यदा स्वयं नतं दारू न तत्संनामयन्त्यपि ॥ ४७ ॥ एतयोपमया धीरः सन्नमेत बलीयसे ।
इन्द्राय स प्रणमते नमते यो बलीयसे ॥ ४८ ॥
For Private and Personal Use Only
३१
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीनिकल्पतको इन्द्राय परमेश्वराय ।
पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः ।
पतयो बान्धवाः स्त्रीणां ब्राह्मणाः वेदबान्धवाः ॥ १९ ॥ मित्रं मण्डलस्थं बान्धवत्वं च तैरुपकृतत्वात् ।
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं शीलेन रक्ष्यते ॥ ५० ॥ योगोऽभ्यासः मजा तद्वर्तनम् ।
मानेन रक्ष्यते धान्यमश्वान्नक्षत्यनुक्रमः।
अभीक्ष्णदर्शनं गाश्च नियो रक्षत्यचेलता ॥ ५१ ॥ मानेन यत्तानिश्चयेन तस्य चौरैयनासम्भवात् अथवा मानेन मापनेन । मानहीनं हि स्थापितं धान्यं[१३]राक्षसा नयन्तीति लौकिकाः । अनुक्रमः प्रत्यहं चालनम् । अभीक्ष्णदर्शनं गा रक्षति । मध्येद्यासाद्य लाभे नाशसम्भवात् । अचेलता कुचैलता तदा हि बहिर्निर्गमनाभावात् । अचेलतेति वा प्रोषितभर्तृका. विषयम् ।
न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः।
अन्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ ५२ ॥ महाकुलस्य हि महत्कुलं निरीक्ष्याकार्यकरणे मतिः सज्जति सद्वृत्तानां तु नीचकुलजातानामपि अकार्यकरणे लजा भवति ।
यः ईर्षुः परवित्तेषु रूपे वीर्य कुलद्वये ।
सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥५३॥ परवित्तादीर्षा न कार्या इति भावः ।
अकार्यकरणाद्रीतः कार्याणां च विवर्जनात् ।
अकाले मन्त्रभेदाच येन मायेन तात्पबेत् ॥ ५४॥ अकार्यकरणादिह लोके परलोके च भयं, तथावश्यकर्तव्यानां विवर्जनाच । अकाले फलनिष्पत्तेः प्राक्, एभित्रिभिः भीतः संभ्रान्त इव भवति । एवमन्यैरपि मदकारकैर्यदि माघेदान्तो भवति न तत्पिबेत् ।
1 Corrupt.
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरः। विद्यामदो धनमदस्तृतीयो जातिसमदः । मदा एते विलिप्तानामेतदेव सतां दमाः॥५५॥ जिता सभा वस्त्रवता सधनो गोमता जितः ।
अध्वा जितो यानवता सर्व शीलवता जितम् ॥५६॥ शीलं रक्षणीयमिति प्रकृतमन्यदृष्टान्तत्वेन ज्ञेयम् ।
शीलं प्रधानं पुरुषे तयस्येह विनश्यति । न तस्य जीवितेनार्थो न धनेन न तु बन्धुना ॥५७ ।। आढयानां मांसपरमं मध्यानां गोरसोत्तरम् । . तोयोत्तरं दरिद्राणां भोजनं भरतर्षभ ।। ५८ ॥ संपन्नतरमेवान्नं दरिद्राः भुञ्जते सदा।।
क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ ५९ ॥ संपन्नतरं स्वादुतरं मिष्टमित्यर्थः ।
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते । • दरिद्राणां हि राजेन्द्र त्वपि काष्टं हि जीर्यते ॥ ६ ॥
अवृत्तिभयमन्त्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु सत्त्वानामवमानात्परं भयम् ॥ ६१ ॥ [१३ब ] ऐश्वर्यमदपापिष्ठाः सदा पानमदादयः ।
ऐश्वर्यमदमत्तो हि नापतित्वा विमाद्यति ॥ ६२ ॥ ऐश्वर्यमदपापिष्ठो निन्दिततरो येभ्यो मदेभ्य ऐश्वर्यमद एव पापिष्ठः पतनकारणं येषां ते । तथा
इन्द्रियैरिन्द्रियार्थेषु वर्तमानरनिग्रहैः ।
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ ६३॥ प्रहाक्रमणं नक्षत्रतापः स च तेषु जाताना पीडा ।
यो जितः पञ्चवर्गेण सहजेनात्महारिणा । आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ॥ ६४ ॥
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मौतिकल्पतः।
पञ्चवर्गेण बाह्येन्द्रियैः, सहजेन शरीरेण सहोत्पत्तेन, आत्महारिणा मनःक्षोभकारकेण ।
अविजित्य य आत्मानममात्यान्विजिगीषते । अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ॥ ६५ ॥ आत्मानमेव प्रथमं देशरूपेण यो जयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥६६॥ देशं देहरूपं मनः।
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिणम् ।
परीक्ष्यकारिणं धीरमत्यन्तं श्रीनिषेवते ॥ ६७ ॥ विकारिणं शत्रूणाम् ।
रथः शरीरं पुरुषस्य सर्वमात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः । तैरप्रमत्तः कुशली सदाश्चैर्दान्तैः सुखं याति रथीव धीरः ॥६८॥ एतानि प्रगृहीतानि व्यापादयितुमप्यलम् । अयानाही इवादान्ता हयाः पथिषु सारथीम् ॥ ६९ ॥ अनर्थमर्थतः पश्यन्नर्थ चैवाप्यनर्थतः ।
इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥ ७० ॥ अनर्थ विषयासक्तिः, अर्थः परमार्थः ।
धर्मार्थों यः परित्यज्य स्यादिन्द्रियवशानुगः । श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते ॥ ७१॥ अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः । इन्द्रियाणामनैश्वर्यादैश्वर्याश्यते हि सः ॥ ७२ ॥ आत्मानमात्मनान्विच्छेन्मनोबुद्धीन्द्रियैर्युतः । मात्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ७३ ॥ क्षुद्राक्षेणेव जालेन कषावपिहितावुरु । [१४] कामश्च राजन् क्रोधश्च ती प्रमत्तं विकृष्यतः ॥ ७ ॥
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
( यथा मत्स्यौ जालमाकृष्य गच्छतः )
समवेक्ष्ह संभारान्धर्मार्थौ योऽधिगच्छति । स वै संभृतसंभारः सततं सुखमेधते ॥ ७५ ॥
संभारान्साधनानि ।
यः पञ्चाभ्यन्तरान्शत्रूनविजित्य मनःक्षयान् । जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ॥ ७६ ॥ मनःक्षयान् मत्याश्रितान् ।
Acharya Shri Kailassagarsuri Gyanmandir
दृश्यन्ते हि दुरात्मानो बध्यमानाः स्वकर्मभिः । इन्द्रियाणामनीशत्वाद्राजानश्चित्तविभ्रमैः ॥ ७७ ॥
असंत्यागात्पापकृतामपापां
स्तुल्योदण्डः स्पृशते मिश्रभावात् । शुष्केणाई दाते मिश्रभावा
तस्मात्पापैः ः सह संधिं न कुर्यात् ॥ ७८ ॥
दुष्टसंगत्या निर्दोषाणामपि मस्तके दण्डः पततीत्यर्थः । निजानुत्पततः शत्रून्पञ्चपञ्चप्रयोजनान् ।
यो मोहान्न निगृह्णाति तमापद्रसते नरम् ॥ ७९ ॥ अनसूयार्जवं शौचं संतोषो नाभिमानिता । दम्भः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ ८० ॥ आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता ।
वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ।। ८१ ॥ वाग्गुप्ताऽवाच्यसंबन्धाद्दानं च गुप्तम् ।
आक्रोशपरिहासाभ्यां विहसन्त्यबुधा बुधम् । वक्ता पापमुपाधत्ते क्षममाणो विमुच्यते ॥ ८२ ॥ हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् । शुश्रूषा तु बरुं स्त्रीणां ह्यबलानां क्षमा बलम् ॥ ८३ ॥
For Private and Personal Use Only
በ
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६
नीति कल्पतरुः ।
वाक्संयमश्च नृपतेः सुदुष्करतमो मतः । अर्थवच विचित्रं च न शक्यं बहुभाषितुम् ॥ ८४ ॥ अभ्यवहति कल्याणं विविधं वाक्सुभाषिता । सैव दुर्भाषिता राजन्ननथीयोपपद्यते ॥ ८५ ॥ कर्णिनालीकनाराचा निर्हरन्ति शरीरतः । वाक्शरस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥ ८६ ॥ नालीकान् नलिकान्तरान्निसारिणः ।
Acharya Shri Kailassagarsuri Gyanmandir
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुद्धिं तस्यापकर्षन्ति सोऽर्वाचीनानि पश्यति ॥ ८७ ॥ [ १४ ब] अर्वाचीनानि विपर्यस्तानि ।
बुद्धौ कलुषभूतायां विनाशे पर्युपस्थिते । अनयो नयसंकाशो हृदयान्नापसर्पति ॥ ८८ ॥ सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् । उभे ते समे स्यातामार्जवं तु विशिष्यते ॥ ८९ ॥ अनृतवचने प्रह्लादं प्रति सुधन्ववाक्यम् ।
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः । यां च भाराभितप्ताङ्गो दुर्वियुक्ता स्म तां वसेत् ॥ ९० ॥ नगरप्रतिबद्धः सन् बहिर्द्वारे बुभुक्षितः । अमित्रान्भूयसान्पश्येद्दुर्वियुक्ता स्म तां वसेत् ॥ ९१ ॥ न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।
यं हि रक्षितुमिच्छन्ति बुद्धया संयोजयन्ति तम् ॥ ९२ ॥ यथा यथा हि पुरुषः कल्याणे कुरुते मतिम् । तथा तथा हि सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ ९३ ॥ न च्छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् । तु शकुन्ता इव जातपक्षा रछन्दांस्येिनं प्रजइत्यन्तकाले ॥९४॥
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भौतिकल्पतरः। मानाग्निहोत्रमुतमानमौनं मानेनाधीतमुत मानयज्ञः ।
एतानि चत्वार्यभयंकराणि भयं प्रयच्छन्त्ययथाकृतानि ॥९५॥ मानं कालः, अयथाकृतान्यकालकृतानि ।
तृणोल्कया ज्ञायते जातरूपं.
__ युगे भद्रो व्यवहारे च साधुः । शूरोभयेष्वर्थकृच्छेषु धीरः
कृच्छ्राखापत्सु सुहृदश्चारयश्च ॥ ९६ ॥ तृणोल्केव तृणोल्कानि कषरेखा, युगे लांगलवाहकाष्ठे, भद्रो वृक्षः ।
जरा रूपं हरति धैर्यमाशा ___ मृत्युः प्राणान्धर्मचर्यामसूया । क्रोधः श्रियं शीलमनार्यसेवा ।
हियं कामः सर्वमेवाभिमानः ॥ ९७ ॥ श्री/धर्मात्प्रभवति मङ्गल्यात्संप्रवर्तते ।
दाक्ष्याच्च कुरुते मूलं संयमा प्रतितिष्ठति ॥ ९८ ॥ दाक्ष्यं शीघ्रकारित्वं, संयमो व्यसनत्यागः, प्रतितिष्ठति प्रतिसंहृताप्यन्येन बलादायाति । [१५] अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमःशमश्च ।
पराक्रमश्च बहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ ९९।। कौल्यं कुलाचारः।
- एतान्गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य ।
राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणो विभाति ॥१०॥ एष राजसत्कारः तस्माद्राजव्यवहारोऽतिविषम इत्यर्थः ।
अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि ।
चत्वार्येषमन्ववेतानि सद्भिश्चत्वार्यषामन्ववयन्ति सन्तः ॥ १०१॥ अन्ववेतानि सत्संगल्या प्राप्तानि भवन्ति दमादिचतुष्टयं तु सन्तोऽनुगच्छन्ति एतदनुसरणेन सत्त्वं भवतीत्यर्थः ।
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरः।
इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा। अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ १०२॥ तत्र पूर्वो चतुर्वर्गो दम्भार्थमपि सेव्यते ।
उत्तरस्तु चतुर्वर्गो नामहात्मसु तिष्ठति ॥ १०३ ॥ असत्यपि सत्यादौ दम्भार्थमपि यज्ञादि सम्भवात् ।
न सा सभा यत्र न सन्ति वृद्धा
न ते वृद्धा ये न चरन्ति धर्मम् । नासौ धर्मो यत्र न सत्यमस्ति
न तत्सत्यं यच्छलेनाभ्युपेतम् ॥ १०४ ॥ सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् ।
शौर्य च चित्रभाष्यं च दशसंसर्गयोनयः ॥ १०५॥ रूपं शुचिविषयता, एते दशसंसर्गयोनयः एतद्युक्तैः संसर्गो विधेयः इत्यर्थः । 'स्वर्गयोनयः' इति पाठे स्वर्गागतचिहानि ।
पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् । पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥ १०६ ॥ पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः । वृद्धप्रज्ञः पुण्यमेव क्षिप्रमारभते नरः ॥ १०७ ॥ असूयको दन्दशूको निष्ठुरो वैरकृन्नरः ।
स कृच्छं महदाप्नोति नचिरात्पापमाचरन् ॥ १०८ ॥ दन्दशूकोऽरुन्तुदः ।
अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा ।
अकृच्छ्रे महदानोति सर्वत्र च विरोचते ॥ १०९ ॥ [१५ ब ] अकृच्छ्रे सुखम् ।।
प्रज्ञामेवागमयति प्राज्ञेभ्यो यः स पण्डितः । प्राज्ञो ह्यवाप्य धर्मार्थों शक्नोति मुखमेधितुम् ॥ ११० ॥
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः |
दिवसेनैव तत्कुर्याद्येन वर्ष सुखं वसेत् । पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् । यावज्जीवं च तत्कृर्यायेन प्रेत्य सुखं स्वपेत् ॥ १११ ॥ जीर्णमन्नं प्रशंसेत भार्यां च गतयौवनाम् । शूरं विगतसंग्राममतिपारं मनस्विनम् ॥ ११२ ॥ मनस्विनं तत्वज्ञं, अतिपारगतीत संसारम्, अन्यथान्तर एव विघ्नसंभवात् । धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते ।
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ ११३ ॥ छिद्रमधर्मरूपम्, अन्यदवदीर्यते छिन्द्रान्तरं जायते ।
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् । इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ।। ११४ ॥ ऋषीणां च नदीनां च कुलानां च महात्मनाम् । प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ ११५ ॥ उत्पत्तिः प्रभवोऽनधिगन्तव्योऽधिगन्तुमशक्यः ।
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी । क्षत्रियः स्वर्गभाप्राजंश्विरं पालयते महीम् ॥ ११६ ॥ सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ ११७ ॥ सुवर्णमेव या पुष्यतीति सुवर्णपुष्पा ।
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि तानि वै ।
तानि सन्धा जघन्यानि तानि प्रत्यवराणि च ॥ ११८ ॥
बुद्धिव्यापारमात्रेण कृतानि कर्मणि श्रेष्ठानीत्यादि, सन्धा पणबंधः प्रत्यवराण्यतिनीचानि । हंसगीतायामाह विदुरः
आक्रुश्यमानं ना क्रुश्येन्मन्युरेव तितिक्षतः ।
आक्रुष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ ११९ ॥
For Private and Personal Use Only
३५
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५.
नीतिकल्पतरः
नाक्रोशी स्यानावमानी परस्य
मित्रद्रोही नातिनीचोपसेवी । न चाभिमानी न च हीनवृत्तो
रूक्षां वाचं रुशती वर्जयेत ॥ १२० ॥ [१६ अ ] मर्माण्यस्थीनि हृदयं तथासू
घोरा वाचो निर्दहन्तीव पुंसाम् । तस्माद्वाचं रुशती तीक्ष्णरूपां
धर्मारामो नित्यशः वर्जयेत ।। १२१ ।। अरुन्तुदं परुषं तीक्ष्णवाचं
____ वाक्कण्टकैर्वितुदन्तं मनुष्यान् । विद्यादलक्ष्मीकतमं जनानां
मुखे निबद्धां निर्ऋतिं वहन्तम् ॥ १२२ ॥ अतिशयेनालक्ष्मीवानलक्ष्मीकतमः ।
वादं तु यत्र प्रवदेन वादये.
नातियोतः प्रतिहन्यान्न घातयेत् । विहन्तुकामस्य न पापमिच्छे
तस्मै देवाः स्पृहयन्त्यागताय ॥ १२३ ॥ अव्याहृतं व्याहृताच्छ्यमाहुः ____ सत्यं वदेव्याहृतं तद् द्वितीयम् । प्रियं वदेव्याहृतं तत्तृतीयं
धर्म्य वदेद व्याहृतं तच्चतुर्थम् ॥ १२४ ॥ व्याहतादविचारितसत्यासत्यभावात् ।
यादशैः सन्निविशते यादृशं चोपसेवते । यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ १२५ ॥ यतो यतो निवर्तते ततस्ततो विमुच्यते। निवर्तनाच सर्वतो न वेचि दुःखमण्वपि ॥ १२६ ॥
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरः।
'४१
न जीयते नोत जिगीषतेऽन्या
न वैरकृञ्चाप्रतिघातकश्च । निन्दाप्रशंसासु समस्वभावो
न शोचते दृष्यति चैव नायम् ॥ १२७ ॥ जीवते कामादिभिः ।
भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् । सत्यवादी मृदुर्दान्तः सततं यः स पूरुषः ॥ १२८ ॥ उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् । अधमान्नैव सेवेत यदीच्छेच्छेयमात्मनः ॥ १२९ ॥ प्राप्नोति वै वित्तमसद्बलेन
. नित्योत्थानास्प्रज्ञया पौरुषेण । न वेव सम्यग्लभते प्रशंसा
न वृत्तिमामोति महाकुलानाम् ॥ १३० ॥ असदलेन घुतादिबलेन, प्रज्ञयार्थमानपरया, नित्योत्थानान्नित्योद्वेगात्, तथा च महाकुलानां वृत्तिमाचरणं, आङ् साकल्येनामोति । [१६ ब ] नीचाचारोऽसावियर्थः । पण्डितप्रसङ्गेन महाकुलान्यप्याह विदुरः ।
तपो दमो ब्रह्मवित्तं वितानाः
___पुण्यो विवाहः सतां वै प्रदानम् । यैवेवैते सप्तगुणा भवन्ति
सम्यग्वृत्तास्तानि महाकुलानि ॥ १३१ ॥ सम्यग्वृत्ता पुरुषा यत्रेति ।
तेषां न वृत्तं व्यथते कदाचित्
वृत्तप्रसादेन चरन्ति धर्मम् । ये कीर्तिमिच्छन्ति कुळे विशिष्ट
त्यक्तानृतास्तानि महाकुलानि ॥ १३२ ।।
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकरूपता
प्रसादो ना मिलत्वम्' । अपचयेऽपि च त्यक्तानृताः।
अनिज्यया विवाहैश्च वेदस्योत्सादनेन च ।
कुलान्यकुलता यान्ति धर्मस्योत्सादनेन च ॥ १३३ ॥ तस्मान्न जातिः प्रधानं वृत्तमेव प्रधानमित्यर्थः ।
ब्राह्मणानां परिभवात्परिवादाच्च भारत । कुलान्यकुलता यान्ति न्यासापहरणेन च ॥ १३४ ॥ कुलानि समवेतानि योन्या पुरुषतोऽन्यतः ।
कुलसंख्या न गच्छन्ति यानि हीनानि वृत्ततः ॥ १३५ ॥ अन्यतः पुरुषतोऽन्येन पुरुषेण, योन्या विवाहादिसंबन्धेन ।
वृत्ततस्त्वविहीनानि कुलान्यल्पधनानि च ।
कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥ १३६ ॥ कर्षन्ति प्रसारयन्ति ।
मा नः कुले वैरकृदस्तुकश्चि
द्राजापथ्यो न परस्वापहारी । मित्रद्रोही नैष्कृतिकोऽनृती वा
पूर्वाशी यः पितृदेवातिथिभ्यः ॥ १३७ ॥ य श्चनो ब्राह्मणान्हन्यायश्च नो ब्राह्मणान्द्विषेत् ।
नरो न समिति गच्छेद्यश्च नो निर्वपेक्षितिम् ॥१३८॥ यश्व क्षितिमुपवेशनार्थ न निर्वपेन्न दद्यात् स समिति न गच्छेदसम्यो:सावित्यर्थः।
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥ १३९ ॥ सूक्ष्मोतिभारं नृपतेः स्यन्द[१७]नो वै
सोढुं शक्को न तथान्ये महीजाः ।
1
Corrupt.
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतरुः।
एवं युक्ता भारसंहा भवन्ति
महाकुलीना न तथान्ये मनुष्याः ॥ १४० ॥ अत्रैव प्रसङ्गान्मित्रनिरूपणम् ।
न तन्मित्रं यस्य कोपाद्विभेति
यद्वा मित्रं शङ्कते नोपर्य। यस्मिन्मित्रे पितरीवाश्वसीत
तद्वै मित्रं संगतानीतराणि ॥ १४१॥ यस्य चेतसि संबन्धो मित्रभावावेन वर्तते । स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥ १४२ ॥ चलचित्तस्य वै पुंसो वृद्धाननुपसेविनः । परिप्लवमेतन्नित्यमध्रुवो मित्रसंग्रहः ॥ १४३ ॥ चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् । अर्थाः समतिवर्तन्ते हंसाः शुष्कसरो यथा ॥ १४४ ॥ अकस्मादथ कुप्यन्ति प्रसीदन्त्यनिमित्ततः । शीलमेततसाधूनां मन्त्रं पारिप्लवं यथा ॥ १४५ ॥ सस्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये । तान्मृतानपि क्रव्यादाः कृतघ्नानोपभुञ्जते ॥ १४६ ॥ अर्थयेदेव मित्राणि सति वासति वा धने। ..
योऽनर्थः सन्विजानाति मित्राणां सारफल्गुताम् ॥ १४७ ॥ अनर्थो धनप्रयोजनः मित्राणां सारफल्गुता विजानाति स सन्साधुरित्यर्थः ।
संतापाश्यते रूपं संतापादश्यते बलम् ।
संतापादश्यते ज्ञानं संतापाव्याधिरेवते ॥ १४८ ॥ नष्टस्य परिदेवनाभावः पाण्डित्यमित्यर्थः ।
अनवाप्यं च शोकेन शरीरमुपतप्यते । मित्राणि प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ १४९ ॥
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकरुपतक। यन्नष्टं तच्छोकेनानवाप्यं केवलं शरीरमुपतप्यते ।
पुनर्नरो म्रियते जायते च
पुनर्नरो वर्धते हीयते पुनः । पुनर्नरो याचति याच्यते च
पुनर्नरः शोचति शोच्यते च ॥ १५० ॥ सुखं च दुःखं च भयाभयौ च .
___लाभालाभौ मरणं जीवितं च पर्यायशः सर्वमिह स्पृशन्ति
तस्माद्वीरो नैव शोचेन्न हृष्येत् ॥ १५१॥ चलानि हीमानि षडिन्द्रिया[१७ ब]णि
तेषां यद्यद्वर्धते यत्र यत्र । ततस्ततः स्रवते बुद्धिरस्य
छिद्रोदकुम्भादिव नित्यमम्भः ॥ १५२ ॥ अत्रैव प्रसङ्गान्मोक्षसाधननिरूपणम् ।
बुद्धया भयं प्रणुदति तपसा विन्दते महत् । गुरुशुश्रूषया ज्ञानं शान्ति त्यागेन विन्दति ॥ १५३ ॥ अनाश्रिता वेदपुण्यं दानपुण्यामनाश्रिताः । रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ १५४ ॥ स्वधीतस्य सुबुद्धस्य सुकृतस्य च कर्मणः।'
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ।। १५५ ॥ भवतु मोक्षसाधनान्वेषणं परमपाण्डित्यं केचिदेवात्र पात्रं व्यवहारिणे पुनः पाण्डित्यमेतत् यत्सर्वथा ज्ञातिभेदो न कर्तव्य इत्याशयेन विदुरः प्रस्तावयति।
स्वास्तीर्णानि शयनानि प्रपन्ना
न वै भिन्ना जातु निद्रा लभन्ते । न स्त्रीषु राजन् रतिमामुवन्ति
न मागधैः स्तूयमाना न सूतैः ॥ १५६ ॥
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भौतिकल्पता।
न वै मिन्ना जातु चरन्ति धर्म . न वै सुखं प्राप्नुवन्तीह भिन्नाः । न वै भिन्ना गौरवं चाश्रयन्ति
न वै भिन्नाः प्रशमं रोचयन्ति ॥ १५७ ॥ न वै तेषां स्वदते पथ्यमुक्त
योगक्षेमं कल्पते नोत तेषाम् । भिन्नानां वै मनुजेन्द्र परायणं ।
__न विद्यते किंचिदन्यद्विनाशनात् ॥ १५८ ॥ पथ्यं हितमुक्तं न स्वदते न रोचते ।
संभाव्यं गोषु च क्षीरं संभाव्यं ब्राह्मणे तपः । संभाव्यं स्त्रीषु चापल्यं संभाव्यं ज्ञातितो भयम् ॥ १५९ ॥ धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च । ।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ १६० ॥ तस्मात् ज्ञातिभ्यो यथोचितं स्वभागो देय एवेति तत्त्वम् । व्यपेतान्यसंहतानि, मिलिताश्च किंचिद्भेददर्शनाज्वलितहृदया भवन्तीति।
ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च ।
वृक्षादिव फलं पक्कं धृतराष्ट्र पतन्ति ते ॥ १६१ ॥ न जातु बल्यहमित्येक' एव सुखं [ १८ अ ] चरामि किं ज्ञातिभिरिति मन्तव्यं यतः -
महानप्येकजो वृक्षो बलमन्सुप्रतिष्ठितः । प्रसह्य एव वातेन -शाखास्कन्धान्विमर्दितुम् ॥ १६२ ॥ अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः। तेऽपि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् ॥ १६३ ॥
1 Corrupt.
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मतिकल्पतरुः।
अवध्या ब्राह्मणा गाँवो स्त्रियो बालाश्च ज्ञातयः । येषामन्नानि भुञ्जीत ये च स्युः शरणागताः ॥१६४ ॥ न मनुष्यगुणः कश्चिदन्यो धनवतामपि ।
अनातुरत्वाद्रं ते मृतकल्पा हि रोगिणः ॥ १६५ ॥ अनातुरत्वादिति ल्यल्लापे पञ्चमी । अनातुरत्वमासाद्यापि धनवन्तो मृतकल्पा रोगिणः इति । अथ प्रसङ्गेन सद्धृत्यलक्षणान्याह विदुरः
सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य तु तथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १६६ ॥ यो हि धर्म व्यपाश्रित्य भर्तुहित्वा प्रियाप्रिये । अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ १६७ ।। त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ १६८ ॥ आपदर्थ धनं रक्ष्यं दारा रक्ष्या धनैरपि ।
आत्मा तु सर्वतो रक्ष्यो दारैरपि धनैरपि ॥ १६९ ॥ इति पण्डितलक्षणे संकीर्णगुणकथने आर्थिकपण्डितलक्षणं
नाम नवमं कुसुमम् ।
[१०] बलादेव जितक्रोधो न दुःखस्यास्पदं भवेत् । कृतप्रज्ञश्च विपदा जातुचिन्नैव बाध्यते ॥१॥ तिरश्चामपि हि प्रज्ञा हिताय न पराक्रमः । यत्कार्यस्य न योऽभिज्ञः स तत्कुर्वन्विनश्यति ॥२॥ ..
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
नीतिकल्पतरुः। हितः परोऽपि स्वीकार्ये हेयः स्वोऽप्यहितः परम् । क्रीतान्यतोऽपि मार्जारो मूल्येन पोष्यते हितः। अहितो हन्यते यत्नाद्गृहजातोऽपि मूषकः ॥३॥ [१८ब] श्रोतव्यं च हितैषिभ्यो भत्येभ्यो भूतिमिच्छता । अपृष्टैरपि कर्तव्यं तैश्च काले हितं प्रभोः ।। ४ ।। जलेन भज्यते सेतुः स्नेहः कर्णजपेन च । अरक्षणेन मन्त्रश्च शब्दमात्रेण कातरः॥५॥ परमार्थमविज्ञाय न भेतव्यं कदाचन । प्रज्ञैषा सम्यगालोच्य भयस्थानमिति स्थितिः ॥ ६ ॥ तथा हि क्रोष्टा भक्ष्यार्थी भ्रमन्दूरान्मृधावनौ । गभीरमेकतः श्रुत्वा श्रुतपूर्वं ध्वनि द्रुतम् ।। ७ ॥ भीतः पलाय्य संभ्रान्तोऽवस्थाप्यातूंस्ततः शनैः। आगत्यात्रानकं दृष्ट्वा शद्वयन्तं भ्रमं गतः ॥ ८ ॥ प्राणी कोऽपीति संस्थाप्य धृतिं पुनरसौ पुरः। गत्वा पवनसंगच्छदृक्षशाखाप्रघट्टनात् ॥९॥ शब्द निश्चित्य भक्ष्यार्थी तमुत्पाट्य यदाविना । न लेभे चर्मदारुभ्याममीतः सोऽन्यतो ययौ ॥१०॥ अवधाय ततो बुद्धिं सत्यासत्यनिरूपणम् । विधाय कार्यमारभ्य नास्थाने भयमावहेत् ॥ ११ ॥ इति सर्वार्थपरिज्ञाने भयनिरूपणाभिधं कुसमम् ।
[११] कि तबन्न स शक्नोति बुद्धिर्नापदि सीदति । प्रज्ञानं प्रबलं तस्मानिष्प्रज्ञस्य बलेन किम् ॥१॥ तथा च मत्स्यमकराः सरस्यासान्पुरा किल । बकोऽप्येकोऽवसत्तत्र यदृशस्ते भयाययुः ॥ २॥
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
नीतिकल्पतरः।
दूरादलब्धमत्स्योऽसौ दुःखार्तोऽचिंतयस्कथम् । भक्ष्या मयत इत्येवं नीतिचंचुर्विमृष्य सः ॥ ३ ॥ कदाचित्स्वयमुप्लुत्याभिनीय त्रासमात्मनः । जालिकोऽत्र समायात इत्याश्वस्तान्विधाय तान् ॥ ४ ॥ स्वच्छेत्यस्मिन्सरस्येतानये मा भीतिरन्तु वः । इत्युक्त्वैवैकमेकं च नीत्वा तत्र शिलातले ॥ ५ ॥ विन्यस्याद बहून्मत्स्यान्बकोऽसौ वश्चनापरः । जात्वेनं मकरो दृष्ट्वा तथा यान्तं क यास्यसि ॥ ६ ॥ क चैतान्नयसीत्येवं पृष्टोऽवादीत्तथैव तम् । त्रस्तोऽसौ नय मां चेति वदन्तं तमसौ द्रुतम् ॥ ७ ॥ उत्प्लुत्य प्रापयामास तत्रैव च शिलातले । [१९ अ] दृष्ट्वा तु मत्स्यखण्डानीतस्ततो धियमागतः ॥ ८॥ विश्वासघात्ययं नूनमस्तु किं दुष्करं धियाम् । तच्छिलातलमाप्त्वैव बलादुत्क्रम्य तच्छिरः ।
जग्रसे भेत्य मत्स्येभ्य साधुकारमवाप' सः ॥ ९ ॥ इति बलप्रज्ञयोः प्रज्ञैव बलीयसीति कथनं नाम कुसुमम् ।
[१२] प्राज्ञोऽसौ यो न संमोहं विपत्कालेऽपि गच्छति ।। श्रुतं मृत्यौ शिरःप्राप्ते स्वं रक्षन्ति महाधियः ॥ १ ॥ हरिरासीद्वने सत्त्ववित्रासितपशुभृशम् । यो बलात्समुपादाय' सत्वराशी च खादह ॥ २ ॥ समेत्य तेऽस्यचैकैकं देयं चक्रुर्दिने दिने । प्राप्तायां शशवेलायां विचचार शशस्त्वासौ ॥३॥
1
Corrupta
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नातिकल्पतरुः।
विचचार विचारं कृतवान् ।
विलम्ब्य किंचिदाप्तं तं किं वेलातिक्रमस्त्वया । कृतो वधाधिकं तेऽद्य किंचाच क्रियते मया ॥ ४ ॥ निशम्य प्रह्रो भूत्वाह भेऽपराधो न कश्चन । मार्गेऽन्यहरिणा रुद्धो बलात्तस्माद्विनिर्गतः ॥ ५ ॥ श्रुत्वा कुत्रास्त्यसौ हत्वा तमेवादौ ततोऽमया । कार्या भुजि द्रुतं तं मे दर्शयेत्याह तं शशः ॥ ६ ॥ आशत्रुशंकामनिरस्य राज्ञा
किं भोजनं का मुदयो रतिर्वा । विधाय भद्रं द्रुतमेव राज
नुतिष्ठ हत्वा........तोद्धि मां' च ॥ ७ ॥ नीत्वा पे दर्शयित्वा स्वामेव प्रतियातनाम् । पश्योन्मुखः समायातो हरिरुश्वसटोद्धतः ॥ ८ ॥ मत्स्वा तथैव क्रोधो गर्जितानुकृति तथा । निशम्य तत्र स्वमसौ चिक्षेप बलमूढधीः ।। ९॥ एवं प्रज्ञैव परमं बलं न तु पराक्रमः । यथा यशोऽसावपरेप्यासन्स्वस्था मृतोऽल्पधीः ॥ १० ॥ इति प्रज्ञापराक्रमयोः प्रज्ञावलाभिधं कुसुमम् ।
[१३] ओं न विधेयः समो राज्ञा यथा श्रीरपयास्यति । द्वयोर्दसपदा सा च तयोरुच्छ्रितयोश्चला । न शक्नोति चिरं स्थातुं ध्रुवमेकं विमुञ्चति ॥ १ ॥
1 Corrupt.
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नौतिकल्पतः। [१९ ब] प्रभुश्च यो हितं द्वेष्टि सेवते चाहितं सदा । स वर्जनीयो विद्वद्भिधैर्दुष्टातुरो यथा ॥ २ ॥ अप्रियस्य प्रथमतः परिणामे हितस्य च । वक्ता श्रोता च यत्र स्यासत्र श्रीः कुरुते पदम् ॥ ३ ॥ न शृणोति सतां मन्त्रमसता च शृणोति यः । अचिरेण समं प्राप्य विपदं परितप्यते ॥ ४ ॥ दुष्टः करोतु स्वं दोषं मनीषी मा करोतु तम् । संगादसौ समायाति दुष्टसंगं त्यजेत तत् ॥ ५॥ तथा वेनस्य कस्यापि यूका शय्यान्तराश्रया । चिरं जिजीव जावेको दंशस्तत्राप वायुना ॥ ६॥ सा विलोक्यैव तं प्राह मास्स्व कालं क्षिपाम्यहम् । एका मन्दचरीमा मा निराशां कुरु तीक्ष्गहन् ॥ ७ ॥ तयैवं प्रार्थितोऽप्येष नम्रो भूत्वाथ तां यदा। ययाचे समयावृत्या तव जीवामि मा भयम् ॥ ८ ॥ स्वस्था तं साह भूयोऽपि किं स्वैष लघुसर्गवान् । सुप्तो रतिप्रसक्तो वा प्रदंश्योऽसौ जातु नान्यदा ॥९॥ इत्थं पणे कृते सुप्तं तमसौ यावदेव तु । ददंश तावदेवासौ दष्टोऽस्मीति बुबोध ह ॥ १० ॥ द्रुतं भृत्येषु सज्जेषु दंशेऽस्मिन्शीघ्रमुत्प्लते । यूका मन्दचरी लब्धा मारिताभूक्षणादसौ ॥ ११ ॥ तस्मात्स्वो रक्षणीयोऽलं दुष्टसंगान्मनीषिभिः । न जातु दुष्टसंगोऽसौ विनानयं प्रशाम्यति ॥ १२ ॥ इति दुष्टसंगतित्यागकथनं नाम कुसुमम् ।
-
-
-.
.
1
Corrupt.
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः । [१४]
न सेवेत नृपं जातु यः स्यात्क्षुद्रपरिच्छदः । अवश्यं वैरितामेति निष्कारणमसौ किल ॥ १ ॥ गृध्रोsपि हि वरं राजा सेव्यो हंसपरिच्छदः । न परिवारस्तु हंसोऽपि किमुतापरः ॥ २ ॥ आसीद्वनान्तरे कापि सिंहो मदकलाभिधः । त्रयोऽस्यानुचराश्चासन्द्विपीवायसजम्बुकाः ॥ ३ ॥ स जातु करभं यूथभ्रष्टं दृष्ट्वाह कोऽस्त्यसौ । देशचार्याह काकोऽमूमुष्ट्रः श्रुतचरः प्रभो । दत्त्वाभयं तमानीयानुगं चक्रे स कौतुकात् ॥ ४ ॥ [२० अ] एकदा गजयुद्धेन श्रान्तोऽसौ व्रणितो वने । अनाप्य भक्ष्यं किं कार्य इति मौलान्र होऽवदत् ॥ ५ ॥ आपद्येषोष्ट्र एवासौ वध्योऽद्य न कथंचन । विचिकित्साऽत्र तृणभुग्भक्ष्यो मांसभुजां हि नः ॥ ६ ॥ अनेन स्वमुखेनाद्य स्वीकृते भक्षणे च नः । अभीतिदानशङ्कात्र न कश्चिदूषणायते ॥ ७ ॥ इत्याकलय्य ते राज्ञा निर्गत्यैनं रहोsवदन् । अक्षुधार्तो राजासौ नाह किंचन किं भवेत् ॥ ८ ॥ तत्कायं भक्षणायास्य - द - स्तमपितत्कुरु' | स्वामिप्रीतिर्बुधैरर्ज्या सर्वथेति सतां मतम् ॥ ९ ॥ इत्थं प्रतार्य तेऽत्र स्वामिनं समुपाययुः । तत्र काकोऽब्रवीद्राजन्निघ्नं मामद्धि साम्प्रतम् ॥ १० ॥ साम्प्रतम् युक्तमेतदिति ।
1 Corrupt.
Acharya Shri Kailassagarsuri Gyanmandir
का तृप्तिर्मे द्वये त्यक्ते भुंक्ष्व मेति शिवावदत् । तथा निवार्य तं चापि द्वीपी मेति तमाह च ॥ ११ ॥
For Private and Personal Use Only
५१
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
स जातिरिति तं चापि करभः प्राह मामिति । तेनैव वाक्छलेनाशु हतोऽसौ खण्डशः कृतः ॥ १२ ॥ भुक्तस्तैरिति निश्चित्य विचार्या राजगोष्ठिका । गोष्ठी शुद्धां समालोक्य विधेयो राजसंस्तवः ॥ नान्यथेति महीपालचरितं विषमं महत् ॥ १३ ॥ इति क्षुद्रपरिवारराजपरिवर्जनाभिधं कुसुमम् ।
[१५] महापदं समारोढुमशक्तो नोत्कचेतसा । हितोपदेशोऽनुष्ठेयो विनाशः परथाप्यते ॥१॥ तथा च कूर्मः सरसि काप्यासीन्मैत्रसंगतौ । हंसौ खचारिणौ यस्य सतावाह कदाचन ॥ २ ॥ केतो भवन्तौ दूरेऽस्ति सरोऽतिविततं महत् । विहतु तत्र गच्छावो यधुत्कै' हि त्वमत्र भोः ॥३॥ निशम्य कथमेमीति तौ तु सूचतुरादरात् । मुखेनामू समादाय यष्टिमायाहि मा शुचः ॥ ४ ॥ यष्टावस्यामुपात्तायां' दध्यस्ता' किं तु केवलम् । त्वया किंचिन्न वक्तव्यमाप्राप्ते मित्रवान्नरे ॥ ५॥ तथेति तत्तथा कृत्वा दिव्यमार्गेण ते ययुः । त[२०बदन्तिकमथासाध तत्रल्यजनवाग्भरैः । किं प्राप्तं इति तौ पृष्ट्वा पतञ्जर्जरतां ययौ ॥६॥ परोपदेशस्तज्जातु न हातव्योऽल्पशक्तिभिः।।
बुद्धिच्युतो विनश्येत कूर्मो यष्टिच्युतो यथा ॥७॥ अल्पशक्तिना परोपदेशो न हेय इति कथनं नाम कुमुमम् ।
1 Corrupt.
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[१६] हितं तस्य न वक्तव्यं यो न मन्येत मन्दधीः। वदन्दोषं लभेत्तस्मात्कपेः सूचीमुखो यथा ॥१॥ यूथगाः कपयः कापि वने शीतसमाकुले। खद्योतमग्निं मत्वा ते तृणं क्षिप्त्वात्र तेपिरे॥२॥ तत्रैकोऽप्यधमत्तं च दृष्ट्वा सूचीमुखः खगः । स खद्योतो न चैषोऽग्निरित्याह प्रहसंश्च तम् ॥३॥ प्रहासकुपितोऽसौ तं जघान महताश्मना। तस्मान्नोपदिशेचं विधामूढो नानुमन्यते ॥४॥ मूर्योपदेशोऽनर्थदिति वर्णनं कुसुमम् ।
[१७] दुष्टया क्रियते बुया यचत्र न शुभं भवेत् । सर्वथा जायते गर्दा पथे यवसमर्पणात् ॥ १॥ आस्तां वणिग्सुतौ किंचिद्गृहीत्वा दूरमीयतुः ।
तत्राभ्यामर्जितं स्वर्णसहस्रद्वयमन्ततः ॥ २ ॥ अन्ततः इति परिसमाप्येत्यर्थः ।
आवृत्य शतमेकं तु विभज्य पथिशेषकम् । वृक्षमूले निधायैतौ तस्थाने पितृवेश्मनि ॥ ३ ॥ जातु छिद्रमतिर्गत्वा तत्रैकोऽखिलमेव तत् । आदायाशंकित इव सख्यं तेन ररक्ष तत् ॥ ४ ॥ अथ काले व्ययव्यजाद्गच्छावोऽत्रेत्यसौ यदा।। नाप किंचित्तदा नीतं त्वयेत्युक्त्वाह तं पुनः ॥५॥ अस्त्वधं ( अस्या ) दीयतां मह्यमिति कोलाहलेऽश्मना । संताब्यर्जुधियं राजकुलं भूयो निनाय तम् ॥ ६॥
1 Corrupt.
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
तत्राधिकारिपुरुषैर्यदा नाप्तं च किंचन । तदा दिनान्ते निर्वेशप्रतिभाष्येन मोचितौ ॥ ७ ॥ अन्येधुरेव इत्याह छिद्रधीयंत्र संहितम् । स वृक्षो धर्मसाक्ष्यं मे वक्तीति प्राह धैर्यभाक् ॥ ८ ॥ पित्रे समर्प्य तद्वित्तं तत्र गत्वा त्वया[२१ अरहः । कोटरस्थेन साक्ष्यं वां वाच्यं चेति विनिश्चितः ॥९॥ अथात्र राजपुरुषैः गत्वा निर्णयकारणात् । पृष्टो वृक्षः समाचख्यौ छिद्रधीः सत्यवागिति ॥ १० ॥ अभूतपूर्व साक्ष्यं ते श्रुत्वा विस्मयमागताः । तरोर्गर्भे ददुधूमं येनासौ निर्गतः क्षणात् ॥ ११ ॥ निपत्याधः पतित्वा च मृते तस्मिन्राजपूषाः । दापयित्वार्धमेतस्मा अर्ध स्वीचक्रुरन्ततः ॥ १२ ॥ तमंकयित्वा नगराबहिनिष्कास्य दूषितम् । स्वमतिस्त्रपरो राजकृते संस्थापितोऽप्यभूत् । १३ ॥ इति दुष्टबुद्धिसुबुद्धिफलकथनं नाम कुसुमम् ।
[१८] अशक्तावात्मना सख्यं कार्यमन्येन धीधनैः । तथा च श्रूयतां कारु(?)कथेयं' सर्पगोचरा ॥ १ ॥ सर्पो बकस्य कस्यापि पुत्रानादादनित्यशः । उद्विग्नोऽसौ रुषा देशादभितो नकुलालयं ॥ २॥ मीनखण्डान्युत्क्षिप्य सर्पनीडाघथा द्रुतम् । ददंश पदवीं लब्ध्वा नकुलस्तं सपुत्रकम् ॥३॥ इति स्वयमशक्तावन्याश्रयकथनं कुसुमम् ।
1 Corrupt.
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[१९] असाध्यं साधयन्त्येव मतिमन्तो मनीषिणः । उपायेन तथा चात्र वणिक्पुत्रकथोच्यते ॥१॥ अभूत्कोऽपि वणिक्पुत्रो दैवादेकतुलः किल । पित्रात्स तुलां न्यस्य कस्यचिद्वाणिजो गृहे । देशान्तराण्यतीत्याथ प्राप्तस्तस्मादयाचत ॥२॥ तुला जग्धाखुनेत्यस्मै स प्राहामित्यसौ च तम् । असौ तुलानिक्षेपकस्तं तुलानिहविनम् ॥३॥ (आमित्याह एवमेतदाखुनासौ भक्षिता भवेदिति ।) देशांतरागतायाथ देहि मे भोजनं सखे। इत्यस्मै याचमानाय स्वीचक्रे भुज्यतामिति ॥४॥ स्नानार्थ मितस्तावन्मे मार्गः को दर्यतामिति । उक्त्वाऽमुं च प्रदासौ तत्पुत्रं मार्गदर्शकम् ॥५॥ कृत्वा मार्गे गृहे न्यस्य स्वस्य स्नास्वागतोऽप्रतः। ययाचे भोजनं भुक्ष्व [२१ ब] यथेच्छं चेति सोऽब्रवीत् ॥६॥ उपस्थिते तत्र कासौ मे पुत्र इत्यभिभाषिणं । तमसौ मार्ग आकृष्य श्येनोऽगादिवमुद्गतः ॥७॥ इत्युक्त्वा भोजनं देहीत्युवाच पुनरेव सः । निशम्य चान्तर्दग्धोऽसौ विक्रुश्य वह 'पुत्रकम् । न्यायशालां द्रुतं गत्वा नीनयदेवमग्रतः ॥ ८॥ पुत्रोऽस्य केति पृष्टोऽसौ तथोवाच हसन्निव । किमिदं मदिरामत्त इव वक्षि नृपास्पदे। सत्यं श्येनः कथं तत्र नार्मकं नयते बलम् ॥९॥ यत्र देशे तुला लौही सहस्रपलसंमिता।
आखुना भक्षिता तत्र मन्ये श्येनो द्विपं नयेत् ॥१०॥ Corrupt.
1
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५
नौतिकल्पतरुः।
निशम्य तत्तथा तस्य वचनं तेऽतिविस्मिताः। पृष्टवृत्ता विहस्यैव तुलामस्यै समर्पयन् ॥११॥ पुत्रं च तस्मादित्येवं सुसाध्यं साधयन्ति ये। बुद्धया ते श्लाध्यतां यान्ति नानुवन्ति पराभवम् ॥ १२ ॥
इति बुद्धिविलासाभिधं कुसुमम् ।
[२०] दृश्यते सर्वदा बुद्धेः प्राधान्यं जितपौरुषम् । बुद्धिसाध्येषु कार्येषु किं विदध्यात्पराक्रमः ॥ १ ॥ बुद्धिर्नाम च सर्वत्र मुख्यं मित्रं न पौरुषम् । तथा च पुर्या श्रावस्यां प्राप्तोऽपूर्वो द्विजः किल ॥ २ ॥ गुणीति वणिजा शूद्रपक्काभोजी द्विजालये । स्थापितो मानपक्कानदक्षिणादिभिरर्चितः ॥ ३॥ एवं वसन्तं तं तत्र परेप्यानचुरादरात् । यथास्य स्वर्णदीनारसहस्रमभवद्वित्तम् ॥ ४॥ स जावटव्यां तत्क्षिप्त्वा खाते प्रत्यहमैक्षत । एकदैवत खातं तद्वयातं ' तत्रैत्यतो धनम् ॥ ५ ॥ विलपन्हेति चागत्य पृष्टोऽस्मै गृहपालिना । आख्यायासून्विहातुं चोचतो मूञ्छितोऽपि सन् ॥ ६॥ अकाले मेघवद्वित्तमकस्मादेति योति च । मामेत्याचाश्वासितोऽत्यर्थ न निवृत्तोसतोग्रहात् ॥ ७ ॥ प्राणेभ्योऽप्यर्थमात्राहि कृपणस्य गरीयसी । ततोऽपि मर्तु तीर्थान्ते यतो यस्यांतिकमा[२२ अ]ययौ ॥ ८॥
1 Corrupt.
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीति कल्पतरुः ।
तद्देशेनोऽपि वृत्तान्तं सम्यग्जातुं प्रसेनजित् । ( यत इति गच्छतः तद्देश नस्तद्देशराजा । ) पृष्ट्वा श्रुत्वा च तद्वृत्तं किंचित्तत्रोपलक्षणम् ॥ ९ ॥ अस्तीति तमसौ राजा पप्रछ तीव्रधीः । तच्छुत्वासौ द्विजोऽवादीदस्ति क्षुद्रोऽत्र पादपः ॥ तत्तले निहितं द्रव्यं हृतं केनाप्यभून्मम ॥ १० ॥ मासूंस्त्यज धनं स्वं तेऽलब्धं दास्येऽथ कोशतः । गच्छ विप्रालयं मा ते व्यथास्त्विति निगद्य तम् ॥ ११ ॥ ( अथ चेन्नाहं लप्स्ये तदा स्वको गद्दास्ये इति । ) गृहमेत्य शिरः पीडा लक्ष्याद्वैद्यांश्च सोऽचिनोत् । प्रसंगेन च तान्राजा पप्रच्छात्र पुरे मम ॥ १२ ॥ कियन्तो रोगिणः कस्य किं दत्तं इति श्रुतु माम् । तन्मध्यादाह चैकोऽस्मै राजन्नागबला मया ॥ १३ ॥ वणिजो मातृदत्ताया स्वस्थायादेशितत्यलम् ।
अलमिति पर्याप्तमभूद्राजा तत्प्रश्नादुपरतोऽभूदित्यर्थः ।
Acharya Shri Kailassagarsuri Gyanmandir
गतेषु तेषु वणिजमानीयासौ रहो द्रुतम् || १४ || श्रुतं तं नागवळया स्वस्थो भूः केन सा च ते । दत्तेति ब्रूहि भीतोऽसौ प्राह कर्मकरं निजम् ॥ १५ ॥ तमाहूयाह किं नागबला दत्ता त्वयेत्यसौ । दत्तेति स्वीकृतौ स्वर्णसहस्रं केति चाब्रवीत् ॥ १६ ॥ इत्युक्तो भूभृताद्भितः प्रतिपचैव तत्क्षणम् । सतानानीय दीनारांस्तत्र कर्मकरो जहौ ॥ १७ ॥ राजाप्युपोषितायास्मै द्विजायाहूय तान्ददौ । दीनारान्दारितप्राप्तान्प्राणानिव बहिश्वरान् ॥ १८ ॥ एवं स लब्धवान्बुद्धया नीतं मूलतलात्तरोः । द्विजार्थ भूपतिर्जानन्नोषधिं तां तदुद्भवान् ॥ १९ ॥
For Private and Personal Use Only
५७
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
किं नु बुद्धिमतां गुप्तं धीः किं नाम न साधयेत् । धिया विचरतां राज्ञां स्वपरार्थः शयेस्थितः ॥ २० ॥
इति राजचरित्रे बुद्धिवर्णनं कुसुमम् ।
[ २१ ]
तथा च केनचिन्मैत्र्या कस्मिचिन्निहितं धनम् । गते कालेऽथ सांकट्यात्किचिन्मात्रार्थमागतः ॥ १ ॥ भक्तपीतादनु[ २२ ]रह: संकटं पर्युपस्थितम् । मम किंचिन्मितं तस्मादेहीत्याह स तं पुनः ॥ २ ॥ निशम्य मित्रवचनं हसन्कि वेलयाऽनया । धर्मोधश्विगतावानुभूतावेशोस्ति तेऽधिकः ॥ ३ ॥
अनया वेल्या तव धर्मोधी वगता वा तथा अनु एतदनंतरं भूतावेशोऽ तेऽधिको जातो भवतीति ।
सौहार्द भूतपूर्वं ते स्मृत्वाऽत्र साधु संस्कृतम् |
दत्तं हा हा कथं बुद्धिर्व्यस्ता ते वद साम्प्रतम् ॥ ४ ॥
किं तत्क केन कस्येति मा धर्म जहि मा च मे । हत्यां गृहाण किंवाद्य दुर्गतस्य सुदुष्करम् ॥ ५ ॥ निशम्य मित्रवृत्तं तद्भीतोन्तः प्रहसन्निव ।
हासौ वच्मि किं साधो यथेच्छं वर्ततामिति ॥ ६॥ अस्तु दैवहतस्यात्र मम भ्रान्तिरियं खलु । तथापि भवता शङ्का शोध्या मे नूनमेवहि ॥ ७ ॥ पुत्रा दारास्तथागारदेवताः संत्यतोऽधिकं । यद्यते भाति तेनापि पणिष्ये मा शुचः सुहृत् ॥ ८ ॥ उद्देशमात्राद्विहितमस्वेतदिति लज्जितः ।
गच्छामीति तमामन्त्र्य दहन्निव स निर्ययौ ॥ ९॥
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मौतिकल्पतरुः।
धिमा दैवहतं किं नु राजाप्यधिकरिष्यति । यस्य मे लिखितं किंचिन्नैव नापि च साक्षिता ॥ १०॥ रहस्येकन यद्वृत्तं शून्ये किं नाम तत्र मे । । बलं सत्यापनायालं तथापि खलु साधये ॥ ११ ॥ मास्तु दृष्टं बलं किंचिदृष्टबलतो मया ।
राजा वेद्योऽत्र चास्तीह कला दिक्पालगा यतः ॥ १२ । इह राज्ञि दिक्पालगा कला दिक्पालांशः ।
ते दृष्ट्वा अपि सर्वत्र साक्षिणश्चेति शासनात् । राजावध्योक्तिमाश्राव्यश्चास्तु वा मास्तु वा फलं ॥ १३ ॥ इति निश्चयमासाद्य राजान्तिकमुपेत्य सः । हतोऽस्मीति समाक्रुश्य राजानं समबोधयत् ॥ १४ ॥ गत्वाग्रतः स्ववृत्तं तन्निवेथैवशुचार्दितः । दत्तावकाश एकान्ते प्रतीक्षामास तं पुनः ॥ १५ ॥ आगतोऽसौ क्षणादेव पृष्टोऽवादीदहो मम । । सौहार्दफलमेतेन दर्शितं धिग्विधि[ २३अ]च माम् ॥ १६ ॥ भक्तपीतमिदं मित्र यदि मेऽनर्थदं भवेत् । शंकेऽयारभ्य सकला सस्क्रियान्तर्धिमेष्यति ॥ १७ ॥ 'ततोऽपि दण्डभीत्यादि दर्शने व्यर्थतां गते । राजा वादिनमाहेनं नाणमात्रमपीह ते ॥ १८ ॥ निदर्शनं न नेत्याह सोऽपि तस्मै विशुद्धधीः । खिले यत्रार्पितं द्रव्यं तत्र किंचित्स्थलादिकम् ॥ १९ ॥ अस्ति नो दायिनेत्याह स पृष्टोऽपि पुनः पुनः । स्मर्यतां च तथाप्यत्र मास्ति किंचित्क थे' न । २० ॥ इति निर्बन्धतः पृष्टः स चाहेनं महीपतिं ।
आ स्मृतं दक्षिणे पार्श्वे क्षुपस्तत्रास्ति चोत्थितः ॥ २१ ॥ 1 Corrupt.
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
न किंचिदन्यदिक्पालसनिधानं विना प्रभो । ततः क्षेपं तयोर्दत्वा किंचित्कालं पुनः पुनः ॥ २२ ॥ आनीय शपथै राजा शोधयामास तं पुरा । प्रहप्रस्तं तमालोच्य वादिनं प्राह मा शुचः ॥ २३ ॥ गच्छ तत्र क्षुपश्चासौ साक्ष्यं दातेति निश्चयः । मद्धृत्यांस्त्वं समादाय क्षुपं पृच्छैतदग्रतः ॥ २४ ॥
चेद्वादः सत्यतोऽमी त्वां समाधास्यन्ति निश्चितम् । निशम्योन्मत्तवद्वाक्यं किंचिच्छिथिलिताशयः ॥ २५ ॥ महर्द्धिवाक्यं' मन्वानो दीनस्तैस्तत्र सोऽप्यगात् । प्रेरितो वचनं दत्त्वाप्यलब्ध्वा किंचिदप्यसौ ॥ २६ ॥ विमना लज्जितो भूत्वा जगाम सममेव तैः। अत्रान्तरे गते तस्मिन्राजाऽऽह प्रतिवादिनम् ॥ २७ ॥ घेलान्तरेऽप्रगं ब्रूहि किं तत्राप्तो भवेदसौ । मेति दैवबलात्तेन गदिते लब्धलक्ष्यपि ॥ २८ ॥ राजावहित्या' चतुरश्चके व्यापारमन्यतः । आगत्यासौ पुनः पृष्टः साक्ष्यमाप्तं त्वया न किम् ॥ २९ ॥ येन दीनतरश्चासि नेत्याह स्म स लज्जितः । सत्यं न दत्तं ते साक्ष्यं क्षुपेणानेन ततश्च नः ॥ ३० ॥ दत्तं भद्र विशुद्धोऽसि द्रव्यं मत्तो गृहाण तत् । इत्याश्वास्य तमुत्थाय रहो गत्वाह तं परम् ॥ ३१ ॥ आनाय्य देहि द्रव्यं तत्परथा हस्तनासिके ।' प्राप्तोस्यनुमतिं नो वा व्यंजयेनु' मतिं तव ॥ ३२ ॥ परंतु व्यजने पौरघोषणां केन ते भवेत् । [२३ ब स्वेच्छा प्रमाणमत्रार्थे यथेच्छसि तथा कुरु ॥ ३३ ॥
1 Corrupt.
2 [ Here the ms. adds in the margin हस्तनासिके प्राप्तोऽसीति त्वं हस्तमासिके प्राप्तोऽसि एतदुभयं च्छिनप्रति हस्तनासिके समाहारे द्वन्द्वैकत्वम् ।।
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। इति श्रुत्वास्य तेऽमात्यपुरोगामिवितस्ततः । इत्तदृक्षु' ददामीति स्वयं सोऽनुमतिं गतः ॥ ३४ ॥ इति लेख्यादिरहिते चापि वादे मनीषिणः । निर्णय यान्ति किं वाच्यं तत्र लेख्यादिसन्निधौ ॥ ३५ ॥ इति राजबुद्धिसूक्ष्मताकथनं नाम कुसुमम् ।
[२२] किं याचितं विजानन्ति यद्धीमन्तो नरान्तरम् । तिर्यक्ष्वपि गतो भावो धीमतां नास्ति दुर्घटः ॥१॥ तथा च शविरेकस्मिंश्चिद्वाम्यौ द्वे समाकृती। स संसुषवतुस्तकस्याः कतिपयैर्दिनैः ॥२॥ सतिर्विनष्टत्यस्याः सा संगत्या तामिमामपि ।
पपौ भेदमविदुषी ते चामूमावतुः समम् ॥ ३ ॥ ते वाम्यौ अमूं प्रसूतिं किशोरमित्यर्थः । आवतू ररक्षतुः, समं निर्विशेषम् ।
जात्वेकस्यां च यातायां तामेवानुययौ च सा । न किंचिद्विदे भेदं द्वयोर्जातेव साभवत् ॥ ४ ॥ अथ कालान्तरेनाथौ तयौविमतिमागतौ ।
ममेयं ममचैवेयमित्यन्योन्यं विचक्रतुः ॥५॥ विचक्रतुः विवाद चक्रतुः ।
परीक्षकैः परीक्षायां विहितायामथाप्यसौ । निर्विशेषोईयोर्भूत्वा न सन्देहो न्यवर्तत ॥ ६ ॥ यान्तीमनुययावेकामायान्तीमाययौ तथा । जघांस स पपौ द्वाभ्यां भेदो ज्ञातो न कर्हि चित् ॥ ७ ॥ दिनादिनं विवादेऽत्र विवृद्ध राजगामि तत् । वृत्तं बभूव सोऽप्यन विस्मितोऽभूनिरीक्ष्य तम् ॥ ८॥
1
Corrupt.
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नौतिकल्पतरुः। अथ सर्वोपरिगतां प्रज्ञामादाय भूपतिः । शशास च तटे कृत्वा वाम्यौ द्वे एष संभ्रमात् ॥९॥ पात्यो वारिणि वीक्ष्यन्त्योर्बलादिति तथागते । विजातं जननीकुक्षिपालनातिशयादनु ॥१०॥ आच्छिद्य दामतत्रैव तद्रक्षार्थ पपात ह । परं तटगतान्याऽसौ वीक्षमाणावतिष्ठते ॥ ११ ॥ इति निश्चयवन्तो हि राजानो नैव जातु[२४]चित् । स्खलन्ते शुद्धवंशोत्था बलमेषां हि दैवजम् ॥ १२ ॥ इति राजबुद्धिबलकथनं नाम कुसुमम् ।
[२३] अत्रैव प्रसङ्गेन सत्त्वप्रशंसा ।
तीक्ष्णसत्त्वस्य न चिराद्भवन्तीहैव सिद्धयः । मन्दसत्त्वस्य तु चिरात्तथा चेदं निदृश्यताम् ॥ १॥ अस्ति पाटलिपुत्राख्यं भुवोऽलंकरणं पुरम् । तत्र विक्रमतुङ्गाख्यो राजाभूत् सत्यवान्पुरा ॥ २ ॥ योऽभूत्पराङ्मुखो दाने नार्थिनां न युधि द्विषाम् । स जातु मृगयाहेतोः प्रविष्टो नृपतिर्वनम् ॥ ३ ॥ बिल्वैर्होम विदधतं तत्र ब्राह्मणमैक्षत। . तं दृष्ट्वा प्रष्टुकामोऽपि परिहत्य तदन्तिकम् ॥ ४॥ ययौ स दूरं मृगयारसेन सबलस्ततः । आवृत्तश्च तथैवान दृष्ट्वा होमपरं द्विजम् ॥ ५॥
उपेत्य नत्वा पप्रच्छ नाम होमफलं च सः । - ततः स ब्राह्मणो भूपं कृताशीस्तमभाषत ॥ ६ ॥
1
Corrupt.
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
विप्रोऽहं नागशर्माख्यो होमे च शृणु मे फलम् । अनेन बिल्वहोमेन प्रसीदति यदानलः ॥ ७ ॥ हिरण्मयानि पिण्डानि तदा निर्यान्ति कुण्डतः । ततोऽग्निः प्रकटीभूय वरं साक्षात्प्रयच्छति ।। ८ ॥ वर्तते मम भूयांसं कालो बिल्वानि जुह्वतः । मन्दपुण्यस्य नाद्यापि तुष्यत्येव ममानलः ॥ ९ ॥ इत्युक्ते तेन राजां तं धीरसत्त्वोऽभ्यभाषत ।। तर्हि मे देहि बिल्वं तमेकं यावज्जुहोमि तम् ॥ १० ॥ प्रसादयामि च ब्रह्मन्ननेनैव' तवानलम् । कथं प्रसादयसि तं वह्निमप्रयतोऽशुचिः ॥ ११ ॥ यो ममैवं वनस्थस्य पूतस्यापि न तुष्यति । इत्युक्तस्तेन विप्रेण राजा तमवदत्पुनः ॥ १२ ॥ मैवं प्रयच्छ मे बिल्वं पश्याश्चर्य क्षणादिति । ततः स राज्ञे विप्रोऽसौ ददौ बिल्वं सकौतुकः ॥ १३ ॥ राजाचाह तदा तत्र दृढसत्त्वेन चेतसा । हुतेनानेन बिल्वेन न चेत्तुष्यसि मच्छिरः । त्वय्यग्ने संजुहोमीति ध्यात्वा चास्मिञ्जहाव तम् ॥ १४ ॥ आविरासीच्च स प्रार्चिः कुण्डाद्विल्वं हिरण्मयं । स्वयमादाय तत्तस्य फलं सत्त्वतरोरिव ॥ १५ ॥ जगाद च स[२४ ब]साक्षात्तं जातवेदा महीपतिम् । सत्त्वेनानेन तुष्टोऽस्मि तगृहाण वरं मम् ॥ १६ ॥ तच्छ्रुत्वा स महासत्त्वो राजा तं प्रणतोऽब्रवत् ि । को मान्यो' वरो देहि द्विजायास्मै यथेप्सितम् ॥ १७॥ इति राज्ञो वचः श्रुत्वा जगादाग्निः समिद्धमाः ।
राजन्महाधनपतिर्ब्राह्मणोऽयं मविष्यति ॥ १८॥ Corrupt.
1
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
त्वमप्यक्षीणकोशश्रीमत्प्रसादाद्भविष्यसि ।। एवं दत्ते वरं वहिं ब्राह्मणः स व्यजिज्ञपत् ॥ १९॥ आविर्भूतोऽसि सहसा राज्ञः स्वेच्छाविहारिणः । न मे सविनयस्यापि किमेतद्भगवनिति ॥ २० ॥ ततोग्निवरदः प्राह नादास्यं दर्शनं यदि । अहोण्यदेव खशिरस्तीवसत्वो नृपो मयीति ॥ २१ ॥ इति राजधैर्यकथनं नाम कुसुमम् ।
[२४] विबुधैर्वनिता रक्ष्या साम्ना खलु न चेर्षया । चारित्रं वक्रमेतासां शङ्का साध्या न वै स्त्रियः ॥ १॥ नगरे कापि कोऽप्यासीदीर्षावान्पुरुषः किल । बभूव तस्य भार्या च वल्लभा रूपशालिनी ॥ २ ॥ अविश्वस्तो न तां जातु मुमोचैकिनीमसौ। तस्या हि शीलविभ्रंशं चित्रस्थेभ्यो हि शङ्कते ॥ ३ ॥ केनाप्यवश्यकार्येण कदाचित्स पुमानथ । सहैवादाय तां भार्या प्रतस्त्र विषयान्तरे ॥ ४॥ मार्गे सभिल्लामटवीमग्रे दृष्ट्वा स तद्भयात् । स्थापयित्वा गृहे प्राम्ये वृद्धविप्रस्य तां ययौ । ५ ॥ तत्र स्थित्वा च सा दृष्ट्वा भिल्लास्तेनागतान्यथा । एकेन भिल्लयूनैव सह दृष्ट्वा ययौ पुनः ॥ ६ ॥ तेन युक्ता च तत्पल्ली यथाकामं चचार सा। न कान्तेर्षालुम्पत्तिका' भग्नसेतुरिवापगा ॥ ७ ॥ तावत्स तत्पतिः कृत्वा कार्यमागत्य तं द्विजम् । ग्राम्यं ययाचे तां भार्या सोऽपि विप्रो जगाद तम् ॥ ८ ॥ न जानेऽहं क याताऽसौ जान एतावदेव तु ।
भिल्ला इहागता आसंस्तैः सा नीता भविष्यति ॥ ९॥ Corrupt,
1
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरः। [२५ अ] सा पल्लीनिकटे चेह तत्तत्र व्रज सत्वरम् । ततः प्राप्स्यसि तां भार्या परथा मा मतिं कृथाः ॥ १० ॥ इत्युक्तस्तेन स रुदन्निन्दन्बुद्धिविपर्ययम् । जगाम भिल्लपल्ली ता भार्या तत्र ददर्श ताम् ॥ ११ ॥ साऽपि दृष्ट्वा तमभेत्य पापाद्भीता तमब्रवीत् । न मे दोषोऽहमानीता भिल्लेनेह भयादिति ॥ १२ ॥ आयाहि तत्र गच्छावो यावत्कश्चिन्न पश्यति । इति ब्रुवाणा रागान्धं तमुवाच पतिं च सा ॥ १३ ॥ तस्यागमनवेलेयं भिल्लस्याखेटगामिनः । भागल्य चानुधाव्यैव हन्यात्वा मां च वै ध्रुवम् ॥१४॥ तत्राविश्य गुहामेतां प्रच्छन्नस्तिष्ठ संप्रति । रात्रौ च हत्वा तं सुप्तं यास्यावो निर्भयावितः ॥१५॥ एवं तयोक्तः शठया प्रविश्यासीद्गुहां स ताम् । कोऽवकाशो विवेकस्य हृदि कामान्धचेतसः ॥१६॥ तथा कुस्त्रीगृहान्तःस्थमानीतं व्यसनेन तम् । भिल्लायादर्शयत्तस्मायागताय दिनात्यये ॥ १७ ॥ स च निष्कृत्य तं भिल्लः क्रूरकर्मा पराक्रमी । प्रातर्देव्युपहारार्थ बबन्ध सदृढं तरौ ॥१८॥ भुक्त्वा च पश्यतस्तस्य रात्रौ तद्भार्यया सह । सममासेव्य सुरतं सुखं सुष्वाप तद्युतः ॥ १९॥ तं दृष्ट्वा सुखमीर्षालुः स पुमास्तरुसंयतः । चण्डी शरणमभ्येत्य ययौ स्तुतिभिरर्चिता ॥२० । साविर्भूय वरं तस्मै तं ददौ येन तस्य सः । तत्खड्गेनैव भिल्लस्य स्रस्तबन्धोऽच्छिनच्छिरः॥२१॥
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
-६६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
एहीदानीं हतः पापो मयायमिति सोऽथ ताम् । प्रबोध्य भार्यां वक्ति स्म साध्युत्तस्थौ सुदुःखिता । २२ ॥ गृहीत्वा तस्य च शिरो मिल्लस्यालक्षितं निशि । ततः प्रतस्थे कुस्त्री सा पत्या तेन सहैव च ॥ २३ ॥ प्रातश्च नगरं प्राप्य दर्शयन्ती शिरोऽत्र तत् । भर्ता तो मे तेनेति चक्रन्दाक्रम्य तं पतिम् ॥ २४ ॥ ततः स नीतस्तद्युक्तो राजा पुररक्षिभिः । पृष्टस्तत्र यथावृत्तमर्षाल्लु. २५ ] स्तदवर्णयत् ॥ २५ ॥ राजाथ तत्त्वमन्विष्य छेदयामास कुस्त्रियः ।
तस्याः कर्णौ च नासां च तत्पतिं च मुमोच तम् ॥ २६ ॥
स मुक्तः स्वगृहं प्रायात्कुत्री स्नेहग्रहोज्झितः ।
एवं हि कुरुते कार्यं योषिदीर्ष्या नियन्त्रिता ॥ २७ ॥
इति स्त्रीरक्षाप्रकारकथनं नाम कुसुमम् ।
[ २५ ]
नायं जातुचित्स्त्रीषु ता हि दुःसह साहसा । तथा दुश्चरिताः पापास्तथा चैव निदृश्यताम् ॥ १ ॥ अस्ति हर्यवती नाम नगरी तत्र चाभवत् । अग्रणीर्नदत्ताख्यो बहुकोटीश्वरो वणिक् ॥ २ ॥ वसुदत्ताभिधाना च रूपेनान्यसमा सुता । बभूव तस्य वणिजः प्राणेभ्योऽप्यधिका प्रिया ॥ ३ ॥ सा च तेन समानाय रूपयौवनशालिने दत्ता वराङ्गनानेत्रचकोरामृतरश्मये ॥ ४ ॥
नाम्ना समुद्रदत्ताय वणिक्पुत्राय साधवे । नगर्यामार्यजुष्टायां ताम्रलिप्त्यां निवासिने ।। ५ ।।
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मांतिकल्पतरून कदाचित्सा स्वदेशस्थे पत्यौ तस्य पितुर्गुहे। स्थिता वणिक्सुता दूरात्पुरुषं कंचिदैक्षत ॥ ६॥ तं केवलयुवानं च चपला मारमोहिता । गुप्तं सखीमुखानीतं भेजे प्रच्छन्नकामुकम् ॥ ७ ॥ ततः प्रभृति तेनैव सह तत्र मुदा रहः । रात्रौ रात्रावरंस्तासौ तदेकासक्तमानसा ॥ ८ ॥ एकदा च स कौमारः पतिस्तस्याः स्वदेशतः । आजगामाथ तत्पित्रोः प्रमोद इव मूर्तिमान् ॥ ९॥ सोत्सवे च दिने तस्मिन्सा नक्तं कृतमण्डना । मात्रानुप्रेषिता भेजे शय्यास्थायिगतं पतिम् ॥ १० ॥ प्रार्थिता तेन चालीकसुप्तं चक्रेऽन्यमानसा । पानमत्तोऽध्वखिन्नश्च सोऽपि जहे च निद्रया ॥ ११ ॥ ततश्च सुप्ते सर्वस्मिन्मुक्तपीते जने शनैः । सन्धि भित्वा विवेशात्र चौरो वासगृहान्तरे ॥ १२ ॥ तत्कालं तमपश्यन्ती साप्युत्थाय वणिक्सुता। स्वजारकृतसंकेता निरगान्निमृतं ततः ॥ १३ ॥ तदालोक्य स चौ[२६ अरोऽपि विनितेच्छा व्यचिन्तयत् । येषामर्थे प्रविष्टोऽहं तैरेवाभरणैर्युता । निशीथे निर्गतैषा तद्वीक्षेऽसौ कुत्र गच्छति ॥ १४ ॥ इत्याकलय्य निर्गल्य स चौरस्तां वणिक्सुताम् । वसुदत्तामनुययौ तत्र दत्तदृष्टिरलक्षितः ॥ १५॥ सापि पुष्पादिहस्तैकमसंकेतसखीयुता । गत्वा बाह्यं प्रविष्टाभूदुद्यानं नातिदूरगम् ॥ १६ ॥ तत्रापश्यच्च तं वृक्षे लम्बमानं स्वकामुकम् । संकेतकागतं रात्रौ लब्ध्वा नगररक्षिभिः । उल्लम्बितं चौरबुद्धया पाशकण्ठं मृतस्थितम् ॥ १७ ॥
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरू। ततः सा विह्वलोद्धान्ता हा हतास्मीति वादिनी । पपात भूमौ कृपणं विलपन्ती रुरोद च ॥१८॥ अवतार्याथ वृक्षात्तं गतासुं निजकामुकम् । उपवेश्यांगरागेण पुष्पैश्चालंचकार सा ।। १९ ॥ समालिङ्ग्य च निःशङ्क रागशोकान्धमानसा । उम्नमय्य मुखं यावत्तस्यार्ता परिचुम्बति ॥ २० ॥ तावत्स तस्याः सहसा निर्जीवः परपूरुषः । वेतालानुप्रविष्टः सन्दन्तैश्चिच्छेद नासिकाम् ॥ २१ ॥ तेन सा विह्वला तस्मात्सव्यथापसृताप्यहो । किंस्विज्जीवेदिति हता पुनरेत्य तमैक्षत ॥ २२॥ दृष्ट्वा च वीतवेतालं निश्चेष्टं मृतमेव तम् । सा भीता परिभीता च चचाल रुदती शनैः ॥ २३ ॥ तद्वच्छन्नः स्थितः सोऽथ चौरः सर्व व्यलोकयत् । भचिन्तयञ्च किमिदमेतया पापया कृतम् ॥ २४ ॥ भहो बताशयः स्त्रीणां भीषणो घनतामसः। अन्धप इवागाधः पाताय गहनः परम् ॥ २५ ॥ सदिदानी इयं किं नु कुर्यादिति विचिन्त्य सः । कौतुकारतश्चौरो भूयोऽप्यनुससार तम् ॥ २६ ॥ सापि गत्वा प्रविश्यैव तत्स्वप्नस्थितभर्तृकं । गृहं तदा वकं प्रोच्चैः प्ररुदन्त्येवमब्रवीत् ॥ २७ ॥ परित्रायध्वमेतेन दुष्टेन मम नासिका । छिन्ना निरपराधाया भर्तृरूपेण रक्षसा ॥ २८ ॥ श्रुत्वैतं मुहुराकन्दं तस्या सर्वे [ २६ब] ससंभ्रमम् । उदतिष्ठन्प्रबुध्यात्र पतिः परिजनः पिता ॥२९॥ एस्याथ पितरो दृष्ट्वा तामाद्रच्छिन्ननासिका । कुद्धास्तं बन्धयामासुर्भार्याद्रोहीति तस्पतितम् ॥३०॥
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
स तु नैवाब्रवीत्किश्चिद्वध्यमानोऽपि मूकवत् । विपर्यस्तेषु सर्वेषु श्रुण्वत्सु श्वशुरादिषु ॥ ३१ ॥ कोलाहलेन तस्यां च व्यतीतायां क्रमान्निशि । स निन्ये वणिजा तेन श्वशुरेण वणिक्सुतः । राजान्तिकं तया सार्धं भार्यया छिन्ननासया ॥ ३२ ॥ राजा च कृतविज्ञप्तिः स्वदारद्रोह्यसाविति । तस्यादिशद्वणिक्सूनोर्वधं न्यक्कृततद्वचाः ॥ ३३ ॥ ततो वध्यभुवं तस्मिन्नीयमाने सडिण्डिमम् । उपागम्य च चौरोऽसौ बभाषे राजपूरुषान् ॥ ३४ ॥ निष्कारणं न वध्योऽसौ यथावृत्तं हि वम्यहम् | संप्रापयत राजानं यावत्सर्वं वदाम्यदः || ३५ ॥ इस्यूचिवान्स नीतस्तैः राजा च वृताभयः । आमूलाद्रात्रिवृत्तं तचौरः सर्व न्यवेदयत् ॥ ३६ ॥
सोऽब्रवीच न चेद्देव मद्वाचि प्रत्ययस्तव ।
तत्सा नासा मुखे तस्य शवस्याद्यापि वीक्षते ॥ ३५ ॥ तच्छ्रुत्वा त्वा वीक्षितुं भृत्यान्प्रेष्य सत्यमवेत्य तत् ।
स राजा तं वणिक्पुत्रं मुक्त्वा बन्धननिग्रहात् ॥ ३८ ॥ तो व कर्णावपि छित्वा दुष्टां देशान्निरस्तवान् ।
तद्भार्यां श्वशुरं चास्य तं सर्वस्वमदण्डयत् ॥ ३९ ॥ चौरं च पुराध्यक्षं तुष्टश्चक्रे महीपतिः । एवं स्त्रियो भवन्तीह निसर्गविषमाः शठाः । न जावसुसमाश्वस्तमतिना भाव्यमंजसा ॥ ४० ॥
इति स्त्रीदुश्चरित्रकथनं नाम कुसुमम् ।
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरू।
[२६] स्त्रियोऽतिविषमा गर्या भेतव्यं निपुणैस्ततः । उह्यन्ते हेलयैवाशु कुस्त्रीभिः सरलाशयाः ॥ १ ॥ सर्वथा च गृहे दास्यो भर्तव्याः कोमलाशयाः । न नाशिता हि का योषा दासीभिः पतिदेवताः ॥ २ ॥ अभून्मूर्खः पुमान्कश्चिद्भार्याभूतस्य सुव्रता । सा (२७)स्यैकदा तस्मिन्पत्यौ देशान्तरं गते ॥ ३ ॥ चालिताभूद्यथा तस्य कुलं नष्टमभत्किल । सा दत्तकार्यशिक्षा तामाप्तां कर्मकरीगृहे ॥ ४ ॥ ययावुपपतेगेहं निरर्गलसुखेच्छया । अयागतं तत्पत्तिं सा स्थितशिक्षाश्रुगद्गदम् ।। ५ ॥ कर्मकर्यवदद्भार्या मृता दग्धा च सा तव । इत्युक्त्वाऽसौ श्मशानं च नीत्वा तस्मायदर्शयत् ॥ ६ ॥ अस्थीन्यन्यश्चितास्थानि तान्यादाय रुदंश्च सः । कृतोदकोऽथ तीर्थेषु प्रक्षिप्यास्थी नितानि च ॥ ७ ॥ प्रावर्तत स भार्यायास्तस्याः श्राद्धविधौ जडः । सद्विप्र इत्युपानीतं कर्मकर्या तथैव च ॥ ८ ॥ तमेव भार्योपपतिं श्राद्धविप्रं चकारः सः । तेनोपपतिना साधं तद्भार्योपेत्य तत्र सा ॥९॥ उदारवेषा मुंक्त स्म मिष्टानं मासि मासि तत् । सतीधर्मप्रभावेण भार्या ते परलोकतः । पश्यागत्य स्वयं भुक्ते ब्राह्मणेन शुभा प्रभो ॥ १० ॥ इति कर्मकरी सा तमवोचत्तत्पतिं यदा । तदेव प्रतिपेदे तत्सर्व मूर्खशिरोमणिः ॥ ११ ॥ इति गृहदासीदुश्चरित्रकथनं नाम कुसुमम् ।
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[२७] रूपं विलोक्य नो धीरैः भ्रान्तव्यं जातु योषिताम् । आनुरूपेण संम्बन्धः कार्यों नानानुरूप्यतः ॥ १॥ प्राप्नोत्यधममेवाशु या स्त्री नीचकुलोद्भवा । केवलं परिहासाय तादृशस्त्रीपरिग्रहः ॥ २ ॥ तथा हि कापि चाण्डालकन्यातीव मनोहरा । अभूदृष्ट्वैव यां लोका बभूवुः काममोहिताः ॥ ३ ॥ कुलं जातं च सच्छीलं संबन्धांश्च तथोचितान् । येवमन्यानुसनुस्तां स्मरः किं किं न कारयेत् ॥ ४ ॥ सापि तच्चरितं दृष्ट्वा यूनां संमोहशालिनां । सार्वभौमवरप्राप्तौ संकल्पं बदधात् हृदि ॥ ५॥ -सा जातु दृष्ट्वा राजानं नगरक्रान्तिनिर्गतम् । सर्वोत्तमं भर्तृबुद्धिमनुसतु प्रचक्रमे ॥६॥ तावदायान्मुनिः कश्चित्पथा तस्य [२७ब ] प्रणम्य सः । राजा गजावरूढः सन्पादौ स्वभवनं ययौ ॥७॥ तदृष्ट्वा राजतोऽप्ययं मत्वा तं मुनिसत्तमम् । सेनं (सा इनं राजानं ) त्यक्त्वानुयाता तं वरबुद्धया
मुदान्विता ।। ८॥ मुनिःसोऽपि वजन्दृष्ट्वा शून्य प्रामे शिवालयं । न्यस्तजानुः क्षितौ तत्र शिवं नत्वा ययौ गृहम् ॥९॥ उद्वीक्ष्य सा तदधिकं शिवं तत्र धिया ददौ । क्षणाश्चात्र प्रविश्य श्वा देवस्यारुह्य पीठिका ॥१०॥ जंघामुक्षिप्य जातेयत्सदृशं तस्य तद्यधात् । तद्विलोक्यान्त्यजा मत्वा देवाच्छ्वानं तमुत्तमम् ॥११॥ श्वानं तमेवान्वगात्सा त्यक्त्वा देवं पतीच्छया। श्वा चैवागत्य चण्डालगृहं परिचितस्य सः ॥ १२ ॥
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतरुः ।
चण्डालयूनः प्रणयालुठते तस्य पादयोः । तदालोक्योत्तमं मत्वा शुनश्चण्डालपुत्रकम् । स्वजातिष्ठा वत्रे सा तमेव पतिमन्त्यजा ॥ १३ ॥ एवं कृतपदा दूरे पतन्ति स्वपदे जडाः । विधाय तद्धियं धीमान्स्वानुरूपं विचिन्तयेत् ॥ १४ ॥
इति सदाचारपालनाख्यं कुसुमम् ।
[ २८ ]
अतीव कठिनं स्त्रीणां चरित्रं दुर्घटं तथा ।
याः कामैकरताः पितृमातृसंबन्धिनोऽपि च ॥ १ ॥ अवगण्य स्वयं यान्ति सृतिमंकावहां किल । तस्मात्स धन्यो लोकेऽस्मिन्यद्गृहेऽसौ सुशीलभाक् ॥ २ ॥ तथा च श्रूयतामेतां विचित्रामद्भुत कथाम् । घटकर्परनामानौ चोरवास्तां पुरे कचित् ॥ ३ ॥ तयोः स कर्परो जातु बहिर्न्यस्य घटं निशि । सन्धि भित्वा नृपसुतावासवेश्म प्रविष्टवान् ॥ ४ ॥ तत्र कोणस्थितं तं सा विनिद्रा राजकन्यका । दृष्ट्वैव संजातकामा सद्यः स्वैरमुपाह्वयत् ॥ ५ ॥ रत्वा च तेन साकं सा दत्वा चार्थे तमब्रवीत् । दास्याम्यन्यत्प्रभूतं ते पुनरेष्यसि चेदिति ॥ ६ ॥ ततो निर्गत्य वृत्तान्तमाख्यायार्थं समर्प्य च । व्यसृजत्प्राप्य राजार्थं घटं गेहूं स कर्परः ॥ ७ ॥
स्वयं तदैव तु पुनर्विवेशान्तःपुरं स तत् । आकृष्टः का[ २८ अ]मलोभाभ्यामपायः को हि पश्यति ॥ ८ ॥
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. नीतिकल्पतरू।
तत्रैष सुरतश्रान्तः पानमत्तस्तया सह । राजपुत्र्या समं सुप्तो न बुबोध निशां गताम् ॥९॥ प्रातः प्रविष्टैर्लब्धोऽसौ बध्वान्तःपुररक्षकैः । राज्ञे निवेदितः सोऽपि क्रोधात्तस्यादिशद्वधम् ॥ १०॥ यावत्स नीयते वध्यभुवं तावत्सखास्य सः । रात्रावनागतस्यागादन्वेष्टुं पदवी घटः ॥ ११ ॥ तमागतं स दृष्ट्वान्तर्घट कर्परकः पुनः। दृस्वा राजसुतां रक्षेरित्याह स्म स्वसंज्ञया ॥ १२ ॥ घटेनाङ्गीकृतं सोऽथ संज्ञयैव च कर्परः । नीत्वोल्लम्ब्य तरौ क्षिप्रं वधकैरवशो हतः ॥ १३ ॥ ततो गत्वा घटो गेहमागत्य च निशागमे । । भित्त्वा सुरंगां प्राविशत्स तद्राजसुतागृहम् ॥ १४ ॥ तत्रता संयतां सम्यग्दृष्टोपेत्य जगाद सः । त्वत्कृतेऽद्य हतस्याहं कारस्य सखा घटः ॥ १५ ॥ अपनेतुमितस्त्वां च तत्स्नेहादहमागतः । तदेहि यावन्नानिष्टं कश्चित्ते कुरुते पिता ॥ १६ ॥ इत्युक्ते तेन सा हृष्टा राजपुत्री तथेति तम् । प्रतिपेदे स चैतस्याः बन्धनानि न्यवारयत् ॥ १७ ॥ ततस्तया समं सद्यः समर्पितशरीरया । निर्गत्य स ययौ चौरः स्वनिकेतं सुरंगया ॥ १८ ॥ प्रातश्च खातदुर्लक्षसुरंगेन निजां सुताम् । केनाप्यपहृतां बुद्धा स राजा समचिंतयत् ॥ १९॥ ध्रुवं तस्यास्ति पापस्य निग्रहीतस्य बान्धवः । कश्चित्साहसिको येन हृतैवं सा सुता मम ॥ २० ॥ इति संचिन्त्य स नृपतिः तत्कपरकलेवरम् । रक्षितुं स्थापयामास स्वभृत्यानब्रांच तान् ॥ २१ ॥
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीसिकल्पतरः।
यः शोचंश्चेतसागच्छेल्लिप्सेद्दाहादिकं च सः । अवष्टभ्य ततो लप्स्ये पापां तां कुलदूषिकाम् ॥ २२ ॥ इति राज्ञा समादिष्टा रक्षिणोऽत्र तथेति ते । रक्षन्तस्तस्थुरनिशं तत्कपरकलेवरम् ॥ २३ ॥ तत्सोऽन्विष्य घटो बुवा राजपुत्रीमुवाच ताम् । प्रियो बन्धुः सखा योऽभूत्परमः[२८ ब ]कर्परो मम ॥२४॥ यत्प्रसादान्मया प्राप्ता त्वं समुद्ररत्नसंचया'। स्नेहानण्यमकृत्वास्य नास्ति मे हृदि निवृतिः ॥ २५ ॥ तत्वं गत्वा न शोचामि प्रेक्षमाणः स्वयुक्तितः। क्रमाच संस्करोम्यग्नौ तीर्थेऽस्यास्थीनि च क्षिपे ॥ २६ ॥ भयं मा भूच तेनाऽहं सुबुद्धिः कर्परो यथा । इत्युक्त्वा तां तदैवाभत्स महाव्रतिवेशभृत् ॥ २७ ॥ स चाप्योदनमादाय कपरे कपरान्तिकम् । स क्षीब इव तत्राथ यत्तद्गायन्हसन्श्वसन् । मार्गागत इवोपागाच्चक्रेऽत्र स्खलितं वचः ॥ २८ ॥ निपाल्य हस्ताद्भक्त्वा च तत्समयं च कर्परम् । हा कर्परामृतभृतेत्यादि तत्तच्छुशोच सः ॥ २९ ॥ रक्षिणो मेनिरे तच्च भिन्नभाण्डानुशोचनम् । क्षणाच गृहमागत्य राजपुत्र्यै शशंस तत् ॥ ३०॥ अन्येधुश्च वधूवेशं भृत्यं कृत्यैकमग्रतः ।। अभ्युद्धतसधत्तूरभक्ष्यभारं च पृष्टतः ।। ३१ ॥ स तु स्वयं च ग्रामीणवेशो भूत्वा दिनात्यये । प्रस्खलन्निकटे तेषामगात्कर्पररक्षिणाम् ॥ ३२ ॥ कस्त्वं केयं च ते भ्रातः क यासीति च तत्र तैः । पृष्टः स धूर्तस्तानेवमुवाच स्खलिताक्षरम् ।। ३३ ॥
1 Corrupt.
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
ग्राम्योऽहमेषा भार्या मे यामीतः श्वशुरगृहम् । भक्ष्यकोशलिका चेयमानीता तत्कृते मया ॥ ३४ ॥ संभाषणाच्च यूयं मे संजाता सुहृदोऽधुना । तदर्थं तत्र नैयामि भक्ष्याणामर्धमस्तु वः ॥ ३५ ॥ इत्युक्त्वा भक्ष्यमेकैकं स ददौ तेषु रक्षिषु ।
सन्तो गृहीत्वैव भुञ्जते स्माखिला अपि ॥ ३६॥ तेन रक्षिषु धत्तूर मोहितेत्रेषु सोऽग्निसात् । निशि चक्रे घटो देहं कर्परस्याद्भुतेन्धनः ॥ ३७ ॥ गते तस्मिंश्च तत्प्रातर्बुद्ध्वा राजा निर्वाय तान् । विमूढान्स्थापयामास रक्षिणोऽन्यानुवाच च ॥ ३८ ॥ रक्षाण्यस्थीन्यपीदानीं यस्तान्यादातुमेष्यति ।
स युष्माभिर्ग्रहीतव्यो भक्ष्यं किंचिच्च नान्यतः || ३९ ॥ इति राज्ञोदितास्ते च [ २९ अ ] सावधाना दिवानिशं । सत्रासन्रक्षिणस्तं च वृत्तान्तं बुबुधे घटः ॥ ४० ॥ ततः स चण्डिकादत्तमहामंत्र प्रभाववित् ।
तेन गत्वा समं तत्र प्रभ्राजा मंत्रजापिना ॥ ४१ ॥ रक्षिणी मोहयित्वा तान्कर्परास्थीनि सोऽग्रहीत् । क्षिष्ट्वा तानि च गंगायामेत्याख्याय यथाकृतम् ॥ ४२ ॥ राजपुत्र्या सुखं तस्थौ घटः प्रव्राजकाम्वितः । राजापि सोऽस्थिहरणं बुद्ध्वा तद्रक्षिमोहनम् ॥ ४३ ॥ आसुताहरणात्सव मेने तद्योगचोष्टितम् । येनेदं योगिना कारि तनया हरणादि मे ॥ ४४ ॥ ददामि तस्मै राज्यार्धमभिव्यक्ति स याति चेत् । इति राजा स नगरे दापयामास घोषणाम् ॥ ४५ ॥ af श्रुत्वा चैच्छदात्मानं घटो दर्शयितुं तदा । hi कृथाऽय सातेऽस्मिन् विश्वास छद्मधातिनि ॥ ४६ ॥
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नौतिकल्पत
राज्ञीयवार्यत तया राजपुत्र्या ततश्च सः। अथोद्भेदनयातेन साकं प्रव्राजकेन सः ॥ १७ ॥ घटो देशान्तरं यायाद्राजपुत्र्यायुतश्च सः । माग्रंण राजपुत्री सा प्रवाजन्तं ततोऽब्रवीत् ॥ ४८॥ एकेन ध्वंसितान्येन भ्रंशितास्म्यमुना पदात् । तिचौरः स मृतो नभयं घटो मे स्वं बहुप्रियः ॥ ४९ ॥ इत्युक्त्वा तेन संगम्य सा विषेणावधीद्धटम् । संतस्तेन समं यान्ती पापा प्रव्राजकेन सा ॥ ५० ॥ धनदेवाभिधानेन संजग्मे वणिजा पथि ।' कोऽयं कपाली त्वं प्रेयान्ममेत्युक्त्वा ययौ समम् ॥ ५१ ॥ वणिजा तेन संसुप्तं सा प्रवाजं विहाय तम् । प्रव्राजकश्च संप्राप्तः प्रबुद्धश्च व्यचिन्तयत् ॥ ५२ ॥ न स्नेहोऽस्ति न दाक्षिण्यं स्त्रीष्वहो चापलादते । यद्विश्वास्येति मां पापा हृतार्था च पलायिता ॥ ५३ ॥ सैष लाभोऽथवा यन्न हतोऽस्मि घटवसथा । इत्यालोच्य ययौ देशं निजं प्रव्राजकश्च सः ॥ ५४ ॥
... इति धूर्तचरित्रं नाम कुसुमम् । [२९ ब] इति नीतिकल्पे द्वितीयमजया स्त्रीचरित्रवर्णनामिधो गुच्छका ।
[२९] अन्तरज्ञेन भाव्यं च सदैव मतिचक्षुषा । हिताय स्वपरेषां यत्सदैवांतरवेदनम् ॥ १॥ सत्येनैको भवेन्मित्रमपरं तूपचारतः । तुल्येऽपि स्निग्धता योगे तैलं तैलं घृतं घृतम् ॥२॥
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
निदर्श्यते तथा चात्र मित्रद्वयकथा शुभा । बभूव चन्द्रपीडाख्यः कान्यकुब्जे महीपतिः ॥ ३ ॥ तस्याभवच्च धवलमुख्याख्यः कोऽपि सेवकः । बहिर्भुक्त्वा च परिवाच सदैव प्राविशद्गृहम् ॥ ४ ॥ भुक्तपीतः कुतो नित्यमायासीति च भार्यया । पृष्ठश्च जातु धवलमुखस्तामेवमभ्यधात् ॥ ५ ॥ सुहृत्पद वक्त्वा पीत्वा च भामिनि । सदैव यामि येनास्ति लोके मित्रद्वयं मम ॥ ६॥ कल्याणवर्त्मनामैको भोजनाद्युपकारकृत् । द्वितीयो वीरबाहुश्च प्राणैरप्युपकारकृत् ॥ ७ ॥ एवं श्रुखैव धवलमुखोऽसौ भार्यया तया । ऊचे मित्रद्वयं तन्मे भवता दर्श्यतामिति ॥ ८ ॥ ततो ययौ स तद्युक्तस्तस्य कल्याणवर्मणः । गृहं सोऽपि महार्हैस्तैरुपचारैरुपाचरत् । ९ ॥ अन्येद्युः स ययौ वीरबाहोर्भार्यायुतोऽन्तिकम् । स च द्यूतस्थितः कृत्वा स्वागतं तं विसृष्टवान् ॥ १० ॥ ततोऽब्रवीत्सा धवलमुखं भार्या सकौतुका । कल्याणवर्मा महतीमकरोत्सत्क्रियां तव ॥ ११ ॥ कृतं स्वागतमात्रं तु भवतो वीरबाहुना । तदार्यपुत्र तं मित्रं मन्यसेऽभ्यधिकं कथम् ॥ १२ ॥ तच्छ्रुत्वा सोऽब्रवीद्वच्छ मिथ्या तौ ब्रूयुभौ क्रमात् । स पूर्ववैरी सबलो निघ्नन्नेति मदादिति ॥ १३ ॥ sardaar वैसा तथैति तदैव तत् । कल्याणवर्मणेऽवोचदश्रुत्वा च जगाद ताम् ॥ १४ ॥ मवत्यहं वणिक्पुत्रो ब्रूहि तेऽस्य करोमि किम् । तेन सा प्रायाद्वीरबाहोरथान्तिकम् ॥ १५ ॥
इत्युक्ता
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीनिकरुपत। तस्मै तथैव साशंसद्वैरिको[ ३० अपं स भर्तरि । • स श्रुत्वैव ययौ धावन्गृहीत्वा खड्गचर्माण ॥ १६ ॥ वारितोऽसौ राजभटैरागत्येति बजेति तम् । वीरबाहुं धवलमुखोऽथ प्राहिणोद्गृहम् ॥ १७ ॥ इदं तदन्तरं तन्वि मित्रयोरेतयोर्मम । इति भार्या च धवलमुखेनोक्ता तुतोष सा ॥ १८ ॥
इति मित्रविशेष नाम कुसुमम् ।
[३०] संचरित्रैविशेषज्ञैः प्रज्ञापार समागतैः। . संगो विशेषमादाय सत्फलं जनयिष्यति ॥ १ ॥ कृतप्रज्ञस्य सुमतेः संगच्छन्ते दिवौकसः । यदा कैव मनुष्याणां तत्र वार्तास्ति संगतौ ॥ २ ॥ तथा च श्रूयतां सम्यकथा विस्मयकारिणी। राजा विक्रमसेनाख्यो वेतालक्लेशितः पुरा ॥ ३ ॥ प्रज्ञया स्वं विमोच्यास्माद्वरमाप महीपतिः । रत्नोपहारमानीय विप्रेणासौ च केनचित् ॥ ४ ॥ वशतः स्वर्गराज्येहारब्धदुष्कर्मणा किल । साधयामि च ते कार्यमित्युक्त्वान्त्यदिने स तम् ॥ ५ ॥ निशीथेऽरण्यसंप्राप्त्यैपेणेसौ' सोऽपि तत्तथा । सत्वागत्य च विस्रस्तं पश्यामु शिंशपास्थितम् ॥ ६ ॥ शवमिहानयेत्युक्त्वा सुकर्मनिरतो भवेत् । स च धैर्य समाश्रित्य यावत्तं स्कन्धसंश्रितः ॥ ७ ॥
1
Corrupt .
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
कृत्वा नयति तावत्स तं वृक्षं पुनराययौ । नायं नायं च स प्रीतः प्राह' तं मा श्रमं कुरु । उपहारमसौ कुर्यात्वां ममेति जगाद सः ॥ ८॥ प्रश्नमेनं यदि भवान्समर्थयसि तन्मया । हिताय ते त्रिलोक्याश्चोपदेशः क्रियते रहः ॥ ९ ॥ अस्त्याग्रहारः कालिन्दीकूले ब्रह्मस्थलाभिधः। अग्निस्वामीति तत्रासीहाह्मणो वेदपारगः ॥ १०॥ तस्यातिरूपा मन्दारवत्यजनि कन्यका । या निर्माय नवानर्घलावण्यान्नियतं विधिः । स्वर्गस्त्रीपूर्वनिर्माणं निजमेवाजुगुप्सत ॥ ११ ॥ तस्यां च यौवनस्थायामाययुः कान्यकुब्जतः । समसर्वगुणास्तत्र त्रयो ब्रा[३०बह्मण पुत्रकाः ॥ १२॥ तेषां चात्मार्थमेकैकस्तपितुस्तामयाचत । अनिच्छन्दानमन्यस्मै तस्याः प्राणव्ययादपि ॥ १३ ॥ तत्पिता स तु तन्मध्यान्नैकस्मायपि तां ददौ । भीतोऽन्ययोर्वधात्तेन तस्थौ कन्यैव सा ततः ॥१४॥ ते च त्रयोऽपि तद्वक्त्रचन्द्रकादृष्टसक्तयः। चकोरबतमालम्ब्य तत्रैवासीन्दिवानिशम् ॥ १५॥ अथाकस्मात्समुत्पन्नदाहज्वरेन सा। जगाम मन्दारवती कुमारी किल पञ्चताम् ॥ १६ ॥ ततश्च विप्रपुत्रास्ते परासुंशोकविक्लवाः । कृतप्रसाधनां नीत्वा श्मशाने चक्रुरग्निसात् ॥ १७ ॥ एकश्च तेषां तत्रैव विधाय मठिकां ततः। कृततद्भस्मशय्यः सन्नास्तायाचितभैक्षभुक् ॥ १८ ॥
1
Corrupt.
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
मीतिकल्पतरः।
द्वितीयोऽस्थीन्युपादाय तस्या भागीरथीं ययौ । तृतीयस्तापसो भूत्वा भ्रान्तुं देशान्तराण्यगात् ॥१९॥ स भ्राम्यस्तापसः प्राप ग्रामं वक्रकलाभिधम् । तत्रातिथिः सन्कस्यापि विप्रस्य प्राविशद्गृहम् ॥२०॥ तत्पूजितः स यावच्च भोक्तुं तत्र प्रचक्रमे । तावदेकः शिशुस्तत्र प्रवृत्तोऽभूत्प्ररोदितुम् ॥२१॥ स सान्व्यमानोऽपि यदा न व्यरंसीत्तदा क्रुधा। बाहावादाय गृहिणी ज्वलत्यग्नौ तमाक्षिपत् ॥ २२ ॥ क्षिप्तमात्रः स मृद्वङ्गो भस्मीभावमवाप्तवान् । तदृष्टः जातरोमाञ्चः सोऽब्रवीत्तापसोऽतिथिः ॥ २३ ॥ हा धिक्कष्टं प्रविष्टोऽस्मि ब्रह्मराक्षसवेश्मनि । तन्मूर्त किरिमिदं न भोक्ष्येऽन्नमिहाधुना ॥ २४ ॥ एवं वदन्तं तं सोऽत्र गृहस्थः प्राह पश्य मे। शक्तिं पठितसिद्धस्य मन्त्रस्य मृतजीवनीम् ॥२५॥ इत्युक्त्वादाय तन्मन्त्रपुस्तिकामनुवाच्य च । तंत्र भस्मनि चिक्षेप स धूलिमनुमन्त्रिताम् ॥ २६॥ तेनोदत्ति[ ३१ अ]ष्ठत्तद्रूप एव जीवन्स बालकः । ततः स निवृतस्तत्र भुक्तवाविप्रतापसः ॥२७॥ गृहस्थोऽपि स तां नागदन्तेऽवस्थाप्य पुस्तिकाम् । भुक्त्वा च शयनं भेजे रात्रौ तत्रैव तद्युतः ॥२८॥ सुप्ते गृहपतौ तस्मिन्स्वैरमुत्थाय शङ्कितः। स प्रियाजीवितार्थी तां पुस्तिकां तापसोऽगृहीत् ॥२९॥ गृहीत्वैव च निर्गत्य ततो रात्रिंदिनं वजन् । क्रमात श्मशानं सत्प्राप यत्र दग्धाऽस्य सा प्रिया ॥ ३०॥ ददर्श चात्र तत्कालं तं द्वितीयमुपागतम् । योऽसौ गङ्गाम्भसि क्षेतुं तदस्थीनि गतोऽभवत् ॥३१॥
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
ततस्तं च तमायं च तस्या भस्मनि शायिनम् । निबद्धमधिकं तत्र द्वावप्येतौ जगाद सः ॥ ३२ ॥
1 Corrupt.
११
Acharya Shri Kailassagarsuri Gyanmandir
मठिकापास्यतामेषा' यावदुत्थापयामि ताम् ।
जीवन्तीं भस्मतः कान्तां मन्त्रशक्त्या कयापि ताम् ॥ ३३ ॥ इति तौ प्रेर्य निर्बन्धान्निट्य मठिकां च सः । उद्धाट्य तापसो विप्रः पुस्तिकां तामवाचयत् ॥ ३४ ॥ अभिमन्त्रय च मन्त्रेण धूलि भस्मन्यवाक्षिपत् । बदतिच जीवन्ती सा मन्दारवती ततः ।। ३५ ॥ वह्निप्रवेशनिष्क्रान्तं वपुःपूर्वाधिकद्युति । तदा बभार सा कन्या कांचनेनेव निर्मितम् ॥ ३६ ॥ तादृशीं तां तदा दृष्ट्वा ते तथैव स्मरातुराः । प्रास्त कामास्त्रयो ऽप्येवमन्योन्यं कलहं दधुः ॥ ३७ ॥ एकोऽब्रवीदियं भार्या मम मन्त्रबलार्जिता । तीर्थप्रभावजा भार्या ममेयमिति चापरः ॥ ३८ ॥ रक्षित्वा भस्म तपसा जीवितेयं मयेह यत् । तदेषा मम भार्येति जगादात्र तृतीयकः ॥ ३९ ॥ विवादनिश्चयं तेषां त्वं तावन्मे महीपते । निश्चितं ब्रूहि कस्यैषा कन्या भार्योपपद्यते ॥ ४० ॥ विदलिष्यति मूर्धा ते यदि जानन्न वक्ष्यसि । इति वेतालतः श्रुत्वा तं स राजैवमभ्यधात् ॥ ४१ ॥ यः क्लेशमनुभूयापि मन्त्रज्ञस्तामजीवयत् । पिता तस्यास्तत्कार्य करणान्न पुनः पतिः ॥ ४२ ॥ यश्चा [ ३१ ब] स्थीनि निनायास्या गंगां सोऽपि सुतो मतः । यश्च तद्भस्यशय्यां तामाश्लिष्यासीत्तपश्चरन् ॥ ४३ ॥
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
नीतिकल्पतरुः।
श्मशान एव तत्प्रीत्या भर्ता तस्याः स बुध्यते । कृतं तदनुरूपं हि तेन गाढानुरागिणा ॥४४॥ निशम्य नृपतेस्तस्माद्धर्मार्थसहितं वचः । प्रीतो वेताल आह स्मोपदेशो गृह्यतामयम् ॥ ४५ ॥ प्रापय्य मामसौ वक्ति रह एनं निवेशय । देवतारूपिणं चैनं दण्डवत्प्रणतो भव ॥४६॥ तथा भवन्तं त्वां चासौ खड्गमाधाय दुष्टधीः । .ममोपहारं कुरुते तस्मादवहितो भव ॥ ४७ ॥ निशम्यैव त्वया राजन्नसौ वाच्यो मया नहि । दण्डवत्प्रणतिर्जातु कृता शिक्षय मामिति.॥ ४८ ॥ दण्डवत्प्रणतं चामुं खङ्गमादाय सुव्रत । शिरच्छेदेन चास्यैव मां तर्पय यथासुखम् ॥१९॥ न चात्र शङ्का कर्तव्या द्विजोऽसाविति नह्यसौ । द्विजः किंत्वातताय्येष तद्वधे नास्ति पातकम् ॥ ५० ॥
इति बुद्धिपरीक्षाभिधं कुसुमम् ।
[३१] धीराणां सत्त्वशोभैकसाराणां जगतीतले । किं नाप्यमथवा सर्वविशिष्टमतिशालिनाम् ॥ १ ॥ तथा च दृश्यतां भूयस्त्रिविक्रमकथानकम् । अस्ति शोभावती नाम सत्याख्या नगरी भुवि ॥ २ ॥ तस्यां च शूद्रकाख्योऽभूभृपतिः प्राज्यविक्रमः । तं कदाचिन्महीपालं प्रियशूरमुपाययौ ॥ ३ ॥ सेवार्थ मालवादेको नाम्ना वीरवरो द्विजः। तस्य धर्मवती नाम भार्या सत्यधरः सुतः ॥ ४ ॥
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। कन्या वीरवती चेति त्रयं गृहपरिच्छदः । सेवापरिच्छदश्चान्यत्त्रयं कव्यां कृपाणिका ॥ ५॥ करे करतलान्यत्र चारुचर्म परत्र च । तावन्मात्र परीवारो दीनारशतपश्चकम् ॥ ६॥ प्रत्यहं प्रार्थयामास राज्ञस्तमात्स्ववृत्तये । राजापि स तमाकाररुचिरोदारपौरुषम् । वीक्ष्य तस्मै ददौ वृत्तिं शूद्रकस्तां यथेप्सिताम् ॥ ७ ॥ अल्पे परिकरेऽप्यभिः कियद्भिः[३२ स्वर्णरूपकैः । किमेष व्यसनं पुष्णात्यथ कंचन सद्व्ययम् ॥ ८॥ इस्यन्वेष्टुं समाचारं कौतुकात्स महीपतिः। .. प्रच्छन्नान्स्थापयामास चारानस्य च पृष्टतः ॥९॥ स च प्रातर्नृपं दृष्ट्वा मध्याह्नं च धृतायुधः । सिंहद्वारे स्क्वृत्ति तामादायागारमाययौ ॥ १० ॥ शतं पत्न्यैच भुक्त्यर्थ वस्त्रतांबूलहेतवे । शतं स्नात्वा च पूजार्थे व्यदधाद्विष्णोः शिवस्य चः॥ ११ ॥ विप्रेभ्यः कृपणेभ्यश्च ददौ दानं शतद्वयं । एवं विभेजे पंचापि तानि नित्यं शतान्यसौ ॥ १२ ॥ श्रुत्वास्य वृत्तं तत्सोऽपि तुतोष हृदि शूद्रकः। सच कृत्वाहिकाचं तन्निश्येको द्वारि संदधत् ॥ १३ ॥ कृपाणी पुनरास्तस्थौ जागरैककृतक्षणः । तदीर्ध्यात इवोद्भूतविद्युत्करतलां दधत् ॥ १४ ॥ धारानिपाती निनदनाजगाम घनागमः ।। तत्परीक्षा समाधातुं निशीथे स च शूदकः ॥ १५ ॥ जगाद हर्म्यतः कोऽत्र सिंहद्वारे स्थितोऽत्र भोः। तस्याहं स्थितोऽत्रेति सोऽपि वीरवरोऽब्रवीत् ॥ १६ ॥
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८४
www.kobatirth.org
नीति कल्पतरुः ।
अहो सुदृढसवोऽयं भक्तो वीरवरो मयि ।
तदेष प्रापणीयो मेऽवश्यमेव महत्पदम् ॥ १७ ॥ ततोऽवतीर्य सुष्वाप राजान्तः पुरमण्डपे । अन्येद्युश्च रसंत्येव वारिधारा: प्रवर्षति ॥ १८ ॥ तथैवा हर्म्य स परीक्षामास तं पुनः । स्थितोऽस्मीति वदत्यस्मिन्यावद्विस्मयमाप सः ॥ १९ ॥ तावद्दूरे रुदन्तीं स स्त्रियं श्रुत्वा व्यचिन्तयत् । अहो राष्ट्रे पराभूतो दरिद्रो दुःखितोऽपि वा । नास्ति कचित्कथं दीना वागियं श्रुतिभागता ॥ २० ॥ संचिन्त्येत्थमुवाचैनं कासौ भोः करुणातुरा | शीघ्रं निशामय द्रुतोऽस्मीत्यसौ प्रययौ जवात् ॥ २१ ॥ द्रुतं तं वीक्ष्य प्रसरद्धारासारे तमोनिशि । कौतुकाविष्टद्वाजावतीर्यानुजगाम तम् ॥ २२ ॥ आक्रन्देन स गत्वात्र पुरीबाह्ये ददर्श च । सरोऽत्र रुदतीं चापि[३२ ब] वनितां कांचिदैक्षत ॥ २३ ॥ हा शूर, हा कृपालो, हा त्यागिन्शून्या श्वया कथम् । वत्स्यामीत्यादि रुदन्तीं पप्रच्छ च कृतस्थितिः ॥ २४ ॥ का किमर्थमिदं चेति साइ पृथ्व्यहमेष में ।
1
भती तृतीयेहि मूर्ति यातेति रुदितं मम ॥ २५ ॥ अद्य तावन्न मे धत्ते' दृश आप्तो न चाप्यतः ? संभावयामि योऽनेन समऽशेनापि केनचित् ॥ २६ ॥ निशम्य तप्तहृत्प्राह कोऽप्युपायोऽत्र चेद्वद । येनास्य न भवेन्मृत्युर्जगद्रक्षाशिरोमणेः ।। २७ ।।
1 Corrupt.
Acharya Shri Kailassagarsuri Gyanmandir
अस्त्येवासौ तवाधीन श्वेत्करोषीति तामसौ । धिरप्राणान्यदि जीवेत वदाश्विति जगाद ताम् ॥ २८ ॥
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
यैषा चण्डी महादेवी राज्ञैवोपासितान्तके । तो चेत्पुत्रं बलिं दद्यात्तस्य चान्यच्छतं समाः ॥ २९ । किमेतावति दुष्कार्ये कृतं विद्धीत्यसौ तदा । निशम्यान्तर्दधे सोऽपि तद्विधातुं गृहान्ययौ ॥ ३० ॥ स राज्ञा पृष्टतोभूतो गुप्तं प्राप्य गृहं वधूम् । प्रबोध्य व्रतमाचष्ट स्वस्तीत्युक्वा द्रुतं गतम् ॥ ३१ ॥ प्रबोध्याक्ष्याहि कृत्वाऽसौ तथा पुत्रोऽपि तं यदा । पितु वेत्प्रभुःप्राणान्धिगानृण्यं सतां गतिः ॥ ३२ ॥ श्रुत्वेति वाक्यमुत्तिष्ठ वेज्ञेयं मात्यगाच्छुभा । उत्थायासौ ततः शीघ्रं पित्रा चण्ड्यालयं प्रति ॥ ३३ ॥ स्कन्धयोस्तं समारोप्य जवाद्गच्छंश्च योषया । कन्यया चान्वितो वारो देव्यालयमवाप्तवान् ॥ ३४ ॥ गुप्तं राजाप्यसौ दृष्ट्वा सत्त्वं तेषां समं तदा । अतीव विस्मितोऽपूर्वः सर्ग इत्यंतराहत ॥३५॥ अन्वययौ'...दूरे पश्यन्हृष्टतनूरुहः । प्राप्यैवांसाद्वतीर्याऽसौ पुरो देव्याः कृतौ मुदा ॥ ३६॥ नवा देहोपहारेण राजा जीवतु शूद्रकः। अन्यदर्षशतं देवि कुर्याद्राज्यमकण्टकम् ॥ ३७॥ इति विज्ञायन्तं तं निरूप्य मुदितः पिता। उत्थाप्य खड्गं तत्पुत्रशिरो देव्या उपाहरत् । सत्पुत्रेणोपहारेण राजा जीवत्विति ब्रुवन् ॥ ३८॥ [ ३३ अ] स्वामिभक्तो न चान्योऽस्ति साधोविरादतः । पुत्रौप्युपडतो येनेत्याह वाग्दिव्यरूपिणी ॥ ३९॥ कन्यापि सा वीरवती भ्रातुः शिरसि मस्तकम् ।
निधाय तक्षणं प्राणांस्तत्रैवाशु जहाँ शुचा ॥ ४०॥ 1 Corrupt.
newABAJan
--
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ཆ་
www.kobatirth.org
1 Corrupt.
नीतिकल्पतरुः ।
वीक्ष्य माता पति प्राह दृष्टापत्यशुचा मया । कथं स्थेयं प्रभो देहि शान्ति चानुव्रजाम्यहम् ॥ ४१ ॥ सत्यं पुत्रशुगातयाः किं जीवेन तवाधुना । प्रतीक्षस्व चितां यावद्विधास्ये कुवर्तस्तथा ॥ ४२ ॥ चित्यां कृतायां नत्वाथ देवी सेत्थं व्यजिज्ञपत् । जन्मान्तरेऽप्ययं भूयादार्यपुत्रः पतिर्मम ॥ ४३ ॥ एतत्प्रभस्तु राज्ञोस्तु मदेहेनामुना शिवम् । इत्युदीर्यैव सा साध्वी तस्मिन्नम्भोवलया' ॥ ४४ ॥ saroratoryrics foपपात चितातले । ततश्विन्तयामास वीरो वीरवरोऽत्र सः ॥ ४५ ॥ निष्पन्नं राजकार्य यद्वागुवाचाशरीरिणी ।
भरणीयं प्रियं कृत्स्नं व्ययीकृत्य कुटुंबकम् ॥ ४६ ॥ जीवयन्नेकमात्मानं मादृशः को हि शोभते । तत्किमात्रोपहारेणाप्येनां प्रीणामि तामम्बिकाम् ॥ ४७ ॥ इत्यालोच्य स देवीं तां स्तुत्योपस्थाय तत्क्षणम् । सद्यः करतलाघातेनोत्तमाङ्गं स्वमाच्छिनत् ॥ ४८ ॥ तदालोच्याखिलं तत्र च्छन्नोऽसौ शूद्रको नृपः । आकुलश्च सुदुःखश्च साश्चर्यश्च व्यचिन्तयत् ।। ४९॥ अहो किमप्यनेनैतदन्यत्रादृष्टमश्रुतम् ।
साधुना सकुटुम्बेन दुष्करं मत्कृते कृतम् ॥ ५० ॥ विचित्रेऽप्यत्र संसारे धीरः स्यादीदृशः कुतः । अर्पयन्प्रभोरर्थं परोक्षं यो ददात्यसून् ॥ ५१ ॥ एतस्य चोपकारस्य न कुर्यां सदृशं यदि । तन्मे का प्रभुता किं च जीवितव्यं पशोरिव ॥ ५२ ॥ इति संचिन्त्य नृपतिः खड्गमाकृष्य कोशतः । यावत्प्रवर्तते तावदुदभूद्भारती दिवः ॥ ५३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरः।
AD
मा साहसं कृथास्तुष्टाः सत्येनानेन ते वयम् । प्रत्युज्जी[३३ ब]वतु सापत्यदारो वीरवरोऽत्र सः ॥ ५४ ॥ श्रुत्वा तथैव तद्भूतं दृष्ट्वा छन्नः पुनश्च सः। पश्यनतृप्तस्तानासीदृष्टयाहर्षाश्रुपूर्णया ॥ ५५ ॥ ततः स तं तथा मत्वा नत्वा वीरवरोऽम्बिकाम् । आदाय पुत्रदारांस्तान्सिद्धकार्यों गृहं ययौ ।। ५६ ॥ तत्र प्रवेश्य पुत्रं तं भार्यां दुहितरं च ताम् । सिंहद्वारमगादाज्ञो रात्रौ तस्यां च पूर्ववत् ।। ५७ ।। राजाप्यलक्षितस्तत्र गत्वारुह्य च हर्म्यकम् । व्याहरच्च स्थितः सिंहद्वारे कोऽत्रेति पृच्छतः ॥ ५८ ॥ ततो वीरवरोऽवादीसैष तिष्ठाम्यहं प्रभो। देवादेशाद्गतश्चाइमभवं तां स्त्रियं प्रति ।। ५९ ॥ राक्षसी वचसाकापि दृष्टनष्टेवमागता । एतच्छ्रुत्वा वचस्तस्य राजा वीरवरस्य सः ॥ ६ ॥ सुतरां विस्मयाविष्टो दृष्टोदन्तो व्यचिन्तयत् । अहो समुद्रगम्भीरधीरसत्त्वा मनस्विनः ।। ६१ ॥ कृत्वाप्यनन्यसामान्यमुल्लेखं नोद्गिरन्ति ये। प्रातश्चास्थानसमये दर्शनोपगते स्थिते ।। ६२ ॥ तस्मिन्वीरवरे प्रीतस्तथा कृत्स्नं स भूपतिः । तदीयं रात्रिवृत्तान्तं मन्त्रिभ्यस्तदवर्णयत् ।। ६३ ॥ ददौ तस्मै सपुत्राय प्रीत्या वीरवराय सः। लाटदेशे ततो राज्यं सकर्णाटयुते नृपः ॥ ६४ ॥ ततोप्यतुल्यविभवान्योन्यस्योपकारिणौ । आस्तां तौ सुखं वीरवरशूद्रकभूपती ॥६५॥ तहि राजनेतेषु वीरः सर्वेषु कोऽधिकः । एतच्छ्रुत्वा स भूपालो वेतालं प्रत्युवाच तम् ॥ ६६ ॥
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८८
www.kobatirth.org
नीतिकल्पतरुः ।
एषा प्राणैस्तु भृत्यानां भूपैरात्माभिरक्षते । तेषामर्थे त्यजन्देहं शूद्रकोऽत्र विशिष्यते ॥ ६७ ॥
इति स्वामिभृत्यानुकूल्य प्राज्ञधीकथनं नाम कुसुमम् ।
1 Corrupt,
Acharya Shri Kailassagarsuri Gyanmandir
[३२] न्यायेनैतेनार्जनीया धीर्मनीषासौ मनीषि [ ३४ अ ] णाम् । न्यायेन चरतां लोक इहामुत्रच्छविर्नृणाम् | १ ॥ निदर्श्यते तथा चात्र न्यायनिर्णय गीतिका । उज्जयिन्याममात्योऽभूत्पुण्यसेनस्य भूपतेः ॥ २ ॥ हरिखामीति तस्याभूत्कन्या लावण्यविश्रुता । सोमप्रभेति सा मातृमुखेन भ्रातृतातकौ ॥ ३ ॥ आह शूरस्य वा ज्ञातुर्देया विज्ञानिनोऽपि वा । अहं नान्यस्य चेदर्थो जीवितेन ममास्ति वः ॥ ४ ॥ इत्थं त्रयोऽपि तचित्तास्ते यदा पितरं नृपः । प्रैषिषद्विग्रहायात' दाक्षिणात्यस्य संघये ॥ ५ ॥ कृतार्थश्च समायातो मार्गमध्ये स केनचित् । याचितो भूद्विजाग्र्येण श्रुतद्रूपसंपदा ॥ ६ ॥ कन्यापणं श्रावितोऽसौ विज्ञान्यस्मीति प्राह तम् दर्शयेति स तेनोक्तो रथं तत्क्षणकल्पितम् ॥ ७ ॥ आरोग्य दर्शयामास स्वर्गादींस्तं द्विजं द्विजः । दृष्ट्वा विज्ञानमेतस्य प्रतिशुश्राव तां सुताम् ॥ ॥ सप्तमेऽह्नि विवाहस्ते भवितेति पणे कृते । आययौ स्वगृहं देवाद्वरं मातापि चिन्वति ॥ ९ ॥ भ्रातापि पृथगेवैतौ पणपूर्वे परावुभौ । तस्मिन्नेव दिने वत्रे ज्ञानिनं शूरमेव च ॥ १० ॥
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1 Corrupt.
१३
नीतिकल्पतरुः ।
हरिस्वामी गृहायातो भार्यापुत्रावुवाच ह । कन्यापणोऽर्धमार्गे मे पूर्णोऽभूच्छल्पिनेति सः ॥ ११ ॥ निशम्य तौ तथैवास्मा ऊचतुः स्वकृतं पणं । पृथक्पृथक्तथैकस्मिन्दिने सप्तदिनावधौ ॥ १२ ॥ सोऽपि तेनाकुलो जातो वरत्रयनिमन्त्रणात् । अथ तस्मिन्दिने तत्र त्रयोऽप्येते स्वसंविदा ॥ १३ ॥ आययुर्ज्ञानविज्ञानिशूराः सापि तदा सुता । दैवान्निश्शंकमेवाभूत्पिहिता नायिता क्वचित् ॥ १४॥ ततोऽब्रवीद्विजस्तत्र ज्ञानिनं कथ्यतां स्वया ।
[ ३४ ब] कैषेति सोऽपि तं प्राह रक्षसा धूमकेतुना । १५ ॥ नीतालयं निजं विंध्यवासिना जीवितास्ति सा । दुःखार्त विलपन्तं तं कथमाप्येति सोऽब्रवीत् ॥ १६ ॥ विज्ञानी मा शुचो नेष्ये क्षणात्तत्र क्षणात्पुनः । प्रत्यानयामि वेलैषा नात्येत्यप्यौपयामिकी ॥ १७ ॥ इत्युक्त्वा तत्क्षणं कृत्वा रथं सर्वास्त्रसंयुतम् । तत्रारोप्य हरिखा। मिज्ञानिशूरान्वगामिनि ॥ १८ ॥ तान्समं प्रापयामास क्षणाद्विध्याटवी भुवि । ज्ञानिना तां समाख्यातां वसतिं तत्र रक्षसः ॥ १९ ॥ ततोऽत्र राक्षसं क्रुद्धं ज्ञातवृत्तान्तनिर्गतम् । स शूरो योधयामास हरिस्वामि पुरस्कृतः ॥ २० ॥ क्षणेन च सुसंग्रामदुर्मदस्यापि रक्षसः । अर्धचन्द्रेण बाणेन शूरस्तस्याच्छिनच्छिरः ॥ २१॥ हते रक्षसि तां सोमप्रभां प्राप्त तदास्पदाम् | आदाय विज्ञानिरथेनाययुस्ते ततोऽखिलाः ॥ २२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
८९
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरु।
तत्रास्या लग्नवेलायामाप्तायामुदभूत्कलिः । तेषां त्रयाणां ज्ञान्याह प्राप्तेयं ज्ञानतो मया । २३ ॥ न चेत्तत्र नयिष्ये वः कथमाप्ता भवेदिति । विज्ञान्याहाह शूरस्तु न चेतं रक्षसं रणे ॥ २४ ॥ हन्यां कथमियं प्राप्ता भवेदिति कलौ पुनः । जाते पिता शुचार्तोऽसौ तूष्णीं तस्थावधोमुखः ॥ २५ ।। तत्कस्मै सात्र देयेति राजन्वदतु मे भवान् । इति वेतालतः श्रुत्वा ततो मौनं विहाय च ॥ २६ ॥ स त्रिविक्रमसेनस्तं जगादेवं महीपतिः। शराय सा प्रदातव्या येन देहपणोधमात् ।। २७ ।। अर्जिता बाहुवीर्येण हत्वा तं युधि राक्षसम् । ज्ञानिविज्ञानौ त्वस्य यात्राकर्मकरौ कृतौ। उभौ गणकतक्षाणौ परोपकरणं न किम् ।। २८ ॥ इति न्यायधीपरीक्षाभिधानं द्वात्रिंशं कुसुमम् ।।
[३३] किं नामागोचरं सूक्ष्माधियां जगति ये क्षणात् । [३५ अ ] करामलकवत्सर्वं दर्शयन्ति तथेत्यताम् ॥ १ ॥ शोभावत्यां पुरे योऽभूयशःकेतुरिति श्रुतः । जातायां तीर्थयात्रायां तत्रागाद्धवलाभिधः ॥२॥ वैश्यपुत्रो ददर्शासावत्रत्य रजकात्मजाम् । तीर्थे कामं शिरोद्भिन्नगात्रोऽभिज्ञाय तत्कुलम् ॥ ३ ॥ गतो मूर्छासमापन्नः पितृभ्यामनुमोदितः । समाश्वसिहि सा जात्यमावयोरिति दौत्यतः ॥ ४ ॥
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नौतिकल्पतरुः। बभूव तत्तथा येन तेनाप्तानङ्गसुंदरी । कृतोद्वाहश्च स तया साकं दर्शनसक्तया। भार्यया स्वपितुर्गेहं जगाम धवलः कृती ॥५॥ अथ श्यालोऽस्य भगिनीं तं चापि भगिनीपतिम् । निमन्त्रयितुमायातः सुखं तत्रावसहिनम् ॥ ६ ॥ प्रातर्मदनसुन्दर्या श्वाशुर्येण च तेन सः । सहितो धवलः प्रायागृहं तच्छ्वशुरं प्रति ॥ ७ ॥ प्राप्य शोभावती तां च पुरीमात्मतृतीयकः। . ददर्शान्तिकमाप्तोऽसौ श्रीगौर्यायतनं महत् ॥ ८ ॥ एतया मे मनःकामः पूरितस्तीर्थयात्रया । कथं नामाहमेतस्या गत्वा कुर्वे न चार्चनम् ॥ ९ ॥ इति कृत्वा मतिं भायां श्यालं चाह प्रयात भोः । एनां गौरी समभ्यर्च्य यामो वयमथालयम् ॥ १० ॥ नेत्यसौ प्रतिषिद्धश्च तिष्ठतं केवलं त्वहम् । गत्वाभ्याप्यस्तं' शीघ्रं यामीत्युक्त्वा ययौ त्वरम् ॥ ११ ॥ प्राप्यात्र विधितोमुष्यजाताधीवतु' जातुचित् । नार्चितेयं मया सम्यग्देवी तत्साम्प्रतं मया ॥ १२ ॥ तोष्याऽसौ जीवदानेनेत्याकलय्य कृपाणिकाम् । उत्थाप्य तद्गर्भगृहाचात्रिकैः प्राभृतीकृताम् ॥ १३ ॥ बद्धा शिरोरुहैः घण्टाशङ्खलायां निजं शिरः । चिच्छेदासौ तया तच्च च्छिन्नं दागपतद्भुवि ॥ १४ ॥ किंच यावत्स नायाति तावद्गत्वा तमीक्षितुम् । [३५ ब]तत्रैव देवीभवने तच्छ्वाशुर्यो विवेश सः ॥ १५ ॥ तदृष्ट्या मोहितः सोऽपि शिरस्तेनासिनाच्छिनत् । तचिंतया गता सापि दृष्ट्वा तौ च तथागतौ ॥ १६ ॥
1 Corrupt.
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
९२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
हाकिमेतद्धतास्मीति विलपन्त्यपतद्भुवि ।
क्षणाचोत्थाय शोचन्ती तावकांडहतावुभौ ॥ १७ ॥ किं ममाप्यधुनानेन जीवितेनेत्यचिंतयत् ।
इति धृत्वा मतिं देवीं सा तां नत्वाभ्यजिज्ञपत् ॥ १८ ॥ अस्त्येवं दुर्भगाया मे देवि भक्तार्तिनाशिनि । किंस्वियत्प्रार्थये भूयो जन्मन्येतौ प्रदेहि मे ॥ १९ ॥ पतिं च भ्रातरं चैव स्मृतिं चेमां महेश्वरि । इति विज्ञप्य तां यावत्पाशं कण्ठेऽर्पयत्यसौ ॥ २० ॥ तावत्तत्रोश्चचारेत्थं भारती गगनाङ्गणात् ।
मा कृथाः साहसं पुत्र बालाया अपि तेऽमुना ॥ २१ ॥ सत्त्वोत्कर्षेण तुष्टास्मि पाशमेकं परित्यज ।
संश्लेषय शिरः स्वं स्वं भर्तृभ्रातृकबन्धयोः । उत्तिष्ठतां च जीवन्तावेतौ द्वावपिमद्वरात् ॥ २२ ॥ निशम्यैतच्च संत्यज्य पाशं हर्षसुसंभ्रमा । अविभाव्यातिरभसाद्भान्ता मदनसुन्दरी || २३ ॥ बाला भर्तृशिरो भ्रातृदेहेन समयोजयत् । भ्रातुश्च भर्तृदेहेन तथा विधिनियोगतः ॥ २४ ॥ ततोऽक्षताङ्गौ जीवन्तावुभावुत्तस्थतुश्च तौ । शिरोविनिमयाज्जातसंकरौ काययोर्मिथः ॥ २५ ॥ अथान्योऽन्योदितस्वस्व वृत्त संतुष्टमानसाः ।
प्रणम्य देवीं शर्वाणीं यथेष्टं ते ययुस्त्रयः ॥ २६ ॥ यान्ती विलोक्य स्वकृतं शिरोविनिमयं तयोः । धिया किं कार्यतामूढा साभून्मदनसुन्दरी || २७ ॥ तद्ब्रूहि राजन्को भर्ता तस्याः संकीर्णयोस्तयोः । स विक्रमसेनोऽत्र तमेवं प्रतिभाषत ॥ २८ ॥
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
यस्थितं तत्पतिशिरः स वै तस्याः पतिस्तयोः । प्रधानं हि शिरोऽङ्गेषु [३६ अ] प्रत्यभिज्ञा च तद्गतेति ॥२९॥ इति सूक्ष्मधीवर्णनाभिधं त्रयस्त्रिंशं कुसुमम् ।
[३४] महासंकटपातेऽपि सत्यसंधो विमुच्यते । यथा वणिक्सुता तस्मात्संधा सत्या विधीयताम् ।। १॥ तथा च कामाख्यपुरे सार्थवाहोऽर्थदत्तकः । कन्यास्यानगसेनेति बभूवोर्वीविभूषणम् ॥ २ ॥ तामेकदा निजोद्याने क्रीडन्ती ससखावृताम् । दृष्ट्वा सोऽद्य भ्रातृसुहृद्धर्मदत्तो वणिक्सुतः ॥ ३ ॥ अभूदनगाबाणौघसंतापहृतचेतनः । ततः सा ययौ गेहं सोऽपि तद्व्याग्रिताशयः ॥ ४ ॥ गत्वालयं भ्रमन्भूमौ पपाताथ प्रयत्नतः । रात्रि जागरणेनैव निनाय स्वजनैर्वृतः ॥ ५॥ प्रातर्गत्वैकिका तत्र विलोक्यैतां प्रतीक्षणीम् । सखीस्तूर्णमुपेत्याऽसौ जग्रहे चरणौ नतः ॥ ६ ॥ कन्याहं परभार्या च पितादान्मां भविष्यति । दिनैः कतिपयैश्चैव विवाह इति गच्छ भोः ॥ ७ ॥ मा पश्येत्कश्चिदेवापि दोषस्ते प्रभविष्यति । स्वय्यपि प्रेमबद्धाऽहं तावद्गच्छ पितुर्बतम् ॥ ८॥ पूरयित्वा तवाप्येष कामो मे भवितोदयी । इत्युक्त्वा स तयात्यर्थ धर्मदत्तो जगाद ताम् । ९ । अस्त्वेवं च न जीवेयं विना तु भवतीमहम् ।। श्रुत्वोद्धाहो भवत्वेष विवाहः प्रानयात्फलम् ॥ १० ॥
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
तस्ततस्त्वामेष्यामि निश्चितं प्रणयार्जिता । श्रुत्वेतत्सोऽब्रवीच्चेष्टापरपूर्वा मम प्रिया ॥ ११ ॥ परभुक्ते हि कमले किमलेर्जायते रतिः । इति श्रुत्वातुरं वीक्ष्य तमप्येषाह मा शुचः ॥ १२ ॥ जातोद्वाहाहमभ्येमि त्वां पूर्व तं ततोऽपि भोः । उक्तोप्यनाश्वस्तमतिम्रहेण पुनरप्यसौ ॥ १३ ॥ पादौ नत्वा ययाचे तां सापि प्रत्ययमादधौ । ततस्तेनोज्झिता विना विवे[३६ ब]श निजमंदिरम् ॥ १४ ॥ प्राप्तायां लग्नवेलायां कृतोद्वाहं पतेर्गृहम् । गत्वा शय्यानिषण्णापि विमुखाभूत्ससान्विता ॥ १५ ॥ अप्यसौ न यदा तस्याभिमुखाभूत्तदा तु सः । अहोद्विग्नो न चेत्तेहं प्रियो यस्तं व्रजेरिति ॥ १६ ॥ तच्छुत्वा वीडिताहैनं त्वं प्राणेभ्योऽसि मे परम् । विज्ञप्तिमवधायनां सपणं देहि मेऽभयम् ॥ १७ ॥ अस्त्वेवमपि किं ब्रूहि जगादासौ च सनपा । उद्याने क्रीडमानां मां दृष्ट्वा भ्रातृसखातुरः ॥ १८ ॥ हठप्रणयभंगीभिश्वकमे त्यक्तुमुधतः । प्राणान्यदा तदासौ मे सपणं मानितः पितुः ॥ १९ ॥ धर्म च शरणीकृत्य प्राग्यास्ये त्वामिति प्रभो। तन्मे सत्यवचः पाल्यमनुमन्यस्व तत्प्रभो ॥२०॥ यावत्तन्निकटं गत्वा क्षणेनोपैमि तेऽन्तिकम् । न हि शक्नोम्यतिक्रान्तुं सत्यमाबाल्यसेवितम् ॥ २१ ॥ वज्रपातसमं श्रुत्वा वचस्तस्यास्तदप्यसौ । विचिन्त्य येयमनया ध्रुवं नात्र ग्रहो मम ।। २२ ॥ फलेद्भवति सत्यं तदस्याः फलितमीक्षताम् । प्रभावबाप सत्यस्येत्येवमेष तथेति ताम् ।। २३ ।
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीनिकल्पतरुः।
उक्तासौ निर्ययौ तस्माद्गृहात्सत्यनियंत्रिता । यान्त्यसौ सरणौ दैवाच्चौरेणैकेन सत्वरम् ॥ २४ ॥ कृद्धा विग्नाह कोऽसीति चौरोहमिति वादिनम् । तं हराभरणौघं मे याहीति तमुवाच सः ॥ २५ ।। किं मेऽमीभिः परं जीवस्त्वामेवार्थयते बले । चेत्प्रसीदसि जीवोऽयं सुखी भवति नान्यथा ।। २६ ।। त्वां हत्वाप्येष जीवो मे त्वामेवानुवजिष्यति । इत्युक्त्वा निजवृत्तान्तमाख्यायार्थयते स्म तम् ॥ २७ ॥ क्षमस्व मे क्षणं यावत्कृत्वा सत्यानुपालनम् । इहस्थस्यैव ते पार्श्वमागमिष्यामि सत्वरम् ।। २८ ।। श्रुत्वैतत्सत्यसन्धां तां मत्वा चौरो मु[३७ अमोच सः । तस्थौ प्रतीक्षमाणश्च स तत्रैव तदागमम् ॥ २९ ॥ तदन्तिकमितो गत्वागतास्मीति तमाह सा ।। हृष्टोऽसौ सर्ववृत्तान्तं तां पप्रच्छ तथोदितः ॥ ३० ॥ आह सत्येन ते तुष्टो गच्छ नेक्षेत चापरः । यथेति तेन त्यक्ता सा ययौ चौरान्तिकं पुनः ।। ३१॥ दृष्ट्वा तामप्यसावाह किं ते वृत्तमभूद्वद । इति तेनानुयुक्तासौ सत्यवृत्तमबोधयत् ।। ३२ ।। निशम्य सत्यतुष्टस्तेऽहमप्येत्येहि सत्वरम् । मा भूगीरिति तन्मुक्ता पतिगेहं मुदा ययौ । ३३ ।। तन गुप्तप्रविष्टा सा प्रहृष्टा वर्णयन्निजम् । सर्वे वृत्तं स .... सत्यं तच्चेंगितादिना ॥ ३४ ॥ अदुष्टां सर्वथा भार्यामभिनन्ध कुलोचिताम् । तस्थौ समुद्रदत्तोऽथ तया सह यथासुखम् ॥ ३५ ॥ तद्राजन्कतमस्त्यागी त्रयाणामत्र भाति ते । वद सत्येन चेन्नाथ शिरस्ते निपतिष्यति ॥ ३६ ॥
1 Corrupt.
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
९.६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
।
चौरस्त्यागी न वणिजाविति सत्यं विभाति मे पतिपरानुरक्तां तां विलोक्य कुलजः कथम् ॥ ३७ ॥ हार्दं कुर्यात्परः कालजीर्णवेगो भयादपि । सासौ प्रातर्नृपायाहेति च चौरस्तु पापधीः ।। ३८॥ निरपेक्षो गुप्तचारी तामत्याक्षीच यत्तदा । सभूषां तेन मे भाति चौरस्त्यागीति नान्यथा ॥ ३९ ॥
इति सत्यप्रतिज्ञाफलकथनं नामकं चतुखिंशं कुसुमम् ।
[३५]
किं नाम मन्त्रिणां गुप्तं मन्त्रधीः सर्वसाधनम् । " तथा विचरतां नेह स्खलनं जातु जायते ॥ १ ॥ वाराणसीति नगरी क्रीडास्थानं यदीशितुः । तत्राभूद्राजमान्योऽग्र्यो देवस्वामीति वाडवः ॥ २ ॥ हरिस्वामीति पुत्रोऽस्य तस्य लावण्यमूर्तिभृत् । [ ३७ ब] तिलोत्तमादिना कस्त्री रूप गर्वापहारिणी ॥ ३ ॥ भार्या स चानया साकं हरिस्वामी कदाचन । रतिकान्तो ययौ निद्रां हर्म्ये शीतांशुशीतले ॥ ४ ॥ तन्मार्गेण ययौ तत्र विद्याधरकुमारकः । तां रतिक्रमसंत्रस्तवस्त्रयुक्ताङ्ग सैौष्ठवाम् || ५ || विलोक्य कामविद्धाङ्गो हृत्वागान्नभसा गृहान् । प्रबुद्धोऽसावदृष्ट्वा तामवेक्ष्य थार्गलादिकम् || ६ || तथैव शोकसंतप्तो बभूव बहुदुःखितः । कृत्वापि यत्नं परितो यदा नैनामवाप्तवान् ॥ ७ ॥ तदोद्विग्नहृदाश्वेष तीर्थयात्रामिषागृहात् । निर्गत्य व्यचरदेशांस्तदातिधृतचेतनः ॥ ८ ॥
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मौतिकल्पतरः।
९७
जातु श्रान्तः क्षुधार्तोऽसौ द्वारि कस्यापि ब्रह्मणः । मन्त्रिणोऽधोमुखस्तस्यौ चिन्तयन्वदि तां परम् ॥ ९॥ तथा स्थितं तमालोक्य मन्त्रिणस्तस्य गेहिनी । दर्यादचित्ताह विप्रः क्षुधातॊ मा म्रियेदसौ ॥ १० ॥ इति ध्यावा तमेतस्मै दत्वा सघृतशर्करम् । आह वापीसमीपेऽत्र गत्वा भुक्ष्व मुदेति तम् ॥ ११ ॥ गत्वात्र षटमूलेऽसौ पात्रं संस्थाप्य वापिकाम् । ययौ क्षालयितुं पाणिपादे सुस्थाशयस्तदा ॥ १२ ॥ प्रक्षाल्य पाणिपादं च वाप्यामाचम्य चाप्यसौ । यावद्भक्षयितुं तुष्टः पायसं याति तत्तदा ॥ १३ ॥ गहीत्वा पादचंच्वाभ्यां कृष्णसर्प बलाद्विलात् । श्येनः कुतश्चिदागत्य तटे तस्मिन्नुपाविशत् ॥ १४ ।। तेन तस्योह्यमानस्य सर्पस्याक्रम्य पक्षिणा । उत्क्रान्तजीवितस्यास्याद्विषलाला विनिर्ययौ ।। १५ ।। साधस्तत्र पपातानपात्रेऽस्याज्ञातमेव च । भुक्त्वा शेषं तदेवाशु ददाह हृदि[३८ अ]वाडवः ॥ १६ ॥ क्षणात्प्राणार्तिदुःखेन विलपत्सेति वाडवः । अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् ॥ १७ ।। यद्विषीभूतमन्नं मे सक्षीरघृतशर्करम् । गत्वा ता मन्त्रिणस्तस्य विप्रस्योवाच गेहिनीम् ॥ १८ ॥ स्वदत्ताद्विषमन्नान्मे जातं तद्विषमंत्रिणम् । कंचित्समानय क्षिप्रं ब्रह्महत्यान्यथास्ति ते ॥ १९ ॥ इत्युक्त्वैव स तां साध्वी किमेतदिति विह्वलाम् । हरिस्वामी परावृत्तनेत्रः प्राणैर्व्ययुज्यत ॥ २० ॥ ततः सा तेन निर्दोषाप्यातिथीय्यपि मन्त्रिणा । भार्या निष्कासिता गेहान्मिथ्यातिथिवधक्रुधा ॥ २१ ।।
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ઢ
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
साप्युत्पन्नमृषावद्या प्रशस्तादपि कर्मणः । जातावमाना तपसे साध्वी तीर्थान्यशिश्रियत् ॥ २२ ॥ कस्य विप्रवधः सोऽस्तु सर्पश्येनान्नदेष्विह । उदभूद्धर्मराजाये वादो माभूच्च निश्वयः ॥ २३ ॥ तत्र विक्रमसेन त्वं राजन्ब्रूहि ममाग्रतः । इत्थं निशम्य तम्यासौ मुक्तमानोऽब्रवीदिदम् || २४ ॥ तस्य तत्पातकं तावत्सर्पस्य यदि वास्य कः । विवशस्यापराधोऽस्ति भक्ष्यमाणस्य शत्रुणा ॥ २५ ॥ अथ श्येनस्य तेनाsपि किं दृष्टं विदितात्मना । अकस्मात्प्राप्तमानीय भक्ष्यं भक्षयता निजम् ॥ २६ ॥ दम्पत्योरन्नदानोर्वा तयोरेकस्य तत्कृतः ।
तदहं तस्य मन्ये सा ब्रह्महत्या जडात्मनः । अविचार्यैव यो ब्रूयादेषामेकतरस्य ताम् ॥ २७ ॥
इति नीतिकल्पे मन्त्रिनैपुण्यकथनाभिधानं कुसुमम् ।
[ ३५ अ ]
कुर्वन्तु नाम सामान्यजना नृपतिविप्रियम् । तथापि नो च्यवन्ते ते स्वधर्मार्जनपालनात् ॥ १ ॥ कलेरगम्ये कनकपुराये नगरेऽभवत् । भूपो यशोधराभिख्यः पालयामास मेदिनीम् ॥ २॥
जगदाह्लादकश्चण्डप्रतापोऽखण्डमण्डलः । विधिना यश्च चन्द्रार्कावेकीकृत्येव निर्ममे ॥ ३ ॥ तस्य राज्ञः पुरे तत्र बभूवैको महावणिक् । उन्मादिनीति तस्याभूत्कन्या दर्शनमात्र [ ३८ ब ]तः ॥ ४ ॥ या जगन्मदयामास यौवनस्थातिसुन्दरी । तथोन्मादिनीं दृष्ट्वा सर्वलोकावमानिनीम् ॥ ५ ॥
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
यशोधरं तं राजानं स गत्वा तत्पिता वणिक् । वृत्तं निवेष सुतयान्यमंत्रयत नीतिवित् ॥ ६ ॥ राजा हि सर्व रत्नानां प्रभुः कृस्नेऽपि भूतले । तत्स्वीकृल्यानुगृह्णातु देवस्तां परथापि वा ॥ ७ ॥ इत्याकर्ण्य स विप्रास्तान्सादरं व्यसृजन्दा । तल्लक्षणपरीक्षार्थ गत्वाऽवेक्ष्य च तां मुदा ॥ ८ ॥ चुक्षुभुस्तेन या नाम हृतचित्तो न किंचन । करोति देशरक्षाद्विधर्म चिंतयतानघाः ॥९॥ इति संमन्व्य ते शीघ्रमागत्यास्मै न्यवेदयन् । सत्यं रूपवती किन्तु वैधव्याङ्कितमस्तका ॥ १० ॥ निशम्य गूढं राजासौ निषिषेधार्थिनं च तम् । तदाज्ञया वणिक्पुत्रीं ददौ तलपालिने ॥ ११ ॥ अथ सा तद्गृहे तस्थौ भ; तेन समं सुखम् । कुलक्षणेत्यहं राज्ञा व्यक्त्यात्तविमानना ॥ १२ ॥ अथ जातुमहोद्रष्टुमथो राजा विनिर्ययौ । सर्वतो वनिताश्चामुं द्रष्टुमुद्घोषबोधिताः ॥ १३ ॥ अहो अनेन मुक्ताहमिति यत्तान्नृपो वपुः । दर्शितोऽसौ मुमोहचालोक्य या रूपसंपदा ॥ १४ ॥ भृत्यैराश्वासितश्चैव राजधानी प्रविश्य सः। पृष्टेभ्यो बुबुधे तेभ्यस्ता प्रागुपनतोज्झिताम् ॥ १५ ॥ ततो निर्वास्य देशात्तांस्तत्कुलक्षणवेदिनः । विप्राननुदिनं दध्यौ तामेवोक्तः स भूपतिः ॥ १६ ॥ अहो हीतिस्मरन्नन्तः क्षीयते स्म दिने दिने । कामाग्निपुटपाकेन पच्यमानः स भूपतिः ॥ १७ ॥
1 Corrupt.
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
नीतिकरुपतरुः। हिया निगूहमानश्च पृच्छद्यो बाह्यलक्षणैः । कृच्छ्राच्छशंस चाप्तेभ्यः स्वपीडाकारणं स तत् ॥ १८ ॥ अलं संतप्य भजसे स्वाधीनां तर्हि किं तु ताम् । इत्युक्तस्तैश्च नैवेतदनुमेने स धार्मिकः ॥ १९ ॥ ततो बलधरो बुद्धवा स सेनापतिरेत्य तम् । प्रभुमभ्यर्थयामास सद्भक्त्या चरणानतः ॥ २० ॥ दासस्त्री तव दास्येव न सा देव पराङ्गना। स्वयं चाहं प्रयच्छामि तद्भायो स्वीकुरुष्व मे ॥ २१ ॥ अथ वा तां त्यजामीह देव देवकुले ततः । न दोषो ग्रहणे तस्या देव देवकुलस्त्रियः ॥ २२ ।। इति स्वसेनापतिना [ ३९ अ ] निर्बन्धेन स पार्थिवः । तेनानुनाय्यमानोऽपि सांतःकोपमुवाच तम् ॥ २३ ॥ राजा भत्वा कथं कुर्यामधर्ममहमीदृशम् । .मय्युल्लंधितमर्यादे को हि तिष्ठेत्स्ववर्त्मनि ॥ २४ ॥ भक्तोऽपि च भवान्पापे नियोजयसि मां कथम् । परलोकमहादुःखहेतौ क्षणसुखावहम् ॥ २५ ॥ न क्षमिष्ये च ते धान्दारान्यदि विहास्यसि । सहते मादृशः को हि तादृशं धर्मविप्लवम् ॥ २६ ॥ तद्वरं मृत्युरित्युक्त्वा स राजा निषिध तम् । त्यजन्त्युत्तमसत्त्वा हि प्राणानपि न सत्पथम् ॥ २७ ॥ ततः क्रमेण तेनैव स्मरज्वरभरोष्मणा । प्रक्षीणदेहः प्रययौ स यशःशेषतां नृपः ॥ २८ ॥ सेनापतिश्चासहिष्णुस्तथा तं प्रमयं प्रभोः । सोऽग्निं विवेश भक्तानामनिर्वाच्यं हि चेष्टितम् ॥ २९ । तदेतयोः को नृपते सेनापतिमहीभृतोः । सत्त्वेनाभ्यधिको बृहीत्युक्तो राजेति सोऽवदत् ॥ ३० ॥
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरः। सेनापतिः कथं नात्र राजन्नभ्यधिको वद । यस्तथा स्वामिने भक्त्या स्वां भार्या तां तथाविधाम् ॥ ३१ ॥ स्वचिरं ज्ञातसंभोगसुखास्वादोऽप्युपानयत् । आत्मानं चाग्निसाच्चके तस्मिन्पश्चत्वमागते ॥ ३२ ॥ अनास्वादिततद्भोगस्तत्कान्तां तु जहौ नृपः । इति पृष्टः चाहैनं किं चित्रं कुलपुत्रकः ॥ ३३ ॥ सेनापतिः स्वभक्त्या यत्स्वाम्यर्थ तत्तथाकरोत् । प्राणैरपि च दासानां स्वामिसंरक्षणं हितम् ॥ ३४ ॥ राजानस्तु सदामाता गजा इव निरंकुशाः । छिन्दन्ति धर्ममर्यादाशृङ्खलां विषयोन्मुखाः ॥ ३५ ॥ तेषां छुद्रिक्तचित्तानामभिषेकाम्बुभिः समम् । विचारो विगलत्योधेनोह्यमान इवाखिलः ॥ ३६ ॥ क्षिप्यन्त इव चोझ्यचलञ्चामरमारुतैः । वृद्धोपदिष्टशास्त्रार्थरजोमषकमक्षिकाः ॥ ३७ ॥ आतपत्रेण सत्यं च सूर्यालोको निवर्तते । विभूतिवात्योपहता दृष्टिर्मार्ग च नेक्षते ॥ ३८ ॥ तदेते वि[३९ बापदं प्राप्ता मारमोहितचेतसः । जगद्विजयिनोऽपीह राजानो नहुषादयः ।। ३९॥ एष राजा पुनः पृथ्व्यामेकच्छत्रोऽपि यत्तथा । उन्मादिन्या चपलया लक्ष्म्येव न विमोहितः ॥ ४० ॥ प्राणानपि च धर्मात्मा तत्याज न पुनः पदम् ।
अमार्गे निदधे धीरस्तेनासौ मेऽधिको मतः ॥ ४१ ॥ इति नीतिकल्पे प्रजासर्गराजसर्गकथनाभिधं पञ्चत्रिंशं कुसुमम् ।।*
* This aught to have been numbered as thirty-six. The copyist seems to have forgotten to count 'मन्त्रिपुण्यकथनाभिधं कुसुमम्। We have, therefore, marked this as ( 34 37 ) so as to keep the original order as we have done in the case of the 9th Kusum.
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०३
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः
[ ३६ ]
नाथाने जातु वप्तव्यं विद्याबीजं मनीषिणा । दूरे तिष्ठतु तद्वृद्धिर्यतो मूलेऽपि संशयः ॥ १ ॥ तथा च श्रूयतामत्र कयोदर्काय धीमताम् । अस्ति चोज्जयिनीनाम्यां पुर्यां चन्द्रप्रभप्रभोः ॥ २ ॥ देवस्वामीति विप्रायोऽमात्यो गुरुरिवापरः । तस्य कालेन तनयश्चन्द्रस्वामीत्यजायत || ३ ॥ सोऽधीतविद्योऽपि युवा द्यूतैकव्यसनोऽभवत् । द्यूतकारसभां गत्वा क्रीडित्वा कितवैः सह ॥ ४ ॥ वस्त्रादि हारयित्वाऽसौ धनं सर्वमहारयत् । मृग्यमाणं च यन्नादात्स तद्धनमसंभवि || तदवष्टभ्य सभ्येन लगुडैः पर्यतायत ॥ ५ ॥ लगुडाहतसर्वाङ्गः पाषाणमिव निश्चलम् । कृत्वा मृतमिवात्मानं तस्थौ विप्रसुतोऽथ सः ॥ ६॥ तथैव दिवसान्द्वित्रांस्तत्र तस्मिन्नवस्थिते । सभ्योऽसौ कितवानाह श्रितानेनाश्मता ध्रुवम् ॥ ७ ॥ तदेनं दूरतो नीत्वान्धकूपे क्षिपताचिरम् । धनं दास्येऽखिलं वोsहं मा शंकत धनं प्रति ॥ ८ ॥ इत्युक्तास्तेन कितवास्तं चन्द्रस्वामिनं ततः । अरण्यं निन्युरुत्क्षिप्य दूरं कूपगवेषिणः ॥ ९ ॥ तत्रैको वृद्धकितवः प्राह किं कूपयातनात् । मृतोऽसौ किमिहैवाशु न हीयेत कृतं श्रमैः ॥ १० ॥ कूपेऽसावुज्झित इति वच्मश्चैव तथेति ते । कृत्वा गताश्च सोऽप्याशुत्थाय शून्यं सुरालयम् ॥ ११ ॥ प्रविश्याश्वस्य दुःखार्तश्चिन्तयामास धूर्तराट् ।
अहो प्रमुषितो नग्नः किं करोमि [ ४० अ] क याम्यहम् ॥ १२ ॥
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०३
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
पिता बन्धुः सुहृद्वापि दृष्ट्वा किं नु वदेन्मम । तत्संप्रति स्थितोऽस्मीह नक्तं च क्षुत्प्रशान्तये ॥ १३ ॥ पश्यामि निर्गत्य कथं यतिष्ये भोजनं प्रति । इत्यालोचयतस्तस्य क्लान्तस्यानम्बरस्य च । अस्तं गते खौ भूतिदिग्धाङ्गो यतिराययौ ॥ १४ ॥ स चन्द्रस्वामिनं दृष्ट्वा कोऽसीति परिपृच्छ्य च । श्रुत्वा तस्माच्च वृत्तान्तं प्रह्वं तं यतिरब्रवीत् ॥ १५ ॥ त्वं महाश्रमं प्राप्तः शुक्कान्तो चिन्तितोऽतिथिः । तदुत्तिष्ठ कृतस्नानो भिक्षाभागं समाहर || १६ | इत्युक्तो व्रतिनानेन चन्द्रस्वामी जगाद तम् । विप्रोऽहं भगवन्भोक्ष्ये भिक्षाभागं कथं तव ॥ १७ ॥ तच्छ्रुत्वा स व्रती सिद्धः प्रविश्य मठिकां निजाम् । इष्टसम्पादिनीं विद्यां सम्मारातिथिवल्लभः ॥ १८ ॥ संस्मृतोपस्थितां तां च किं करोमीति वादिनीम् । अमुष्यार्चामतिथयेः कुरुष्वेति शशास ताम् ॥ १९ ॥ तथेत्युक्ते तथा तत्र सोद्यानं साङ्गनाजनम् । पुरं सौवर्णमुत्पन्नं चन्द्रस्वामी ददर्श सः ॥ २० ॥ विस्मितं च तमभ्येत्य तस्माद्वाराङ्गनाः पुरात् । उचुरुतिष्ठ भद्वैहि स्वाहि भुंक्ष्व त्यज श्रमम् ॥ २१ ॥ इत्युक्त्वाभ्यन्तरं नीत्वा स्त्रपयित्वानुलिप्य च । ताभिः स दत्तसहस्रो निन्येऽन्यद्वासकग्रहम् ॥ २२ ॥ तत्रान्तः स ददर्शैकां प्रधानयुवतिं युवा । सर्वासुन्दरीं धात्रा कौतुकादिव निर्मिताम् ॥ २३ ॥ तास सोत्योत्थाय स्वासनार्धे निवेशितः । बुभुजे दिव्यमाहारं तथैवात्र समं तया ॥ २४ ॥
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
१०४ पर्यकशयने भेजे तत्संभोगसुखं निशि । प्रातः प्रबुद्धश्चापश्यत्तमेवात्र शिवालयम् । न ता दिव्याङ्गना नापि पुरं तच्च परिच्छदम् ॥ २५ ॥ ततः स विघ्नं निर्यातं मठिकातः स्मिताननम् । पृष्टरात्रिसुखं प्रातस्तापसं तं व्यजिज्ञपत् ॥ २६ ॥ त्वत्प्रसादादहं रात्रावुषितो भगवस्सुखम् । किं तु यास्य[४० ब]न्ति मे प्राणास्तया दिव्यस्त्रिया विना ॥२७॥ तच्छ्रुत्वा स तपस्वी तं हसन्कारुणिकोऽब्रवीत् । इहैवास्व पुनर्नक्तं भविष्यति तथैव ते ॥ २८ ॥ इत्युक्त्वा वतिना तेन तदुक्त्यैव प्रतिक्षपम् । चन्द्रस्वाम्यत्र सोऽभुक्त भोगं तं तत्प्रसादतः ॥ २९ ॥ बुद्धा च तं शनैर्विद्याप्रभावं विधिचोदितः । एकदा तापसेन्द्रं तं संप्रसाधान्वयाचत ॥ ३० ॥ सत्यं कृपा चेद्भगवन्मयि ते शरणागते । तदेतां देहि मे विद्यां यत्प्रभावोऽयमीदृशः ॥ ३१ ॥ इति ब्रुवाणं निर्बन्धात्तं प्रत्याह स तापसः । असाध्या तव विधेयं साध्यतेऽन्तर्जले ह्यसौ ॥ ३२ ॥ तत्र चैषा सृजत्याशु जपतः साधकस्य तत् । मायाजालं विमोहाय येन सिद्धिं न सोऽश्नुते ॥ ३३ ॥ अस्थानार्पणतो यावद्गुरोरपि विनश्यति । मसिद्धयैव फले सिद्धे किं ग्रहेणामुना तव ॥ ३४ ॥ मस्सिद्विहान्या मा जातु तयैतदपि नश्यति । एवं तपस्विनोक्तोऽपि चन्द्रस्वामीग्रहेण सः ॥ ३५॥ शिक्षामि शैवं माभूद्वश्चिन्तात्रेति तमब्रवीत् । ततोऽस्मै प्रतिपेदे तां विधा दातुं स तापसः ॥ ३६ ॥
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
बताश्रितानुरोधेन किं न कुर्वन्ति साधवः ।
ततो नीत्वा नदीतीरं स तं स्माह महाव्रती ॥ ३७ ॥ यत्त्वं विद्यां जपन्मायां यदा द्रक्ष्यसि तां तदा । मायाग्निमेव प्रविशेर्विद्यया बोधितो मया ॥ ३८ ॥ अहं च तावत्स्थास्यामि तथैवेह नदीतटे | इत्युक्त्वाध्यापयामास तमाचान्तं शुचिं शुचिः । स चन्द्रस्वामिनं विद्यां सम्यक्तां व्रतिनां वरः ॥ ३९ ॥ ततस्तीरस्थिते तस्मिन्गुरौ विप्रः प्रणम्य तम् । चन्द्रस्वामी रमसा नदीमवततार ताम् ॥ ४० ॥ तस्या अन्तर्जले विद्यां तां जपन्सहसैव सः । तन्मयामोहितो मिथ्या सर्व विस्मृत्य जन्म तत् ॥ ४१ ॥ वीक्षते यावदन्यस्यामुत्पन्नः स्वात्मना पुरि । पुत्रो विप्रस्य कस्यापि वृद्धि स शनकैर्गतः ॥ ४२ ॥ कृतोपनयनो [ ४१ अ ]ऽधीतविद्यो दारानवाप्य च । तद्दुःखसुखसंपूर्णः संपन्नापत्यवान्क्रमात् ॥ ४३ ॥ ततश्चात्र सुतस्नेहस्वीकृतस्तत्तदाचरत् । ततो बद्धरतिः सार्धं पितृभ्यां बन्धुभिस्तथा ॥ ४४ ॥ एवं जन्मान्तरे मिथ्या स तस्यानुभुवाभ्रमः । काले प्रबोधिनीं विद्या गुरुः प्रायुक्त तापसः ॥ ४५ ॥ स तद्विद्याप्रयोगेण सद्यस्तेन प्रबोधितः ।
Acharya Shri Kailassagarsuri Gyanmandir
स्मृत्वात्मानं गुरुं तं च मायाजालमवेत्य तत् ॥ ४६ ॥ उद्यतोSप्रवेशाय विद्यासाध्यबलाप्तये । परिवार्यनिषेधद्धिर्वृद्धाप्तगुरु बन्धुभिः ॥ ४७ ॥ बहुधा बोध्यमानोऽपि तद्दिव्यसुखलोभतः ।
1 Corrupt.
१४
स सज्जितचितं प्रायान्नदीतीरं सबान्धवः ।। ४८ ।। दृष्ट्वा च पितरौ वृद्धौ भार्यां च मरणोद्यताम् । क्रन्दन्ति बालापत्यानि सोऽथ मोहादचिन्तयत् ॥ ४९ ॥
For Private and Personal Use Only
. १०५
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। कष्टं नियन्ते स्वजनाः सर्वेऽमी विशतोऽनलम् । न च जानामि किं सत्यं गुरोस्तद्वचनं न वा ॥ ५० ॥ तत्कि न प्रविशाम्यग्निमत किं न विशामि वा । अथवा तत्कथं मिथ्या स्यात्संवादि गुरोर्वचः ॥ ५१ ॥ तद्विशाम्यनलं काममित्यन्तःप्रविमृश्य सः । अग्निप्रवेशं विदधे चन्द्रस्वामी किल द्विजः ॥ ५२॥ अनुभूतहिमस्पर्शी वह्वेश्च स सविस्मयः । शान्तः सायं नदीतीरादुत्थायोपययौ तटम् ॥ ५३ ॥ तत्र स्थित्वा च तं दृष्ट्वा गुरुं नत्वा च पादयोः । पृच्छन्तं चाग्निशैल्यान्तं स्वमुदन्तमवर्णयत् ॥ ५४॥ ततस्तं स गुरुः प्राह वत्स शंके कृतस्त्वया । अपचारोऽत्र शीतस्ते कथं जातोऽग्निरन्यथा ॥ ५५ ॥ अदृष्टमेतदेतस्या विद्यायाः साधने यतः ।। एतद्गुरोर्वचः श्रुत्वा चन्द्रस्वामी जगाद सः ॥ ५६ ॥ नापचारो मया कश्चिद्विहितो भगवन्निति । ततः स तद्गुरोविद्यां जिज्ञासुस्तां समस्मरत् ॥ ५७ ॥ न च साविरभूत्तस्य न तच्छिष्यस्य तस्य वा । नष्टविद्याविबोधौ तौ विषण्णौ जग्मतुस्ततः ॥ ५८ ।। राजन्संशयमेतं छिन्द्धि[४१ ब]मम ब्रूहि हेतुना केन । विहितेऽपि यथोद्दिष्टे कर्मणि विद्योभयोनष्टा ॥ ५९ ॥ न दुष्करेणापि हि कर्मणैव ।
शुद्धेन सिद्धिः पुरुषस्य लभ्या। यावन्न निष्कम्पविकल्पशुद्धं ।
धीरं मनो निर्मलसत्त्ववृत्ति ॥ ६०॥ तस्यात्र मन्दस्य तु विप्रयून
श्चित्तं प्रबुध्यापि विकल्पते स्म । विद्या न सा तेन गतास्य सिद्धि.
मस्थानदानाच्च गुरोविनष्टा ॥ ६१ ॥
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
१०७ अवधाय धियं तस्माच्छ्रद्धां कृत्वा दृढां स गुरुवचने । विद्याभ्यासात्फलिता भवति मुदे तस्य चास्यापि ॥ ६२ ॥
इत्यस्थानोपदेशकथनाभिधं कुसुमम् ।
[३७] धर्मविचारः सूक्ष्मो जागर्य तत्र सन्मतिभिः । अतिविस्मयदानेयं निशम्यतां सत्कथा विबुधैः ॥ १ ॥ वक्रोलकपुरे सूर्यप्रभराजाभिरक्षिते । वसुधा वसुधारामी रराज परितोभृता ॥ २ ॥ सर्वसंपत्समृद्धस्य तस्यैकाभूदनिर्वृतिः। नोपपद्यत यत्पुत्रो बहुष्यंतःपुरेष्वपि ।। ३ ।। अत्येवं ताम्रलिप्त्यां च धनपालाभिधो वणिक् । बभूव रूपसंपत्तिसूचिताप्सरसां वरा ॥ ४ ॥ अवतीर्णा सुर्ता यस्यां युवतौ स मृतो वणिक् । गोत्रजैस्तद्धने तस्य हृतेऽखिलतया वधूः ॥ ५॥ अशरण्या समादाय भूषणाचं निशामुखे । सुतया सहया निर्गल्य प्रतस्थे दूरकांक्षया ॥ ६ ॥ ध्वान्तेन बहिरन्तश्च सा दुःखेनान्ध्यमापिता । कृच्छ्राद्बहिः पुरात्प्रायात्सुताहस्तावलंबिनी ॥ ७ ॥ तत्र संतमसे यान्ती विधियोगादलक्षितं । अंसेनाताडयञ्चौरं शूलाग्रारोपितं पथि ॥ ८॥ स सजीवस्तदंसाग्रघट्टनाधिकपीडितः । आः क्षते क्षारमेतन्मे क्षिप्तं केनेत्यभाषत ॥९॥ ततस्तत्रैव सा कोऽसीत्यपृच्छत्तं वणिग्वधूः । प्रत्युवाच ततश्चौरश्चौरोऽहमिति दीनगीः ॥ १०॥ शूले चाद्यापि पापस्य नोत्क्रामन्ति ममासवः । [४२ अ] तदार्ये त्वं मम ब्रुहि कासि केवं प्रयासि च ॥११॥
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
१३ ॥
तच्छ्रुत्वा साह यावत्प्राक्ता व चंद्र युतिर्बभौ । येन तत्पुत्रिकास्येन द्वितीयेन्दुरिवोद्गतः ॥ १२ ॥ आलोक्य तन्मुखेन्दुं स चौरः शूलाधिरोपितः । आह तन्मातरं कन्यामिमां देहीति हर्षयन् ॥ ददाम्येकसहस्रं ते निष्काणामिति साह तम् । एतदशाधिरूढस्य किं तवेप्सितयानया । १४ ॥ सिद्धयेदिति स चाहनां परलोको भवेदिति ! दत्तेति पणिते यस्मादियं पुत्रवती भवेत् । तेन मे क्षेत्र जेनापि लोकानन्त्यं भवेत्किल ॥ १५ ॥ इत्येवं प्रार्थये त्वां तु तद्विधत्स्व मदीप्सितम् । तच्छ्रुत्वा सा वणिग्योषिल्लोभात्तत्प्रत्यपद्यत ॥ १६ ॥ आनीय च कुतोऽप्यम्बु पाणौ चौरस्य तस्य सा । एषा सुता मया तुभ्यं सत्यं दत्तेत्यपातयत् ॥ १७ ॥ सोऽपि तद्दुहितुर्दत्तयथोक्ताज्ञो जगाद ताम् । गच्छामुष्य वटस्याधः खात्वा सर्वे गृहाण तत् ॥ १८ ॥ गतासोर्दाहयित्वा मे देहं युक्त्या विसृज्य च । अस्थीनि तीर्थे ससुता गच्छ वक्रोलकं पुरम् ॥ १९॥ तत्र सूर्यप्रभे तस्य सौराज्यसुखिते जने । निरुपद्रवनिश्चिन्ता स्थास्यसि त्वं यथेच्छसि ॥ २० ॥ इत्युक्त्वा तृषितः पीत्वा स्वभार्योपहृतं जलम् । शूलव्यधव्यथोत्क्रान्तजीवः सोऽभूदथापि सा ॥ २१ ॥ तत्र स्थित्वा च युक्त्या तद्दाहयित्वा कलेवरम् । चौरस्य तस्य चास्थीनि तीर्थे प्रापय्य योगतः ॥ २२ ॥ परेद्युश्वात्र निर्गत्य प्राप वक्रोलकं पुरम् । तत्र क्रीत्वालयं पुत्र्या सहोवास गतव्यथा || २३ ॥
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
विष्णुस्वामीत्युपाध्यायशिष्यस्तत्रातिरूपवान् । विद्याप्राप्त्यनुरक्तोऽपि वाञ्छति स्म विलासिनीम् । हंसावलीं वारवधूं शतपञ्चपणामिति ॥ २४ ॥ तं स्वर्णनिष्कविरहाद्विषण्णं सा ददर्श ह । क्षामाभिरूपवपुषं [ ४२ ब ] हर्म्यारूढा वणिक्सुता ॥ २५ ॥ तद्रूपहृतचित्ता च भर्तुचौरस्य तस्य सा । स्मृत्वानुज्ञां समीपस्थां युक्त्यावोचत्स्वमातरम् ॥ २६ ॥ अम्ब विप्रसुतस्यास्य पश्यैते रूपयौवने । कीदृशी बत विश्वस्य नयनामृतवर्षिणी ॥ २७ ॥ एतच्छ्रुत्वैव तस्मिंस्तां बद्धभावामवेत्य च ।
चिन्तयामास माता सा त्वनया भर्तनुज्ञया ॥ २८॥ विधेयैवं क्रियेषोऽस्तु वर इत्यर्थ्यते न किम् । इति ध्यात्वा निजां चेटिं प्रैषिषत्सा तदन्तिके ॥ २९ ॥ सोऽप्यागतां निशम्यैतां हृष्टोप्याहाधिपिडितः ।
यदि हंसावली हेतोर्दी नारशतपञ्चकम् ॥ ३० ॥ सौवर्णं दीयते मह्यं तदेकां यामि यामिनीम् । श्रुत्वा चेटिवचो माता स्वीकृत्यैतद्ययैौ च सः ॥ ३१ ॥ तया समं च नत्वा तां रात्रिं संभोगलीलया । निर्गत्य च ततो गुप्तं ययौ प्रातर्यथागतम् ॥ ३२ ॥ सापि तस्मात्तया रात्र्या सगर्भाभूद्वणिक्सुता । काले च सुषुत्रे पुत्रं लक्षणानुमितायतीम् ॥ ३३ ॥ परितुष्टां तदा तां च सुतोत्पत्या स मातृकम् | आदिदेश हरः स्वप्ने दर्शितस्ववपुर्निशि ॥ ३४ ॥ युक्तं हेमसहस्रेण नीत्वा बालमुषस्यमुम् । सूर्यप्रभनृपस्येह मंचस्थं द्वारि मुंच तम् ॥ ३५ ॥
For Private and Personal Use Only
१०९
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
एवं स्यात्क्षेममित्युक्ता शूलिना सा वणिक्सुता । तन्माता च प्रबुध्यैते स्वप्नमन्योन्यमूचतुः ॥ ३६ ॥ नीत्वा च तं त्यजतुर्भगवत्प्रयत्याच्छिशुम् ।। राज्ञः सूर्यप्रभस्यास्य सिंहद्वारे स हेमकम् ॥ ३७ ॥ तावच्च तमपि स्वप्ने सुतचिंतातुरं सदा । [४३ अ]तत्र सूर्यप्रभं देवमादिदेश वृषध्वजः ॥ ३८ ॥ उत्तिष्ठ राजन्बालस्ते सिंहद्वारे सकाञ्चनः । केनापि स्थापितो ह्यत्र मंचकस्थं गृहाण तम् ॥३९॥ इत्युक्तः शंभुना प्रातः प्रबुद्धोऽपि तथैव सः । द्वाःस्थैः प्रविश्य विज्ञप्तो निर्ययौ नृपतिः स्वयम् ॥ ४० ॥ दृष्ट्वा च सिंहद्वारे तं बालं स कनकोत्तरम् । रेखाच्छत्रध्वजाचंकपाणिपादं शुभां कृतिम् ।। ४१ ॥ दत्तो ममोचितः पुत्रो भर्गेनायमिति ब्रुवन् । स्वयं गृहीत्वा बाहुभ्यां राजधानी विवेश सः ॥ ४२ ॥ नृत्तवाचादिभिर्नीत्वा द्वादशाहांस्ततः परम् । पुत्रं चन्द्रप्रभं नाम्ना चक्रे सूर्यप्रभो नृपः ।। ४३ ॥ क्रमाद्धं ततो दृष्ट्वा प्रकृत्युद्वाहनक्षमम् ।। राज्येऽभिषिच्य वै कृती वृद्धो वाराणसी ययौ ॥ ४४ ॥ व्रजन्नप्राप्त एवासौ काशी मार्गे मृतिं गतः । श्रुत्वापि पितृविपत्तिं तामनुशोच्य कृतक्रियः ॥ ४५ ॥ सोऽपि चन्द्रप्रभो राजा सचिवान्धार्मिकोऽब्रवीत् । तातस्य तावत्केनाहमनृणो भवितुं क्षमः ॥ ४६॥ तथा चैकस्वहस्तेन ददाम्येतस्य निष्कृतिम् । नीत्वा क्षिपामि गंगायामस्थीन्यस्य यथाविधि ॥ ४७ ॥ गत्वा सर्वपितृभ्यश्च गयापिण्डं ददाम्यहम् । द्रष्टव्याणि च तीर्थानि यावन्मोक्षमदो वयः ।। पश्चात्को वेत्ति किं भावि शरीरे क्षणनश्वरे ।। ४८ ।।
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१११
नीतिकल्पतरुः। विचित्रवेशभाषादिविलोकनविनोदितः । पश्यन्नानाविधान्देशान्क्रमात्प्राप स जाह्नवीम् ॥ ४९ ॥ तथावतीर्णस्तस्यां च कृतस्नानो यथाविधि । चिक्षेपास्थीनि भूपस्य तस्य सूर्यप्रभस्य सः ।। ५० ॥ तत्रोपोष्य कृतस्नानदानश्राद्धादि सक्रिया। वाराणसी जगामाशु स चंद्रप्रभभूपतिः ॥ ५१ ॥ तस्यां दिनान्युपोष्य त्रीण्यभ्यर्च्य च वृषध्वजम् । [४३ ब]भोगनिजोचितेस्तैस्तैः प्रययौ स गयां प्रति ।। ५२ ॥ नानारण्यान्यतिक्रम्य पुण्यं प्राप गयाशिरः । विधाय तत्र च श्राद्धं विधिवद्भरिदक्षिणम् ॥ ५३ ।। चन्द्रप्रभः स राजात्र धारण्यमुपेयिवान् । गयाकूपेऽस्य ददतः पितुः पिण्डं तदन्तरात् ।। ५४ ॥ समुत्तस्थुः समादातुं त्रयो मानुषपाणयः । तद्दष्ट्रेव च विभ्रान्तः किमेतदिति पार्थिवः । कस्मिन्हस्ते क्षिपे पिण्डमित्यपृच्छन्निजान्द्विजान् ॥ ५५ ॥ ते तमूचुरयं तावदेकश्चौरस्य निश्चितम् । हस्तो लोहमयः शंकुर्यस्मिन्देवैष दृश्यते ॥ ५६ ॥ द्वितीयो ब्राह्मणस्यायं करो धृतपवित्रकः । राज्ञः पाणिस्तृतीयोऽयं साङ्गुलीयः सुलक्षणः ।। ५७ ॥ तन्न विद्मः क पिण्डोऽयं निक्षिपेः किमिदं भवेत् । त्रयाणां पितृपाणीनां विप्राणां चापि संशये ॥ ५८ ॥ इत्थं जाते नृप ब्रूहि किं हस्ते पिण्डयोग्यता । इति श्रुत्वा स भूपालो धर्मज्ञस्तमभाषत ॥ ५९॥ चौरस्य हस्ते दातव्यः स पिण्डः क्षेत्रजो यतः । चन्द्रप्रभः स नृपतिः पुत्रस्तस्यैव नान्ययोः ॥ ६० ॥ विप्रस्य जनकस्यापि न स पुत्रो हि विद्यते । विक्रीतो हि धनेनात्मा तामेकां तेन यामिनीम् ।। ६१ ॥
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
नीतिकल्पतरुः।
राज्ञः सूर्यप्रभस्यापि संस्काराधानवर्धनैः । भवेत्स पुत्रो न स्यान्चेत्स्वधनं तस्य तत्कृते ।। ६२ ॥ . शिशोस्तस्य हि शीर्षान्ते मंचकस्थस्य हेम यत् । न्यस्तमासीत्तदेवास्य मूल्यं संवर्धनादिके ॥ ६३ ॥ तस्माद्धस्तोदकप्राप्ता तन्मात्रा तस्य येन सा । आज्ञा तज्जनने दत्ता यस्यापि निखिलं धनं ।। ६४ ॥ तस्य स क्षेत्रजः पुत्रश्चौरस्य तेन विप्रयोः। पिण्डस्तस्यैव हस्ते च देयस्तेनेति मे मतिः ॥ ६५ ॥ इति धर्मविचाराभिधं सप्तत्रिंशं कुसुमम् ।
[३८] [ ४४ अ ] जनैरुपार्जितो यत्नात्सुगुणो विधुरे विधौ । मा दत्ता संपदं नाम जायते च विपत्तये ॥ १ ॥ तथा च श्रूयतां राजाभूत्पुरे पुष्पकाहये । वाराहाख्योऽस्य सौराज्ये ब्राह्मणः जहषुः परम् ॥ २ ॥ अग्रहारो भवत्तस्य राष्ट्र ब्रह्मस्थलाभिघः । विष्णुस्वामीति तत्राभूद्विजः कुलपतिः सुताः ॥ ३ ॥ चत्वारो जज्ञिरे तस्य विज्ञाननयशालिनः । । अधीतवेदेषूत्क्रान्तशैशवेषु च तेषु सः ॥ ४ ॥ विष्णुस्वामी दिवं प्रायाद्भार्ययानुगता स्वया । ततस्ते तत्र तत्पुत्राः सर्वेऽप्यानाथ्यतः स्थिताः ॥५॥ गोत्रजै तसर्वस्वा मंत्रयांचक्रिरे मिथः । नास्तीह गतिरस्माकं तव्रजामो न किं वयम् ॥ ६ ॥ यामो मातामहगृहं ग्रामं यज्ञस्थलाभिधम् । एतदेव विनिश्चित्य प्रस्थितौ भैक्ष्यभोजिनः । मातामहगृहं प्राप्तास्तेऽथ तद्बहुभिर्दिनैः ॥ ७॥
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
तत्र मातामहाभावान्मातुलैर्दत्तसंश्रयाः। मुंजानास्तद्गृहे तस्थुः स्वाध्यायाभ्यासतत्पराः ॥ ८ ॥ कालक्रमाच्च तेषां ते मातुलानामकिंचनाः । अवज्ञापात्रता जग्मुर्भोजनाच्छादनादिषु ॥ ९ ॥ ततः स्वजनसंस्फूर्जदवमानहतात्मनाम् । तेषां रहः सचिन्तानां ज्येष्ठो भ्राताब्रवीदिदम् ॥ १० ॥ भो भ्रातरः किं क्रियते सर्वमाचेष्टते विधिः ।। न शक्यं पुरुषस्येह कचित्किंचित्कदाचन ॥ ११ ॥ अहं झुकेंगतो भ्राम्यन्प्राप्तोऽद्य पितृकानने । विपन्नं स्थितमद्राक्षं स्रस्तांङ्गं पुरुषं भुवि ।। १२ । अचिंतयच्च दृष्ट्वा तमहं त्वां स्पृहयन्गतिम् । धन्योऽयमेवं विश्रांतो दुःखभारं विमुच्य यः ॥ १३ ॥ इति संचिन्त्य तत्कालं कृत्वा मरणनिश्चयम् । वृक्षाप्रसंगिना पाशेनात्मानमुदलम्बयम् ॥ १४ ॥ यावश्च मे विसंज्ञस्य तदा निर्यान्ति नासवः । तावत्रुटितपाशोऽत्र पातितोऽस्मि[४४ ब]महीतले ॥ १५॥ लब्धसंज्ञश्च केनापि पुंसा क्षिप्रं कृपालना । आश्वास्यमानमात्मानमपश्यं पटमारुतैः ॥ १६ ॥ ततोऽपि मां समाश्वास्य स च कापि गतः पुमान् । अहं चेहागतस्त्यक्त्वा तादृशं मरणोधमम् ॥ १७ ॥ तदेवं नेच्छति विधौ न मर्तुमपि शक्यते । इदानीं च तनुं तीर्थे तपसा दायाम्यहम् ॥ १८ ॥ येन निर्धनतादुःखभागी न स्यामहं पुनः ।। इत्युक्तवन्तं तं ज्येष्ठं कनिष्ठा भ्रातरोऽब्रुवन् ॥ १९ ॥ अर्थविना कथं प्राज्ञोऽप्यार्य दुःखेन बाध्यते ।। किं न वेत्सि यदर्थानां शरदभ्रचला गतिः ॥२०॥
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
११४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
आहृत्य रक्षमाणापि यत्नेनापि विरागिणी |
असन्मैत्री च वेश्या च श्रीश्व कस्य कदा स्थिरा ॥ २१ ॥ तदुद्योगेन स गुणः कोऽप्युपार्यो मनस्विनः । आनीयन्ते हठाद्बध्वा येनार्थहरिणा मुहुः ॥ २२ ॥ इत्युक्तो भ्रातृभिधैर्यं क्षणाज्ज्येष्ठोऽवलम्ब्य सः । प्रोवाच को गुणस्तादृगर्जनीयो भवेदिति ॥ २३ ॥ ततो विचिन्त्य सर्वे वदन्ति स्म परस्परम् । विचिन्त्य पृथ्वीं विज्ञानं किंचिच्छिक्षामहे वयम् ॥ २४ ॥ निश्चित्य तैश्च संकेतस्थानमुक्त्वा समागमे । एकैकशस्ते चत्वारश्चतस्रः प्रययुर्दिशः ॥ २५ ॥ याति काले च मिलितास्ते संकेतनिकेतने । किं केन शिक्षितमिति भ्रातरोऽन्योन्यमब्रुवन् ॥ २६ ॥ अथात्रैकोऽब्रवीदिदृग्विज्ञानं शिक्षितं मया । येनास्थिशकलं प्राप्य प्राणिनो यस्य कस्यचित् ॥ २७ ॥ उत्पादयाम्यहं तस्मिन्मांसं तदुचितं क्षणात् । एतत्तस्य वचः श्रुत्वा द्वितीयस्तेष्वभाषत ।। २८ ॥ अहं तत्रैव संजाते मांसेऽस्थिशकले किल । जाने जनयितुं लोमत्वचं तत्प्राणिसंभवि ।। २९ ॥ ततस्तृतीयोऽप्यवदज्जाने तत्रैव चाप्यहम् । तत्प्राण्यवयवान्स्रष्टुं जातत्वग्लोममांसके ॥ ३० ॥ चतुर्थश्च ततोवादीदुत्पन्नावयवकृतिम् । तमेव प्राणिनं प्राणैर्युतं कर्तुमवैम्यहम् ॥ ३१ ॥ [४५ अ] एवमुक्त्वा मिथः स्वम्वविज्ञानप्रथनाय ते । चत्वारोऽप्यस्थिखंडारा प्रययुर्भ्रातरोऽटवीम् ॥ ३२ ॥ तत्र सिंहस्य ते प्रापुरस्थिखण्डं विधेर्वशात् । अविज्ञातविशेषाच्च गृह्णन्ति स्म तथैव तत् ॥ ३३ ॥
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५
नौतिकल्पतरुः। एक तसभीचतस्ततो मौसरयोजयत् । द्वितीयो जनयत्तस्य तद्वत्त्वग्लोमसंहतीः ॥ ३४ ॥ तृतीयश्चाखिलैरङ्गैस्तद्योग्यैस्तदपूरयत् । चतुर्थश्चाददे तस्य सिंहीभूतस्य जीवितम् ॥ ३५ ॥ उदतिष्ठदथोद्भूतसटाभारोऽतिभैरवः । स दंष्ट्रासंकटमुखः सिंहः खरनांकुशः ॥ ३६ ॥ भावित्वा च स्वनिर्मातस्तानेव चतुरोऽपि सः । अवधीत्केसरी दृप्तो विवेश च बनान्तरम् ॥ ३७ ॥ मूले ह्यविकृते दैवे सिक्तः प्रज्ञानवारिणा। . नयालवालः फलति प्रायः पौरुषपादपः ॥ ३८॥ इत्यं विप्रसुतेष्वेतेषु मृतेषु वद कस्य सा । हत्या लगति सर्वेषां निर्मातृत्वे समे स्थिते ॥ ३९ ॥ सत्यं सर्वेऽपि कर्तारो जीवदायी विशिष्यते । सिंहाकृतिं विलोक्यापि विज्ञानालोकना बलात् ।
येन प्राणोऽर्पितस्तस्य तदेकाश्रयगास्त्यसौ ॥ १० ॥ इति विधिवक्रतायां गुणार्जनवैफल्यकथनं नामाष्टात्रिंशं कुसुमम् ।
[३९] अतीव विषमं जीवचरितं तत्र राजभिः । धिया समवधातव्यं परथा विषमा गतिः ॥ १॥ तथा च श्रूयतां सम्यक्नयसाद्गुण्यबृंहिता । कयेयं विबुधैः सम्यग्लोकानंत्यधृतादरैः ॥२॥ अस्ति वाराणसी नाम पुरारिवसतिः पुरी । हारयष्टिरिवाभाति यस्याः स्वर्गतरंगिणी ॥ ३ ॥ तस्यां प्रतापमुकुटो राजाभूत्तनयोऽस्य च । रूपशौर्ययुतो वज्रमुकुटाल्यो स वै सुहृत् ॥ ४ ॥
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
११६
www.kobatirth.org
1 Corrupt.
नीतिकल्पतरुः ।
शरीराभ्याधिको मंत्रिपुत्रो बुद्धिशरीरकः । ( संज्ञायां कन्नू, बुद्धिशरीराख्य इत्यर्थः ) स जातु तेन मृगयासंगाद्दूरमितो वने ॥ ५ ॥ महासरो ददर्शात्र स्नाना [ ४५ ब] कांचिदागताम् । सा जहार मनस्तस्य राजपुत्रस्य तत्क्षणात् ॥ ६ ॥ सोऽप्यहार्षीत्ततस्तस्याः युवा दृष्ट्वा विलोचने । यथा नैक्षत सा कन्या लज्जां स्वामप्यलंकृतिम् ॥ ७ ॥ यूनि पश्यति तस्मिन्सा केयं स्यादिति सानुगे । करोति स्मोत्पलं चक्रे गृहीत्वा पुष्पशेखरात् ॥ ८ ॥ चिरं च दन्तरचनां चकाराधाय च व्यधात् । पद्मं शिरसि साकूतं हृदये चादधे करम् || ९ | क्षणाच सा ययौ कन्या नीयमानानुगैस्तदा । सोऽपि गत्वा स्वनगरीं तयते' कृच्छ्रमासदत् ॥ १० ॥ अनभिज्ञः स्वयं सख्या मन्त्रिपुत्रेण तेन सः । मा शुचो विदितं सर्वं मया तस्या इतीरितः ॥ ११ ॥ किं न दृष्टं त्वया तद्यत्संज्ञया सूचितं तया । न्यस्तं यदुत्पलं कर्णे तेनैत्तत्ते तयोदितम् ॥ १२ ॥ कर्णोत्पलस्य राष्ट्रेऽहं निवसामि महीभृतः । कृता यद्दन्तरचना तयैतत्सूचितं तव ॥ १३ ॥ तत्र जानीहि मां दन्तघाटकस्य सुतामिति । पद्मावतीति नामोक्तं तयोक्तं सितपद्मया ॥ १४ ॥ स्वयि प्राणार्पणं प्रोक्तं हृदयार्पितहस्तया । राजादयोऽप्यमी सर्वे विदिताः सन्ति लोकतः ॥ १५ ॥ ममेति विदितं सर्वं तत्तस्या इंगितं प्रभो । इस्यसौ तेन संज्ञप्तो हृष्टः संमन्त्र्य तद्युतः ।। १६ ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
प्रियार्थे मृगयाव्याजात्पुनस्तगमदिशम् । कलिङ्गविषयं गत्वा कर्णोत्पलमहीभृतः ॥ १७ ॥ अन्विष्य दृष्ट्वा भवनं दन्तघाटस्य तस्य च । तददूरे च वासार्थमेकस्याः वृद्धयोषितः ॥ १८ ॥ गृहं प्राविशतां मन्त्रिपुत्रराजमुतावुभौ । तामाह मन्त्रिपुत्रोऽसौ किं मातर्दन्तघाटकम् ॥ १९ ॥ इहस्थं वेत्सि साहैतं तस्य धात्र्यहमद्य च । स्थापिता दुहितुः पार्श्वे पद्मावत्याश्च तेन भोः ॥ २०॥ एवमुक्तवती प्रीतः स्वोत्तरीयादिदानतः । संतोष्य सोऽत्र वृद्धा तां मन्त्रिपुत्रोऽब्रवीत्पुनः ॥ २१ ॥ माता त्वं तदेतत्तत्र गत्वा तां ब्रूहि स[४६ अ]आगतः । राजपुत्रस्त्वया दृष्टस्तत्र योऽभूत्सरस्तटे ॥ २२ ॥ तेन चेह तवाख्यातुं प्रेषिता प्रणयादहम् । श्रुत्वा गत्वाऽथ सा तुष्टागल्य पृष्टा जगाद तौ ॥ २३ ॥ युष्मदागमनं गुप्तं मय्याख्यातं निशम्य सा । मा निर्भर्त्य सिताभ्राक्तपाणिभ्यां मुखमालिपत् ॥ २४ ॥ ततः पराभवोद्विग्ना रुदत्यहमिहागता । एतास्तदलडीमुद्रा पुत्रौ मे पश्यतं मुखे ॥ २५॥ एवं तयोक्ते नैराश्यविषण्णं तं नृपात्मजम् । धीदेहः प्राह भद्रं ते सम्पन्नं श्रुणु चापि भोः ॥ २६ ॥ रात्रीर्दश प्रतीक्षस्व शुक्ले चन्द्रवतीरिमाः । इत्यङ्गुलगियोक्तं ते तयेति मुदितो भव ।। २७ ॥ तया दत्तव्ययौ तौ च कृत्वा मिष्टान्नभोजनम् । दशरात्रीरतीत्यामुं पुनः प्राहिणुता मुदा ॥ २८ ॥ गत्वाथागल्य तौ साहाहताप्येवं तया पुनः । भवत्प्रीत्योक्तयावत्सौ करव्यङ्गलिमिईता ॥ २९ ॥
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
सालक्तकाभिरंकास्तां पश्यतं किं करोम्यहम् । शंकितं राजपुत्रं तं साह मैवं श्रुणुष्व मे ॥ ३० ।। आर्तवं त्र्यहमति ततः कार्य भवेदिति । गते पुनरूयहे सात्र प्रेषिता मानिता तया ॥ ३१ ॥ प्रीत्या पानादिलीलाभिर्दिनं धात्री विनोदिता । सायं गृहोद्यतायां च तस्यां कोलाहलो बहिः ॥ ३२ ॥ अभून्मत्तगजो लोकान्मर्षयतीति तयाप्यसौ । उक्ता स्पष्टपथा यातुं न युक्तं तेऽथ भामिनि ॥ ३३ ॥ तत्पीठिका समारोप्य बद्धलम्बनरज्जुकाम् । बृहद्वाक्षेणानेन त्वामत्र प्रक्षिपामहे ॥ ३४ ॥ गृहोद्याने तत्र वृक्षमारुह्यामुं विलंध्य च । प्राकारमारुह्यान्यवृक्षेण स्वगृहं ब्रज ॥ ३५ ॥ साथ गत्वा यथोक्तन पथा सर्व शशंस तत् । ताभ्यां ततस्तमासहौ मन्त्रिपुत्रः श्रुणुष्व भोः ॥ ३६ ॥ सिद्धं तवेष्टं मार्गो हि युक्त्या ते दर्शितस्तया । तदनेन पथा राजन्प्रदोषे तद्गृहं विश ॥ ३७ ॥ इत्युक्तस्तधुतोऽसौ तदुद्यानं सालमेव च । कृत्वारोहावरोहाप्तं लम्बमानां [४६ब ]स पीठिकाम् ॥ ३८ ॥ विलोक्य रम्जुमास्थाय तां दास्युच्छलितोद्रुतम् । प्रापान्तिकं स कामिन्या मन्त्रिपुत्रोऽप्यगादृहम् ॥ ३९ ॥ विलोक्य मुदिता साप्येनं मत्ताभूक्षणात्ततः । कण्ठाश्लेषादिभिस्तैस्तैरुपचाररतोषयत् ॥ ४० ॥ ततस्तया गान्धर्वविधिनोदूढया सह । गुप्तं राजसुतस्तस्थौ पूर्णेच्छस्तत्र कान्तया ॥४१॥ स्थित्वा वाहानि कतिचिद्रात्रौ तामवदप्रियाम् । 'सखा मम सहायातो मन्त्रिपुत्र इहास्थितः ॥ ४२ ॥
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
स चात्र तिष्ठत्येकाकी तव धात्री गृहे मया । तं संगम्य पुनश्चात्रागन्तव्यं तद्विसर्जय ॥ ४३ ॥ निशम्यासौ विचिन्त्यापि तं पप्रच्छ वदस्व मे । मत्संज्ञार्थः स्वयं ज्ञातोऽथवा तदुदितात्त्वया ॥ ४४ ॥ ज्ञातं तदुदितात्सर्व दिव्यबुद्धिसौ मम ।
श्रुत्वा चिरं विचिन्त्यास प्रोवाच किमिदं चिरात् ॥ ४५ ॥ त्वयोक्तं भोः स मे भ्राता होपचारैरपूजितः । ताम्बूलादि समाचारः कर्तव्योऽस्य ममाधुना ॥ ४६ ॥ इत्युक्तोऽनुमतः सोऽपि पथा तेनागतोऽब्रवीत् । सदाचारं स्वमित्राय श्रुत्वा मुक्तमिदं ध्रुवम् ॥ ४६ ॥ एवं कथयतोस्तत्र विभाताभूद्विभावरी । अथैतयोर्विधौ सान्ध्ये निवृत्ते कुर्वतोः कथाः ॥ ४८ ॥
आगात्ताम्बूलपकान्नहस्ता पद्मावती सखी । प्रतीक्षमाणा भुक्तिं ते स्वामिनी याहि तद्रुतम् ॥ ४९ ॥ इदं च मन्त्रिपुत्रार्थं भोजनं प्रैषिषत्सदा ।
इत्याद्यैव यातायां तस्यां सोऽप्याह तं प्रभुम् ॥ ५० ॥ कौतुकं पश्य चेत्युक्त्वा शूने पूपं ततो ददौ । पूपं भुक्त्वैव सोऽप्याशु ममारेति विलोक्य सः ।। ५१ ।। किमिदं चेति पप्रच्छ तं स चैनमभाषत ।
संज्ञाज्ञानेन धूर्त मां विदित्वा हंतुकामया ॥ ५२ ॥
तया विषान्नं प्रहितं मह्यं त्वदनुरक्तया । नास्मिन्सति मदेकाम्रो राजपुत्रो भवेदयम् ॥ ५३ ॥ एतद्वशश्च मुक्त्वा मां नगरीं स्वां व्रजेदिति । तन्मुश्च मन्युं नैषात्र स्थाप्या नेया निजां पुरीं ॥ ५४ ॥
For Private and Personal Use Only
११९
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
:१२०
मीतिकल्पतरुः। युक्तयेति[४७ ]प्रवदल्लस्मिन्बहिः कोलाहलोऽप्यभूत् । हा धिक्प्राज्ञसुतो बालो हत इत्युदिते रेव ॥ ५५ ॥ हृष्टो मन्त्रिमुतः प्राह तं गच्छाद्य गृहं निशि । तत्र तां पाययेस्तावद्यावत्पानमदेन सा ॥ ५६ ।। निःसंज्ञा नष्टचेष्टा च गतजीवेव जायते । ततोऽस्याश्च सनिद्रायाः शूलेनांकं कटीतटे ॥ ५७ ॥ दत्त्वाग्नितप्तेनादाय तदाभरणसंचयम् । यथागतमथागच्छ येन भद्रान्तरं भवेत् ॥ ५८ ॥ कारयित्वार्पिपत्वैव त्रिशूलं राजसूनवे । राजपुत्रः स्वहस्ते तत्कृत्वा कुटिलकर्कशम् ॥ ५९ ।। तथेति पूर्ववद्रात्रौ अगात्पद्मावतीगृहम् । अविचार्य शुचीनां हि मन्त्रिणां वाक्यमद्रुतम् ॥ ६० ॥ कृत्वा बत तथा सर्व प्राग्वदागत्य चैव हि । भूष्याजातं प्रदर्यास्मै समुपाविशदन्तिके ॥ ६१ ॥ सिद्धं मनीषितं मत्वा मन्त्रिपुनः प्रगे स्वयम्' । गुरुर्भूत्वा विधायैनं शिष्यं पितृवनं ययौ ॥ १२ ॥ धृत्वा तत्र च पश्चाग्नानाहैनं त्वमिमं नय । हारं मूल्येन बहुना विक्रेतुमिव दर्शय ॥ ६३ ॥ गुरुणा मम विक्रेतुमियं दत्तेत्यनाकुलः । सोऽतिष्ठदापणे हारं दधच्च पुरराक्षभिः ॥ ६४ ॥ गृहीतो दन्तघाटस्य हारचौरो गवेषिभिः । निन्ये च नगराध्यक्षनिकटे तैश्च तत्क्षणात् ॥ ६५ ॥ स तं प्राप समालोक्य साम्ना पप्रच्छ चादरात् ।
कुतस्त इति सोऽप्याह गुरुणेति स पृच्छ्यताम् ॥ ६६॥ 1 Corrupt.
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
१२१
ततश्चोपेत्य नत्वा तं सोऽप्याहैनं तपोधनाः । वयं ब्रभामोऽरण्येषु दैवादत्रगतिश्च नः ॥६७॥ निश्यत्र योगिनीचक्रं समागतमितस्ततः । .. अपश्यं चैकया तत्र चोद्घाटितहृदम्बुजः ॥ ६८ ॥ राजपुत्र इहानीतो भैरवाय निवेदितः । पानमत्ता च सा मेऽक्षमालिका जपतः करात् ।। ६९॥ हर्तुं यावत्समुधुक्ता तावच्च जघनस्थले । त्रिशूलांके विधायास्य मन्त्रप्रज्वलिताग्निना ॥ ७० ॥ हृता मुक्ताव ( ४७ ब) ली सेयं तस्याः कण्ठान्मया तदा । एषा च तापसानीं विक्रेया समवर्तते ॥ ७१ ॥ एतच्छत्वा पुराध्यक्षो गत्वा भूपं व्यजिज्ञपत् ।। श्रुत्वा राजा विलोक्यापि हारं तस्या निशम्य च ॥ ७२ ॥ प्रेक्षणप्रहितायाश्च वृद्धाया योषितो मुखात् । कट्यां शूलाङ्कमेतस्या मेने तां डाकिनीमिति ॥ ३ ॥ प्रस्तः सुतो मे डाकिन्याऽनयेति कृतनिश्चयः। स्वयं तस्यान्तिकं गवा मुनेः श्रुत्वा च निग्रहम् ॥ ७४ ॥ पितृभ्यां शोध्यमानायाः पुरान्निर्वासनं व्यधात् । निर्वासिताटवीस्थासौ नग्नापि न जहौ तनुम् ॥ ७५॥ उपायं मन्त्रिपुत्रेण तं संभाव्य तथाकृतम् । दिनान्ते तां च शोचन्तीमश्वारूढावुपेयतुः ॥ ७६ ॥ त्यक्ततापसवेशौ तौ मन्त्रिपुत्रनृपात्मजौ ।
आश्वास्यारोप्य तुरगे स्वराष्ट्र निन्यतुश्च ताम् ॥ ७७ ॥ तन तस्थौ तया साकं राजपुत्रः स निर्वृतः । दंतघाटस्त्वरण्ये तां क्रव्यादैभक्षितां सुताम् । मत्वा व्यापादि शोकेन भार्या चानुजगाम तम् ॥ ७८ ।। तद्राजन्संशयं छिन्द्धि दम्पत्योरेतयोर्वधात् । त्रिषु कस्याघमेतच्च, स्वं हि बुद्धिमतां वरः ॥ ७९ ॥
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरु। निशम्यं वचनं तस्य प्राहासौ नैषु कोऽप्यघम् । अर्हेत्कर्णोत्पलस्यैतदघं राज्ञोस्ति भाति मे ॥ ८०॥ पुनस्तमाह राज्ञः किं ते हि तत्कारिणस्त्रयः । काकाः किमपराध्यन्ति शुकै ग्धेषु शालिषु ॥ ८१ ॥ राजा ततोऽब्रवश्चैिनं न दुष्यन्ति त्रयोऽपि ते । मन्त्रिसूनोर्हि तत्तावत्प्रभुकार्यमपातकम् ।। ८२ ॥ पमावतीराजसुतावपि कामशराग्निना । संतप्तावविचाराहावदोषौ स्वार्थमुद्यतौ ।। ८३ ।। कर्णोत्पलस्तु राजा स नीतिशास्त्रेष्वशिक्षितः । चारैः प्रजास्वनन्विष्यं सत्वशुद्धिं निजास्वपि ॥ ८४ ॥ अजान्धूर्तचरितानींगिताधविचक्षणः । (४८ अ) तथा तन्निर्विचारं यच्चके तेन स पापभाक् ।।८५॥ तद्भाग्यैः समवाप्यापि नृपै राजासनं सदा ।
विचारैकपरैर्भाव्यं परथानर्थसंततिः ।। ८६ ॥ इति इति नीतिकल्पे सूक्ष्मधर्मविचारणाख्यमेकोनचत्वारिंशं कुसुमम् इति नीतिकल्पे व्यवहारपण्डितलक्षणकथनाख्यः
प्रथमः काण्डः।
इत्यं शब्दार्थभेदेन द्विविधपण्डितलक्षणानि दिमात्रेण च तनिदर्शनमुत्क्वाऽयेदानीं न मौख्य · समय॑मिति तत्प्रातियोग्येनोद्दिष्टमूर्खलक्षणम् । तत्रादौ साक्षान्मूर्खलक्षणम् ।
__ अश्रुतश्च समुनद्धो दरिद्रश्च महामनाः ।
अर्थाश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ १ ॥ महामनादानप्रवृत्तः, अकर्मणेति दैवमात्रेण, अकारप्रश्लेषाभावे कर्मणा मीतिरहितेनेति उभयसाध्यत्वादर्थानाम् ।
स्वमर्थ यः परित्यज्य परार्थमनुधावति । मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥२॥
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतरुः । मिथ्या चरति मिथ्याभिधानेन मित्रं प्रतारयति ।
अकामान्कामयति यः कामयानान्यरिद्विषन् । बलवंतं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ३ ॥ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ ४ ॥ संसारयति कृत्यानि सर्वत्र विचिकित्सते ।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ ५ ॥ संसारयति लोके प्रसारयति । क्षिप्रार्थे क्षिप्रसाध्येऽर्थे ।
अनाहूतः प्रविशति अपृष्टो बहुभाषते । विश्वसेधः प्रमत्तेषु मूढचेता नराधमः ॥ ६ ॥ परान्क्षिपति दोषेण वर्तमानः स्वयं तथा । यस्तु क्रुध्यत्यनांशः सन्स च मूढतमो नरः ॥ ७ ॥ आत्मनो[४८ब]बलमज्ञात्वा परार्थपरिवर्जितम् ।
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥ ८॥ परार्थपरिवर्जितं धर्मार्थवर्जितं सच्छलमिति यावत्, नैष्कर्म्यात्पुरुषकारं विना ।
अशिष्यं शास्ति यो राजन्ये च शून्यमुपासते । कदर्य भजते यश्च तानाहुर्मूढचेतसः ॥९॥ एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भूतेभ्यः को नृशंसतरस्ततः ॥ १० ॥ सम्पन्नं मिष्टम् ।
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ ११ ॥ महाजनः परिवारो यस्य तस्मात्परार्थं पापार्जनं मौर्यमित्यर्थः ।
अतिमानोऽतिवादश्च काले त्यागो नराधिप । क्रोधश्चानुविधित्सा च मित्रद्रोहश्च तानि षट् ॥ १२ ॥
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
अनुविधित्सोपकारेऽपकारेच्छा ।
एत एवायसा तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् । एतानि मानवान्घ्नन्ति न मृत्युभद्रमस्तु ते ॥ १३ ॥ विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः । वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ॥ १४ ॥ आदेशकद्वतिर्हन्ता द्विजानां परुषश्च यः ।
शरणागतहा चैव सर्वे ब्रह्महभिः समाः ॥१५॥ आदेशकृत्मान्यानामपि ।
एतेषु नैव वक्तव्यं प्रायश्चित्तमिति श्रुतिः ।
अतिपापकरत्त्वाञ्च महामूर्खा इमे स्मृताः ॥ १६ ॥ इति नीतिकल्पे मूर्खकाण्डे साक्षान्मूर्खकुसुमम् ।
.....
...
[४१] अथार्थिकमूर्खलक्षणम् । तत्र विदुरवाक्यं धृतराष्ट्र प्रति :दुःशासनस्तूपहतान्तरात्मा
नावर्तते क्रोधवशात्कृतघ्नः । न कस्यचिन्मित्रमथो दुरात्मा
कलाश्चैता अधमस्येह पुंसः ॥१॥ न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशंकितः ।
निराकरोति मित्राणि यो वै सोऽधमपूरुषः ॥ २॥ कल्याणं पुण्यं, परेभ्यः परेषाम् । स्वस्यासद्वत्तदर्शनातिशं[४९कितः ।
न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् । यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतनाः ॥ ३ ॥ विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत । धनाभिजनवृद्धांश्च नित्यं मूढोऽवमन्यते ॥४॥ अनार्यवृद्धमप्रज्ञमसूयकमधार्मिकम् । अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ ५ ॥
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः । ताहनराधमो लोके वर्जनीयो नराधिप ॥ ६॥ न स रात्रौ सुखं शेते ससर्प इव वेश्मनि । यः कोपयति निर्दोष सदैवाभ्यन्तरं जनम् ॥ ७ ॥ ये तु स्रीषु समासक्ताः प्रथमोत्पातितेष्वपि ।
ये चानार्यसमसक्ताः सर्वे ते संशयं गताः ॥ ८ ॥ प्रथमोत्पातितेषु प्रथमस्थानाच्चालितेषु ।।
यत्र स्त्री यत्र कितवो बालो यत्रानुशासिता । मज्जन्ते तेऽवशा देशा नद्यामश्मप्लवा इव ॥९॥ यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः । यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥ १०॥ अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बुद्धयवज्ञानमवमानं च भारत ॥ ११ ॥ परापवादनिरताः परदुःखोदयेषु च ॥ परस्परविरोधेषु यतन्ते सततोत्थिताः ।। १२ ॥ सदोषं दर्शनं तेषां संवासात्सुमहद्भयम् । अर्थादाने महान्दोषः प्रदाने च महद्भयम् ॥ १३ ॥ ये पापा इति विख्याताः संवासैः परिगर्हिताः । युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ॥ १४ ॥ निवर्तमाने सौहार्दै प्रीतिर्नीचे विनश्यति । या चैव फलनिष्पत्तिः सौहार्दै चैव यत्सुखम् ॥ १५ ॥ यतते चापवादाय यत्नमारभते क्षये । स्वल्पेऽप्यपकृते मोहान्न शान्तिमधिगच्छति ॥ १६ ॥ निशम्य निपुणं बुद्धया विद्वान्दूराद्विवर्जयेत् । तादृशं संग[४९ब]तं नीचैर्नृशंसैरकृतात्मभिः ॥ १७ ॥ अगारदाही गरदः कुण्डाशी सोमविक्रयी । पर्वकारी च सूची च मित्रध्रुक्पारजापिकः ॥ १८॥
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
भगव
www.kobatirth.org
नीतिकल्पतरुः ।
कुण्डाशी जरणशक्तावसत्यामपितृष्णया बहुभोजी, पर्वकारकः पर्ववादी ज्योतिषकः, स्वयं तिष्ठत्यत्याद्य वैद्यपि पर्ववदतीति, सूचकः सूची । भ्रूणहा गुरुतल्पी च यश्च स्यान्मधुपो द्विजः । अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः ॥
१९ ॥
इत्यार्थिक मूर्खलक्षणाभिधमेकचत्वारिंशं कुसुमम् ।
Acharya Shri Kailassagarsuri Gyanmandir
[ ४२ ]
अथोत्तानाधियां वृत्तं दर्श्यते प्राज्ञसंविदे । यदाकर्णनमात्रेण प्राज्ञा नानर्थभाजनम् ॥ १ ॥ मुग्धबुद्धिर्वणिक्पुत्रः कटाहद्वीपमागमत् । भाण्डमध्ये च तस्याभून्महानगुरुसंचयः ॥ २ ॥ तेषां तदनभिज्ञानां नाददे कश्चिदेव तत् । विक्रीय भाण्डजातं तद्वययात गारगौरवम् ॥ ३॥ वीक्ष्य संदाह्य तत्सर्व व्यक्रीणाञ्च तदर्घतः । अंगारभावमावास गृहानागत्य वाडयन् ' । पित्रादौ हसितोऽप्येष मुमुदे विहितक्रियः ॥ ४ ॥ तन्मूल्यं न यथा नश्येन्नान्येषां चापि हास्येता | तथा व्यवहारेत्प्राज्ञो नागुर्वंगारकारवत् ॥ ५ ॥ इत्यगुरुदाहकाख्यमूर्खकथनाभिधं कुसुमम् ॥ ४२ ॥
1 Corrupt.
[ ४३ ] जात्वेकः कृषिको मृष्टतिलास्वादाद्धियं गता । आं किं मृष्टा उप्यन्ते मयीति कृतधीरसौ ॥ १ ॥
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः । अतीव मिष्टान्सुतिलान्भोजयामोऽखिलानिति । आघोष्य परितो रेमे तिलभक्षणहृष्टधीः ॥२॥ तथा कृत्वा हताशाऽसौ हासमाप समंततः । मूढानां केवलं जन्म परहासाय निश्चितम् ।
इति मत्वा निजाज्ञाने परं पृष्वा चरेद्बुधः ॥ ३ ॥ इति तिलकार्षिकाख्यमूर्खकुसुमं त्रयश्चत्वारिंशम् ॥
[४४] भार्यासीत्कस्यचिद्हस्वनासात्युच्चनसो गुरुः । प्रेममानास्पदे एतौ कथं स्यातां मुदे म[५०अम ॥ १॥ इति निश्चित्य संस्थाप्यधिया नासेतयोस्त्वसौ । च्छित्वा तदनुसारेण गुरोर्नासां रहो द्रुतम् ॥२॥ आगत्य योजयामास भार्यानासाच्छिदि द्रुतम् । सुखं स्वपितुमारेभे मुग्धः कोलाहलात्ततः ।। ३ ।। बुद्धः सलजितो लोकैः पलाय्यास स दूरतः । तस्मान्मान तथा प्रेम मूर्खाणां कापि निश्चितम् ।
अनर्थायेति रक्ष्यः स्वो धीरैमूर्खाशयादिति ॥ ४ ॥ इति नासारोपकाख्यमूर्खकुसुमम् चतुश्चत्वारिंशम् ।
[४५] मूर्खः कश्चित्पुमास्तूलविक्रयायापणं ययौ । अशुद्धमिति तत्तस्य न जग्राहात्र कश्चन ॥१॥ विमृष्य स्वर्णकाराय. गत्वा स्वणे. कथं त्वया ।। शोध्यतेऽनाविति श्रुत्वा सोऽपि चक्रे विधि तथा ॥२॥
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
नीतिकल्पतरुः।
दृष्ट्वा तत् खिलतां यातं विलपञ्जनहासतः ।
शुशोच मूढबुद्धीनां स्वनाशे परहास्यता ॥ ३ ॥ इति तूलिकाख्यमूर्खाभिधं पंचचत्वारिंशं कुसुमम् ।
[४६] निधानदी केनापि कोऽप्यानीतो महीभुजे । अनेन जंगले दृष्टं निधानमिति वादिना ॥१॥ श्रुत्वाऽसौ मुदितो मायं पलायेतेति मन्त्रिणे । निचेक्षप स चाप्येनमन्धं चक्रे क्षणात्सुधीः ॥२॥ दिनान्तरे नृपेणासौ कुत्नेति परिभाषितः । संरक्षितो मयेत्याह स मंत्री क्रियतां पुरः ॥ ३ ॥ इत्युक्तोऽसौ तमानीय चक्षुहीनमदर्शयत् । पलायनभयादस्य नेत्रे उत्पाटिते मया ॥४॥ यथासौ नः गत कापीत्युक्त्वा तूष्णीं गतोह्यसौ। तत्रत्यैर्युगपत्सर्वैर्जहसेऽट्टाकारिभिः ॥ ५॥ तस्माद्पतिभिः सम्यक्परीक्ष्यैव क्रियास्पदे । अधिकारी निधातव्यो लोकानन्त्यमभीप्सुना ॥ ६ ॥ इति मंत्रिमूर्खाभिधानं षट्चत्वारिंशं कुसुमम् ।
[४७] (५०ब) वन्यः कोऽपि सुहृच्चासीत्कस्यापि पुरवासिनः । स जातु तेन सौहार्दादानीतः स्वगृहान्प्रति ॥ १ ॥ भोजितोऽथ कथमिदं स्वाद्विति तमसौ पुनः ।। लवणेनेति श्रुत्वासौ रहो लवणमुष्टिकाम् ॥ २॥ भुक्तौष्ठजिहानिर्दग्धो हा हेति विलपन्मुहुः । हासपात्रं परं नातो हासायैवाज्ञचेष्टितम् ॥ ३ ॥ इति लवणाशिमूर्खाभिधं सप्तचत्वारिंशं कुसुमम् ।
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[४८] कस्यचिन्मुग्धबुद्धेीरेका क्षीरशतंपलान् । प्रत्यहं प्रददौ जातूत्सवकृद्विच चार सः ॥ १ ॥ अवश्यं पयसो मेऽत्र बहुना भाव्यमञ्जसा । न दोमि मासं युगपत्तदा प्राप्स्ययिति स्थितः ॥२॥ उत्सवे त्वागतेऽसौ तां दोग्धुं यावदुपक्रमेत् । तावच्चासंस्तवात्तस्यास्तदल्पं समजायत ॥ ३ ॥ क्रुद्धो यावद्बलात्तस्याः दुग्धं लब्धं प्रचक्रमे । तावद्रक्तं तया दत्तमालोक्य किमिदं जनैः । पृष्टो वृत्तं तदाख्याय हासपात्रं बभूव सः ॥ ४ ॥ इत्थं न केवलं जन्म मूढानां हास्यसिद्धये । यावच्च परपीडायै यथा गौर्दुदुहे सृजम् ॥ ५ ॥ इति गोदोहिमूर्खाभिधं कुसुममष्टाचत्वारिंशम् ।
[४९] यद्यस्योचितमेतेन तत्र स्थेयं न जातुचित् । अनौचित्यापरं देयं तदनीय केवलम् ॥ १ ॥ प्राप्यापि दैवयोगेन महासत्वोचितं धनम् । न स्वसीमा बुधैर्हेया यथापत्सहसा पतेत् ॥ २ ॥ तथा च श्रूयतामत्र कथा स्वपरहर्षदा । ग्राम्यः कश्चित्खनन्भूमिं प्राप्यालंकरणं महत् ॥ ३॥ चौरानीतं राजगृहात्तत्र स्थापितमस्ति यत् । सोत्तानधीस्तदातैव स्वां भायाँ पर्यभूषयत् ॥ ४ ॥ बबन्ध मेखलां मूर्ध्नि हारं च जघनस्थले । [५१ अनूपुरौ कर्णयोस्तद्वत्करयोरपि हंसकौ ॥ ५ ॥
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१३०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतरुः ।
इसद्भिः ख्यापिते लोकैर्बुद्धा राजा न केवलम् ! संजहार धनं तस्य यच्च किंचिश्चितं शनैः । सर्व तद्धारयामास काराबद्धं चकार तम् ॥ ६॥
इति ग्राम्यमूर्खाभिधमेकोनपञ्चाश कुसुमम् ।
[ ५० ]
विचित्रं विधिवैचित्र्यं धनं यद्दानभुक्तये । तद्रूहस्य बुधो येन स इहामुत्र खिद्यते ॥ १ ॥ किंवा मूढमतेश्चित्रं यदसौ राति नो धनम् । यः स्वयं नोपभुङक्ते तत्तस्य दानं खपुष्पवत् ॥ २ ॥ तथा च मूर्खः कोऽप्यासीदितः सत्कोशवानपि । न ददौ न च खादापि तथा तस्यौचिती यथा ॥ ३ ॥ एकदा जगदुश्चैवं मन्त्रिणस्तं हितैषिणः । दानं दहति देवेह दुर्गतिं पारलौकिकीम् ॥ ४ ॥ तद्देहि दानमायूंषि भङ्गुराणि घनानि च । तच्छ्रुत्वा स नृपोऽवादीद्दानं दास्याम्यहं तदा । दुर्गतिं प्राप्तमात्मानं मृतो द्रक्ष्याम्यहं यदा ॥ ५ ॥ ततश्चान्तर्हन्तस्ते तूष्णीमासत मंत्रिणः । एवं नोज्झति मूढोऽर्थान्यावदर्थे स नोज्यते ।। ६ ।।
इति धनमूर्खकुसुमं पश्चाशम् |
[ ५१ ]
अन्यच्च श्रूयतां द्रव्यमूर्खो योऽसौ प्रतारितः । जीवन्नैव निजैरर्थमूर्खख्यामाप यो भुवि ॥ १ ॥
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। अभूत्पर्वतदेशीयो राजा दैवात्प्रतापपान् । येनेयं पृथिवी सर्वा पूरिताभूद्वसुंधरा ॥२॥ स कापण्यधृतास्थानो मुमुदे केवलं हृदि ।। कोशागारकृतैस्तैस्तैर्द्रव्यराशिभिरुद्यतः ॥ ३ ॥ रात्रिन्दिनं च तच्चिन्तातुरः कथमयं मम । न कोशो भरितोऽस्तीति धिङ्मामिति विचिन्तयन् ॥ ४ ॥ महाकष्टेन दत्ते स्म भूति भृत्यजनाय सः । प्राणसंधारणार्थ च बुभुजे न तु भोगभुक् ॥ ५॥ इत्यं बला[५१ब]त्स भूपालधुरं दैवात्समाश्रितः । ऐहिकी वर्तयामास वर्तनी मन्त्रिशासनात् ॥ ६ ॥ कादः क चापि गन्तव्यं को नामासौ परामिधः । लोक इत्यनुशास्तृन्स बोधयामास बद्धधीः ॥ ७ ॥ नासौ ददे परत्रार्थ वराटमपि कस्यचित् । केवलं दैहिकी चर्या चारयामास तद्भयात् ॥ ८॥ जातु रोगसमापत्तौ ददौ वैद्यौषधादिना । न जातु विप्रदेवाग्निमुखेनासौ कदाचन ॥९॥ इत्थं वर्तयतस्तस्य लोकयात्रां कथंचन । प्राणान्तवेलाप्यगमद्धाहेति विलपन्नभूत् ॥ १० ॥ न कथंचन वैद्यानां क्रियाभूत्तस्य सार्थका । किं नाम क्रियते यत्नैः प्रारब्धे परमे सति ॥ ११ ॥ तामवस्थामवाप्तोऽसौ बोधितोऽपि बलान्निजैः । मन्त्रिभिन चकारासौ परलोकोपयोगदम् ।। १२ ॥ प्राणान्तपीडामाप्त्वाथ स्खनद्वागादिकक्रियः । बलात्संश्रावितो देहि देहीति पारलौकिकम् ॥ १३ ॥ कुद्धोऽसौ प्रस्खलद्वाचा तेषामेवानुरोधतः ।। ददे यदि च कोऽप्यत्र जीवते प्रतिदास्यति ॥ १४ ॥ यदि जीवासि तत्कश्चिद्यदि द्रव्यं ममार्पयेत् ।
दास्यामि तदिति ब्रत किं तूष्णीं भूयतेऽधुना ॥ १५ ॥ Corrupt.
-
1
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
अन्तश्च हसतो तेषां कश्चिदुस्थाय दीर्घदृक् । सकलं ते प्रदास्यामि सकलं जीवतस्तव ॥ १६ ॥ गृहाण तदितं लेख्यमिति शीघ्रं समर्पिपत् । विलोक्य लेख्यं मुदितः शशासासौ प्रदीयताम् ।। १७ ॥ प्रदीयतामिति मुदा व्याकोशहृदयो यदा । अभूत्तदैव द्राक्तस्य प्राणा देहाद्विनिर्ययुः ।। १८ ॥ यद्यस्य संस्तुतं तस्य बलात्तद्विगमेऽथवा । इच्छया तस्य सा वेला प्राणान्तस्येति विद्यताम् ॥ १९ ॥ प्राणसत्त्वेऽपि यत्तेन द्रव्यं तत्कलयार्पितम् । [५२]तदर्थमूर्खतामेति पूर्णोऽत्रापि न राति यः ॥ २० ॥ इत्यर्थमूर्खाभिधं कुसुममेकपश्चाशत्तमम् ।
[५२] असंबद्धं वदन्त्येव स्वपरान्हासयन्ति च । अत्यारोहन्ति पृष्टाश्चेन्मखाः पश्वधमा मताः॥१॥ तथा च जनमध्यस्थो मूर्खः कश्चिन्नरोत्तमम् । दूरादायान्तमालोक्य भ्रातैष मम संगतः ॥ २ ॥ अर्थदायी भवाम्यस्य न चैष मम कश्चन । ततो नास्य तु भागो मे पश्यतान्तरमन मे ॥ ३ ॥ अहमनेन सदृशो नासौ मत्सदृशस्त्विति ।
वदन्पुरोगतां लोष्ठपाषाणानप्यहासयत् ।। ४ ।। इति दायभागिनाममूर्खाभिधं द्वापञ्चाशत्तमं कुसुमम् ।
[५३] कश्चिपितृगुणाख्यानप्रवृत्तः सखिमध्यगः । तत्र स्वपितुरुत्कर्ष वर्णयन्नेवमभ्यधात् ॥ १ ॥
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः
आबाल्याब्रह्मचारी मे पिता नान्योऽस्ति तत्समः । कुतस्त्वमिति पृष्टस्तैर्माता वेत्तीति संवदन् ॥२॥ मुखमशंकबद्धं ते विधाय हसितः स तैः ।
अहो नैर्लज्यमेतेषामिति तां सोऽप्यलज्जयत् ।। ३ ॥ इति व्याघातिमूर्खाभिधं त्रयःपञ्चाशत्तमं कुसुमम् ।
[५४ ] बभूव नाम गणकः कश्चिद्विज्ञानवर्जितः । सभार्यापुत्रसहितः स्वदेशे वृत्त्यभावतः ॥ १ ॥ गत्वा देशान्तरं सोऽथ मिथ्याविज्ञानमात्मनः । कृतकप्रत्ययेनार्थपूजामाप्तुमदर्शयत् ॥ २ ॥ परिष्वज्य सुतं बालं तत्र सर्वजनाग्रतः । रुरोद पृष्टश्च ५२ब]जनैरेवं प्रायो जगाद सः ॥ ३ ॥ भूतं भव्य भविष्यच्च जानेऽहं तदयं शिशुः । विपत्स्यते च दिवसे सप्तमे तेन रोदिमि ॥ ४ ॥ इत्युक्त्वा तत्र विस्माय्य लोकं प्राप्तेऽहि सप्तमे । प्रभात एव सुप्तं तं स संव्यापादितवान्सुतम् ॥ ५॥ दृष्ट्वा च तं मृतं बालं संजातप्रत्ययैर्जनैः । पूजितो धनमासाथ स्वदेशं स्वैरमाययौ ॥ ६ ॥ लोकेऽर्थलोभान्मिथ्यैव विज्ञानज्ञापनेप्सवः । मूर्खाः पुत्रमपि नन्ति रज्येनैतेषु बुद्धिमान् ॥ ७ ॥ इति धनलोभमूर्खाभिधं चतुष्पश्चाशत्तमं कुसुमम् ।
[५५] केचिच्च बालिशाः प्राज्ञमानिनो जगतीतले । - यैः सुव्यक्तोऽपि दोषः स्वः कौशलालेव बुध्यते ॥ १॥
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतः। तथा च श्रुण्वतः पुंसो बाह्यार्थस्य च कस्यचित् । अभ्यन्तरे गुणान्कश्चिच्छशंस सुजनाग्रतः ।। २ ॥ तदा चैकोऽब्रवीत्तत्र सत्यं स गुणवान्सखे । किंत द्वौ तस्य दोषौ स्तः साहसी क्रोधनश्च यत् ॥ ३ ॥ इति वादिनमेवैनं बहिर्वर्ती निशम्य सः । पुमान्प्रविश्य सहसा वाससावेष्टयद्गले ।। ४ ।। रे जाल्म साहसं किं मे क्रोधः कश्च मया कृतः । इत्युवाच च साक्षेपमसौ क्रोधाग्निना ज्वलन् ॥ ५ ॥ ततो हसन्तस्तत्रान्ये तमूचुः किं ब्रवीत्यदः । प्रत्यक्षदर्शितक्रोधसाहसोऽपि भवानिति ॥ ६ ॥ इति साहसिमूर्खाभिधं पञ्चपञ्चाशत्तमं कुसुमम् ।
[५६] (५३ अ )मौर्यमेतन्मनुष्याणामस्तु स्वपरहानिदम् । हिताय च भवत्येतन्महत्सु विहितस्थिति ॥ १॥ अत्रास्त्याभाणकं लोके मूढानां चेन्न मातरः । प्रसूयन्ते प्रवीणानां गेहाः स्युः पूरिताः कथम् ॥ २॥ तथा च कस्यचिद्राज्ञः कन्याभूदतिरूपभाक् । स वर्धयितुकामस्तामतिस्नेहेन सत्वरम् ॥ ३ ॥ वैचानानाय्य नृपतिः प्रीतिपूर्वमभाषत । सदौषधप्रयोगं तं कंचित्कुरुत येन मे ॥ ४ ॥ सुतैषा वर्धते शीघ्रं सद्भत्रे च प्रदीयते । तश्छ्रुत्वा तेऽब्रुवन्वैचा उपजीवयितुं प्रभुम् ॥ ५॥ अत्यौषधमितो दूरदेशात्तत्रापि लभ्यते । बानयामश्च यावत्तत्तावदेषा सुता तव ॥ ६॥ अश्वा स्थापनीयैषा विधानं तत्र हीदृशम् । इत्युक्त्वा स्थापयामास च्छन्ना ते तां नृपात्मजाम् ॥७॥
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। संवत्सरानत्र बहूनौषधप्राप्तिशंसिनः । यौवनस्था च तां प्राप्तामौषधेन प्रवर्धिताम् ॥ ८ ॥ ब्रुवाणा दर्शयामासुः सुतां तस्मै महीभृते । सोऽपि तान्पूरयामास वैद्यांस्तुष्टो धनोच्चयैः । इति व्याजाज्जडधियो धूतैर्भुज्यन्त ईश्वराः ॥९॥ इति राजमूर्खाभिधं षट्पञ्चाशत्तमं कुसुमम् ।
[५७ ] बहु क्षपयते मूर्खः स्वल्पस्यार्थे धनांधधीः । केनचिद्भुतको ग्राम्यः पणेन पणितः समाम् ॥ १॥ वृत्त्यतोषात्तमापृच्छय ययौ स च गृहं स्वकम् । गते तस्मिंश्च पप्रच्छ भार्या तन्विगतः समा ॥ २ ॥ त्वतः किंचिगृहीत्वेति साप्यर्धपणमभ्यधात् । क्रुद्धोऽर्धपणमेतस्मात्प्रत्यानेतुं स तीवधीः ॥ ३॥ चक्रे दशपणांस्तत्र पाथेयं तदवाप्तये । गत्वा च भृतकात्तस्मात्तमर्धपणमानयत् । तच्चार्थकौशलं शंसन्ययौ लोकहास्यताम् ॥ ४ ॥ इति धनमूर्खामिधं सप्तपश्चाशत्तमं कुसुमम् ।
[५८] मूर्खाणां जन्म ये प्राहुर्व्यर्थं ते न मता मम । आकल्पं हास्यदानात्तज्जन्म हर्षाय धीमताम् ॥ १॥ तथा च कस्यचिद्यानपात्रेणाब्धि तरिष्यतः । सौर्वणं पात्रमपतज्जले तत्रैव स द्रुतम् ॥ २॥ आवर्त जलगतेनाभिमुखं चिहमादधौ।। [५३ ब]अस्त्वागमनवेलायामुद्धरामीति निश्चितः ॥ ३ ॥
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। पारं प्राण्याम्बुधेस्तीरे दृष्ट्वावर्तादि वारिणि । मजयामास सोऽबुद्धिनदीस्तांस्ततत्र सः ॥ ४ ॥ पृष्टः स तैः कथं कुत्र चोक्त्वा तद्वत्तमादृतः ।
हाससापेत हर्षाय मूढजन्म मनीषिणाम् ॥ ५॥ इति मूर्खजन्मसाफल्याभिधमष्टपञ्चाशत्तम कुसुमम् ।
[५९] न राज्ञां प्रत्ययो ग्राह्यो निग्रहे वाप्यनुग्रहे । प्रायो विमूढमतयस्ते भाग्योदयजीविनः ॥ १ ॥ तथा च कश्चिद्धृत्यं स्वं हृतमांसं महानसात् । विलोक्याज्ञापयामास देहादेतन्मितं पलम् ॥ २ ॥ कर्त्यतामिति देतेद्वः' पलपंचक उत्कृते । दृष्ट्वा तं पतितं भूमौ क्रन्दन्तं चाप्यसौ पुनः ॥ ३ ॥ जातानुकम्पो द्वाःस्थं तं प्राह पश्चपली द्रुतम् । देह्यस्मै चेन्न तुष्येत तदतोप्यधिकं पलम् ॥ ४ ॥ किं जीवति शिरच्छिन्नो दत्तैरपि शिरःशतैः । विमृष्य दास्य इत्युक्त्वा गत्वा क्षत्ता हसदहिः ।। ५॥ तं समाश्वास्य वैद्येभ्यः कृत्तं मांसं व्यचीकलत् ।
एवं मूढप्रभुर्वेत्ति निग्रहं नाप्यनुग्रहम् ॥ ६ ॥ इति मूढप्रभुकथनाभिधमेकोनषष्टितमं कुसुमम् ।
[६०] प्रायेण मूढमतयो राजानः प्रभवन्ति हि । प्रभावयुक्तमतिमानराजा खलुः सुदुर्लभः ॥ १ ॥ तथा च श्रूयतां भाग्यपुजोऽभूत्कश्चिदीश्वरः ।
यस्यौदार्य दिगन्तेषु साम्प्रतं च स्थितिं गतम् ॥ २॥ 1 Corrupt.
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। तमेकदा सुखासीनं लिखित्वाक्षोटपत्रिकाम् । स कायस्थेऽर्पयामास मुद्रां कुर्विति चार्थितः ॥ ३ ॥ विलोक्याक्षोटसाहस्रं किं दास्ये ते मतिः कुतः । डौम्बिन्या प्रणयो' भाति तैलमादीयतां त्वया ॥४॥ तैलार्थ तेऽप्यमी ग्राह्या वद किं दूरधावनात् । यथैच्छं तैलमादत्स्व न ते किश्चिद्भयं मम ॥५॥ इति श्रुत्वा समाश्वस्योपविष्टोऽजलिभाग्द्रुतम् । आलिख्य तैलपत्री स समर्पयदथाञ्जसा ॥ ६ ॥ त्रिंशद्रोणमिता दृष्टानयासृत्या चरस्व भोः ।
इत्युक्त्वाश्वर्पयन्मुद्रां नयेत्युक्त्वा निचिक्षिपे ॥ ७ ॥ इति संख्याविभ्रमराजमूर्खाभिधं कुसुमं षष्टितमम् ।
[६१] ध्रुवमल्पधियां द्रव्य(५४)सपदोषाविमोहिनी'। ययैते वञ्चायित्वा स्वान्परं न्यस्तं विधाय तत् ॥ १॥ स्वमिहामुत्र गर्दाहं कृत्वाकिञ्चनतां गताः । स्ववृत्तं गोपयन्त्येव मरणान्तमिति स्थितिः ॥२॥ तथा च कश्चिद्धीक्षुद्रः संचित्य द्रविणं बहु । पित्रादिभ्योऽथ कस्मिंश्चिन्मित्रे विश्वस्तसंविदा ॥ ३ ॥ संस्थाप्य नैव वाच्यं ते पितृभ्रात्रादिसंनिधौ । धनमस्येति नियमं कारयामास तं पुनः ॥ ४ ॥ तत्राप्यविश्वस्तमतिर्मा शङ्कीति च तं पुनः । स मुद्रात ददौ पत्रं मयास्माद्धृतं धनम् ॥ ५॥ एतावदिति पित्रादीन्ज्ञापयामास संज्ञया । इत्थं गते प्रहृष्टोऽसौ वंचिताः स्वपरे मया ॥ ६ ॥
1
Corrupt.
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
नीतिकल्पतरुः।
वर्तयामास तेनासौ विश्वस्तहृदयः सुखम् । अथ कालान्तरे दैवाव्ययार्तोऽसौऽमुमभ्यगात् ॥ ७ ॥ व्ययार्थ पूर्वमेवर्ण तावन्मोचय' संकुलः । संबद्धपाणिरधुनाहमप्यस्मीति चाह तम् ॥ ८ ॥ किं वक्षीति' ज्वलंचास्मै यदा नैवं श्रुतिंगतः । तदा विवादवृद्धौ स मुद्रांकं पत्रमग्रतः । विधाय हेपयामास तं महाजनसन्निधौ ॥ ९॥ इति क्षुद्रधियो मूढा वश्चयित्वा स्वकान्मुधा । स्वेनापि वञ्चिता लोके हास्यता यान्ति निश्चितम् ॥ १० ॥ इत्थं मूर्खचरित्राणां निबद्धानां दृढं च तैः । शांतरज्ञा' भवन्त्यज्ञा विशेषज्ञं विना भुवि ॥ ११ ॥ इति स्ववञ्चकमूर्खाभिधमेकषष्टितमं कुसुमम् ।
[२] निष्प्रज्ञो नाशयत्यर्थं प्रभोः स्वस्यापि चेटकः । तथा च केनचिद्भूत्यष्टकार्थ प्रेषितोऽभवत् ॥ १॥ मिष्टमिष्टानि टंकान्यानयस्वेति स बुद्धधीः । हृदि कृत्वा प्रभोराज्ञां हठान्येत्र' तथाकरोत् ॥ २ ॥ एकैकं दशनच्छेदैरास्वाद्यानीतवाञ्जनः । आस्वाद्य मधुराण्येतान्यानीतानीक्षतो' प्रभुः ॥ ३ ॥ सोऽब्रवीत्सोऽपि तान्यच्छिष्टान्यालोक्य कुत्सया । जहौ गृहपतिस्तेन भृतेनाबुद्धिना समम् ॥ ४ ॥ इत्युच्छिष्टक्षन्मूर्खाभिधं द्विषष्टितमं कुसुमम् ।
1 Corrupt,
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
[ ६३ ] मूढः सुहृत्प्रमाणेन सदसद्भावि वांछति । तथा च श्रूयतां कोsपि कर्णाटः स्वप्रभुं रणे ॥ १ ॥ तोषयामास तं सोऽपि वृविष्टं[ ५४ ] ते ददे वरम् । इत्युक्तोऽसौ नृपं वत्रे विलासी नापितं स्वकम् ॥ २ ॥ क्षौरकृद्देवेमप्येष क्षौरशोभमकरोदबलम्' ।
इत्युक्तः स्वीचकारासौ प्रसन्नहृदयो हसन् । इत्यल्पचित्ताः स्वल्पेन प्रीतिं यान्ति विलासिनः ॥ ३ ॥ इति विलासिमूर्खाभिधं त्रिषष्टितमं कुसुमम् ।
1 Corrupt.
Acharya Shri Kailassagarsuri Gyanmandir
[ ६४ ] धीमद्भिर्धीः परिक्षिप्ता यथा मूर्खा अपि स्वयम् । विज्ञाप्य न चेद्वाचाख्यापयेयु निजाशयम् ॥ २ ॥ तथा च केनचिचैत्यगर्दभः पुष्टये कृशः । परसस्येषु मुक्तोऽभूदाच्छाद्य द्विपिचर्मणा ॥ २ ॥ स तानि खादन्द्वपीति जनैनासान्न वारितः । एकेन दृश्यते जातु कार्षिकेन धनुर्मृता ॥ ३ ॥ स तं द्वीपीति मन्वानः कुब्जीभूय भयानतः । कंबलावेष्टितशिरो गन्तुं प्रववृते ततः ॥ ४ ॥ तं च दृष्ट्वा ततो यान्तं खरोऽयमिति चिन्तयत् । खरस्तु स्वकृतेनोश्चैर्व्याहरत्सस्यपोषितः ॥ ५ ॥ तच्छ्रुत्वा गर्दभं मत्वा तमुपैति स कार्षिकः । अवधीच्छरघातेन कृतवैरं स्वया धिया ॥ ६ ॥ इति भिज्ञमतिः साधुफळेश्वेन' जडाशयः । अंतरागस्य तां देवात्स्फोटयेदिति निश्चयः ॥ ७ ॥ इति हृदयस्फोटिमूर्खाभिधं चतुःषष्टितमं कुसुमम् ।
For Private and Personal Use Only
१३९
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
धूर्तानां कौशलं छद्म तेनामी छलयन्ति यत् । येन च्छलेन जहते धियं ते मूर्खशेखराः ॥ १॥ तथा चादाय याज्येभ्यश्छागं कोऽपि व्रजन्दुिजः । बहुभिर्ददृशे मार्गे धूर्तेश्छागं जिहीर्षुभिः ॥ २ ॥ एकश्चैतेभ्य आगत्य तमुवाच ससंभ्रमम् । ब्रह्मकथमयं स्कन्धे गृहीतः श्वा त्वया त्यज ।। ३ ।। सच्छृत्वा तमनादृत्य स द्विजः प्राक्रमद्यदा । ततोऽन्यौ द्वावुपेत्याने तद्वदेव तमूचतुः ॥ ४ ॥ ततः ससंशयो यावद्याति छागं निरूपयन् । तावदन्ये त्रयोऽभ्येत्य तमेवमवदशठाः ॥ ५ ॥ कथं यज्ञोपवीतं त्वं श्वानं च वहसे सहम् । मूनं व्याधो न विप्रस्त्वं हंस्यनेन शुना मृगान् ॥ ६ ॥ तच्छ्रुत्वा स द्विजो दध्यौ नूनं भूतेन केनचित् । भ्रामितोऽहं दृशं हत्वा सर्वे पश्यन्ति किं मृधा ॥ ७ ॥ इति विप्रः स तं हित्वा छागं स्नात्वा गृहं ययौ । [५५]धूर्ताश्च नीत्वा तमजं यथेच्छं समभक्षयन् ॥ ८ ॥ इति मूर्खशेखराभिधं पञ्चषष्टितमं कुसुमम् ।
[६६] प्राणान्ददति नो द्रव्यमानं क्षुद्राः कथंचन । तथा च शृणतेमां भोः कथां कार्पण्यचित्रिताम् ।। १ ।। कदर्यः कोऽप्यूभूत्वापि मूर्खष्ठक्को महाधनः। समायः स सदा भुंक्त सक्तुंल्लवणवर्जितान् ॥ २ ॥ अन्यस्यान्नस्य बुबुधे नैवास्वादं कथंचन् । . एकदा प्रेरितो धात्रा स भार्यामब्रवीनिजाम् ॥ ३ ॥
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
क्षीरिणीं प्रति जाता मे श्रद्धा तामच मे पच । नति तस्य सा भार्या पेचे तां क्षीरिणी तदा ॥ ४ ॥
तस्थौ चाभ्यंतरे गुप्तं स ठक्कः शयनं गतः । दृष्ट्वा प्राघूर्णकं कंचिदत्रासौ मा व्रजेदिति ॥ ५ ॥ तावत्तस्य मुहूर्धूर्तोऽन्यठक्कस्तत आययौ ।
क ते भर्तेति पप्रच्छ स च तां तस्य गेहिनीम् ॥ ६ ॥
साप्यदत्तोत्तरा तस्य प्राविशत्पत्युरन्तिकम् । आयाय मित्रागमनं भार्यां सोऽपि जगाद ताम् ॥ ७ ॥ उपविश्येह रुदती पादावादाय तिष्ठ मे । भर्ता मे मृत इत्येव वेदश्व सुहृदं मम ॥ ८ ॥ ततो गतेऽस्मिन्नावाभ्यां भोक्तव्या क्षीरिणी सुखम् । इत्युक्ता तेन तावत्सा प्रवृत्ता रोदितुं तथा ॥ ९ ॥ तावत्प्रविश्य सोऽपृच्छत्किमेतदिति तां सुहृत् । भर्ता मृतो मे पश्येति तयोक्तः स व्यचिन्तयत् ॥ १० ॥ क पचन्ती मया दृष्टा सुखिता श्रीरिणीमिमाम् । काधुनैव विपन्नोऽयमेतद्भर्ता रुजं विना ॥। ११ ॥ नूनं मां प्राघूर्णिकं दृष्ट्वा कृतमाभ्यामिदं मृषा । तन्मया नैव गन्तव्यमित्यालोच्योपविश्य सः ॥ १२ ॥ धूर्तो हा मित्र हा मित्रेत्याक्रन्दंस्तत्र तस्थिवान् । श्रुताक्रन्दाः प्रविश्यात्र बान्धवा मृतवत्स्थितम् ॥ १३ ॥ श्मशानं मौनठकं ते नेतुमासन्समुद्यताः । उत्तिष्ट बान्धवैर्यावदेतैर्नीत्वा न दासे ॥ १४ ॥ इत्युपश्ववदत्कलमूले भार्या तदा च तम् । मैवं शठोऽयं ठक्को मे क्षीरिणीं भोक्तुमिच्छति ॥ १५ ॥ नोत्तिष्ठामि तदेतस्मिन्नगतेतः प्रिये यदि । प्राणेभ्योऽप्यन्नमुष्टिर्हि मादृशानां गरीयसी ॥ १६ ॥
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
नीतिकल्पतरुः।
इति प्रतिभवेद्भार्यामुपांश्वेव तदा जडः । ततस्ते[५५ब]न कुमित्रेण नीत्वा तैः स्वजनैश्च सः ॥ १७॥ दह्यमानोऽपि निश्चेष्टो ददौ नामरणाद्वचः । एवं स मूढो विजहौ प्राणान्न क्षीरिणी पुनः ॥ क्केशाऽर्जितं च बुभुजे तस्यान्यैर्हेलया धनम् ॥ १८ ॥ इति कदर्यमूर्खाभिधं पक्षष्टितमं कुसुमम् ।
[६७] दोषाय निर्विमर्शानामकस्मादागतं भवेत् । यत्किंचिद्भक्ष्यभोज्यादि स्वाद्विष्टं तन्निशम्यताम् ॥ १ ॥ तडाककारिणोऽमुत्र पुण्यं स्यात्कोटिसंगुणम् । इति कश्चिज्जडः श्रुत्वा मठधारी धनोद्धतः ॥ २ ॥ अस्त्वहं चापि तत्कुर्वे तडाकं मठपार्श्वगम् ।
येनाहमेव भोक्ष्यामि तत्फलं चात्रजन्मनि ॥ ३ ॥ चैवार्थे अत्रैव जन्मनीति ।
धनमस्तीदमपि मे महत्तत्कियताप्यहम् ।
अत्रैव वृद्धिं नेष्यामि परेषां वार्यदानतः ॥ ४ ॥ अयं भावाः यदि परेप्यतो वार्यादास्यन्ति तत्तेषामपि सामान्यन्यायादमु. प्रवृद्धिरिति तनिरोधात्सर्व पुण्यफलं मे दकलग्नं भविष्यतीतीहैव धनसमृद्धिर्मम भूयादिति ।
इति कृत्वा मतिं मूढः कारयामास सन्निधौ । मठस्यान्यनिषेधाय भित्तीः सर्वत्र आदधे ॥५॥ ततो रहःस्थानमिदमिति मत्वा गर्ने वृषः। हरस्य स्फटिकाद्रेश्च पानार्थ तत्पयः ययौ ॥ ६ ॥ पीत्वा च रह आलोक्य क्रीडा कृत्वा तटोपगाम् । जगामन्येयुरप्येवमेवं चक्रे रहोगतः ॥ ७ ॥
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
1
दर्श दर्श च तत्रासौ कोऽयमाहन्ति मे तटान् रोहत्राद्वारमेतस्मिंस्तटाक इति दुःखितः ।। ८ । शंकमानो ददर्शाशुमायान्तं वृषपुंगवम् । एकदा पृच्छमालंब्य व्यागृहात्तं निग्रहेच्छया ॥ ९॥ सोत्फाल्यागातुमाकृष्य कैलासं हरवाइनः । तत्राप्यसौ मुनीन्पश्यन्मोदमानोऽर्चितश्च तैः ॥ १० ॥ दिव्य मोदकदानेन तृप्तोऽत्यर्थं जहर्ष च ।
एकदा बांधवास्तस्य स्मृतिमापुः कथं नु ते ॥ ११ ॥ यामि तद्वार्तयास्यैव पुच्छलंबीति निश्चितः ।
विधाय च तथाप्यैव बंधुपृष्टो जगाद तत् ॥ १२ ॥ सर्वं ते विस्मिताश्वकुर्धियं तद्गमनाय वै 1
ततः सर्वे श्रुताश्चर्या भौतास्ते[ ५६अ ] प्रार्थयन्त तम् || १३ ॥ प्रसीद नय तत्रास्मानपि भोजय मोदकान् । तच्छ्रुत्वा स तथेत्येतान्युक्तिमुक्त्वा परेऽहनि ॥ १४ ॥ तडाकोपान्तमनयत्स च तत्राययौ वृषः ।
मुखे जग्राह लाङ्गूलं तत्र प्राणभयेन सः ॥ १५ ॥ तस्याप्यगृह्वाच्चरणावन्यस्तस्यापि चेतरः । इत्यन्योन्यांघ्रिलग्नैस्तैर्भौतैर्यावञ्च शृङ्खला ॥ १६ ॥ रचिता स वृषस्तावदुत्पपात नभो जवात् । याति तस्मिंश्च वृषभे लांगूलालंबिभौतके ।। १७ ।। मुख्य भौतं तमप्रक्षीदेको मौतोऽथदेवतः । कियत्प्रमाणाभवता भक्षिता मोदका इति ॥ १८ ॥ स च भ्रष्टानुसंधानो वृषपुच्छं विमुच्य तम् । पद्माकरौ करौ धृत्वा संश्लिष्टौ भौतनायकः ॥ १९ ॥ प्रमाण इत्याशु यावत्तान्प्रतिवक्ति सः । तावत्सोऽन्ये च ते सर्वे खानिपत्य विपेदिरे ॥ २० ॥ इति जलरोधक मूर्खाभिधं सप्तषष्टितमं कुसुमम् ।
For Private and Personal Use Only
१४३
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[६८] द्वौ लोकौ नाशयन्त्येव मूर्खा मूर्योपदेशतः । तस्मान्मूर्खान्नसेवेत प्राज्ञः सेवेत पण्डितान् ॥ १॥ तथा च भ्रातरौ विप्रावभूतां यद्धनं महत् । पित्रं तयोर्विवदतोः कलहः समजायत ॥ २ ॥ कलहे वृद्धिमायाते बांधवौघैच खिद्यति । अनुरागातुयोरन्यः स्वोपाध्यायो बुधोपमः ॥ ३ ॥ सैवं कुरुत मात्रास्ति विचारो भागसाम्यता । वस्तु वस्तु समे द्वे द्वे एवं कृत्वा विभज्यताम् ॥ ४ ॥ युवाभ्यां रह आगत्य न यथा कलहो भवेत् । गुरुक्तं तौ प्रतिश्रुत्य रहः शक्त्यादि भांडकम् ॥ ५॥ एकमेकं द्विधा कृत्वा मूढौ विभजतः स्म तौ । सर्व विभज्य तौ चार्ध पशून्कृत्वा तथैव तौ ॥ ६॥ दास्येका च तयोरासीत्सापि ताभ्यां तथा कृता । तद्बुदा दंडितौ राज्ञा सर्वस्वं तावुभावपि ॥ ७ ॥ इति सामिकारिमूर्खाभिधमष्टाषष्टितमं कुसुमम् ।
[६९] मतिरेषा मतिमतां यत्संतोषरतिः सदा । असंतोषो हि दोषाय तथा चात्र निशम्यताम् ॥ १॥ आसन्प्रव्राजकः केचिद्भिक्षासंतोषपीवराः । तान्दृष्ट्वा पुरुषः काश्चदन्योन्यसुहृदोऽब्र[५६ब]वीत् ॥ २ ॥ अहो भिक्षाशिनोऽप्येते पीनाः प्रव्राजका इति । एकस्तेषु ततोवादीत्कौतुकं दर्शयामि वः ॥ ३ ॥ अहं कृशीकरोम्येतां भुजानानपि पूर्ववत् । इत्युक्त्वा स निमन्त्र्यैतान्प्रवाजकान्गही
एकाहं भोजयामास षड्रसाहारमुत्तम् ॥ ४ ॥ 1 Corrupt.
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१९
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मोतिकल्पतरुः ।
तथा मूर्खा तदास्वादं स्मरन्तो भक्ष्यभोजनम् । तत्तथाभिलषन्ति स्म ते तद्दुर्बलतां गताः ॥ ५ ॥ तस्मात्प्राज्ञः सुखं वाञ्छन्सन्तोषे स्थापयेन्मनः । लोकद्वयेऽप्यसंतोषो दुःसहः श्रमदुःखदः ॥ ६ ॥
इत्यसंतोषमूर्खाभिधं कुसुमम् ।
[ ७० ] अज्ञातस्वाशया मूर्खास्तथा कार्याणि कुर्वते ।
यथा स्वपरहासः स्यात्तथा चेदं निशम्यताम् ॥ १ ॥ क्रीणाति स्मायुगः कश्चित्पणेनाष्टावपूपिकाः । तेषां च यावत्षड् भुङ्क्ते तावन्मेऽर्धतृप्तताम् ॥ २ ॥ सप्तमेनाथ भुङ्कन तृप्तिस्तस्योदपद्यत ।
ततश्चक्रन्द स जडो मुषितोऽस्मि न किं मया ॥ ३॥ नैष एकादितो भुक्तोऽपूपो येनास्मि तर्पितः । नाशिताः किं वृथैवान्ये मया मूर्खेण किं कृतम् ॥ ४ ॥ अथवा नापराधो मे कथमेनं न बाधये ।
येनासौ निहितो लोभात्सप्तमेऽत्र तले मम ॥ ५ ॥ व्यर्थ बताइं मुषितोऽनेनापूपिकदस्युना । तदसौ चेन्न कलितो लोकानेवं प्रतारयेत् ॥ ६ ॥ इत्युक्वाशु लगुडं गृहीत्वाभिययौ जवात् । तथा गते जनस्तत्र तं जघ्नुर्मिलिता इति । जइसे च क्रमातृप्तिं बोधितो विरराम ह ॥ ७ ॥
इत्यपूपमूर्खाभिधं सप्ततितमं कुसुमम् ।
For Private and Personal Use Only
१४५
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकरुपतः।
[७१] अनर्थायैव शब्दैकपरोऽतात्पर्यविजडः । तथा च दासो वणिजो मूर्खः केनाप्यभण्यत ।। १ ॥ रक्षेर्विपणियन्त्रं त्वं रात्रौ गेहं विशाम्यहम् । इत्युक्तवति यातेऽस्मिन्त्रणिजि द्वारयन्त्रकम् ॥ २ ॥ विपणीतो गृहीत्वासौ दासो दृष्टमगात्तटम् । आगतोऽसौ प्रगे दृष्ट्वा विपणिं मुषितां निशि । विलपञ्च समाहूय तमाह किमिदं कतः ॥ ३॥ स्वामिस्त्वदुक्तं सर्व मे कृतं यन्त्रं तटीकृताम् । रक्षैतदिति चोक्तं ते पालितं किं मया कृतम् ॥ ४ ॥ इत्यनर्थैकफलकं मूर्खाणां चरितं महत् ।
[५७अ] विज्ञाय धीमता भाव्यं सदावहितचेतसा ॥५॥ इति पतियन्त्ररक्षकमूर्खाभिधमेकसप्ततितमं कुसुमम् ।
[७२ ] अरहस्यं निगृहन्ति गुह्यं प्रकटयन्ति च । मौाभिमानेनादत्ते मूर्योऽप्रत्ययमात्मनि ॥ १ ॥ तथा च कंचिद्गृहिणी चण्डी मूर्खमभाषत । प्रतिवेशिगृहं यास्याम्युत्सवेऽस्मि निमन्त्रिता ॥ २ ॥ तत्त्वयोत्पलमालैका नानीता चेत्ततोऽसि मे । तन भार्यास्मि ते भर्ता नाप्तो मम भवानिति ॥ ३ ॥ ततस्तदर्थ रात्रौ स राजकीयसरो ययौ । तत्प्रविष्टश्च कोऽसीति दृष्ट्वापृच्छत रक्षकैः ॥ ४ ॥ चक्राहोऽस्मीति च वदन्बध्वानीतः प्रगे स तैः । राजा पृच्छयमानश्च चक्रवाकरुतं व्यधात् ॥ ५॥
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। ततः स राज्ञा वृत्तान्तं स्वयं पृष्ठोऽनुबन्धतः । मूर्खः कथितवृत्तान्तो मुक्कादेशो दयालुना ॥ ६ ॥ इति चक्राह्वमूर्खाभिधं द्वासप्ततितमं कुमुमम् ।
[७३] हासायैवाप्यशक्यार्थप्रतिज्ञानविकत्थनम् । तदीदृशैर्मूढमार्गः संचरेत न बुद्धिमान् ॥ १ ॥ कश्चिच्च लुब्धधीवैद्यः केनाप्यूचे द्विजन्मना । ककुदं मम पुत्रस्य कुब्जमभ्यन्तरं नय ॥ २ ॥ एतच्छ्त्वाऽब्रवीद्वैद्यो दश देहि पणान्मम । ददामि ते शतगुणान्साधयामि न चेद्वचः ॥ ३ ॥ एवं कृत्वा पणं तस्माद्गृहीत्वा तान्पणानिजान् । स तं स्वेदाम्बुभिः कुब्जमरुजत्केवलं भिषक् ॥ ४ ॥ न चाशकदृजुकर्तुं ददौ शतगुणान्पणान् ।
को हि वक्रमजं कर्तुं शक्नुयादिह धीधनः ॥ ५ ॥ इति पणपूर्वकृन्मूर्खाभिधं कुसुमं त्रिसप्ततितमम् ।
[७४] न जातु प्रत्ययः कार्यः कीनाशोक्तौ कथंचन । सन्त्येवाढयाः पृथं मामकृपणाश्च तथा पृथक् ॥ १ ॥ तथा च श्रूतयां गा ... यो' तुषकाख्यो जडाशयः । कश्चिद्गान्धर्विकेनाढ्यो गीतवाद्येन तोषितः ।। २ ।। भाण्डागारिकमाहूय तत्समक्षमभाषत । देहि गान्धर्विकायास्मै द्वे सहस्र पणानिति ॥ ३ ॥ एवं करोमीत्युक्त्वा च स भाण्डागारिको ययौ । .
गान्धर्विकोऽथ गत्वा तान्पणानस्मादयाचत ।। ४ ।। 1 Corrupt.
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
नीतिकल्पतरुः। न चास्मै स्थितसंवित्तान्पणानेष ददौ तदा । [५७ब]अथाढयस्तेन विज्ञप्तस्तस्कृते वैणिकेन सः ॥ ५ ॥ उवाच किं त्वया दत्तं येन प्रतिददामि ते । गीतवाद्येन मे क्षिप्रं त्वया श्रुतिसुख कृतम् ॥ ६॥ तथैव पारितोषेण कृतं क्षिप्रं मयापि ते। तच्छत्वा विहिताशोऽपि हसित्वा वैणिको ययौ ॥ ७ ॥ कीनाशोक्त्यानया किं न हासो ... ' जायते । आढयत्वं नाम तदिदं चित्तौदार्य प्रगीयते । नाढयत्वं धनवत्त्वं यदकिंचनसमं मतम् ॥ ॥८॥ इति कीनाशमूर्खाभिधं चतुस्सप्ततितमं कुसुमम् ।
[७५] न चापि मूर्खभृत्यौ द्वौ परस्परविरोधिनौ । रक्ष्यावनथेपाताय तयो रक्षा निशम्यताम् ।। १ ।। गुरुः कस्याप्यभूतां द्वा शिष्यावन्योन्यमन्थरौ । तयोरेको गुरोस्तस्य दक्षिणं पादमन्वहम् ॥ २ ॥ अभ्यचं क्षालयामास वामं चैवं तथेतरः। दक्षिणाभ्यञ्जके जातु ग्रामं संप्रेषिते गुरुः ॥ ३ ॥ अभ्युक्तवामपादं तं द्वितीयं शिष्यमभ्यधात् । त्वमेव दक्षिणं पादमभ्यज्य क्षालयस्व मे ॥ ४ ॥ श्रुत्वैतन्मूर्खशिष्योऽसौ स तं स्वैरमभाषत । प्रतिपक्षस्य संबन्धी न पादोऽभ्यज्य एव मे ॥ ५ ॥ एवमुक्तवतश्चास्य निर्बन्धं सोऽकरोद्गुरुः । ततो विपक्षस्तच्छिष्यरोषादादाय तस्य तम् ।। ६ ॥
1 Corrupt.
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
गुरोः शिष्यः स चरणं बलाद्ग्राव्णा बभञ्ज ह। मुक्ताक्रन्दे गुरौ तस्मिन्कुशिष्योऽन्यैः प्रविश्य सः ॥ ७ ॥ ताज्यमानः सशोकेन गुरुणानेन मोचितः । अन्येयुः सोऽपरः शिष्यः प्राप्तो प्रामाद्विलोक्य ताम् ।।८॥ पादपीडां गुरुपृष्टवृत्तान्तः प्रज्वलन्क्रुधा । नाहं धनजिनं पादं तस्य संबधिनो द्विषः ॥ ९॥ इत्याकृष्य द्वितीयाधिं गुरोस्तस्य बभञ्ज सः।। ततोऽत्र ताइयमानोऽन्यैरपि भग्नोभयाज्रिणा ॥ १० ॥ गुरुणा तेन कृपया दुःशिष्यः सोऽप्यमुच्यत । सर्वद्वेष्योपहास्यौ तौ शिष्यौ द्वौ ययतुस्ततः । गुरुश्च क्षमया श्लाध्यः स्वस्थः सोऽप्यभवत्क्रमात् ॥११॥ एवमन्योन्यविद्विष्टो मूर्खः परिजनः प्रभुः ।
स्वामिनोऽयं निहन्त्येव न चात्महितमश्नुते ॥ १२ ॥ इत्यन्योन्यविद्वेषिमूर्खाभिधं पश्चसप्ततितम कुसुमम् ।
[७६ ] विशेषज्ञात्यता पुंसां न जातु[५८अ विफला भवेत् । तदज्ञाने ध्रुवं स्थूलदार्शनां स्यात्पराभवः ॥ १॥ अल्पोऽपि हि गुणो जातु कस्यचिद्धितकृन्मनः । नान्तरज्ञेन हेयोसावापातबहुदर्शिना ॥ २ ॥ तथा च द्विशिरःसर्पवृत्तान्तोऽयं निशम्यताम् । कस्याप्यहेर्द्व शिरसी अभूतामग्रपुच्छयोः ॥ ३ ॥ पौच्छं शिरस्त्वभूदन्धं चक्षुष्मत्प्रकृतं पुनः । अहं मुख्यमहं मुख्यमित्यासीदाग्रहस्तयोः ॥ ४ ॥ सर्पस्तु प्रकृतेनैव मुखेन विचचार सः । एकादास्य शिरः पौच्छं मार्गे कष्टमवापतत् ॥ ५॥
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
नीतिकल्पतरुः। वेष्टयित्वा दृढं तच्च सर्पस्यास्यात्कणद्गतिम् । ततस्तबलवन्मेने स सर्पो तु शिरोजयि ॥ ६ ॥ तेनैवान्धेन स ततः समुखेन भ्रमनहिः । अवटाग्नौ परिभ्रष्टो मार्गादृष्टेरदह्यत ॥ ७ ॥ एवं गुणस्य येऽल्पस्य बहवो नान्तरं विदुः । तद्धीनगुणसङ्गेन मूर्खा यान्ति पराभवम् ।। ८ ।। इत्यविशेषज्ञमूर्खाभिधं षट्सप्ततितमं कुसुमम् ।
[७७ ] अविधेयं करोल्यज्ञो न च जानाति गृहितुम् । तथा च श्रूयतामत्र मूर्खस्तण्डुलभक्षकः ॥ १ ॥ आगात्कश्चित्पुमान्मूर्खः प्रथमं श्वाशुरं गृहम् । स तत्र तण्डुलांश्च पाकार्य स्थापितान्सितान् ॥ २॥ दृष्ट्वा भक्षयितुं तेषां मुष्टिं प्राक्षिपदानने । तत्क्षणोपगतायां च श्वश्चां मूर्खः स तण्डुलान् ॥ ३ ॥ नाशकत्तानिगरितुं न चापि ... हिया । त ...... गल्लन्त निरालापमवेक्ष्य च ॥ ४ ॥ तद्रोगशङ्कयाहूय पतिं श्वश्रूः समानयत् ।। सोऽप्यालोक्य निनायाशु वैद्यं वैद्योऽप्यपाटयत् ॥ ५॥ शोहशङ्की हनुं तस्य मूढास्याक्रम्य मस्तकम् । निर्ययुलॊकहास्येन समं तस्माच्च तण्डुलाः ।। ६ ।। इति तण्डुलभक्षकमूर्खाभिधं सप्तसप्ततितमं कुसुमम् ।
[७८] सद्योगः सविमर्शश्च धेयो भृत्यो मनीषिणा । उद्युक्तेन परं किंचित्कार्य नैव प्रसिध्यति ॥ १ ॥
1
Corrupt.
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मोतिकल्पतरू। म वानुद्यमिना तर्ककारिणा केवलं तथा । तस्माद्विचार्य मतिमान्भृत्यं कुर्याद्वयोज्वलम् ॥ २ ॥ दृश्यतां स्वामिना भृत्यो जगदे भोस्त्वया प्रगे । ग्रामे ५८ब] गन्तव्यमस्तीतः शीघ्रकार्यमुपस्थितम् ।। ३ ॥ श्रुत्वेत्यपृष्ट्दैव विभुं तत्कार्य प्रातरेव सः । गत्वा वृथैव तं ग्रामं तत आयात्कृतश्रमः ॥ ४ ॥ प्रामं गत्वाहमायात इत्याह स्वामिनं च सः । गत्वेऽपि च किं सिद्धिं ममत्याह स्म तं प्रभुः ॥५॥ तदेति निरतिप्रायचेष्टितो लोकहास्यताम् । मोऽनुभवति केशं कार्यस्यातिक्रमोऽपि च ॥ ६ ॥
इति केवलोद्यमिमूर्खाभिधं कुमुमम् ।
[७९] तथान्यः स्वामिना भृत्यो जगदे श्वस्त्वया प्रगे । अवश्यकार्य पतितं गन्तव्यं शीघ्रमेव तु ॥ १ ॥ संस्थाप्यैव च तत्कार्य परश्वस्तेऽथ नु पुनः । सायमाप्तव्यमत्रेति न वेलातिक्रमेदिति ॥ २॥ निशम्य कार्य तत्तस्य विचार्य च पुनः पुनः । अहो संकटमेतन्मे कार्यमद्य पुरःस्थितम् ॥ ३ ॥ उक्तं च स्वामिना शीघ्रं परश्वः सायमेव हि । आगन्तव्यं कथं चैतत्सिद्धयेदैवं हि दुर्घटम् ॥ ४ ॥ एतावानेव मार्गोऽयं नात्रास्ति विमतिः परम् । वृष्ट्यातपौ निरन्ध्यात्कः क्षेपोऽप्यत्र भवेन्मम ॥ ५ ॥ मास्तां वै तत्कथं नाम मार्गे प्रवहतो मम | चौरसत्त्वादिभिश्चापि ततः शङ्का कथं न हि ॥ ६ ॥ इत्यादि विमृशन्नेव दिनं तदभ्यवाहयत् । सायं स्वामिनमागत्य तदाचक्षौ स्वतर्कितम् ।। ७ ।।
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१५२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
निशम्यासाव हो कार्य नाशितं मे कुबुद्धिना । इत्यामृषन्निरासैनं दण्डताडनपूर्वकम् ॥ ८ ॥
इति केवलतर्किमूर्खाभिधमेको नाशीतितमं कुसुमम् । [ ८० ]
न साहसेन कर्तव्यं कार्यं जात्वपि धीधनैः । सहसा चेष्टमानो हि हन्यते लोकयोर्द्वयोः ॥ १ ॥ तथा च देवशर्माख्यो ब्राह्मणो नगरे कचित् । अभूत्तस्य च भार्याभूद्देवदत्तेति विश्रुता ॥ २ ॥ धृतगर्मा च सा तस्य कालेऽस्य सुषुवे सुतम् । दरिद्रोऽपि स तं मेने निधिं लब्धमिव द्विजः ॥ ३ ॥ सूतकान्ते च सा तस्य भार्या स्नातुमगान्नदीम् | देवशर्मापि तस्थौ स गृहे रक्षन्सुतं शिशुम् ॥ ४ ॥ तावद्वाह्वायिका तस्य राजान्तःपुरतो द्रुतम् । चेटिका ब्राह्मणस्यागात्स्वस्तिवाचनजीविनः ॥ ५ ॥ ततः स दक्षिणालोभा[५९ अ ]न्नकुलं रक्षकं शिशोः । स्थापयित्वा ययौ गेहे चिरमाबाल्यसेवितम् ॥ ६ ॥ तस्मिन्गते ततोऽकस्माच्छिशोस्तस्यान्तिकागतम् । सर्पमालोक्य नकुलः स्वामिभक्त्या जघान सः ॥ ७|| अथ तं देवशर्माणमागतं वीक्ष्य दूरतः । सर्पासितो नकुलो हृष्टोऽस्य निरगात्पुरः || ८ ॥ स देवशर्मा तद्रूपं तं दृष्ट्वैवाश्मनावधीत् । ध्रुवं हि बालः पुत्रो मे हतोऽनेनेति संभ्रमम् ॥ ९ ॥ प्रविश्य चान्तर्दृष्ट्वा तं भुजगं नकुलाहतम् । जीवन्तं तं स्थितं बालं ब्राह्मणोऽन्तरतप्यत ॥ १० ॥ अविचार्योपकारी हि नकुलो किं मया हतः । इत्युपालभतायाता भार्यापि तदवेत्य तम् ॥ ११ ॥ इति साहसिकमूर्खाभिधमशीतितमं कुसुमम् ।
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1 Corrupt.
२०
नीतिकल्पतरुः ।
[ ८१ ]
विचित्र विधिवैचित्र्यं भरितेत्र भवा... ति' । केचिच्च मूर्खशीर्षण्यशेखरत्वमुपागताः ।। १ ।। कस्यचिद्विभवोद्धतधियो यौवनशालिनः । राजदेशस्य जननी मृता भूच्छीलशालिनी ॥ २ ॥ स पारलौकिकं तस्या विधानं विभवोद्धतः । विधाय विधिवद्वादो यत्राभूद्विधिना सह ॥ ३ ॥ औदार्यस्येति स्वस्थोऽभूत्कृतार्थः पितृतत्परः । अथोस्कितः पिता तं ... 'मार्गणैर्विदधस्तथा ॥ ४ ॥ द्वेषोऽपि धर्ममाश्रित्य लज्जयापि मनोऽभवत् । उद्वाहोऽस्य मदेर्ष्याढ्यमानगर्वितचेतसः ॥ ५ ॥ अस्त्वेवं विभवोन्नद्धा भजन्ते वारयोषितः । एषापि समा तत्पक्ष इति मत्वा शुचं जहौ ॥ ६ ॥ रात्रि दिनं दहंश्चापि मन्मातृपदमागता । एषेति धिङ्मा नो साह्यमेतन्मेऽत्र कथंचन ॥ ७ ॥ अन्यच्चास्या मृतायास्तु कथं पिंडादिसंस्क्रियाम् । विधास्ये मातृनाम्नाहं केवलं योषितः पितुः ॥ ८ ॥ इति चिंतातुरः सोऽथ चिंतामग्नो दिने दिने । न लेभे निर्वृतिं रात्रौ दिवा वापि सुदुःखितः ॥ ९ ॥ अथासावन्तरज्ञैः स्वैः पृष्ट एवान्तगः सुधीः । किमिदं ते वदाधिं स्वं चिकित्सामोऽन्यथा भरः ॥ १० ॥ बलात्स्ववृत्तमाख्याय दुःखितश्च रुदन्मुहुः । कथं पिण्डं ददाम्येनां मातृनाम्नेति मे रुजा ॥ ११ ॥ वेश्यापदं त्वमप्येनां नय येन निवर्तते । प्रेतपिण्डादिशंका ते स्वस्थो भव गतज्वरः ॥ १२ ॥ [ ५९ ] इत्याश्वासितचित्तोऽसौ कृतश्च मुदितस्तथा । विधाय श्लाध्यमात्मानं मत्वा चक्रे स्थवर्तनीम् ॥ १३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१५३
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
नीतिकल्पतरुः।
इत्यैश्वर्यलवं प्राप्य मदमोहितचेतसः। ।
किं किं न कुर्वते येन पाल्यते स्वः स्वकाश्चये ॥ १४ ॥ इति स्वस्वीयपातककारिमूर्खनिरूपणं नाम कुसुममेकाशीतितमम् ।
अंगारी तिलमार्जि नासिपिचुका आंध्यप्रदो लावणी गोदोह्याभरणी स्वमृत्युकलनो तोलग्रकी वाक्जडः । लोभी क्रोधरतस्तथान्यहितकृत्स्वघ्नोऽथ हास्यप्रदो । दोषज्ञः कलनाजडः स्वहतिकृदुच्छिष्टकृद्विभ्रमी । हृत्स्फोटीपरवाक्यमान्यसुददोथोवारिरोध्यर्थको । संतोषी त्वबूपभुङ् निगदितो यंत्रावनश्चक्रकः । तस्माच्चापि पणी ततोऽपि कृपणोतो विग्रही स्थूलदृक् । तस्मात्तंडुलभुक्ततोऽपि च परौ यौ केवलं चोचमी । तर्की साहसिकः कलंकधृदिमे मूर्खा बुधैर्दर्शिता- । श्वत्वारिंशदिहोदिता मयका प्रीत्यै विदां संस्कृताः । निष्णाताश्च पुरोदिताः सुमतिभिर्यत्प्रातियोग्याद्भवेद्-।
वस्तस्थैव मनीषिता गतिरिहामुत्रापि याप्यापरा॥ इति नीतिकल्पे मौयनिरूपणाभिधो द्वितीयः प्रप्रकांडः॥
[८२] उक्तं पाण्डित्यं समज्यं नो मौर्यमिति । तदुलभयलक्षणं च साक्षादार्थिकं च सनिर्दशनं निगदितम् । तत्र कथमेतदुभयसमर्जनत्यागौ सिद्धयत इत्येदर्थमुत्तरारम्भः । सदित्यादि । सुजनशुभशास्त्रार्थनिपुणैः सदा सङ्गो धार्य इति पांडित्यसमर्जननिमित्तम् । पाषांडप्रवणमतिभिर्वञ्चनपरैर्मूखैः सह सङ्गो न धार्य इति मौयत्यागनिमित्तम् । तत्र सुजनाः कामादिव्यसनानभिभूताः । एतत्प्रभवत्वात्सर्वदोषाणाम् , तथा च गीतम् :
1 Cerrupt.
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १ ॥ इति एतत्प्रभवांश्चानन्भृगुराहः
दशकामसमुत्थानि तथाष्टौ क्रोधजानि च ।
व्यसनानि दुरतानि[६० अ]प्रयत्नेन विवर्जयेत् ॥ २ ॥ कामः सुखेच्छा।
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः। वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव हि ॥ ३ ॥ मृगवाक्षा दिवास्वप्नः परिवादः स्त्रियो मदः ।
तौर्यत्रिकं वृथाव्याश्च कामजो दशको गणः ॥ ४ ॥ अक्षाः पासकादिक्रीडा सकलकार्यविधातिनी ।
पैशुन्यं साहसं द्रोह इर्षासूयार्थदूषणम् ।
वाग्दण्डजं चं पारुष्यं क्रोधजोऽपि गणोष्टकः ॥५॥ अर्थदूषणमर्थपारुष्यम् ।
द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः । तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ ॥ ६ ॥ पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजो गणे ॥ ७ ॥ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यादेतत्कष्टं त्रिकं सदा ॥ ८ ॥ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषांगणः ।
पूर्व पूर्व गुरुतरं विद्याद्वयसनमात्मवान् ॥ ९॥ . सप्तको वर्गः पानादि वर्गः तत्र पूर्वः पूर्वो गुरुतरो । पानं मद्यपानेन मत्तस्य संज्ञाप्रणाशायथेष्टचेष्टया देहधनादि निरोधः । द्यूते तु पाक्षिकी धनाप्तिरप्यस्ति । एवमुत्तरेष्वपि स्वयमूह्यम् ।
व्यसनस्य च मृत्योश्च कष्टं व्यसनमुच्यते । व्यसन्यधोधो व्रजति स्वाल्यव्यसनी मृतः ॥ १० ॥ इति
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
नीतिकल्पतरुः। न केवलं व्यसनत्याग एव सुजनत्वसंपादको यावद्धविद्धर्मसेवनं तत्त्वापादकं सन्ति च केचिद्यथा जाता एव पशुधर्माणो न हि ते सुजनेषु प्रविशन्तीति । उभयमृष्टा ह्यमी । तथा च मनुः -
चतुर्भिरपि चैवैतैर्नित्यमाश्रमभिर्द्विजैः ।। दशलक्षणको धर्मः सेव्यतव्यः प्रयत्नतः ॥ ११ ।। धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियसंयमः । धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ १२ ॥ इति सुजनतानिरूपणाभिधं कुसुमम् ।
[८३] सौजन्यसंपत्तिनिमित्तं च शुभशास्त्राणि यान्यास्तिक्यप्रवर्धकानि इति शुभशास्त्रेत्यवतारितं तानि च यानि धर्मनिरूपणैकतत्पराणि । (६०ब) तान्युद्दिश्यति स्म याज्ञवल्क्यः !
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदस्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ १ ॥ इति अत्र मीमांसा वाक्यविचाररूपत्वात्पूर्वोत्तरभेदभिन्नाया उभय्या अपि ग्रहणम् । तेम विद्यावविद्ययोऽपि न पृथग्यत्ननिष्पाद्यत्वमिति ध्येयम् । तथा च ब्राह्मे ----
एवं चतुर्दशैतानि धर्मस्थानानि सुव्रत ।
वेदान्तः पञ्चदशमं विद्या षोडशिका भवेत् ।। इति पृथनिर्देशेऽपि न संख्याधिक्यमिति । तत्र वेदान्तः शारिकम्, विद्या बृहदारण्यकादि रहस्यम् । इत्थं च
एतेभ्योऽपि यदन्यत्स्यात्किंचिद्धर्माभिधायकम् ।। . तदरतरतो विद्धि मोहस्तस्याश्रयो मतः ॥ २ ॥ इति
एतेभ्यः पुराणादिभ्यो यदन्यत्तत्पौरुषेयत्वाद्धेयमिति स्थिते शैवपांचरात्रपाशुपतादीनामतिप्रमाणत्वावदूषणमेव स्वीकारनिमित्तमिप्ति समाधेयम् । तथा चः- सांख्यं योगः पांचरात्रं वेदाः पाशुपतं तथा ।
अतिप्रमाणान्येतानि हेतुभिर्न विचालयेत् ॥ ३ ॥
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
२५७
तथा
तथा
तथा:- द्रुतेन त्रपुणापूर्णवक्त्रास्तिष्ठन्ति दुःखिताः।
द्वेष्टारः शिवशास्त्राणां ये च वेदविदूषकाः ॥ ४ ॥ इति कृतं बहुना।
शुभशास्त्राणां चामीषामवश्यमर्थज्ञानवता भाव्यम् । अन्यथा एतद्रतेर. किंचित्करत्वादित्याशयो नार्थनिपुणैरित्युक्तम् । तथा च भगवान्व्यासः । .
न वेदपाठमात्रेण संतोषं कारयेदिद्वजः। पाठमात्रावसानो हि पंके गौरिव सीदति ॥ ५॥ इति यथा पशु रवाही न तस्य भजते फलम् । द्विजस्तथार्थानभिज्ञो न वेदफलमश्नुते ॥ ६ ॥ इति अधीत्य यत्किचदपि वेदार्थाधिगमे रतः ।।
स्वर्गलोकमवाप्नोति धर्मानुष्ठानविद्धि सः ॥ ७ ॥ इति अमीषां च शुभशास्त्राणामुद्देशमात्रेण स्वरूमं 'भारतीनूपुरझांकारे' यथा ।
नियतपदाऋक्सामानियतं छंदोवन्तं यजुश्चैतत् ।
त्रितयं सुक्रममक्रममथो चतर्थ च यद्ब्रह्म ॥ ८ ॥ मुक्रम[ ६१ अ ]मिति शोभनक्रमं प्रवृत्तिमार्गेण चतुर्वर्गसाधनमित्यर्थः । अथो इति पूर्वव्यतिरिक्तलक्षणसूचनार्थम् । चतुर्थ ब्रह्माथाख्यमक्रमं व्यभिचारादि कर्मोपदेशसाधनात्वानिवृत्तिमार्गप्रधानत्वाच्च । तस्वादेव च । भस्य ब्रह्मेति ब्रह्मोपदेशकत्वं प्राधान्येनेति ध्येयम् । तथा शिक्षादीनां च तत्रैव लक्षणम् ।
शिक्षाक्षरजनिबोभी, कल्पो यागक्रियोपदेशकरः । शब्दान्वाख्यानपरं व्याकरणमथो निरुक्ताख्यम् ॥ व्युत्पत्तिसाधनमथो ज्योतिषमुदितादिसिद्धिकृच्छंदः ।
देवस्वरूपमन्त्रावरणमिमान्याहुरङ्गानि ॥ ९ ॥ सर्गादिलक्षणं खलु पुराणेषूक्तं तदनुषक्ता इतिहासाः प्राग्वृत्ताकलनाश्रु तिबंहकं द्वितयम् । इति मीमांसान्यायधर्मविद्यानां लक्षणानि सर्वतः प्रकाशान्ये. बेति नेहापस्तमिति'।
इति सच्छास्त्रोद्देशाभिधं कुसुमं व्याशीतितमम् ।
1
Corrupt.
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
नीतिकल्पतरूः।
[८४] न धूतैरिति ।:- धूर्तेः सह सङ्गो न कदापि धार्यः । तत्सङ्गस्येहामुत्रापि सर्वथानर्थदायित्वात् । तद्विहितशास्त्राणामसच्छास्त्रत्वात् । ते च चार्वाकबौद्धकापालिकादिभेदेनानेकविधाः । तच्छ्वणस्याप्यद्यावहत्वाद्विनेयबोधार्थ किंचिन्मात्रे तन्मतं प्रदर्श्यते । तथा च भारतीनूपुरझांकारे किंचिन्मात्रेण प्रदर्शितम् । तत्रादौ चार्वाकमतम् :
भूतचतुष्कं तत्त्वान्यथ मानं चैकमध्यक्षम् । मदशक्ति यत्परस्परयोगे चैतन्यमात्मनो भवति ॥ १ ॥ परलेककथा व्यर्था नो दृष्टा दग्धतरुफलोत्पत्तिः ।
मरणं मुक्तिर्जागृतत्यक्तभयाश्चेति चार्वाकाः ॥ २ ॥ अब जैनमतम् । --
दोषाष्टादशरहितो जिनदेवस्तत्त्वदर्शको येषाम् । तन्मतमभिधास्येह य आर्हताः क्षपणकाश्चोक्ताः ॥ ३ ॥ वादोपवर्गमार्गश्चारित्रं ज्ञानदृक्प्रमाणे द्वे । स्पष्टास्पष्टतया खलु जगद्विधा सप्ततत्वानि ॥ ४ ॥ जीवाजीवानवसंस्रवनिर्जरबंधमोक्षनामानि- । द्वावाद्यौ सं[ ६१ब ]क्षेपाव्यासः पंचास्तिकायाद्याः ॥ ५ ॥ बन्धोऽष्टविधो द्वेधा तन्मुक्तिर्मुक्तिरुच्यते नित्या । अन्तर्भावाद्धर्माधयोर्न युक्तं च नवधात्वम् ॥ ६॥ त्रय एते लुचितमूर्धजाश्च भैक्षाशिनः क्षमाशीलाः । अथवा शयपत्रास्ते प्रोक्ता जिनसाधवो नाम ॥ ७ ॥ सह योपयाशनमियं नो मुक्तिं चरति केवला जातु । महदुपपदशुक्लांबरभिक्षूणां भिन्नता सैषा ॥ ८॥ दीप इवात्मा मान्योऽस्मिन्गृहमध्ये नवद्वारे । आत्मा मलस्वभावो व्यर्था शुद्धिर्वरं सुखाचरणम् ॥ ९॥
-
-
-
1
Corrupt.
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
अथ बौद्धमतम् ।
सुगतो देवो विश्वं तत्त्वचतुष्कं क्षणक्षयीदमपि । वैनाशिकमतमेतद्भिन्नं सौत्रान्तिकादिभेदेन ॥ १०॥ पारोक्ष्यापारोक्ष्याबाह्यार्थे भिन्नतोभयोर्बाह्यम् । नास्तीत्याकारगतान्ययोस्त्वसौ यदन्यदविशिष्टम् ॥ ११ ॥ अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते । सौत्रान्तिकेन प्रतिभाग्राह्योऽर्थो न बहिर्गतः ॥ १२ ॥ इति दुःखमथाप्यायतनं समुदयमार्गो चतुष्कमर्थानाम् । दुःखं पश्चस्कन्धा आयतनं द्वादशद्रियादिनि ॥ १३ ॥ बाह्यान्तरताप्येषां क्षणिकत्वात्कल्पनासारा । निर्विषयाधीधारा गलिताखिलवासना मोक्षः ॥ १४ ॥ भावाक्षविणरमेद्धा' निरात्मका बहिरिवाभान्ति । कृत्तिकमंडलुचीरं मौंजी पूर्वाह्नभोजनं संगः । रक्कांशुक ते...,तीयं' चर्येषां वे प्रमाणे च ॥ १५ ॥ मृष्टं गृहं च भावानुसारिणी वाणिजी सुगतिः। क्षक्षिकाभावानात्मास्थायीर्षायन्मलं 'नाम ॥ १६ ॥ इति चर्यया विचरतां जात्वस्यां संततौ कश्चित् । ज्ञानक्षणः समुच्छिन्नवासनो मुक्तये भवति ॥१७॥ मुद्राकंकणकटकादीनां भेदे मिथः सुवर्णस्य ।
न भिदास्ति तथा भिन्नं जगन्मिथोऽस्मादभिन्नं च ॥ १८॥ अथ कापालिकमतम् ।
पितृवनवासो माला नरास्थिभिः पारणा सुरामांसः । पात्रं कपालमर्यो नरबलिना भैरवो देवः ॥१९॥ दृष्टं विना तद्विषयैः कापि सुखं नोचिता शिलावस्था ।
सोमः कथयांचवे चर्या भगवान्सु[६२ अभक्तेभ्यः ॥२०॥ इति अतिगहनं चेदमाधुनिकबुद्धिदुरवगाहमिति विरम्यते । एतच्चर्चा च कृष्णमित्रैः संक्षेपेण निबद्धा । यथाः -
1 Corrupt.
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। बेश्यावेश्मसु शीधुगंधललनावक्त्रासवामोदिनै.. नीत्वा निर्भरमन्मथोत्सवरसैरुन्निद्रचन्द्राः क्षषाः। सर्वज्ञा इति तापसा इति चिरात्प्राप्ताग्निहोत्रा इति ब्रह्मज्ञा इति दीक्षिता इति दिवा धूतैर्जगद्वञ्च्यते ॥ २१ ॥ नैबाश्रावि गुरोर्मतं न विदितं कौमारिलं दर्शनं तत्त्वं ज्ञानमहो न शारिकगिरां वाचस्पतेः का कथा । सूक्तं नापि महोदधेरधिगतं माहाव्रती नेक्षिता सूक्ष्मा वस्तु विचारणा नृपशुभिः सुस्थैः कथं स्थीयते ॥२२॥इति प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः । वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते ।। २३ ॥ स्वर्गः कर्तृक्रियाद्रव्यविनाशे यदि यज्वनाम् । तदा दावाग्निदग्धानां फलं स्याद्भरिभूरुहाम् ॥ २४ ॥ मृतानां यदि जन्तूनां श्राद्धं स्यात्तृप्तिकारणम् ।
निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम् ॥ २५॥ इत्यलं श्रवणमात्रेणाप्यनिष्टदायिनानेन वादजालेन । इत्थं दूरपरिहार्यतया दुष्टधूर्तमतप्रदर्शितमिति । प्रमाणसिद्धेषु शैवादिषु शैवादीनां प्रसिद्धत्वादिदानी पाशुपतं पश्चरात्रमतं च प्रदर्श्यते ।
कार्य करणयोगौ विधिदुःखान्तौ पंचतत्त्वानि ।
पशुपाशविमोक्षार्थ पशुपतिनोक्तानि तेनेशाः ॥ २६ ॥ तत्र विधिरन्तःकरणशोधनार्थ, योग ईश्वरसमाधिस्तत्प्रतीत्यर्थम् । 'समाधिनैव मुक्तिर्दुःखान्त इति कथ्यते ' । सांख्यासु प्रकृतिपुरुषान्यज्ञाता ज्ञानं मुक्तिरित्याहुरिति । मुक्तावेव ततोऽमीषां भेदोऽन्यत्समानम् ।
भागवता मन्यन्ते ‘भगवानेकोऽस्ति वासुदेवाख्यः स चतुर्धा स्वंय व्यहोत्पन्नः संकर्षणादि भेदेन'।
इत्थंभूततमिमभिगमनादानयोगाद्यैः । इष्ट्वा क्षीणले[६२ब]शाः प्रतिपद्यते तमीशानम् ॥ इति
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१.
तथा
नीतिकल्पतरुः मनुः।- 'पाषंडिनो विकर्मस्थान्बैडालव्रतिकान्छठान् ।
हैतुकान्बकवृत्तींश्च वाड्मात्रेणापि नार्चयेत्' ॥२६॥ सत्र वेदबाह्यागमोक्तकारी पाषंडी, आश्रम व्यक्तिरिको वा, युक्तिवलेन श्रुतिस्मृत्युक्तधर्मदूषयिता हैतुकः । तथा 'न वार्यपि प्रयच्छेत्तु बैडालवतिके द्विजे ।
न बकवतिके विप्रे नावेदविदि वेदवित् ॥ २७ ॥ . धर्मध्वजी सदालुब्धश्छामिको लोकदांभिकः । बैडालवतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः ॥ २८ ॥ यस्य धर्मध्वजो नित्यं सुरध्वज इवोच्छ्रितः । प्रच्छन्नानि च पापानि बैडालं नाम तद्वतम् ॥ २९ ॥ अधोदृष्टिनैष्कृतिकः स्वार्थसाथनतत्परः । शठो मिथ्याविनीतश्च बकवृत्तिरुदाहृतः ॥ ३०॥ ये बकवतिनो विप्रा ये च मार्जारलिङ्गिनः। ते पतन्स्यन्धतामिस्त्रे तेन पापेन कर्मणा ॥ ३१॥ अलिङ्गी लिङ्गवेषेण यो वृत्तिमुपजीवति । स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ॥ ३२ ॥ इति धूर्तवर्जनाभिधं कुसुमम् चतुराशीतितमम् ।
[८५] अथ च सुजनशुभशास्त्रार्थनिरतैरित्युक्तं तत्र यदर्थमुक्तलक्षणशुभशास्त्रार्थसेवा येन च तत्सेविनां सुजनत्वम् । तत्पर्यन्तकाष्ठाभ्यात्मशास्त्रं सर्वमूर्धनि यदर्तते तदिदानी सनत्सुजातीयादि मुखेन किंचिन्निदयते । तत्र धृतराष्ट्रवाक्यम्
' सनत्सुजात यदिदं शृणोमि न मृत्युरस्तीति तव प्रवादम् ।
देवासुरा ह्याचरन्ब्रह्मचर्यममृत्यवे तत्कतरन्नुसत्यम् ' ॥१॥ तव प्रवादः शिष्यान्प्रति त्वयोपदिष्टमिति विदुराच्छ्तम् । देवासुराश्च मृहुनयार्थ ब्रह्मचर्य, गुरौ वासादिकमाचरन् कृतवन्त इल्यसतो निवर्तनासंभवामृत्युरस्तीति लक्ष्यतेऽतः संदेहः ।.
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६२
नीतिकल्पतरुः ।
[६३ अ] सनत्सुजातः ।
अपृच्छः कर्मणा यन्मां मृत्युर्नास्तीति चापरम् ।
शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ' ॥ २ ॥ कर्मणा ब्रह्मचर्यादिना मृत्युर्नास्तीति मृत्युसंभावमपरं नात्स्येव मृत्युरिति । 'उभे सत्ये क्षत्रिय तस्य विद्धि मोहान्मृत्युः संमतो यत्कवीनाम् । प्रमादं वै मृत्युमहं ब्रवीमि सदाप्रमादममृतत्वं ब्रवीमि ' ॥ ३ ॥
"
प्रमादे पुनः
Acharya Shri Kailassagarsuri Gyanmandir
यत् यस्मात्कवीनां मोहान्मिथ्याज्ञानान्मृत्युः संमतस्तस्मादुभे सत्ये, मोहसत्वे मृत्युरस्ति तनिवृत्तौ नास्तीति फलितमाह । प्रमादमिति । प्रमादः स्वाभाविकस्वरूपविस्मृतिः, अप्रमादः स्वाभाविकस्वरूपेणावस्थानमिति ।
'प्रमादाद्वा असुराः पराभवन्नप्रमादाद्बह्मभूताः सुराश्च ।
नैवं मृत्योर्व्याघ्रादिवोद्विजन्ति नाप्यस्य रूपमुपलभ्यते हि ' ॥ ४ ॥ प्रमादिनोऽसुरास्ते, ये पुनरप्रमादिनस्ते सुरा इति । एवमित्यप्रमादे ।
' यमं त्वेके मृत्युमतोऽम्यमाद्दुरात्मावासममृतं ब्रह्मचर्यम् ।
पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् ॥५॥ आत्मावासं शारीरिणम् । चरणमाचरणं चरस्तमर्हतीति चर्यः । अमृतं ब्रह्मचर्यम् तदाचरणाईः अस्मदादिवत्तदुपासनपर इत्यर्थः । असमश्वः समास
आ
ततध
' कामानुसारी पुरुषः कामाननुविनश्यति । कामान्न्युदस्य धुनुते यत्किंचित्पुरुषो रजः ' ॥ ६ ॥
अयं च कामः—‘तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते ।
गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रवत्सुखम् ' । ७ ॥ कामेनाकार्यकरणादसौ कामस्तमो भूत्वा नरकरूपेण परिणमते । तत्र गृह्यन्तोऽन्येन बलाद्गृहीता इव सुखार्थं धावन्तीति । एतदेवं संगृह्णाति ।
' अविद्या वै प्रथमं हन्ति लोकान्कामक्रोघाववगृह्याशु पश्चात् । एते बलात् प्राप्नुवन्ति धारास्तु धैर्येण चरन्ति [ ६३ ] तत्त्वम् ॥८॥
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
परन्त्याचरन्ति तत्त्वमात्मज्ञानम् ।
'अमन्यमानः क्षत्रिय किंचिदन्यन्नाधीयते बाल इवाश्मव्याघ्रम् । क्रोधालोमान्मोहभयान्तरात्मा स वै मृत्युस्त्वच्छरीरे य एषः' ॥९॥
अमन्यमान आत्मनोऽन्यत्किंचिदजानन् असावन्यत्किंचिद्विषयजातं नाधी. मीत न प्राप्नुयात् । अत्र व्यतिरेकदृष्टान्तः । यथा बालोऽश्मव्याघ्र व्याघ्रत्वेन जानाति प्रमादे सत्यमृत्यु...ष्टमान एवास्तु इत्याह । क्रोधेति मृत्युस्त्वच्छरीरे य एष इति प्रमादेन मृत्युसत्वमुपपादितम् । तत्र कोऽसौ प्रमाद इति प्रमाद. स्वरूपं 'भारतीनूपुरझांकारे' स्फुटमुक्तम् । यथा ।
' वस्तुन्यवस्तुकलनाज्ञानं शक्तिद्वयेन तत्सकलम् ।
आभास इति निरासे तस्याद्वैतं परं ब्रह्म ॥ १०॥ अत्रार्थः।--- यथा व्यावहारिकवस्तुवेनाभिमते रज्जौ भ्रमेण अवस्तुभूतसर्पकलना तथा सच्चिदानंदात्मकब्रह्मवस्तुनि अवस्तुभूतसकलजडं पदार्थकलनाज्ञानमित्युध्यते । कथमिदं तथात्वेनोल्लसतील्याह शक्तीति । अस्याज्ञानस्य तथा भासनायामावरणविक्षेपाख्ये शक्ति द्वे स्तो याभ्यामर्थोल्लासयतीति । तत्र यथा रज्जुस्वरूपस्य विद्या तदावरणकर्तीत्वादावरणशक्तिस्तत्र सर्पाकारभासेन परिणममाना सर्पाकारविवर्तेन विक्षिपति । तथाभासे मरणपर्यन्तदुःखदानेन व्याकुलयतीति विक्षेपशक्तिः तथा सच्चिदानंदस्वरूपस्य तदावरणकर्तीत्वादावरणशक्तिब्रह्मादिस्थावरान्तनामरूपात्मकजगदाकाराभासेन परिणममाना जगदाकारविवर्तेन विक्षि. पति, तत्सृष्टवानेकविधदुःखदानेन व्याकुलयतीति. शक्तिद्वयोपेतमज्ञानमज्ञानं सकलमाभासयतीति कथनस्याशयः । रज्जुस्वरूपावरणेन सर्पाकारविवर्तनं च यथा रज्जुस्वरूपे न काचन हानिर्दृष्टा [६४अ] बुद्धेरेवावरणनिक्षेपसमापतिरेवं स्वरूपावरणेन जगदाकारविवर्तनं न ब्रह्मणो वस्तुनः स्वरूपे हानिः प्रमाबुतृःरेवावरणविक्षेपसमापत्तिरिति । तथा चाचार्या:
'घनच्छनदृष्टिनच्छन्नमर्क यथा मन्यते निष्प्रभं चातिमूढः । तथा बद्धवद्भाति यो मूढबुद्धेः स नित्योपलब्धिस्वरूपोऽहमात्मा॥११॥ इति
1
Corrupt.
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
मीतिकल्पतरुः। इस्थमध्यारोपेणाद्वैतं समापवादेन तन्निरासप्रकारमाह । तस्येति । यथाप्तोपदेशेन स्वयमूहितेन वा नायं सर्पः किन्तु रज्जुरिति विशेषदर्शनकालेऽधिष्ठानरज्जुसाक्षात्कारेण रज्जुज्ञाननिवृत्तौ सर्पभ्रान्तिनिवृत्तिपूर्व तज्ननितं दुःखादिकं निवर्तते । तथाप्तोपदेशेन स्वयमूहितेन वा विशेषदर्शनकालेनेदं भानं सकलं स्वात्मना किं च न ब्रह्मैवेदं सर्वमिति साक्षात्कारेण तदज्ञाननिवृत्तौ जगद्धान्तिनिवृत्तिपूर्व तन्ननितदुःखादिकं निवर्तते इति । तथाचार्याः
'ब्रह्मण्यवस्थिता मायाविक्षेपावृत्तिरूपिका ।
आवृत्याखंडता तस्मिञ्जगज्जीवौ प्रकल्पयेत्' ॥ १२ ॥ इति । जीवगतश्च विशेषस्तैरेव विवृतो यथा ।
' अवच्छिन्नश्चिदाभासस्तृतीयः स्वप्नकल्पितः ।
विज्ञेयस्त्रिविधो जीवस्तत्रायः पारमार्थिकः । ॥ १३ ॥ अवच्छिन्नो घटाकाशादिवत्प्राणादिसंघातावच्छिन्नःप्रत्यगात्मेत्येकः । उदक इव सूर्यादेर्बुद्धयाधुपाधौ चित्प्रतिबिम्बोपाधिधर्मास्कंदितो द्वितीयः । देवोऽहं मनुष्योऽहमित्येवं स्वप्न इव स्थूलसंघाताभेदेन कल्पितो जीवस्तृतीयः। तत्रायोऽवच्छिन्नः पारमार्थिकमुक्तियोग्य इत्यर्थः । कथमवच्छिन्नस्य पारमार्थिकतेस्यत्रापि तैरेव समर्थितम् । -
'अवच्छेदः कल्पितः स्यादवच्छेद्यं तु वास्तवम् ।
तस्मिञ्जीवत्वमारोपात्बह्मत्वं तु स्वभावतः' ॥ १४ ॥ कल्पित इति निरवयवस्यावच्छेदायोगानुपाधिपरिच्छेदेनैव तत्परिच्छेद इति भावः । वास्तवमिति त्ववच्छेदस्य । कल्पितत्वेऽपि तदवच्छेद्यं वास्तव चरणावरणसमारोपे चरणवेष्टनस्यावास्तवत्वेऽपि चरणत्वेन वेष्टयमानं वास्तव. मेवेति । [६४ ब ] तस्मादिदमत्र सिद्धमित्याहुः ।
अवच्छिन्नस्य जीवस्य तादात्म्यं ब्रह्मणा सह ।
तत्त्वमस्यादिवाक्यानि जगुर्नेतरजीवयोः ॥ १५ ॥ . इतरजीवयोश्चिदाभासस्वप्नकल्पितयोः सृष्टिप्रलयजागरस्वप्नव्यवस्था पुनरत्रेत्यमिति च तैरुक्तमिति निशम्यताम् ।
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५
नीतिकल्पता 'चिदाभासे स्थिता निद्रा विक्षेपावृत्तिरूपिणी ।
आवृत्य जीवजगती पूर्व नूत्नेन कल्पयेत् ' ॥१६॥ पूर्व सुषुप्तिप्रलययोः प्रविकल्प्य स्वात्मसात्कृत्वा पुनः प्रबोधसृष्ट्येनूतनरूपेण कल्पयेत् । पुनर्जीवजगद्वयवहारं प्रवर्तयेत् । अत एवानयोः प्रातिभासिकत्वमित्याहुः।
'प्रतीतकाल एवैते स्थितत्वात्प्रातिभासिके । न हि स्वमप्रबुद्धस्य पुनः स्वामस्थितिस्तयोः ॥१७॥ तस्मात्प्रातिभासिकजीवस्तु जगत्तत्प्रातिमासिकम् ।
वास्तवं मन्यते यस्तु मिथ्येति व्यावहारिकः' ॥१८॥ स प्रातिभासिकजीयो यस्तत्स्वप्नकल्पितं जगत् देहोऽहं ममुष्योऽहमित्यादिलक्षणम् ।
'वास्तवं मन्यते यः पुनरिदं जगन्मिध्येति मन्यते ।
स्वममतस्य जानद्वयवहाराभावात् ' ॥ १९ ॥ असौ व्यावहारिकजीवः परलोकादिव्यवहारासमर्थकत्वात् । तथा च व्यावहारिकजीवलक्षणम् । भोक्वेत्यादिव्यवहारोचितः परलोकगामीचेति । तथा च 'भारतीनूपुरझांकारेः
'कर्तृत्वाधभिमानादिह परगामी च धीगता छाया ।
जीवो व्यवहर्तासौ न भियते जातुचित्तस्मात् ' ॥२०॥ इति न भिद्यते जातुचित्तस्मादित्युक्तिस्तु पारमार्थिकजीवेनास्य व्यावहारिकजीवस्यैकसमारोपेण सामान्यतयेति समाधेयम् । ततश्च
'व्यावहारिकजीवस्तु जगद्वयावहारिकम् ।
सत्यं प्रत्येति मिध्येति मन्यते पारमार्थिकः ॥ २१ ॥ सत्यं कालत्रयाबाध्यम् । य इत्थं मन्यते स व्यावहारिकजीव इति योजना । यस्तु मिथ्येति मन्यतेऽसौ पारमार्थिकः इत्यं च ।
.. [६५अ] ' पारमार्थिकजीवस्तु ब्रह्मैकं पारमार्थिकम् ।
प्रत्येति वीक्ष्यते नान्यद्विक्षते त्वनृतात्मना' ॥२२॥
1
Corrupt.
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतकः ।
न वीक्षत एव यदि कदाचियुक्त्या दशा......'पीक्षतेऽपि वा तदनृतात्मना वीक्षते इति । अयमत्र संक्षेपः
आधः संघातदर्युक्तो द्वितीयः करणात्मकः । ब्रह्मैकदर्शी गदितस्तृतीयः पारमार्थिकः । ॥ २३ ॥ इति तत्राद्ययोरविद्याकल्पितत्वेन जडत्वेऽपि जीवत्वसाधकैश्च तत्पयो-योदृष्टान्तद्वाराचार्दर्शितो यथा।--
'माधुर्यद्रव्यशैत्यादि जीवधर्मा तरङ्गके। अनुगम्यापि तनिष्ठे फेनेऽप्यनुगता यया ॥ २४ ॥ साक्षिसाः सच्चिदानंदाः संबद्धा व्यावहारिके ।
तद्वारेणानुगच्छन्ति तथैव प्रातिभासिके' ॥ २५ ॥ इति इत्यनुलोमक्रमेण यथा सच्चिदानंदानां यथावतरण तथा प्रतिलोमक्रमेणारोहणमपि येन मोक्षलाभ इति स्थितम् । तथा च
'प्रातिभासिकजीवस्य लये स्युर्व्यावहारिके।
तल्लये. सच्चिदानंदाः पर्यवस्यन्ति साक्षिणि ' ॥२६ ॥ इति इति पारमार्थिकपांडित्यकथनाभिधाने तृतीयप्रकांडे सच्छास्त्रार्थवर्णनाभिधो जीवब्रह्मैक्यवर्णनाभिधश्च पंचाशीतितमो गुच्छकः ।
[८६] इत्थं पारमार्थिकपाण्डित्ये कृतनिर्णये पारमार्थिकमौय॑स्यावसरप्राप्तौ सल्यामप्यसछास्त्रपारतयैव तल्लक्षणं गतप्रायं सन्नुपादेयत्वेन च पुनर्निदर्शनानई तत्, तस्माधाकिचित्सच्छास्त्रार्थव्यतिरिक्तविहितविपरीतप्रतिषिद्धसेवनलक्षणं विहितासेवनलक्षणं वा । तत्र दुष्टयोनिनरकपशुस्थावरादियोनिप्रापकं तत्सर्व पारमार्थिकमोममिति स्थितम् । अतिगौरवास्किचिद्वितन्यते दिङ्मात्रेण, चोपहसिता एव त: इति किंचिन्मात्रेण निदर्श्यते ।
-
1 Corrupt,
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकरूपतः। 'उज्झिस्वात्मसमाधानं ध्यायन्यन्यान्यदेवताः । भिक्षन्ते भूरिवित्तास्ते भिक्षित्वाऽपि बुभुक्षिताः ॥१॥ योऽन्यथा सन्तमात्मानमन्यथा प्रति [ ६५ ब ] पचते ।
किं तेन न कृतं पापं चौरेणात्मापहारिणा' ॥२॥ इति कृतं बहुना।
इयत्पुनरत्र शिष्टं वर्तते । साक्षात्कृतत्वस्य तस्वसाक्षात्कारो वा गतिप्रदोमरणवेला वेति । तत्र तावदुत्तानबुद्धयः केचित्
'यं यं वापि स्मरन्भावं त्यजस्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय तदा तद्भावभावितः ' ॥३॥ इति स्मृतिप्रामाण्यात्पर्यतिक्येव वेला गतिकारणमिति । न चाप्यसौ निया साक्षास्कृततस्वस्यासौ वेलाऽवश्यं स्मृतिदायिनीति महात्मनामपि तद्वेलायामतिगहनत्वात् । अत्राभियुक्तः साक्षात्कार एव गतिकारणमिति । तथा च कृतनाशाकृताभ्यागमप्रसंगो निरवकाशो भवति । पतंजलिना चेदमेव निबद्ध
'करणगणसंप्रमोषः स्मृतिनाशः श्वासकहिलताच्छेदः । समर्मरुजाविशेषाः शरीरसंस्कारजो भोगः ॥ ४ ॥ स कथं विग्रहयोगे सति न भवेत्तेन मोहयोगेऽपि ।
मरणावसरे योगी न च्यवते स्वात्मपरमार्थात् ' ॥५॥ इति ॥ न चास्य तीर्थपरिग्रहादि नियमोऽपि कचिद अधिगतस्य स्वात्मपरमार्थस्य सर्वतीर्थतीर्थत्वात् । तथा च स एव तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् ।
ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः' ॥६॥ इति पसिष्ठोऽपि तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथवा ।
ज्ञानसम्प्राप्तिसमये मुक्तोऽसौ विगताशयः ॥ ७ ॥ इति तीर्थादि नियमः पार्यन्तिकवेलास्मरणादिकं चाज्ञाततत्त्वानामुपकारकं बानतत्त्वानां पुनस्तत्त्वसाक्षात्कार एव फलवानिति । तथा च पतंजलिरेवः
'पुण्याय तीर्थसेवा, निरयाय श्वपचसदननिधनगतिः । पुण्यापुण्यकलङ्कस्पर्शाभावे तु किं तेन' ॥ ८॥ इति
For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
नीतिकल्पतरू। न च यं यं वापीति स्मृतिविरोधः । तत्राप्येतदाशयात् । तथा च यं यं भावं स्वास्थ्यवेलायामसौ स्मरन्नासीत तस्यां पुनरसौ तं तं भावं स्मरन्वापि [६६) शरीरसंस्कारादस्मरन्तं तमेवेति न पुनस्तात्कालिकमेवेत्यनेन सूचितम् । अतश्च 'तस्मात्सर्वेषु कालेषु मामनुस्मरेति' निगदितम् । यथा तस्यामपि वेलायां स एव भावितो भावः स्मृति यातीति सिद्ध तीर्थादिसेवा, सत्कालवेलासम्प्रातिस्तात्कालिकस्मरणादिकं वा ज्ञाततत्त्वानां पुण्यवर्धकानीति । तथा ज्ञाततत्त्वसाक्षाकाराणां सर्वधर्माधर्मकलना यथा स्थितैव न कथंचनापि धर्ममधर्म वा स्वफळमदत्त्वा विलीनं जायत इति । अत्र बहुश्रुताबहुश्रुतविशेषोऽकिंचित्करः। न खलु बहुश्रुतस्य पापं न स्पृशतीति, अबहुश्रुतस्य वा स्पृशतीति विचारो विमर्दसहः । तथा च धृतराष्ट्र-विदुर-सनत्सुजातप्रश्नोत्तरिकाख्यायिका । तत्र धृतराष्ट्रः।
'ऋचो यजुष्यथर्वेदं सामवेदं च वेद यः ।
पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते' ॥९॥ सनत्सुजातः। -
। नैव सामनाचो वापि न यषि विचक्षणम् । त्रायन्ते कर्मणः पापान ते मिथ्या ब्रवीम्यहम् ॥१०॥ आधाय स्वधियं धीमान्कुर्यात्कार्यविनिर्णयम् । अंधस्येवान्धलमस्य विनिपातः पदे पदे' ।। इति ॥ इति प्रासंगिककथनामिधं षडशातितमं कुमुमम् ।
[८७] इति प्रासंगिकं परिसमाप्य प्रकृतं निगद्यते । एकमित्यादि । अत्रार्थः।यो धीमान्कलनाभिज्ञः वृत्तवर्तमानवर्तिष्यमाणकलनाचतुर एकादिदशान्तं तत्त. परिच्छेद्यवस्तूनि ज्ञात्वैकादिसप्तकान्तं वा परिच्छेद्यवस्तूनि ज्ञात्वा हेयोपादेयकलनाय यथास्थानं युम्ज्यात् । अस्य धीसाधनस्य स्वबुद्धयुपकारणस्य प्रेत्य परलोके इह चेहलोके वा न नरकशास्त्रवादिभव ईषत् श्लेशमात्रेणापि जायते । भूश्च शयगता हस्तप्राप्तास्य भवेत् । निःसपत्नमखण्डं भूराज्यं कृत्वा सुगतिमामोतीत्यर्थः।
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
तथा चैकादि [ ६६ ] क्रमेणोदाहरणमेवास्य व्याख्यानम् । एकं द्वौ त्रनिष्यत्र चतुरः पंचषट्सप्तमूलं चाष्टौ सम्यग्धीमान्नवदश तथैकादितः सप्त यावत् । ज्ञात्वा युंजयाद्य इहकालनाभिज्ञ ईषन्नचास्य
त्रासः प्रेत्येह च शयगता भूश्च धीसाधनस्य ॥ ४ ॥ 'एकमेवाद्वितीयैतद्यद्राजन्नावबुध्यसे ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ' ॥ १ ॥
धृतराष्ट्रं प्रति सञ्जयवचनमेतत् । अद्वितीयेति विभक्तिलोपः आर्षः । अथ वाद्वितीये त्यामंत्रणपदमेतत् ।
तथा । -
' एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा । विधैका परमादृष्टिरहिंसैका सुखावहा || २ | एकः क्षमवतां दोषो द्वितीयो नोपलभ्यते । यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ३ ॥ सोऽप्यदोषोऽस्य मन्तव्यः क्षमा हि परमं बलम् । अक्षमावान्परं दोषैरात्मनमपि योजयेत् ' ॥ ४ ॥ स्वस्य हिंसादोषः परस्य मृत्युरिति ।
6
एकः स्वादु न भुञ्जीत एक श्वार्थान चिंतयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ' ॥ ५ ॥ इत्येकज्ञानम् ।
' द्वे कर्मणी नरः कुर्वन्नत्र लोके विराजते । अब्रुवन्परुषं कंचिदसतो नार्थयस्तथा ॥ ६ ॥ द्वाविमौ पुरुषव्याघ्र पर प्रत्ययकारिणौ । स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥ ७ ॥ द्वाविमौ कण्टकौ राजन्शरीरपरिशोषणौ ।
यश्चाधनः कामयते यश्चकुप्यत्यनीश्वरः ' ॥ ८ ॥ शरीर स्वशरीरम् ।
' द्वाविमौ पुरुषौ राजन्सर्वस्योपरितिष्ठतः । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रतापवान् ' ॥ ९ ॥
For Private and Personal Use Only
१
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ । अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥ १०॥ द्वाविमौ प्रसते भूमिः सर्पो बिलशयानिव ।
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् ' ॥ ११ ॥ ब्राह्मणः परिबाट तस्य परितो भ्रमणौचित्यात् ।
'द्वाविमौ पुरुषौ राजन्सूर्यमंडलभेदिनौ । परिवाड् योगयुक्तश्च युद्धे चाभिमुखं हतः' ॥ १२॥ ... इति द्विकज्ञानम् । .... 'त्रयो न्याया[६७अ) मनुष्याणां श्रूयन्ते भरतर्षभ ।
कनीयान्मध्यमः श्रेष्ठ इति धर्मविदो विदुः' ॥ १३ ॥ न्यायश्चारित्रम् । ज्ञान-योग-कर्मभेदेन त्रिविधमिदम् ।
'त्रिविधाः पुरुषा राजन्नत्तमाधममध्यमाः ।
नियोजयेद्यथावृत्तं त्रिविधेष्वेव कर्मसु ' ॥ १४ ॥ एतन्निरूपणमने कर्मभेदनिरूपणे भविष्यति ।
'त्रय एवाधना राजन्भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति वस्य ते तस्य तद्धनम् ॥ १५ ॥
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ' ॥६॥
__ इति त्रिकज्ञानम् । 'चत्वारि राज्ञा तु महाबलेन वान्याहुः पण्डितास्तानि विद्यात् ।
न दीर्घसूत्रैः सहमंत्रं प्रकुर्यादल्पप्रज्ञैरलसैश्चारणैश्च ' ॥ १७ ॥ अलसैरितिस्थाने रभसैरिति कचित्पाठः । रभसैर्हर्षतरलैः चारणैः सदिस्ततश्च.
रणशीलैः। 'चत्वारि ते तातगृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे । वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या' ॥८॥
वृद्धज्ञातेः कुलधर्मोपदेशकस्वात् । अवसन्नः श्रान्तः कुलीनोऽतिथित्वेन, अन्यथा श्रान्तातिथिसत्कारस्यावश्यकार्यस्य कुलीनत्वाभावे चौर्यायनर्थदोषायत्तेः । सखा दरिद्र ऋणी तस्य तदर्थ यत्नप्तंभवात् ।
For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
L
नीतिकल्पतरुः ।
चत्वार्या महाराज सद्यस्कानि बृहस्पतिः ।
पृच्छ्यते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ १९ ॥ देवतानां च संकल्प मनुभावन्तु धीमताम् । विनयं कृतविद्यानां विनाशं पापकर्मणाम् ' ॥ २० ॥ संकल्पश्चिकीर्षितम् । विनाशो मरणं सद्यः फलदं भवति नरकहेतुर्भवति । इति चतुष्कज्ञानम् ।
' पश्चामयो मनुष्येण परिचर्या: समंततः । पितामाताग्निरात्मा च गुरुश्च भरतर्षभ ॥ २१ ॥ पंचैव पूजयं लोके यशः प्राप्नोति केवलम् । देवान्पितृन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ' ॥ २२ ॥
मनुष्या अत्र ऋषयः ।
www.kobatirth.org
अप्रवक्तारं रहस्यस्य ।
Acharya Shri Kailassagarsuri Gyanmandir
'पंचोन्द्रियस्य मत्तस्य छि[ ६७ ]दं चैकैकमिन्द्रियम् । ततोऽस्य क्षरति प्रज्ञा दृतेः '... पादादिवोदकम् ' ॥ २३ ॥ छिद्रमसंवृत्तम् । पादादाननात् ।
इति पंचकज्ञानम् ।
6
षट्दोषा पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तंद्री भयं क्रोध आलस्यं दीर्घसूत्रता ' ॥ २४॥ भयं स्वोच्छेदबुद्धिः ।
' षडिमान्पुरुषो जह्याद्भिन्ना नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ २५ ॥ अरक्षितारं राजानं भार्यां चाहितवादिनीम् । ग्रामकामं च गोपालं वमकामं च नापितम् ' ॥ २६ ॥
1 Corrupt.
' षडेव तु गुणाः पुंसा न हातव्याः कदाचन । सत्यं दानमनालस्यमनसूया क्षमा धृतिः' || २७ ॥
For Private and Personal Use Only
१७१
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
૨૨
अनालस्यमुद्योगः ।
www.kobatirth.org
नीतिकल्पतरुः ।
Acharya Shri Kailassagarsuri Gyanmandir
• षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति ।
न स पापैः कृतोऽनर्थैर्युज्यते विजितेन्द्रियः ' ॥ २८ ॥ षण्णामिन्द्रियाणामैश्वर्यं वशित्वम् ।
' षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते ।
चौरः प्रमते जीवन्ति व्याधितेषु चिकित्सकाः ॥ २९ ॥ प्रमदाः काममानेषु यजमानेषु याजकाः । राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ' ॥ ३० इति षट्कज्ञानम् ।
' सप्तदोषाः सदा राज्ञा हातव्या व्यसनोदयाः । प्रायशो यैर्विनश्यन्ति कृत्तमूलाश्च पार्थिवाः || ३१. ।। स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं व पंचमम् । महच्च दण्डपारुष्यमर्थदूषणमेव च ' ॥ ३२ ॥ अर्थदूषणमर्थपारुष्यम् ।
इति सप्तकज्ञानम् ।
• अष्टौ पूर्वनिमित्तानि नरस्येह विनश्यतः । ब्राह्मणानां प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ ३.३ ॥ ब्राह्मणस्वानि चादसे ब्राह्मणांश्व जिघांसति । . रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ ३४ ॥ विरुध्यते कलहं करोति ।
,
' नैतान्स्मरति कृत्येषु याचितश्चाम्यसूयति ।
एतान्दोषान्नृपः प्राज्ञो बुद्धया बुद्धा च वर्जयेत् ' ॥ ३५ ॥ कृत्येष्याम्युदायिककर्मसु । असूयति समक्षमेव दूषयति ।
' अष्टाविमानि हर्षस्य महास्थानानि भारत ।
[ ६८ ]र्तमानानि दृश्यन्ते तान्येव सुसुखानि च ॥ ३६ ॥ समागमश्च सखिभिर्महांश्चैव धनागमः ।
पुत्रेण च परिष्वंगः सन्निपातश्च मैथुने ॥ ३७ ॥
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
१७३ समये च प्रियालापः स्वयूथेषु समुन्नतिः । अभिप्रेतस्य लाभश्च पूजा च जनसंसदि' ॥ ३८ ॥
_इत्यष्टकज्ञानम् * नवद्वारमिदं वेश्म त्रिस्थूणं पंचभूमिकम् ।
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ॥ ३९ ॥ त्रिस्थूणाः त्रिगुणाः स्तंभधारणाहेतुत्वात् । पंचभूमिकं पंचमहाभूतरचितम् ।
इति नवकज्ञानम् । 'दशवर्ष न जानन्ति धृतराष्ट्र निबोध तान् । मत्तः प्रमस उन्मतः श्रान्तः क्रुद्धो बुमुक्षितः । त्वरमाणश्च भीरुश्च लुब्धःकामी च ते दश' ॥ ४० ॥
इति दशकज्ञानम् । इत्येकादिदशपर्यन्तज्ञानं नाम कुसुमम् ।
[८८] अयैकादिसप्तकान्तं तथैकादितः सप्तयावदिति यनीतिकुसुममुद्दिष्टं तद्विवरणम् । यथाः- एकया द्वे विनिश्चित्य त्रीश्चतुर्भिर्वशी कुरु ।
पंच जित्वा विदित्वा षट् सप्त हित्वा सुखी भव' ॥१॥ ग्याकोशितं चेदं माकडेयेन यथाः
'एकया प्रज्ञया राजकार्याकार्यद्वयं नरः ।। विनिश्चिस्य तु यः कुर्यात्कार्यं त्वत्र स पूजितः ॥ २ ॥ मध्यस्थं यदि वा मित्रं शत्रु वा कार्यगौरवात् । ज्ञात्वा देशं च कालं च युपायैरभ्युपक्रमेत् ॥ ३॥ साम-भेदः प्रदानं च उपायाः परिकीर्तिताः । उपायश्चतुर्थोऽत्र दण्डस्त्वगतिका गतिः ॥४॥ पंचेन्द्रियजयो येन कृत आदौ जिगीषुणा । तुलवा विजयस्तस्य न दूरे प्रतिभाति मे ।। ५॥
For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
16)
नीतिकल्पतरुः।
पंचेन्द्रियजयं कृत्वा गुणषटकमुपाश्रयेत् । बुद्धा बलाबलं सम्यगात्मनश्च परस्य च ॥ ६ ॥ राजदोषाश्च ये सप्त येन त्यक्ता नराधिप । सिद्धिं तस्य समायान्ति यथाकालं गुणा मृप ॥ ७ ॥ मृगयापानमक्षाश्च स्त्रियश्च परुषा गिरः। अर्थसंदूषणं चैव दण्डपारुण्यमेव च ॥ ८ ॥ एते सप्तमहादोषा[६८ब]महीपानां प्रकीर्तिताः ।
रता येषु महीपालाः समूलं नाशमानुयुः ॥९॥ षड्गुणनिरूपणं चाग्रे सविस्तरं वक्ष्यामः ।
इत्येकादिसप्तकान्तज्ञानाभिधं कुसुमममष्टाशीतितमम् ।।
[८९] अथ च शयगता भूश्च धीसाधनस्येति शस्त्रादिकं कार्यसाधकं तावदस्तु यस्तु तत्स्थानीयां धियमेवाधिकां मन्यते तस्य धीसाधनस्य भूर्भूमिः शयगताऽवश्यं हस्तं यास्यतीति ।
'एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुर्पता। बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्र सराजकम् ' ॥ १ ॥ इति 'एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।
सराष्ट्र सप्रजं हन्ति राजानं मन्मविसवः ' ॥२॥ मन्त्रविस्रवः मन्त्रप्रसारणम् । एतदाशयेनैव राजपुरुषाणां धीबाणेत्याख्या, धीरेव बाणः कार्यसाधकं यस्येति कृत्वा ।
इति धीमाहात्म्यकथनाभिधमेकोननवतितमं कुसुमम् ।
तथा:
[९०]. इस्थं पण्डितापण्डितलक्षणं समूलं निदर्शनं प्रदर्थेदानी नीतौ दर्शयितव्यायां राजतदुपकरणलक्षणं तावदवतारयति राजेति द्वाभ्याम् ।
For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
१७५
राजा मन्त्रिपुरोधसौ च गणको राज्ञी गजाश्वौ रथः छत्रं चामरमासनं शरधनुरस्त्रानि खड्गास्तथा । सेनानी तकः सहायसुहृदोऽथो यामिको द्वाःस्थितो दूतः सन्धिकराश्वराश्च पुरपो नागाश्वपौ सारथिः ॥५। धर्मायव्ययदुर्गवस्वधिकृताः सूदाश्च पौरोगवोऽस्त्राचार्यः स्थपतिश्च लेखकसभास्ताराश्च वैद्योऽत्रपः । शुद्धांताधिकृताः प्रसादमृगयाविज्ञास्तथा येऽपरे
संग्राह्या निपुणं सुधीभिरपि यै राज्यर्द्धिवृद्धिर्भवेत् ॥ ६ ॥ यैरमीभिः सल्लक्षणराजादिभिः राज्यवृद्धी राजभावकर्मलक्षणस्य राज्यस्य वृद्धिः सर्वोत्कर्षो भवेत् ते संग्राह्या इति संबन्धः ।
तत्र प्रकृतिकार्य राजसंग्रहः राजकार्यच सल्लक्षणप्रकृतिसंग्रहो विधेय इति[६९अ]विधिः । किलेत्यप्रतिपत्तौ । अत्रोभयस्मिन्न कस्यचिद्विमतिरिति । तत्र राज्ञः सल्लक्षणप्रकृतिसंग्रहः स्वाधीन एव मनाक् स्वविधेयविच्युतौ न तत्स्थाने परासंजनात् । प्रकृतीनां तु परम्परागते राज्ञि प्रकृतिच्युते (चालनार्थ) यद्यपि दिक्पालांशत्वादस्य न स्वातन्त्र्य स्वाधीनं, तथा सन्मार्गगामित्वमेवदिक्पालांशात्वे चाल्पत्वनियामकं परथा तु दिक्पालानामेव तत्र कुपितत्वाद्वेयते' प्रकृतिभिरप्यसौ च्यावयितुं शक्यत एतेत्युभयविधिवचनमनबद्यम् । तथा च
'आदौ सर्वप्रयत्नेन राष्ट्रमुख्यैर्नरेश्वरः ।
परीक्ष्य सर्वैः कर्तव्यो धार्मिकः सत्यसंगरः'। इति राजा संग्राह्य इत्युक्तम् । तत्रापि प्रथमं राजत्वसाधकं प्रजारननं यस्य भवेदसौ यौगिक्या संज्ञया राजेत्युच्यते इति मुख्यलक्षणं राज्ञः । यथा चाभियुक्ता रघुवर्णने ।
'यथा प्रह्लादनाश्चन्द्रः प्रतापात्तपनो यथा ।।
तथैव सोऽभूदन्वर्थों राजप्रकृतिरञ्जनात् ' ॥१॥ इति यथा मनुः । –' मौलाञ्च्छास्त्रविदः शूराँल्लब्धलक्ष्यान्कुलोद्गतान् ।
सचिवान्सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ' ॥ २ ॥ इति
1 Corrupt.
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-१७६
नीतिकल्पतरुः।
तत्साधकानि च लक्षणानि यथाः
'सर्वलक्षणलक्षण्यो विनेता प्रियदर्शनः । अदीर्घसूत्री धर्मात्मा जितक्रोधो जितेन्द्रियः ॥ ३ ॥ स्थूललक्ष्यो महोत्साहः स्मितपूर्वाभिभाषकः ।
सुरूपः शीलसंपन्नः क्षिप्रकारी महाबलः' ॥ ४ ॥ स्थूललक्ष्य उदारचेता बहुप्रद इत्यर्थः ।
'ब्रह्मण्यश्चाविसंवादी दृढभक्तिः प्रियंवदः । अलोलुपः संयतवागाभारोद्धतशासनः ॥ ५॥ नातिदण्डो न निर्दण्डश्चारचक्षुरजिह्मगः । व्यवहारे समः प्राप्ते पुत्रस्य रिपुणासह ।। ६ ॥ पूज्यपूजयिता नित्यं दण्ड्यं दण्डयिता तथा । पाड्गुण्यस्य प्रयोक्ता च शक्त्युपेतस्तथैव च ॥ ७ ॥ प्रजानां रक्षणार्थाय विष्णु[६९ ब]तेजः प्रवेशितः ।
मानुष्ये जायते राजा देवसत्ववपुर्धरः ॥ ८॥ विदुरः।- 'यस्तात नो क्रुध्यति सर्वकालं मृत्यस्य भक्तस्य हिते रतस्य ।
तस्मिन्मृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥९॥ न भृत्यानां वृत्तिसंरोधनेन बाह्यं जनं संजिघृक्षेदपूर्वम् ।
त्यजन्ति हीनमुचितावरुद्धाः स्निग्धा ह्यमात्याः परिभोगहीनाः॥१० उचिता इत्यवरुद्धा उचितावरुद्धाः । राजाधीनमेव जगद्वर्तत इत्याह भगवान्व्यासः ।
'अराजकेषु राष्ट्रेषु नैव कन्या प्रदीयते । विद्यते समता नैव तथा वित्तेषु कस्यचित् ॥ ११ ॥ मात्स्यो न्यायः प्रवर्तेत विश्वलोपस्तथैव च । लोके न कश्चिद्विद्येत गुरोर्वचनकारकः ॥ १२ ॥ नाधीधीरं स्त्रयीं विद्यां त्रयोवर्णा द्विजातयः । देवानां पूजनं न स्यादनावृष्टिस्ततो भवेत् ॥ नृलोकः सुरलोकश्च स्यातां संशयितावुभौ ॥ १३ ।।
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३
नीतिकल्पतरुः ।
प्रजातरोर्मूलमिहावनी शस्तद्रक्षणादृद्धिमुपैति राष्ट्रम् |
तस्मात्प्रयत्नेन नृपस्य रक्षा सर्वैश्च कार्या विधिवत्समेतैः ' ॥१४॥ इति इत्थं तावदिह सामान्येन राजलक्षणं दर्शितम् यश्चात्र विशेषः सोऽग्रे
भविष्यति ।
इति राजलक्षणाभिधं नवतितमं कुसमम् ।
Acharya Shri Kailassagarsuri Gyanmandir
[ ९९ ]
मन्त्री राज्ञा विधातव्यो विनीतः प्रियदर्शनः । उत्साही स्वामिभक्तश्च प्रियवादी सुलक्षणः ॥ १ ॥ राजद्वेषेण यः कार्य न च हन्ति महीक्षितुः । न लोकापवादभयं राजार्थे यस्य जायते ॥ २ ॥
क्षमस्तथा चायं विजितात्मा जितेन्द्रियः । गूढमन्त्रवं दक्षश्च प्राज्ञा रक्तो जनप्रियः ॥ ३ ॥ इङ्गिताकारतत्त्वज्ञ ऊहापोहविशारदः ।
शूरश्च कृतविद्यश्च न च मानी विमत्सरः ॥ ४ ॥ कुत्र विस्तारो देयः कुत्र च संक्षेप इत्यत्र विशारदः । चारप्रचारकुशलः प्रणिधिप्रणयात्मवान् । षाड्गुण्यविधितत्वज्ञ उपायकुशलस्तथा ॥ ५ ॥ [ ७०अ] वक्ता विधाता कार्याणां न च कार्यातिपातिता । समश्च राजभृत्यानां कृतज्ञश्च गुणप्रियः ॥ ६ ॥ कृतानां चाकृतानां च कर्माणां चानुवेक्षिता । यथानुरूपमणां पुरुषाणां नियोजिता ॥ ७ ॥ राज्ञः परोक्षं कार्याणि कृत्वा च समरे वरन् । निवेदितस्य वेत्ता च कर्मणा गुरुलाघवम् ॥ ८ ॥ विदितानि तथा कुर्यान्नाज्ञातानि महीक्षिता । अज्ञातानि नरेन्द्रस्य कृत्वा कार्याणि मन्त्र्यसैौ । अचिरेणैव विद्वेषं राज्ञः गच्छत्यसंशयम् ॥ ९॥
For Private and Personal Use Only
१७७
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१७८
www.kobatirth.org
मीतिकल्पतरुः ।
एवं गुणो यस्य भवेच मन्त्री कार्ये च तस्याभिरतो विशेषात् । राज्यं स्थिरं स्याद्विपुला च लक्ष्मीर्यशश्च दीप्तं भुवनत्रयेऽपि ॥ १० ॥
इति तृतीयप्रकाण्डे राजसमृद्धिशाखायां मन्त्रिलक्षणं नाम कुसुमम् ।
Acharya Shri Kailassagarsuri Gyanmandir
[ ९२ ] कल्पज्ञो लक्षणोपेतोऽनुकूलश्चास्तिकस्तथा । दैवज्ञानुगतो यस्तु स पुरोहित इष्यते ।। १ ।। यश्चाभिमानी दीप्ताज्ञः प्रतिकूलोऽस्य स द्रुतम् । राज्ञा त्याज्यो भवेन्नूनं नात्र कार्या विचारणा ॥ २ ॥ नक्षत्रवैतानसंहितांगिरः-क्षान्तिकल्पभेदेन पंचकल्पास्तद्वेदी कल्पज्ञः । नित्यनैमित्तिकं काम्यं त्रिविधं विदधीत सः । दैवज्ञवचनात्कर्म यथा राज्यं स्थिरीभवेत् ॥ ३॥ इति पुरोहितलक्षणाभिधं कुसुमम् ।
अथ गणकलक्षणम् ।
[ ९३ ]
विमा चन्द्रं यथा रात्रिर्मुकुटं नायकं बिना । विना ज्योतिष्यकमेतद्राज्यं तद्वद्विनिर्दिशेत् ॥ १ ॥ सुलक्षणो विनीतश्व त्रिस्कंध ज्योतिषश्रमी । अदीनवादी धर्मज्ञो जितनिद्रो जितेन्द्रियः ॥ २ ॥ अव्यङ्गो नाधिकाङ्गश्च वेदवेदाङ्गपारगः । चतुषष्ट्यङ्गतत्वज्ञ ऊहापोहविचक्षणः ॥ ३ ॥ भूतभव्यभविष्यज्ञो गणितज्ञो विशेषतः । आस्तिकः श्रद्धधानश्च प्रतिभावानृतार्थवान् ॥ ४ ॥ दैवं पुरुषकारेण जेतुं यो वेत्ति तत्वतः । तमेव रक्षेद्राजा सदा देवार्चने [ ७० ब] रतम् ॥ ५ ॥
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नौतिकल्पतरुः।
१७९ म तत्र नागाः सुधृता न योधा राज्ञो न माता न पिता न बंधुः । यत्रास्य साध्ये भवतीह विद्वाम्सांवत्सरो धर्मविदप्रमत्तः ॥ ६ ॥
इति दैवज्ञलक्षणं नाम कुसुमम् ।
[९४] अथ राज्ञीलक्षणम् ।
विनीता गुरुभक्ता च ईक्रिोधविवर्जिता । राज्ञः प्रियहिते सक्ता सुवेशा वसुलक्षणा ॥१॥ भृतामृतकदानज्ञा मृत्यानामन्ववेक्षिणी । अमृतानां जनानां च व्यक्तिकर्मप्रवर्तिनी ॥२॥ रागद्वेषवियुक्ता च सपत्नीनां सदैव या। भोजनाशनपानेन सर्वासामन्ववेक्षिणी ॥ ३ ॥ सपस्निपुत्रेष्वपि या पुत्रवत्परिवर्तते। मन्त्रिसांवत्सराचार्यानन्यान्पूजयते सदा ॥ ४ ॥ ब्रह्मण्या च दयायुक्ता सर्वभूतानुकम्पिनी । कृताकृतज्ञा या राज्ञश्च विदिता मण्डलेष्वपि ॥ ५॥ । परराजकलत्रेषु प्रीयमाना मुदान्विता । दूतादिप्रेषणकरी राजद्वारेषु सर्वदा। तद्वारेण नरेन्द्राणां कार्यज्ञा च विशेषतः ॥ ६॥
इति राज्ञीलक्षणं नाम कुसुमम् ।
[९५] इत्थं लक्षितलक्षणयुताश्च नार्यों विकारिका दृष्टाः । दुर्लभतराश्च नृपरा'स्तस्माद्रक्षेत्समागमस्तासाम् ॥ १ ॥
i Corrupt.
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
प्रकृत्या कुटिला नार्यः प्रकृत्या सरला नराः ।
तस्मात्समागमं यायात्परीक्ष्य पुरुषः स्त्रियम् ॥ २ ॥ तथा च । ' शस्त्रेण वेणीविनिगहितेन विदूरथं स्वा महिषी जघान ।
विषप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम् ॥ ३ ॥ एवं विरक्ता जनयन्ति दोषान्प्राणच्छिदोऽन्यैरनुकीर्तितैः किम् ।
रक्ता विरक्ता पुरुषैरतोऽर्थात् परीक्षितव्याः प्रमदाः प्रयत्नात् ॥४॥ स्नेहं मनोभवकृतं कथयन्ति भावा नाभीभुजस्तनविभूषणदर्शनानि । वस्त्राभिसंयमनकेशविमोचनानि भ्रक्षेपकंपनकटाक्षनिरीक्षितानि॥५॥ उच्चैः ष्ठीवनमुत्कटप्रहसनं शय्यासनोत्सर्पणं गोत्रस्फोटनजृम्भणानि सुलभद्रव्याल्पसंप्रार्थना । बालालिङ्गनचुम्बनान्यभिमुखे सख्याः समालोकनं हक्पाताश्च पराङ्मुखे गुणकथा कर्णस्य कण्डूयनम् ॥ ६॥ इमां च विद्यादनुरागचेष्टां प्रियाणि वक्ति स्वधनं ददाति । विलोक्य संहृष्यति वीतरोषा प्रमार्टि दोषान्गुणकीर्तनेन ॥ ७ ॥ तन्मित्रपूजा तदरिद्विषत्वं कृतस्मृतिः प्रोषितदौर्मनस्यम् ।
स्तनौष्ठदानान्युपगृहनं च स्वेदोऽथ चुम्बाप्रथमाभियोगः ॥ ८ ॥ इति प्रेमचेष्टालक्षणम् ।
विरक्तचेष्टा भ्रकुटीमुखत्वं पराङ्मुखत्वं कृतविस्मृतिश्च । असभ्रमो दुष्परितोषिता च तद्विष्टमैत्री परुषं च वाक्यम् ।। ९॥ स्पृष्टाथवालोक्य धुनोति गात्रं करोति गर्व न रुणद्धि यान्तम् । धुम्बाविरामे वदनं प्रमाटि पश्चात्समुत्तिष्ठति पूर्वसुप्ता ॥ १० ॥ भिक्षुणिका प्रव्रजिका दासी धात्री कुमारिका रजकी । मालाकारी दुष्टाङ्गाना सखी नापिती दूत्यः ॥ ११ ॥ कुलजनविनाशहेतुर्दूत्यो यस्मादतः प्रयत्नेन । ताभ्यः स्त्रियोऽभिरक्ष्या वंशयशोमानवृद्धयर्थम् ॥ १२॥ दुष्टस्वभावाः परिवर्जनीया विमर्दकालेषु न च क्षमा याः । यासामसृग्वासितनीलपीतमाताम्रवर्णं च न ताः प्रशस्ताः ॥१३॥
इति नारािगविरागकथनं नाम कुसुमम् ।
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[९६] अथ पुरुषलक्षणं संक्षेपेण तावत् । -
एकाढयो द्विसितश्च निम्नविपुलव्यापिप्रलम्ब्यानताभिज्ञस्त्रिष्वथ यश्चतुर्व विषमः कृष्णः सुगन्धस्तथा हस्वं पञ्चसु सौक्ष्म्यभागपि च तथा दीर्घस्तथा चोन्नतः षट्सु स्नेहयुतश्च सप्तसु तथा वंशोन्नतश्चाष्टसु ॥ १। शुद्धस्यान्नवके बृहच्च दशके पद्मप्रभश्चापि यः स्यादवापि समश्चतुर्दशमुखः स्यात्षोडशाक्षस्तथा तेनेयं जगती जिता विजयते भूमण्डलेऽसौ सदा
याप्यं व्यस्ततया फलं खलु समग्राढ्या जना दुर्लभाः ॥२॥ अत्रार्थः । एते गुणा महापुरुषाणां महाराज्ञा वा विधेयाः । परं ते तत्सामस्त्यं मनुष्याणां [ ७१ ब ] भुवि दुर्लभम् । देवतोपलक्षकत्वादमीषामिति । अन्तरे पुनरेतत्प्रचुरा महापुरुषा महाराजानो वा भवन्ति । अल्पतया चैतस्सत्वे मध्यममनुष्यत्वम् । असत्वे पुनरधमत्वमिति । तत्र सांसारिकाणां धर्मार्थकामसारत्वं नियतम् । तन्मध्ये धर्माध्यक्ष्यवानेकाढय इति । कनीनिके विना शुक्लनेत्रा शुक्लदशनश्च द्विसित इति ! त्रिण्विति निम्नादिषु संबध्यते । त्रिनिम्नः त्रिविपुलः त्रिव्यापी त्रिप्रलंबी श्यानतः व्यभिज्ञ इति । तत्र नाभीस्वरसत्त्वगभीरस्त्रिनिम्नः । तथाच वराहाचार्यः । 'नाभीस्वरः सत्वमिति प्रशस्तं गभीरमेतत्रितयं नराणाम्'। वक्लोरोललाटविस्तीर्णनिविपुलः । तथा च स एव घदतीति 'उरो ललाटं वदनं च पुंसां विस्तीर्णमेतस्त्रितयं प्रशस्त । तेजोयशःश्रीभिः सर्वव्यापकस्त्रिव्यापी। प्रलंबमानभुजवृषणकर्णस्त्रिप्रलंबी। देवद्विजगुरुप्रश्रयी आनतः । धर्मार्थकामसेवाकालवित् अभिज्ञ इति सिद्धम् । निम्नविपुलव्यापिप्रलंब्यानताभिज्ञास्त्रिष्विति । अयं यश्चतुर्यु अविषमः कृष्णः सुगन्धः हस्व इति । तत्रागुलिहृदयपृष्ठकटीष्वविषमश्चतुरविषमः । कनीनिकाभ्रूकेशश्मश्रूकृष्णश्चतुःकृष्णः । नासास्यस्वेदकक्ष्यासौगन्ध्यवांश्चतुर्गन्धः । लिङ्गग्रीवाजयोभयहस्वश्चतुर्हस्व इति । पञ्चसु सौक्ष्म्यभागपि तथा दीर्घ इति पश्चसूक्ष्मः पञ्चदीर्घश्चेति । अङ्गुलि-केश-नख-द्विज-त्वक्षु सूक्ष्मः पञ्चसूक्ष्मः । हनुनेत्रललाटनासास्तनांतरदीर्घः पंचदीर्घः । तथा च वराहाचार्यः
For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
नीतिकल्पतरू। 'हनुलोचनबाहुनासिकाः स्तनयोरन्तरमत्र पञ्चमम् ।
इति दीर्घमिदं तु पञ्चकं न भवत्येव नृणामभूभृताम् ' ॥३॥ इति [७२अ] षट्सुनत इति वक्षोकक्ष्यनखनासाकृकाटिका इति । सप्तसु स्नेहयुत इति । त्वक्क्लेशलोमदन्तहग्वाणीनखेषु स्निग्ध इति । वंशोनतश्वाष्टसु इति । जानुभुजोरुपृष्टनासा वंशवत्सरला उन्नताश्च यस्यासावष्टवंशोमत इति । शुद्धःस्यान्नवके इति । नवसंख्याङ्केऽङ्गजाते नेत्रनासाकोभयमेढ़पायुमुखच्छिद्रलक्षणे यः शुद्धो मलरहित इति। तथा च बृहदशक इति । दशसंख्याके गणे बृहन्महामानः । तच्च दशकम् । पाणिपादमुखाग्रीवाश्रयणहृदयशिरोललाटोदरपृष्टलक्षणम् । अमीषु महामान इति पीवर इति यावत् ।
दशके च पनाभः । तच्च जिहौष्ठतालुनेत्रान्तपाणिपादस्तनाशश्नाग्रवक्षोलक्षणमनेन खल पमवर्णाभेन सद्भाग्याः पुरुषा भवन्तीति । समश्चतुर्दशस्विति । पाद-गुल्फ-स्फिक्यांश्चवृषणेक्षणहनुकर्णीष्ठसक्किजंघाहस्तभुजभ्रूयुगुलानि यस्य परस्परसमानि स भाग्यवानिति । षोडशाक्षस्तथेति ।
'विद्यास्थानानि यानीह कथितानि चतुर्दश ।
तत्पूर्व नेत्रयुग्मेन यः पश्यति स पूरुषः ॥४॥ इति षोडशनेत्रः । इति महापुरुषमहाराजलक्षणानि तावत्सामान्येनोदितानि यश्चात्र विशेषोऽसौ समनन्तरमेवायास्यतील्यास्तां तावत् । तत्र मानेनापि चोत्तममध्यमाधमत्वं लक्ष्यते । तत्र वराहमिहिरः।. 'अष्टशतं षण्णवतिः परिमाणं चतुरशीतिरिति पुसाम् ।
उत्तमसमहीनानामङ्गुलसंख्या खमानेन' ॥५॥ अष्टाधिकं शतमष्टशतमिति मध्यमपदलोपी समासः । तथा।- 'भारार्धतनुः सुखभाक्तुलितोऽतोदुःखभाग्भवत्यूनः ।
भारोऽतीवाढयानामध्यधेः सर्वधरणीशः ॥ ६॥ तत्र भारमानं[७२ब]खारी आढकौ(२)पलाः(२०)भारार्धमेतदर्ध द्रोणः आढकः १ पलाः१० अध्यर्धभारः खारी १ द्रोणः १ इति । एतदुभयमानपरीक्षा च स एवाह ।
'विंशतिवर्षा नारी पुरुषः खल्ल पञ्चविंशतिभिरब्दैः । अर्हति मानास्मानं जीवितभागे चतुर्थे वा ॥७॥ इति
For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
१८३
तत्र मानं तुला । मानमुन्मानमगुलमानम् ।
इति महाराजलक्षणाभिधं कुसुमम् ।
तथा
[९७] अत्रैव प्रसङ्गादाज्ञीलक्षणमपि मात्रया लिख्यते ।
'भृङ्गारासानवाजिकुंजररथश्रीवृक्षयूपेषुभिमाला कुण्डलचामरांकुशयवैः शैलैर्ध्वजैस्तोरणैः । मत्स्यस्वस्तिकवेदी काव्यजनकैः शंखातपत्राम्बुजैः पादे पाणितलेऽथवा युवतयो गच्छन्ति राज्ञीपदम् ॥ १ ॥ निगूढमणिबन्धनौ तरुणपद्मगर्भोपमौ करौ नृपतियोषितस्तनुविकृष्टपर्वाङ्गुली । न निम्नमतिनोन्नतं करतलं सुरेखान्वितं
करोल्यविधवां चिरं सुतमुखार्थसंभोगिनीम् ॥ २॥ मध्यागुलिं या मणिबन्धनोत्था रेखागता पाणितलेऽङ्गनायाः। ऊर्ध्वा स्थिता पाणितलेऽथवा या पुंसोऽथवा राज्यसुखाय सा स्यात् ॥३॥
इति राज्ञीलक्षणाभिधं कुसुमम् ।
[९७ अ] अथ हस्तिलक्षणम् ।
राज्यं हस्तिविराजितं व्रजति यत्कीति च सांग्रामिकीम् यात्रा तैः समये विराजतितरां तल्लक्षणं तब्रुवे । भद्रायैः शुभलक्षणैर्भवति तदृद्धं विहीनं तथा शण्ठायैरिति तत्परीक्षणमतो हर्षाय संख्यावताम् ॥ १ ॥ मृगो मन्दश्च भद्रश्च संकीर्तिश्च शुभां इमे । गन्धेभोऽभ्यर्चितास्तेषां राज्यश्रीकीर्तिवर्धनाः ।। २ ।। वामनो मत्कुणो मूढो पालकः कुल्बकस्तथा ।
सत्कुदन्तौ वामकुटोऽसस्पृक्कूटोऽथ शण्ठकः ॥ ३ ॥ 1 Corrupt.
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। विकटश्चेति विज्ञेया हानिदा हस्तिनी च या ।
हस्तिलक्षणसंयुक्ता[७३]गर्भिणी चात्र नो शुभा ' ॥ ४ ॥ अथैषां लक्षणानि ।
_ 'पञ्चोन्नतिः सप्त मृगस्य दैर्ध्यमष्टौ च हस्ताः परिणाहमानम् ।
एकद्विवृद्धावथ मन्दभद्रौ संकीर्णनागोऽनियतप्रमाणः ॥ ५ ॥ एकेति । एवं मन्दस्य षडुच्छायः । अष्टौ दैय नवपरिणाहः । भद्रस्य सप्तोच्छायः । नवदैर्ध्य दशपरिणाहः । तत्र च मानकलना यथा
'मुखादासेचकं दैर्ध्य पृश्निपार्बोदरान्तरम् ।
अनाह उच्छ्यः पादाद्विज्ञेयो यावदासनम् ॥ ६ ॥ इति ।। अनियतप्रमाण इति संमिश्रप्रमाणः । 'कृष्णो मदश्चाभिहितो मृगस्य मन्दस्य हारिद्रकसन्निकाशः। भद्रस्य वर्णो हरितो मदश्च संकीर्णनागस्य सदा विमिश्रः ' ॥ ७ ॥
एतन्मध्य एवैकः कश्चिदतिमदो गन्धगजः । तथा 'पुरीषगन्धमादाय यस्यारण्येऽपि हिंसकाः।
दूरादेव पलायन्ते व्याघ्राचा गांधिकस्त्वसौ ॥ ८ ॥ विस्तीर्णनाभिहनुकर्णललाटगुह्याः कूर्मोन्नतैबिनवविंशतिभिनखैश्च । रेखात्रयोपचितवृत्तकराः सुवाला धन्या भवन्ति मदपुष्करमारुताश्च ॥९॥
द्विनवाष्टादशर्मोनतैर्मध्योन्नतैः रेखात्रयं च दैर्येण स्थितमिति ध्येयम् । पाराशरः।
'विंशत्यष्टादशनखाः स्थिराः कर्मोन्नतान्तराः। गजानां पूजिताः पादा ये च स्युरकचाविलाः ॥ १० ॥ दीर्घाङ्गुलिरक्तपुष्कराः सजलाम्भोदनिनादब्रूहिणः ।
बृहदायतवृत्तकन्धरा धन्या भूमिपतेर्मतङ्गजाः' ॥ ११ ॥ पुष्करं करान्तः, अङ्गुलिः करान्तगता मांसपीशी । मार्कण्डेयः।
कर्णौ च विपुलौ येषां सूक्ष्मबिंदूचितत्वचौ । ते प्रशस्ता महानागा तथा सप्तसु सुम्थिताः ॥ १२ ॥
For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
सप्तसुस्थितलक्षणं यथा:
तथा
www.kobatirth.org
' वर्णः सत्वं बलं रूपं कान्तिः संहननं जयः ।
नीतिकल्पतरुः ।
1 Corrupt.
२४
सप्तैतानि सदा यस्य स गजः [ ७३ ब] सप्तसुस्थितः ॥ १३ ॥ येषां भवेद्दक्षिणपार्श्वभागे रोम्णां च पुञ्जः पिटकोऽथ वापि । ते नागमुख्या विजयाय युद्धे भवन्ति राज्ञां न हि संशयोऽत्र ॥ १४ ॥ दन्तच्छेदेषु दृश्यन्ते येषां स्वतिकलक्षणम् ।
भृङ्गारबालव्यजनांकुशास्ते स्युः सुलक्षणाः ॥ १५ ॥ अत्र भार्गवः । -
' गजमाने ह्यङ्गुलं स्यादष्टभिस्तु यवोदरैः । चतुर्विंशत्यङ्गुलैस्तैः करः प्रोक्तो मनीषिभिः ।। १६ । बृहद्रण्डवालस्तु धृतशीघ्रगतिः सदा ।
गज श्रेष्ठस्तु सर्वेषां शुभलक्षणसंयुतः ' ॥ १७ ॥ इति शुभगजलक्षणम् ।
अथ वामनादीनां लक्षणम् । तत्रादौ सामान्येनानिष्टगजलक्षणम् । आनाहायामसंयुक्तो योऽतिहस्वो भवेद्वजः ।
वामनः स गजो प्रोक्को भर्तुर्नार्थयशप्रदः ॥ १८ ॥ सर्वलक्षणसंपूर्णो दन्तैस्तु परिवर्जितः ।
मत्कुणः स समाख्यातः संग्रामे प्राणहारकः ॥ १९ ॥ नीताल नीलजिह्रो वक्रदन्तो दन्तकः ।
...
Acharya Shri Kailassagarsuri Gyanmandir
9
लु. क्रूरमदस्तथा पृष्टविधूननः ॥ २० ॥ दशाष्टो न नखो मन्दो भूविशोधकपुच्छकः । एवंविधो गजोऽनिष्ट विपरीतः शुभावहः ॥ २१ ॥ दशां चतुथीं संप्राप्य वर्धेत यस्य न द्विजौ । स्थूलावनायतौ स्यातां स मूढाख्यो गजाधमः ॥ २२ ॥ अकपालेन विशालेन दन्तेनैकेन वारणः । पराजयप्रदो ज्ञेयो राज्ञां संग्रामयायिनाम् ॥ २३ ॥
For Private and Personal Use Only
१८५
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
नीतिकल्पतरुः। संक्षिप्तवक्षोजघनः पृष्ठमध्यसमुन्नतः । प्रमाणहीन उन्नाभिः स कुब्जो वारणाधमः ।। २४ ॥ उर्वोन्नताभ्यां सदन्तः कुदन्तो बाह्यसन्नतः । वामोन्नतरदो नागो वामकूटश्च कथ्यते ॥ २५ ॥ दन्तावनस्पृशौ यस्य सोऽस्रस्पृक् कथितो बुधैः । एकदन्तस्तथा नागः कूट इत्यभिधीयते ॥ २६ ॥ पादयोः सन्निकर्षः स्या[७४ अधस्य नागस्य गच्छतः । स शंठो ध्वनियुद्धे च लक्षणहर्न पूजितः ॥ २७ ॥ असत्यभ्याधिकं यस्य विस्तरेण स्तनान्तरम् ।
विकरः स विनिर्दिष्टो दुर्गतिर्निन्दितो गजः ॥ २८ ॥ अत्र वराहाचार्य:
'स्वल्पवक्त्ररुमहत्कुणशण्ठान् हस्तिनी च गजलक्षणयुक्ताम् ।
गर्भिणी च नृपतिः परदेशं प्रापयेदतिविरूपफलास्ते' ॥ २९ ॥ गजलक्षणयुक्ता स्थूलदन्ता समदा चेत्यर्थः ।
इत्यशुभगजलक्षणानि । अत्रैव महायतीनां महीपतीनां शुभाशुभज्ञानाय हस्तिचेष्टितं कथ्यते । तत्रादौ दन्तकल्पनम् ।
'दन्तस्य मूलपरिधि द्विरायतं प्रौज्य कल्पयेच्छेषम् ।
अधिकमनूपचराणां न्यून गिरिचारिणां किश्चित् ॥ ३० ॥ परिधिमितं द्विगुणं कृत्वा तत्प्रमाणं त्यक्त्वा शेषं कल्पयेत् छिंद्यात् । अनूपचराणां जलचराणाम् । श्रीवत्सवर्धमानछत्रध्वजचामरानुरूपेषु च्छेदेषु दृष्टेष्वारोग्यविजयधनवृद्धिसौख्यानि । प्रहरणसदृशेषु जयो । नन्द्यावर्ते प्रणष्ट. देशाप्तिः । लोष्टे लब्धपूर्वस्य देशस्य संप्राप्तिः भवति । लोष्टे मृतखण्डौ कृतौ स्त्रीरूपेषु विनाशो । भृङ्गारेऽभ्युत्थिते सुतोत्पत्तिः । कुम्भेन निधिप्राप्तिर्यात्राविघ्नं च दण्डेन । स्त्रीरूपे योषिदाकृतौ। कृकलासकपिभुजङ्गेषु सुभिक्षव्याधयो रिपुवशित्वम्। गृध्रोलूकध्वाक्षश्येनाकारेषु जनमारकः 'पाशे बाधकबन्धे जन
1
Corrupt.
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
१८७ मृत्युर्जन ..., रूक्षे दुर्गधे चाशुभं भवति । पाशः सर्पाकारः ।
'शुक्लः समः सुगन्धिः स्निग्धोऽपि शुभावहो च्छेदः ।
गलनम्लानिफलानि च दन्तस्य समानि भनेन ' ॥ ३१ ॥ गलनं भाण्डस्येव विदलनं । स्रावश्च म्लानं वैवयं समानि फलेन, भङ्गो वक्ष्यमाणः।
'मूलमध्यदशनामसंस्थिता देवदैत्यमनुजाः क्रमात्ततः ।
स्फीतमध्यपरि[७४ब]पेलवं फलं शीघ्रमध्यचिरकालसंभवम् ' ॥३२॥ फलं शुभमशुभं वा।
दन्तभङ्गफलमत्र दक्षिणे भूपदेशबलविद्रवप्रदम् ।
वामतः सुतपुरोहिते भयान् हन्ति साटविकदारनायकान्' ॥३३॥ अत्रापि मूलमध्यप्रान्तकल्पना क्रमेणोह्या । साटविकेत्याद्यापि वामत एव । एवमेव प्रागतिदिष्टगलनम्लानफलमपि वाच्यम् ।
' आदिशेदुभयभङ्गदर्शनात्पार्थिवस्य सकलं कुलक्षयम् ।
सौम्यलमतिथिभादिभिः शुभं वर्धते शुभमतोऽन्यथा वदेत् ' ॥३४॥ उभयभङ्गदर्शनादिति-उभयोर्दन्तयोः स्फोटदर्शनात् । शुभमिति शुभचिह्न वर्धते, उत्पनं वृद्धिं याति । पापलग्नादिभिरशुभं चिहं वृद्धिं याति अन्योन्यताया याप्यमिति भावः।
.. ' क्षीरसृष्टफलपुष्पपादपेष्वापगातटविघट्टनेन वा ।
वाममध्यरदभङ्गखण्डनं शत्रुनाशकृदतोऽन्यथा परम्' ॥ ३५ ॥ वामदन्तस्य मध्ये स्फोटनमेतैर्यदि स्यात् । अन्यथेति दुष्टवृक्षैर्मूलाग्रयोस्तस्था दक्षिणदन्तमूलमध्यागेषु न शुभमिति ।
'स्खलितगतिरकस्मादस्तकर्णोऽतिदीनः । श्वसिति मृदु सुदीर्धे न्यस्तहस्तः पृथिव्याम् । द्रुतमुकलितदृष्टिः स्वप्नशीलो विलोमो भयकृदहितभक्षी नैकशोऽसृक्शकृत्कृत् ' ।। ३६ ॥
1
Corrupt,
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
૮
www.kobatirth.org
वेष्टयन्करेणालंम्बयन् ।
नीतिकल्पतरु:
वल्मीक स्थाणुगुल्मक्षुपतरुमथन स्वेछयादृष्टदृष्टियात्रानुलोमं त्वरितपदगतिर्वक्त्रमुन्नाम्यचोच्चैः कक्ष्यासन्नाहकाले जनयति मुहुः शीकरं बृंहितं वा तत्काले वा मदातिर्जयकृदथ रदं वेष्टयन्दक्षिणं च ॥ ३७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
"
' प्रवेश [ ७५ ] नं वारिणि वारणस्य प्राहेण नाशाय भवेन्नृपस्य । ग्राहं गृहीत्वोत्तरणं गजस्य तोयात्स्थलं वृद्धिकरं नृभर्तुः ' ॥ ३८ ॥
इति राजोपकरणवर्णनाख्ये तृतीयप्रकाण्डे गजलक्षणाभिधाना शाखा ।
[ ९ ]
' सन्त्येव यानानि महीपतीनां महार्घलभ्यानि परंतु वाजी । अनर्ध्य इत्येष महामणीनां मूर्धेति तल्लक्षणमुच्यतेऽद्धा ' ॥ १ ॥
अद्धा तत्वतः ।
' दीर्घग्रीवाक्षिकूटास्त्र कहृदयपृथुस्ताम्रतात्वोष्ठजिह्वः सूक्ष्मत्वक्केशवालः सुशफगतिमुखो ह्रस्वकर्णोष्ठपुच्छः । जंघाजानूरुवृत्तः समसितदशन श्चारुसंस्थान रूपो वाजी सर्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नूनम् ' ॥ २ ॥ केशा मूर्धजा, बालाः पुच्छ जात्वौष्ठः उत्तरोष्ठः, पुच्छः पुच्छस्थलम् यत्रा - स्थिलग्ना बाला जायन्ते, सुप्रमाणेन सुलक्षणेन शफगतिमुखानि यस्य । अथ मानादिवर्णनम् ।
ARE AN INTERNET
' जघन्यमध्यज्येष्टानामश्वानामायतिर्भवेत् । अगुलानां शतं हीनं विंशत्यादशभिस्त्रिभिः ॥ ३ ॥ परिणाहाङ्गुलानि स्युः सप्ततिः पञ्चसप्ततिः । एकाशीति समानेन त्रिविधः स्याद्यथाक्रमम् ॥ ४॥ तथा षष्टिश्वतुषष्टिरष्टाषष्ठः समुच्छ्रयः । द्विपञ्चसप्तकयुता विंशतिः स्यान्मुखायतिः । श्मश्रुहीनं मुखं कान्तं प्रलम्बं तुङ्गनासिकम् ' ॥ ५ ॥ इति
For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
अथावर्तलक्षणम्
' रन्ध्रोपरन्ध्रयोौंद्वौद्वौद्वौ सप्तकवक्षसोः । प्रमाणे च ललाटे च ध्रुवावर्ता दशस्मृताः ॥ ६ ॥ एकोऽपि न भवेद्यस्य ध्रुवावर्तस्तु वाजिनः ।
नासौ प्रशस्तो गदितः तस्मात्तं परिवर्जयेत् ॥ ७ ॥ रोमवर्तो ध्रुवावर्तः प्रमाणमुत्तरौष्ठाधो भागः । तत्र कुक्षिमाभिमध्यभागे रन्ध्रस्थानम् । तदुपर्युपरन्ध्रम् । तथा च पराशरः -
'कुक्षिनाभ्यन्तरे रन्ध्रमुपरन्धं तथोपरि ' । इति एवं एको [७५ब] रन्ध्र एकोऽप्युपरन्ध्रे द्वयोः पार्श्वयोश्चत्वार इति ।
'ये प्रमाणगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरिस्थिताः । ओष्ठसक्तिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः' ॥८॥
प्रमाणमुक्तलक्षणम् । गलो निगालाक्षः, पृष्ठं पर्याणस्थानम् , नयनोपरि भ्रूसमीपे, भुजौ प्राग्भागे, जानूपरि कुक्षिरत्र यामभागे, ललाटं भ्रूमध्यम् ।
अनुपातश्चक्षुर| भागः, गलं हृत्कण्ठसन्धिः, कर्णनिकटभागः शङ्खकः, जानुनी जक्कासन्धी, ककुत् बाहुपृष्टभागः, चरणाः सर्वे पादाः ।
' कृष्णतार्द्विदन्तश्च यमजः कृष्णजिह्वकः। . हीनदन्तो द्विदन्तश्च द्विशफः श्वित्रवांस्तथा ॥९॥ ककुदि कृष्णपुच्छश्च मूकस्तितिरिसन्निभः । विषमश्वेतपादश्च ध्रुवावर्तविवर्जितः । अशुमावर्तसंयुक्तो वर्जनीयस्तुरङ्गमः ॥ १० ॥ आवर्तस्तु निगालस्थो ज्ञेयो देवमणिः शुभः । कण्ठतो रोदमानश्च ज्ञेयावेतौ शुभाशुभौ ॥११॥ शुकेन्द्रगोपसंकाशा ये च वायससनिमाः । ...
सुवर्णवर्णाः स्निग्धाश्च प्रशस्यन्ते सदैव ते ' ॥ १२ ॥ अत्र शालिहोत्रः।
' यः सन्नद्धो हयो रावमूर्ध्ववक्त्रं करोति हि । खुराग्रेण स्पृशन्भूमिं स शंसति रणे जयम् ॥ १३ ॥
For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ત
www.kobatirth.org
नीतिकल्पतरुः ।
Acharya Shri Kailassagarsuri Gyanmandir
यः करोत्यसकृन्मूत्रं पुरीषं चास्रमोचनम् । स शंसति पराभूर्ति तथोपहतोऽपि यः ॥ १४ ॥ निमिर्मित्तं निशीथे यो हेषते भूपतेयः ।
स शंसति ध्रुवं तस्य स्थिरस्यापि प्रयाणकम् ॥ १५ ॥ स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतो वह्निसंभवाः । निर्गच्छन्तः प्रभोर्नाशं ते वदन्ति निशागमे ॥ ६ ॥
अश्वशालां समासाद्य यदा च मधुमक्षिकाः । मधुजालं प्रबध्नन्ति तदाश्वा [ ७६ अ ]न्हन्ति सर्वशः ॥ १७ ॥ ब्राह्मणं वाचयेत्तत्र नित्यं वेदविचक्षणम् ।
तिलहोमं तथा कुर्याज्जपेच्च शतरुद्रियम् ॥ १८ ॥
सितो रक्तस्तथा पीतः सारङ्गः पिङ्गः एव च । नीलः कृष्णोऽथ सर्वेषां श्वेतः श्रेष्ठतमः स्मृतः ॥ १९॥ श्वेतः प्रालेयसंकाशो रक्तः कुंकुमसन्निभः । हरिद्रासन्निभः पीतः सारङ्गचित्रितः स्मृतः ॥ २० ॥ पिङ्गश्च कपिलाकारो नीलो दूर्वा प्रसन्निभः । कृष्णो ह्रस्वफलाकारः शास्त्रज्ञैः समुदाहृतः ॥ २१ ॥ पीताभः श्वेतपादो यस्तथा स्यात्सितलोचनः । चक्रवाकः स विज्ञेयो राजार्हो वाजिसत्तमः ॥ २२ ॥ मुखे चन्द्रकरावर्ते जम्बूफलसमाकृतिः । श्वेतपादः स विज्ञेयो मक्षिकाक्षः सुपूजितः ।। २३ ॥ चत्वारोप्यसिताः पादाः सर्वश्वतस्य वाजिनः । भवन्ति यस्य स त्याज्यो यमदूतः स दूरतः ॥ २४ ॥ यस्य पादाः सिताः सर्वे पुच्छं वक्षो मुखं तथा । मूर्धजास्तु सिता यस्य तं विद्यादिष्टमङ्गलम् ।। २५ ।। भस्माभं तुरगं जह्यात्सुचिरेण नराधिपः । यदि कर्माणि वाछेत् स तत्करोति महद्भयम् ॥ २६ ॥
For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
• यस्य वर्णविभेदेन जायते रोमसंचयः । पुष्पाक्षः स परित्याज्यः सर्ववाजिभयावहः ॥ २७ यस्य पादाः सिताः सर्वे तथा वक्त्रं च मध्यतः । पञ्चकल्याणकः प्रोक्तः शतकल्याणकृद्धयः ॥ २८ ॥ विमिश्रवर्णकाः सर्वे प्रशस्ता वाजिनः स्मृताः । कृष्णनीलस्य मिश्रत्वमेवमुक्त्वा सुदूरतः ॥ २९ ॥ यस्य कृष्णेतरा वर्णा वृद्धिं यान्ति शनैः शनैः । नाशयन्ति तथा नीचान्स करोति जयं मुदुः ॥ ३० ॥ यस्याधमेन वर्णेन च्छाद्यन्ते हि प्रधानकाः ।
वृद्धिं गच्छन्ति ते सोऽपि करोति हयसंक्षयम् ॥ ३१ ॥ यो यस्य ललाटेस्युरावर्ताश्चोत्तरोत्तराः ।
•
त्रिकूटः स परिज्ञेयो वाजिव्याधिकरः परम् ॥ ३२ ॥ एवमेव प्रकारेण त्रयो ग्रीवासमाश्रयाः । बदावर्ता: सवाजीशो जायते भूपमन्दिरे ॥ ३३ ॥ लट |[ ७६ ] युगलावर्तश्चन्द्रकोशः प्रकीर्तितः । वाजिनो यदि तौ स्यातां वाजिवृद्धिकरौ मतौ ॥ ३४ ॥ रोमावर्ती भवेद्यस्य वाजिनो दक्षिणाश्रयः । स करोति महत्सौख्यं स्वामिनः शिवसंज्ञितः ॥ ३५ ॥ तद्वामाश्रयः क्रूरः स करोति धनक्षयम् । इन्द्राख्यावुभौ शस्तौ नृपराज्यविवृद्धिदौ ।। ३६॥ कर्णमूले यदावर्तस्तन्मध्ये च तथा परः । विजयाख्यावुभौ शस्तौ युद्धकाले जयप्रदौ ॥ ३७ ॥ स्कन्धपार्श्वे यदावर्तएको वा यदि वा त्रयः । चक्रवतीं स विज्ञेयो वाजी भूपालवृद्धिदः || ३८ ॥ स्कन्धे यस्य महावर्त को वाष्टौ भवन्ति च । चिन्तामणिः स विज्ञेयो वित्तवृद्धिकरो हि सः ॥ ३९ ॥ शुक्लाक्षौ तालुकेशस्थौ चावत कीर्तिवृद्धिदौ । यो हयः स्वामिभक्तोऽसौ सदैव च सुखावहः ॥ ४० ॥
For Private and Personal Use Only
१९१
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
नीसिकल्पतरुः । जानुदेशे यदावर्तो भवेद्यस्य च वाजिनः । प्रवासं सततं ब्रूते स भर्तुः क्लेशसंयुतम् ॥ ४१ ॥ वाजी मेढ़तलाव” वर्जनीयो महीभुजा । स करोति परं नाशं परस्परसमुद्भवम् ॥ ४२ ॥ पृष्ठवंशे यदावर्तो यस्यैकः संप्रजायते । धूमकेतुरिति ख्यातः स त्याज्यो दूरतः बुधैः ॥ ४३ ॥ गुह्ये पुच्छे गले यस्य भवन्त्यावर्तकास्त्रयः । स कृतान्तसुरूपेण वर्जनीयस्तुरङ्गमः ॥ ४४ ॥ षट्पदाभो भवेद्यस्य कृष्णतालुन दुष्यति ।
शुक्लपादमुखो वाथ आवतैः कुत्सितैः परैः । ॥ ४५ ॥ अन्न वराहाचार्यः।
'चन्द्रांशुशुक्लास्तुरगाः प्रशस्ताः कर्णान्तकेशैर्गवलालिवर्णैः ।
ये रक्तवर्णाश्च समग्रपादैः शुक्लाश्च वर्णेन महानुभावाः ' ॥४६॥ कान्तिलक्षणमाह वररुचिः।
'बालाग्निप्रवालद्रुतकनकनिभा वहिजैश्वर्यवृद्धयै नीलाम्भोजाभ्रवर्णा भवति सलिलजा सर्वदुःखापही । गम्भीरा नीलवर्णा दिशति च तुरगे पार्थिवी सर्वकामा
वायव्यारूक्षवर्णा त्वशुभफलकरी निन्दिता व्योमजा च' ॥४७॥ गतिलक्षणं चाह वराहाचार्यः।'त्वरित[७७]गतिविलासैविक्षिपन्पादमुच्चै
व्रजति नकुलगामी कम्पयन्स्वं शिखाग्रम् । अथ विकटखुरागर्दह्यमानो यथोम्ि
स्पृशति चरणपातैस्तैत्तिरं चैव यातम् ॥ ४८ ॥ स्थिरपदनिहतांसो दूरमुन्नम्य वक्त्रम्
व्रजति च सुविलासं बर्हिवर्हिगामी । सुगतमथ तुरङ्गं योऽधिरुह्याभिगच्छेत्
स भवति सुखगामी शत्रुनाशं च कुर्याद् ' ॥ ४९ ॥
For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतः।
१९३ अथ महिषवराहश्चोष्ट्रमार्जारगामी कपिकरटशृगालैस्तुल्यगामी च योऽश्वः । स दिशति धननाशं शत्रुनाशं च कुर्यात्
भवति न च सुखाय स्वामिनः शोकदाता' ॥ ५० ॥ शत्रुभ्यो नाशः शत्रुनाश इति पञ्चमीति योगविभागात्पञ्चमीसमासः । अथ स्वरलक्षणम् ।
' भेरीशङ्खनृसिंहद्विपपवनवृषस्निग्धगम्भीरनादाः वीणा-पुंस्कोकिलानां मधुरपटुरवा वाजिनो राजवाहाः । काकोलूकोष्ट्रभासश्च खरवृकरवा रूक्षविच्छिन्नघोषा अन्ये चेत्थं प्रकारास्त्वशुभफलकरा हानिशोकप्रदाश्च ॥५१॥ सायं ग्रीष्मे तु शरदि प्राताश्वं च वत्सदा।
वर्षासु न वहेदीषत्तथा विषमभूमिषु ॥ ५२ ।। अनोशनाः। ---
'सायं प्रातश्च हेमन्ते शिशिरे कुसुमागमे । सुगत्याग्निर्बलं दायमारोग्यं वर्धते हरेः । भारमार्गपरिश्रान्तं शनैश्चंक्रमयेद्धयम् ॥ ५३ ।। गच्छेत्षोडशमात्राभिरुत्तमाश्वो धनुःशतम् ।
यथा यथा न्यूनगतिरश्वो हीनस्तथा तथा ॥ ५४ ।। अथ गतिशिक्षानिरूपणम् ।
'सहस्त्रचापप्रमितं मण्डलं गतिशिक्षणे । उत्तमं वाजिनो मध्यं तदधं च तदर्धकम् ।। अल्पं शतधनुः प्रोक्तमल्पं च तदर्धकम् ॥ ५५ ॥ शतयोजनगन्ता स्यादिनैकेन यथा हयः ।
गतिं संवर्धयेन्नित्यं तथा मण्डलविक्रमैः ॥ ५६ ॥ अथ कषाताडनवेला स्था[७७ब]नकथनम् ।
'हेषायां स्कन्ध उद्दिष्टः स्खलिते जघनान्तरम् । भीतौ वक्षःस्थलं हन्याद्वक्त्रं चोन्मार्गगामिनि ।। ५७ ॥
For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४
मीतिकल्पतरुः। कुपिते पुच्छसंस्थानं भ्रान्ते जानुद्वयं तथा'।. अथ भार्गवः।--
हेषिते कक्ष्ययोहन्यात्स्खलिते पक्षयोस्तथा ॥ ५८ ॥ भीतौ कलौत्तरे चैव ग्रीवासून्मार्गगामिनि । कुपिते बाहुमध्ये च भ्रान्तचित्ते तथोदरे ॥ ५९॥ अश्वं संताडयत्प्राज्ञो नान्यस्थानेषु कर्हिचित् । सर्वथा प्राप्तदण्डस्य दण्डमकं निपातयेत् ॥ ६० ॥ अस्थाने ताडितो वाजी बहुदोषं प्रकुप्यति ।
तावद्भवन्ति ते दोषा यावद्वाजी स जीवति' ।। ६१ ॥ अथैषां वयोमानलक्षणम् ।
'षड्भिर्दन्तैः सिताभैर्भवति हयशिशुस्तैः कषायैर्दिवर्षः सन्दंश्यैर्मध्यमान्त्यैः पतितसमुदितैस्याब्धिपश्चाब्दिकाश्वः । सन्दंशानुक्रमेण त्रिकपरिगणिताः कालिकाः पीतशुक्लाः
काचा मक्षीकशङ्खावटचलनमतो दन्तपातं च विद्धि' ॥६२ ॥ अत्रार्थः । अश्वानामधोदन्तपाल्यां दंष्ट्रोभयमध्ये षट् दन्ताः । तैः षड्भिर्दन्तरग्रवर्तिभिर्द्वयोरपि पाल्योः सिताभैः शिशुरेकवर्षारोह्यश्वो ज्ञेय इति । तैरिति । तैः षड्भिर्दन्तैः कषायैः कृष्णलोहितवर्णैः द्विवर्षः । संदंशेति दन्तपाल्यः सममध्यवर्तिनौ द्वौ द्वौ दन्तौ संदंशावुच्यते । तत्पार्श्ववढंकको मध्यमः । तयोरपि पार्श्ववत्यैकैकोऽन्त्यसंज्ञः । ततश्च संदंशैः पतितसमुदितैत्रिवर्षः । मध्यमैः पतितसमुदितैश्चतुरब्दः । अन्त्यैः पतितसमुदितैः पश्चाब्द इति संदंशानुक्रमेणेति । अयमर्थः । संदंशदन्तेषु चोत्कालिका कृष्णबिन्दुस्तदा षड्वर्षः । मध्यमेषु चेत्सप्ताब्दः । अन्त्येषु चेदष्टान्दः । एवं संदंशानुक्रमेण पीतबिम्बावेका. दशाब्दः । तत्राप्ययं क्रमः। संदंशेषु न[७८]वमाब्दः । मध्यमेषुः दशाब्दः । अन्त्येष्वेकादशाब्दः । इति । एवमप्रेऽपि । संदंशमध्यमान्स्यक्रमेण क्रमो ज्ञेयः । अतश्च शुक्कबिन्दौ चतुर्दशाब्दः । काचवल्लौ सप्तदशाब्दः । मक्षिकाकृती विंशत्यब्दः । शङ्खाकृतौ त्रयो विंशत्यब्दः । अवटे च्छिद्रबिन्दौ षड्विंशाब्दः । चलने कम्पने एकत्रिंशदब्दः । पतने द्वात्रिंशदब्दः। एकमन्तरे मध्यमान्तक्रमेण
For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
क्रमो ज्ञेयः । द्वात्रिंशदब्द एवं ह्यश्वस्य परमायुरिति । द्वात्रिंशदब्दप्राप्तः परमायुः प्राप्त इति । तथा च मुनिमतम् ।
'समाः षष्टिद्विघ्ना (१२५) मनुजकरिणां पञ्च च निशा हयाना(३२)द्वात्रिंशत्वरकरभयोः पश्चककृतिः(२५)। विरूपासाद्वायु'(२४)वृषभमाहिषर्योद्वादश(१२)शुनः स्मृतं छागादीनां दशकसहिताषट्(१६) च परमम् ॥ ६३ ॥
इत्यश्वलक्षणस्तबकोऽयं समाप्तः अथाश्चेङ्गितलक्षणम् ।
'उत्सर्गान्न शुभदमासनात्परस्थं वामे च ज्वलनमतोऽपरं प्रशस्तम् । सर्वाङ्गज्वलनमवृद्धिदं हयाना द्वे वर्षे दहनकणाश्च धूपनं वा' ॥ ६४ ॥
आसनं पर्याणस्थानम् । तस्मात्पश्चिमभागे वामपार्श्वे ज्वलनं शुभम् । अश्वानामुत्पातवशेन ज्वालारूपमवयवेषु दृश्यते तत्रोत्सर्गोऽयं यदपरभागतद्वामपार्थज्वलनमशुभमिति ।
'अन्तःपुरं नाशमुपैति मेढ़े कोशः क्षयं यात्युदरे प्रदीप्ते ।
पायौ च पुच्छे च पराजयः स्याद्वक्त्रोत्तमाङ्गज्वलने जयश्च ॥६५॥ उत्पातरूपत्वे सत्यपि जयादिफलकथनं न विरुध्यते शुभसूचकस्वादप्यु. पयातस्य । तथा च शुभाशुभसूचको महाभूतविकार इति तल्लक्षणम् ।
'नासापुटप्रोयशिरोऽश्रुपाते[७८व]नेत्रेषु रात्रौ ज्वलनं जयाय ।
पलाशताम्रासितकर्बुराणां नित्यं सिताभस्य शुकस्य चेष्टम् ||६६॥ एतद्बाह्याङ्गानामेकतमस्य द्वयोर्बहूनां निशि दिने च ज्वलमं शस्तमिति ।
'प्रद्वेषो यवसाम्भसा प्रपतनं स्वेदो निमित्तं विना कम्पो वा वदनाच्च रक्तपतनं धूमस्य वा संभवः । अस्वमश्च विरोधिनां निशि दिवा निदालसध्यानता
सादोऽधोमुखता विचेष्टितमिदं नेष्टं स्मृतं वाजिनाम् ' ॥ ६७ ॥ यवस्तृणादेः विरोधितां वाजिनां रात्रौ परस्परं वैरं कुर्वन्ता जागरणमिति ।
'आरोहणमन्यवाजिनां पर्याणादियुतस्य वाजिनः ।
उपवाह्यतुरङ्गमस्य वा कल्पस्यैव विपन्नशोभना' ॥१८॥ 1 Corrupt.
For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९६
नीतिकल्पतरु : ।
आदिना पुरुषयुतस्यान्यवाजिनामुपर्यारोहणं नेष्टम् । उपवाह्येति यस्मि - न्प्रत्यहमारुह्यते तस्याकस्मान्मरणं नेष्टमिति ।
' क्रौञ्चवद्विपुवधाय द्वेषितं ग्रीवया त्वचलया च सोन्मुखम् । स्निग्धमुच्च मनुनादि हृष्टवद्यासरुद्धवदनैश्च वाजिभिः ॥ ६९ ॥ पूर्णपात्रदधिविप्रदेवता गन्धपुष्पफलकाञ्चनादि वा ।
द्रव्यमिष्टमथवा परं भवेद्वेषतां यदि समीपतो जयः ॥ ७० ॥ भक्ष्यपानखलिनाभिनन्दिनः पत्युरौपयिकनन्दिनोऽथवा । सव्यपार्श्वगतदृष्टयोऽथवा वाञ्छितार्थफलदास्तुरङ्गमाः ' ॥ ७१ ॥ सव्यपार्श्वमात्मीयदक्षिणपार्श्वम् ।
' वामैश्च पादैरभिताडयन्तो महीं प्रवासाय भवन्ति भर्तुः । सन्ध्यासु दीप्तामवलोकयन्तो द्वेषन्ति चेद्बन्धपराजयाय ' ॥७२॥ सन्ध्यास्विती सूर्योदयमध्याह्रसायमर्धरात्रेषु दीप्तां दिशमवलोकयन्तो हेषन्ति । ' अतीव षन्ति किरन्ति बालान्निद्वारताश्च प्रवदन्ति यात्राम् । रोमत्यजो दीनखरस्वनाश्च पांसून्प्रसन्तश्च भयाय दृष्टाः ॥७३॥ बालाः पुच्छस्थाः ।
"
• समुद्गवद्दक्षिण [ ७९ अ ] पार्श्वशायिनः पदं समुत्क्षिप्य च दक्षिणं स्थिताः । जयाय शेषेष्वपि वाहनेष्विदं फलं यथासंभवमादिशेद्बुधः ' ॥ ७४ ॥ समुद्रवत् जानुमी योजयित्वा शेषेषु गजकरभादिषु यथा संभवमिति तेषां धूमाद्मिकणाभावात् ।
Acharya Shri Kailassagarsuri Gyanmandir
• आरोहति क्षितिपतौ विनयोपपन्नो
यात्रानुगोऽन्यतुरगं प्रतिषते च । वस्त्रेण वा स्पृशति दक्षिणमात्मपार्श्व
योऽश्वः स भर्तुरचिरात्प्रचिनोति लक्ष्मीम् ॥ ७५ ॥ मुहुर्मुहुर्मुशकृत्करोति न ताडधमानोप्यनुलोमयायी ।
.अकार्य भीतोऽश्रुविलोचनश्च शिवं न भर्तुस्तुरगोऽभिधत्ते ' ॥७६॥ अकार्यभीतो मशक सूकरादिर्विना ।
इति राजोपकरणप्रकाण्डे वाजिलक्षणशाखा समाप्ता । कुसुमं चाष्टानवतितम् ।
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[९९] - अथोदिष्टक्रमानुसारेणावसरप्राप्तं रथलक्षणं यवप्यस्ति तथापि तस्य निर्मेयत्वान्निर्माणस्य च स्वेच्छाधीनत्त्वादिभादिवद्धयोपादेयतायोगाभावाल्लक्षणं विस्त. रभयान्न वितन्यते । तथापि संक्षेपेण तत्स्वरूपम् । यथा
'लोहसारमयश्चक्रसुगमो मञ्चकासनः । स्वान्दोलाचित्तरूढस्तु' मध्यमासनसारथिः ॥१॥ शस्त्रास्त्रसन्धार्युदर इष्टच्छायो मनोरमः।
एवंविधो रथो राज्ञा रक्ष्यो नित्यं सदश्वकः' ॥२॥ अथ छत्रलक्षणम्
'मयूरहसपुच्छस्रशुकसारसपक्षजम् । बलाकापत्र वापि छत्रं धार्य तथैकजम् ॥ ३॥ मिश्रपक्षं न कर्तव्यं दुकुलेन तदच्छादयेत् । वृत्तं चित्रपताकाभिर्भरितं मौक्तिकोम्भितम् ॥ ४॥ दण्डोऽस्य कार्यः सौवर्णो नवसप्ताष्टपर्ववान् । षड्हस्तो नृपते राज्ञी-कुमारा विप्रमन्त्रिणाम् ॥५॥ सार्धपञ्चकहस्तोऽन्याधिकृतां पञ्चहस्तकः । चतुर्हस्तो परेषां च विप्राणां चतुरश्रकम् ॥ ६ ॥ वृत्तमेव तथान्येषां व्यासाबण्डार्धमेव च। [७९ब]स्वर्णरौप्यप्रवालानां ताम्रवैडूर्ययोरपि ।। ७ ।। चन्दनक्षीरिवृक्षस्य स्वर्णरुक्मोम्भितोमनः । स्वर्णरौप्यमयश्चापि चित्ररत्नविभूषितः ।
दण्डः कार्यश्च रक्षेषा भूभुजां भूमिरक्षिणाम् ॥ ८॥ घराहस्तु पर्वफलमाहः'मातृ २ भू ४ धन ६ कुलक्षयावहा १० रोग मृत्युजननाश्च पर्वभिः ।
द्वयादिभिर्दिकविवर्षितैः क्रमात् द्वादशान्तविरतैः समैः फलम् ' ॥९॥
समैः समसङ्ख्याकैः, तस्माद्वादशान्तं समपर्वकलनायां चतुःषट्दशाष्टद्वाश. सङ्ख्यायां विकल्पः । विषमपूर्वफलं च स एवाह ।
1 Corrupt.
For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Pre
नीतिकल्पतरुः ।
4 यात्रा प्रसिद्धि ३ द्विषतां विनाशो लाभाः प्रभूता वसुधागमश्च । वृद्धिः पशू ( ११ ) नाममभिवाञ्छिताप्ति ( १३ ) स्त्र्याचे ष्वयुग्मेषु - तदीश्वराणाम् ' ॥ १० ॥ इति
तस्मात्त्रयोदशतः परं फलमात्रं न विशेषफलमिति सिद्धम् । इति छत्रलक्षणाभिधं कुसुममेकोनशतम् ।
मुनिमतम् ।
[ १०० ]
अथ चामरलक्षणम् ।
'देवैश्चमर्यः किल बालहेतोः सृष्टा हिमक्ष्माधरकन्दरेषु । आपीतवर्णाश्च भवन्ति तासां कृष्णाश्च लागूलभवाः सिताश्च' ॥ १ ॥ इति बालै कारणत्वात्तासां ताभ्यश्चामरार्थं बालादाने न काचिच्छंकेति
"
www.kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
तत्र महाराजचामरे विशेषः । ---
एकतः शुक्लवर्णं तत्परतोऽसितवर्णकम् । चालयेच्च महीपानां जाग्रता मनुवासरम् ॥ २ ॥ शोषेषां स्मृतिश्चैषां शुद्धानां पालनादयः । पापिनां तु सदा कार्यमिति तद्वयमर्थवत् || ३ || अध्यर्धहस्तप्रमितोऽस्य दण्डो हस्तोऽथवारत्रिसमोऽनुरूप': । काष्टाच्छुभात्काञ्चनरौप्यगुप्ताद्रत्नैस्तथा नात्र मतश्च वेणुः ' ॥ ४ ॥ नात्र मतश्च वेणुरिति विधानाच्छत्रदण्ड वेणोरप्यौचितीति । यष्टयातपत्राङ्कुशवेत्र चापवितानकुन्तध्वजचामराणाम् । व्यापततन्त्री मधुकृष्णवर्णा वर्णक्रमे [ ८०अ] णैव भवन्ति दण्डाः ॥५ व्यापतो ब्राह्मणस्येत्यादि क्रमेण वर्णाः । तन्त्रीवर्णः पीतलोहितः, मधुवर्ण ईषत्पीतः ।
(
इति चामरलक्षणम् |
1 Corrupt.
For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[११] अथासनलक्षणम् ।
'क्षीरवृक्षोद्भवं कार्य राजभद्रासनं शुभम् । अध्यर्धहस्तमुच्छाया त्रिहस्तो विस्तरात्तथा ॥ १ ॥ अर्धमायामतस्तच्च चतुरस्र हितप्रदम् । नाष्टाश्रिजा तु तत्कार्य न वृत्तं दीर्घमेव च ॥२॥ स्ववर्णरौप्यतानैश्च चित्रितं रचनायुतम् । प्रशस्तरत्नभरितं तच्च कार्य विचक्षणैः ॥ ३ ॥ न रत्नप्रतिरूपश्च विधेयं तच्छुभार्थिभिः ।। चत्वारः पुरुषास्तस्य विन्यस्याद्विगुणास्तथा ॥ ४ ॥ सिंहास्तद्विगुणादास्यो विभूतिसुखमिच्छता। तत्रापि तूलभरितं राज्ञः कार्य सुखासनम् ॥ ५॥
वैय्याघ्रचर्मास्तरणं तदूर्ध्वं च वरासनम् ॥ ६ ॥ अत्र वराहाचार्यः काष्ठविशेषेण फलमाह ।।
' यः सर्वः श्रीपा पर्यको निर्मितः स धनदाता । असनकृतो रोगहरस्तिदुकप्तारेण वित्तकरः ॥ ७ ॥ यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः । चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजीवितकृत् ॥ ८ ॥ यः पनकपर्यङ्कः स दीर्घमायुः श्रियं श्रुतं वित्तम् । कुरुते शालेन कृतः कल्याणं शाकरचितश्च ॥९॥ केवलचन्दनरचितं काश्चनगुप्तं विचित्ररत्लयुतम् । अध्यासन्पर्यत विबुधैरपि पूज्यते नृपतिः ॥ १० ॥ शुभदौ तु सालशाको परस्परं संयुतौ पृथक्च्चैव । तद्वत् पृथकप्रशस्तौ सहितौ च हरिदककदम्बौ ॥ ११ ॥ अम्भःस्पन्दनचन्दनवृक्षाणां स्पन्दनाच्छुभाः पादाः । फलतरुणा शयनासनमिष्टफलं भवति सर्वेण ॥ १२ ॥ गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशम्यते योगे।
कार्योऽलङ्कारविधिर्गजदन्तेन प्रशम्तेन ॥ १३ ॥ Corrupt.
____1
For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
नीतिकल्पतरः। प्रशस्तेनेत्युक्तं तत्र च्छेदवेलायामकानुसारेण फलं गजचेष्टितेषूह्यम् ।
[८०अ]एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम् । त्रिभिरात्मजवृद्धिकरं चतुर्भिरथ यशश्चाग्यम् ॥ १४ ॥ पञ्चवनस्पतिरचिते पश्चत्वं याति तत्र यः शेते । षष्ट्सप्ताष्टनवकाणां काष्ठेघटिते कुलविनाशः ॥ १५ ॥
इत्यासनलक्षणं कुसुमम् ॥
[१०२] अत्रैव प्रसङ्गात्वस्त्रासनगतः फलविशेषो लिख्यते ।
वस्त्रस्य कोणेषु वसन्ति देवा नराश्च पाशाम्तदशान्तमध्ये । शेषास्रयश्चात्र निशाचरांशास्तथैव शय्यासनपादुकासु ॥ १ ॥ लिसे मषीगोमयकर्दमाचैश्छिन्नैः प्रदग्धे स्फुटिते च विन्धात् । पुष्टं नवेऽल्पाल्पतरं च मुक्के पापं शुभं चाधिकमुत्तरीये ॥२॥ रुपाक्षसांशेष्वथवापि मृत्युः पुंजन्मतेजश्च मनुष्यभागे । भागेऽमराणामथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम् ॥३॥ कङ्कप्लवोलूककपोतकाकक्रव्यादगामायुखरोष्ट्रसपैंः । छेदाकृतिर्दैवतभागगापि पुंसां भयं मृत्युसमं करोति ॥ ४ ॥
इति वस्त्रासनलक्षणाभिधं कुसुमम् ।
[१०३] अथ शरलक्षणम् ।
शरत्काले ग्रहीतव्या वंशाः काञ्चीकीरात्तजाः । कुमारजन्मभूजा वा शरांस्तेषां प्रकल्पयेत् ॥ १॥ स्निग्धा निमग्नपर्णिः सारवन्तः समाहिताः। रजवो मधुवर्णाभाः सुजाता शरदाढाः ।। २ ।। स्नायुश्लिष्टा सुनेत्राश्च सुपुङ्खा कलनासमाः । तैक्ष्ण्यधौताश्च कर्तव्या रुक्मपुखविभूषिताः ।। ३ ।।
For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
तथा विषमपर्वाणाः फलैश्च व्रजवर्जितैः । एकत्रिपुङ्खः कर्तव्यो राजहंसच्छरोत्तरः' ।। ४ ।। रुक्मपुङ्खः सुवर्णाग्रोऽप्ययाफलसुभूषितः' । स्नायुबद्धं बलं तस्य रुक्मबद्धं च कारयेत् ॥ ५॥ वर्णैश्च लक्षणोपेतैश्चित्रितं तं प्रकल्पयेत् । ग्रहणं तस्य कर्तव्यं सांवत्सरकरान्नुपैः ॥ तस्यार्चा च सदा कार्या साभिषेकसमा भवेत् ॥ ६ ॥
इति शरलक्षणाख्यं कुसुमम् ।
अथ धनुर्लक्षणम्
(८१) शृङ्ग दारु च लोहं च धनुर्द्रव्यं गुणस्य च । वंशत्वम्भङ्गचर्माणि वाशे ये च त्वचो गुणाः ॥ १ ॥ अन्ययोश्चर्मभङ्गोत्थो नो मानं शार्ङ्गलौहयोः । दारुचापश्चतुर्हस्तस्तद?नस्त्रिधा मतः
श्रेष्ठादिभेदात्तन्मध्यं वृत्तं मुष्ट्यर्हमुच्यते ॥ २॥ गुणस्य चेति गुणस्य ज्याया अपि द्रव्यं त्रितयमिति शेषः ।
तदाह वंशत्वगिति । तत्र वंशरचिते धनुषि वंशत्वगेव गुणः अन्ययोस्तु शार्ङ्गलौहयोश्चर्ममयो वंशभङ्गोत्थो वेति । अन्यत्स्पष्टम् ।।
स्वल्पा कोटिस्तु वार्धाणां शार्ङ्गलोहमये पुनः । कामिनीभूलताकारा कोटिः कार्या सुसंस्कृता ॥ ३ ॥ पृथग्वा दारुमिश्रे वा लोहशाङ्गै तु कारयेत् । शार्ङ्गस्नायुचितं कार्य रोक्यबिंदुविभूषितम् ॥ ४ ॥ विद्युद्दग्धादि वृक्षोत्थं काष्ठं यत्नेन वर्जयेत् । सजातिहतशृङ्गं च लौहं तत्स्याच्चतुर्विधम् ॥ ५॥ स्ववर्ण रजतं तानं कायसमथापि वा।
सरत्नं तत्र सौवर्ण शाङ्ग त्रिविधमुच्यते ॥ ६ ॥ 1 Corrupt.
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः
माहिषं शारभं चैव रौहितं वृक्षजेषु च । अष्टस्वप्यधिकमुक्तं चान्दनं वैतसं तथा ॥ ७ ॥ सालशाल्मलिशालानां ककुभस्यार्जुनस्य च । वंशस्य च तदुत्पन्नं काष्ठं तत्र शुभं विदुः ॥ ८ ॥ वंशो गङ्गातटाजातो गोमत्याः साल एव च । वेतसश्च वितस्ताया धनुष्कर्मणि शस्यते ॥९॥ राज्ञा चापस्य कर्तव्या पूजा शरवरस्य च । खण्डस्य च विशेषेण स्थितिश्चैषा सुरालये ॥ १९॥
इति धनुर्लक्षणकुसुमम् ॥
[१०५] अथ रत्नलक्षणम् । तत्र पराशरस्तदुत्पत्तिप्रकारमाह ।
भुवः प्रभावाज्जातानि रत्नानि विविधानि च । शिलाश्च रत्नरूपत्वं कालाद्गच्छन्ति च स्वयम् ॥१॥ वजेन्द्रनीलमरकतर्केकतरपद्मरागरुधिराख्याः । वैडूर्यपुलकविमलकराजमणिस्फटिकशशिकान्ताः ॥२॥ [८१ब] सौगन्धिकगोमेदकशङ्खमहानीलपुष्परागाख्याः । ब्रह्ममणि ज्योतीरससस्यकमुक्ताप्रवालानि ॥ ३ ॥ सर्वाण्येतानि शस्तानि धार्याण्येव महीभुना।
सुवर्णप्रतिबद्धानि जयारोग्यसमृद्धये ॥ ४ ॥ अत्र वराहमिहिरः।
रत्नेन शुभेन शुभं भवति नृपाणामनिष्टमशुभेन । यस्मादतः परीक्ष्यं दैवं रत्नाश्रितं तज्झैः ॥ ५ ॥ रत्नजातिषु सर्वासु चत्वार्यत्कृष्टतापदम् । वज्रं मौक्तिकशोणे च नीलं तल्लक्षणं ब्रुवे ॥६॥
For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
तेषां गुरुत्वं रागश्च स्वच्छत्वं रश्मिशालिता । अन्तःप्रभत्वं वैमल्यं सुसंस्थानत्वमेव च ॥ ७ ॥ गुणवन्तो विनिर्दिष्टा धार्यास्ते गुणसंयुताः । खण्डाः सशर्करा ये च निष्प्रभा मलिनास्तथा । न ते धार्या नरेन्द्राणां जयश्रीजीवितैषिणाम् ॥ ८ ॥
इति सामान्यलक्षणम् । अथ विशेषलक्षणे सर्वरत्नमूर्धन्यवज्रलक्षणम् । अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत् । षट्कोणं लघु शुद्धं तद्धार्थ वज्रं महीक्षिता ॥ ९ ॥ प्रभा च शक्रचापाभा यस्यार्काभिमुखी भवेत् । तं वज्रं धारयन्न्राजा सर्वाञ्जयति शास्त्रवान् ॥ १० ॥ अत्र वराहाचार्यः । —
रक्तं पीतं च शुशुभं राजन्यानां सितं तु विप्राणाम् । शैरीषं वैश्यानां शूद्राणां शस्यतेऽसिनिभम् ॥ ११ ॥ शैरीषं शुक्लपीतम् । अशुभवज्रलक्षणानि स एवाह । काकपदमक्षिकाकेशधातुयुक्तानि शर्करैर्विद्धम् । द्विगुणा दग्धकलुषत्रस्तविशीर्णानि न शुभानि ॥ १२ ॥ द्विगुणाश्रिद्विगुणाभी रश्मिभिर्युतम् ।
यानि च बुद्बुददलिताप्रचिपिटवासीफलप्रदीर्घाणि । सर्वेषां चैतेषां मूल्याद्भागोऽष्टमो हानिः ॥ १३ ॥ वज्रं न किश्चिदपि धारयितव्यमेके पुत्रार्थिनीभिरबलाभिरुशन्ति तज्ज्ञाः । शृङ्गाटकत्रिपुटधान्यकसंस्थितं य
च्छ्रोणीनिभं च [ ८२अ] शुभदं तनयार्थिनीनाम् ॥ १४ ॥ स्वजनविभवजीक्तिक्षयं जनयति वज्रमनिष्टलक्षणम् ।
२०३
For Private and Personal Use Only
अशनि भय विषादिनाशनं शुभमुपभोगकरं च भूभुजाम् ॥१५॥ अथैतदन्मूल्यकथनम् । तत्रादौ तदुपयोगिमानकथनम् ।
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०४
नीतिकल्पतरुः |
सितसर्षपाष्टकं तण्डुलो भवेत्तण्डुलैस्तु विंशत्या | तुलितस्य द्वे लक्षे मूल्यं द्विद्वयूनिते चैतत् ॥ १६ ॥ पादत्र्यंशार्धेनं त्रिभागपश्चांशषोडशांशाश्च । भागश्च पञ्चविशः शतिकः साहस्रिकश्चैवम् ॥ १७ ॥ अत्रार्थः । विंशतितण्डुलप्रमितस्य हीरस्य कार्षापणानां द्वे लक्षे मूल्यम् । द्विद्वनितस्यास्य द्वाभ्यां द्वाभ्यां तण्डुलाभ्यामू नितस्य पादेत्यादिमूल्यम् । तथा च - अष्टादश तण्डुलमितस्य पादेत्यादिमूल्यम् । तथा च अष्टादशतण्डुलमितस्य पादोनं लक्षद्वयम् । षोडशमितस्य त्रिभागहीनम् । चतुर्दशमितस्यार्धमेकलक्ष. मितियावत् । द्वादशमितस्य लक्षतृतीयांशो मूल्यम् षष्ट्यधिक सषट्ातषट्षष्टिसहस्राणि । दशमितस्य पश्चांशः चत्वारिंशत्सहस्राणि । अष्टमितस्य षोडशांशाः सार्धद्वादशसहस्राणि । षण्मितस्य पञ्चविंशो भागः अष्टसहस्राणि । चतुर्मितस्य शतांशः सहस्रद्वयम् । द्विमितस्य सहस्रांशः शतद्वयम् । अन्तरे स्वधियोह्यम् | अथैतद्भेदनिरूपणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
वेण्णा विशुद्धं शिरीषकुसुमप्रभं कौसलकम् । सौराष्ट्रिकमाताम्रं वज्रं कृष्णं तु शूर्परके ॥ १८ ॥ शिरीषकुसुमप्रभं श्वेतपीतप्रभम् । आताम्रमीषद्रक्तम् । ईषता हिमवति मतङ्गजं वपुष्पसंकाशम् |
आपीतं च कलिङ्गे श्यामं पौण्डेषु संजातम् ॥ १९॥ ईषत्ताम्रमत्राताम्रवर्णम् । वपुष्पसंकाशं मनाक् पाण्डुरम् । अथैषां देवताकथनम्
ऐद्रं षडश्रि शुक्कं याम्यं सर्पास्यरूपमसितं च |
कदलीकाण्ड निकाशं वैष्णवमिति [ ८२ ब] सर्वसंस्थानम् ॥ २० ॥
ऐन्द्रमिन्द्रदैवतम् । सर्पास्यरूपं सर्पमुखरूपम् । कदलीकाण्डनिकाशं
पीतनीलम् ।
वारुणमबलागुह्योपमं भवेत्कर्णिकारपुष्पनिभम् । शृङ्गाटकसंस्थानं व्याघ्राक्षिनिभं च हौतभुजम् ॥ २१॥ अबलागुह्योपमं शृङ्गाटकसंस्थानं त्रिकोणम् । व्याघ्राक्षिनिभं नीललोहितम् ।
For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
२०५
वायव्यं च यवोपममशोककुसुमोपमं समुद्दिष्टम् ।
स्रोतः खनिः प्रकीर्णकमित्याकरसंभवस्त्रिविधः ॥ २२ ॥ यवोपमं मध्यस्थूलम् । अशोककुसुमोपमं लोहितम् । स्रोतो जलप्रवाहः । खनिराकरः । प्रकीर्णकं यस्यां भूमौ मणयो जायन्ते यथा समुद्रे । इति वज्रस्त्रिविधः।
इति हरिमणिनिरूपणाख्यं कुसुमम् ।
[१०६] अथैतदधरवर्तिमुक्तालक्षणम् । अत्र वराह एतदुत्पत्तिस्थानानि वक्ति ।
द्विपभुजगशुक्तिशङ्खाभ्रवेणुतिमिसूकरप्रसूतानि । मुक्ताफलानि तेषां बहुसाधु च शक्तिजं भवति ॥ १ ॥ सिंहलकपारलौकिकसौराष्ट्रिकताम्रपर्णिपारशवाः ।
कौबेर्यपाण्ड्यवाटकहैमक इत्याकरा अष्टौ ॥ २ ॥ हैमको हिमवान् । मार्कण्डेयः ।
मौक्तिकानां तु सर्वेषां वृत्तत्वं गुण उच्यते ।
स्वच्छता सुशुक्लत्वं महत्तं चापि कीर्तितम् ॥ ३ ॥ वराहाचार्यः।
ऐरावतकुलजानां पुष्यश्रवणेन्दुसूर्यदिवसेषु ।
ये चोत्तरायणभवा ग्रहणेऽन्दोश्च भद्रेभाः ॥ ४ ॥ ऐरावतकुलजातानामेतादशयोगजातानां भद्राख्यजातानां च कुम्भकुहरेषु मुक्ता जायन्ते । तथा च
तेषां किल जायन्ते मुक्ताः कुम्भेषु सरदकोशेषु। बहवो बृहप्रमाणा बहुसंस्थानाः प्रभायुक्ताः ॥ ५॥ नैषामर्धः कार्यों न च वेधोऽतीव ते प्रभायुक्ताः। मुतविजयारोग्यकरा महापवित्रा धृता रानाम् ॥ ६॥
For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
दंष्ट्रामूले शशिकान्तिसप्रभं बुहुगुणं च वारा[८३अहम् । तिमिजं मत्स्याक्षिनिभं महत्पवित्रं विजयदं च ।। ७ ॥ वर्षोपलवज्जातं वायुस्कन्धाच्च सप्तमाष्टम् । हियते किल खादिव्यैस्तडित्प्रभं मेघसंभूतम् ॥ ८ ॥ तक्षकवासुकिकुलजाः कामगमा ये च पन्नगास्तेषाम् । स्निग्धा नीलद्युतयो भवन्ति मुक्ताः फणाप्राप्ताः ॥ ९॥ शस्तेऽवनिप्रदेशे रजतमये भाजने स्थिते च यदि । वर्षति देवोऽकस्मात्तज्ज्ञेयं नागसंभूतम् ॥ १०॥ अपहरति विषमलक्ष्मी क्षपयति शूत्रन्यशो विकासयति । भौजङ्गं नृपतीनां धृतमकृतार्घ विजयदं च ॥ ११ ॥ कर्पूरस्फटिकनिभं चिपिटं विषमं च वेणुजं ज्ञेयम् । शलोद्भवं शशिनिभं वृत्तं भ्राजिष्णु रुचिरं च ॥ १२॥ शङ्खतिमिवेणुवारणवराहभुजगाभ्रजान्यवेध्यानि । अमितगुणत्वात्तेषामः शास्त्रे न निर्दिष्टः ॥ १३ ॥ एतानि सर्वाणि महागणानि सुतार्थसौभाग्ययशस्कराणि ।
रुक्शोकहन्तृणि च पार्थिवानां मुक्ताफलानीप्सितकामदानि ॥१४॥ अत्र मार्कण्डेयः।--
सर्वेभ्यो भुवि दुष्प्राप्यं मौक्तिकं मेघसंभवम् ।
धारणात्तस्य नृपतेः सर्वसिद्धिः प्रजायते ॥ १५ ॥ अथैषां धारणार्थ दैवतकथनम् ।।
अतसीकुसुमश्यामं वैष्णवमैन्द्रं शशाङ्कसंकाशम् । हरितालनिभं वारुणमसित यमदैवतं भवति ॥ १६ ॥ परिणतदाडिमगुलिकागुनातानं च वायुदैवत्यम् ।
निर्धूमानलकमलप्रभं च विज्ञेयमाग्नेयम् ॥ १७ ॥ इति अथ मूल्यार्हाणां मूल्यकलना ।
माषकचतुष्टयधृतस्यैकस्य शताहता त्रिपश्चाशत् । कार्षापणा निगदिता मूल्यं तेजोगुणयुतस्य ॥ १८ ॥
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
२०७
गुखापश्चकं माषः ।
माषकदलहान्यातो द्वात्रिंशद्विंशतिस्त्रयोदश च । ___ अष्टौ शतानि च शतत्रयं त्रिपञ्चाशतायुक्तम् ।। १९ ॥ इत्थं सार्धत्रिमाषस्य द्वाविंशच्छतानि त्रिमाषस्य विंशतिः साधं द्विमाषस्य [८३ ब]त्रयोदश । द्विमाषस्य अष्टौ । सार्धमाषस्य त्रिपञ्चाशधुतास्त्रिशतीति ।
पञ्चत्रिंशं शतमिति चत्वारः कृष्णला नवतिमूल्याः । सार्धास्तिस्रो गुनाः सप्ततिमूल्यावृतं रूपम् ॥ २०॥ गुखात्रयस्य मूल्यं पञ्चाशद्रूपिका गुणयुतस्य । रूपकपश्चत्रिंशत्त्रयस्य गुजार्धहीनस्य ॥ २१॥ पलदशभागो धरणं तद्यदि मुक्तास्त्रयोदशसुरूपाः ।
त्रिशती सपश्चविंशा रूपकसङ्ख्याकृतं मूल्यम् ॥ २२ ॥ अयमर्थः।- द्वात्रिंशद्गुना धरणम् , एतन्मानेन यदि त्रयोदशमौक्तिकानि स्युस्तदा सपञ्चत्रिंशत्का त्रिशती मूल्यमित्येकैकस्येत्यर्थः ।
(८४अ) षोडशकस्य द्विशती: विंशतिरूपस्य सप्ततिः सशता
यत्पञ्चविंशतिधृतं तस्य शतं त्रिंशतासहितम् ॥ २३ ॥ षोडशमौक्तिकानि चेद्धरणमिदं तदैकैकं द्विगुलामितमितमिति एकैकस्य सार्धद्वादशरूपका मूल्यं जायते । विंशतिमौक्तिकानि चेद्धरणमितत्येकैकं किंचिदधिकसा/गुजामितं तत्र प्रत्येकस्य सार्धा अष्टौ रूपका मूल्यम् । पञ्चविंशतिश्चेद्धरणमितं तदा किंचिद् मात्राधिकसपादगुञ्जामितं तज्जायते । तत्र प्रत्येकस्य सार्धपश्चरूपका मूल्यं जायते इति ।
त्रिंशत्सप्ततिमूल्यं चत्वारिंशच्छतार्धमूल्यं च। षष्टिः पञ्चोना वा धरणं पञ्चाष्टकं मूल्यम् ॥ २४ ॥ मुक्ताशील्या त्रिंशच्छतस्य सा पञ्चरूपकविहीना ।
द्वित्रिचतुःपञ्चशता द्वादशषट्पञ्चकत्रितयम् ॥ २५ ॥ मौक्तिकत्रिंशच्चेद्धरणं किचिदधिकगुनामितमेकैकं तदा सप्ततिमूल्यमिति । एकैकस्य किंचिदूनसपादरूपकद्वयं जायते । मौक्तिकचत्वारिंशच्चेद्धरणं तदा
For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०८
नीतिकल्पतरुः ।
शता मूल्यमिति एकैकस्य सपादरूपकं मूल्यम् । पञ्चपञ्चाशश्चेद्धरणमिति तदा चत्वारिंशन्मूल्यमित्येकैकस्य साधैकादशकलामूल्यम् । एवमग्रेऽपि कलामानं योज्यमिति ।
Acharya Shri Kailassagarsuri Gyanmandir
पिक्कापञ्चार्घार्घारकः सिक्थं त्रयोदशाद्यानाम् । संज्ञाः परतो निगराचूर्णाशीतिपूर्वाणाम् ॥ २६ ॥
त्रयोदशमौक्तिकानि धरणमिति त्रयोदशकमारभ्य पञ्चपञ्चाशदन्तं पिक्कादिनिगरान्तं क्रमेण मौक्तिकसंज्ञा । त्रयोदशमौक्तिकानां घरणमितत्वे [ ८४ ब] तन्मौक्तिकानामपि पिक्का संज्ञा । एवं षोडशानां धरणमितत्वे पिच्छसंज्ञा । इत्यादि पञ्चपञ्चाशतो धरणमितत्वे रवसंज्ञेत्यन्तम् । अशीतिमौक्तिकानि धरणामित्यारभ्य पञ्चशतीधरणामित्यन्तं चूर्णसंज्ञा मौक्तिकानामिति । इति मौक्तिकलक्षण शाखा ॥
1
[ १०७ ]
अथोद्देशक्रमप्राप्तं मरकतलक्षणम् । शुकपक्षनिभः स्निग्धः कान्तिमान् विमलस्तथा । स्ववर्णचूर्णसंकाशैः सूक्ष्मैर्बिन्दुभिरन्वितः ॥ २ ॥ शस्तो मरकतो ज्ञेयो गम्भीर श्वोन्नतस्तथा । धार्यश्व पृथिवीशानां सर्वोपद्रवनाशनः ॥ २ ॥ अत्र वराहाचार्य: । --
शुकवंशपत्रसदृशं शिरीषकुसुमोपमं गुणोपेतम् । सुरपितृकार्ये मरकतमतीव शुभदं नृणां विहितम् ॥ ३ ॥ इति मरकतलक्षणाभिधानं कुसुमम् ।
[ १०८ ]
कुरुविन्दाद्भवेज्जन्म तथा सौगन्धिकादपि । स्फटिकात्पद्मरागाणां श्रेष्ठास्ते ह्युत्तरोत्तरम् ॥ १ ॥
For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
२०९
जडरङ्गा भवन्तीह कुरुविन्दभवाश्च ये। कषायरङ्गा निर्दिष्टा ये च सौगन्धिकोद्भवाः ।
स्वच्छाश्च रागवन्तश्च विज्ञेयाः स्फटिकोद्भवाः ॥ २॥ अत्र वराहाचार्यः । --
— सौगन्धिककुरुविन्दस्फाटिकेभ्यः पनरागसंभूतिः ।
सौगन्धिकजा भ्रमराजनाब्जजम्बूरसद्युतयः ॥ २॥ जम्बूरसद्युतयो लोहितवर्णाः ।
कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभिर्विद्धाः । स्फटिकभवा द्युतिमन्तो[८५नानावर्णा विशुद्धाश्च ॥ ४ ॥ स्निग्धः प्रभानुलेपी स्वच्छोऽर्चिष्मान् गुरुः सुसंस्थानः । अन्तःप्रभोऽतिरागो मणिरत्नगणाः समस्तानाम् ॥ ५॥ कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः खण्डाः । दुर्विद्धा न मनोज्ञाः सशर्कराश्चेति मणिदोषाः ॥ ६॥ भ्रमरशिखिकण्ठवर्णो दीपशिखासप्रभो भुजङ्गानाम् ।
भवति मणिः किल मूर्धनि योऽनर्धेयः स विज्ञेयः ॥ ७ ॥ यस्तं बिभर्ति मनुजाधिपतिर्न तस्य दोषा भवन्ति विषरोगकृताः कदाचित् । राष्ट्रे च नित्यमभिवर्षति तस्य देवः शत्रूश्च नाशयति तस्य मणेः प्रभावात् ॥८॥ अथात्रार्धकलना
षड्विंशतिः सहस्राण्येकमणेः स्यात्पलप्रमाणस्य । कर्षत्रयस्य विंशतिरुपदिष्टा पद्मरागस्य ॥९॥ अर्धपलस्य द्वादश कर्षस्यैकस्य षट्सहस्राणि । यश्चाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम् ॥ १० ॥ माषकचतुष्टयं दशशतक्रयं द्वौ तु पश्चशतमूल्यौ। परिकल्प्यमन्तराले मूल्यं हीनाधिकगुणानाम् ॥ ११॥ वर्णन्यूनस्यार्ध तेजोहीनस्य मूल्यमष्टांशम् । अल्पगुणो बहुदोषो मूल्यात्प्राप्नोति विंशांशम् ॥ १२ ॥
For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
नीतिकल्पतरु । आधूनं व्रणबहुलं स्वल्पगुणं प्राप्नुयाच द्विशतांशम् ।
इति पद्मरागम्ल्यं पूर्वाचार्यैः समुद्दिष्टम् ॥ १३ ॥ इति पद्मरागाख्यशोणमणिलक्षणमूल्यकथनामिधं कुसुमम् ।
[१०९] अथोद्देशक्रम[८५ब]प्राप्तं खड्गलक्षणम् । तत्र गर्गोऽङ्गुलप्रमाणेनास्योत्तमादिलक्षणमाह । 'अङ्गुलानि च पश्चाशत्प्रधानः खड्ग उच्यते । तदर्धतो निकृष्टः स्यात्तन्मध्ये मध्यमः स्मृतः ॥१॥ अतोऽधिकं च हीनं च छिन्नवंशं तथैव च ।
न धारयेद्बुधः खड्गम् स विनाशाय केवलम् ' ॥२॥ तत्र वराहः -
'निष्पन्नो न च्छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः ।।
मूले म्रियते स्वामी जननी तस्याग्रतश्छिन्ने' ॥ ३ ॥ मार्कण्डेयः
' शीघ्रः सुमधुरो यस्य शब्दः खड्गस्य श्रूयते । किंकिणीसशस्तस्य धारणं श्रेष्ठमुच्यते ॥ ४ ॥ खड्गः पापलाशाम्रो मण्डलायश्च शस्यते । [८६अकरवीरपलाशाग्रसदृशश्चापि शस्यते ॥५॥ महीधृतसुगन्धश्च पद्मोत्पलसुगन्धभृत् । वर्णतश्चोत्पलाकारः सवर्णो गगनस्य च ।। ६॥ ससमाङ्गलाना शस्यन्ते व्रणास्वहेष्ववस्थिताः'।
श्रीवृक्षपर्वताकार। वंशपत्रनिभाश्च ये ॥ ७ ॥ श्रीवृक्षो बिल्वः ।
काकोलूककबन्धाभा विषमाङ्गुलसंस्थिताः ।
वंशानुगाः प्रभूताश्च न शस्तास्ते कदाचन ॥ ८॥ Corrupt.
___ 1
For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
___ यस्मिन् त्सरुप्रदेशे व्रणो भवेतद्वदेव खड्गस्य ।
वनितानामिव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा ॥ ९ ॥ वर्षास्त्रीणां मुखे तिलकं दृष्ट्वा गुह्येऽप्यस्तीति वाच्यम् । तथाऽत्रापि मुष्टी अणं विलोक्य मध्येऽग्रे च व्रणो वाच्यः। अगुलानुसारेण वणफलमाह वराहः
'पुत्रमरणं धनाप्तिर्धनहानिः संपदोऽपि बन्धश्च । एकाद्यगुलसंस्थैर्बणैः फलं निर्दिशेत्क्रमशः ॥ १० ॥ सुतलामः कलहो हस्तिलब्धिपुत्रमरणधनलाभाः । क्रमशो विमाशवनिताप्तिचित्तदुःखानि षट्प्रभृति ॥ ११ ॥ लन्धिनिर्वृद्धिः स्त्रीलब्धयो वधो मरणपरितोषाः । ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ॥ १२ ॥ वित्ताप्तिरनिर्वाणं धनागमो मृत्युसंपदोऽस्वत्वम् । ऐश्वर्यमृत्युराज्यानि च क्रमास्त्रिंशदिति यावत् ॥ २३ ॥ परतो न विशेषफलं वृद्धिविषमसमस्थाश्च पापशुभफलदाः ।
कैश्चिदफलाः प्रदिष्टास्त्रिंशत्परतोऽप्रमिति यावत् ' ॥ १४ ॥ . एतचेष्टितफलं स एवाह---
'कणितं मरणायोक्तं पराजयाय प्रवर्तन कोशात् ।
स्वयमुदीर्णे युद्धं ज्वलिते विजयो भवति खड्ग' ॥१५॥ एतत्परिभाषां च स एवाह-- 'नाकारणं विवृणुयान विघट्टयेच्च पश्येन्न तत्र वदनं न वदेच्च मूल्यम् । देशं न चास्य कथयेन विमानयेच्च नैव स्पृशेन्नृपतिरप्रयतोऽसियष्टिम् ॥१६॥
खड्ग प्रशस्तं मणिहेमचित्रं कोशे सदाचन्दनचूर्णयुक्ते ।
संस्थापये भूमिपतिः प्रयत्ना[८६ब]द्रक्षेत्तथैनं स्वशरीरवञ्च ॥१७॥ एतस्पानमपि स एवाह--
" इदमौशमसं च शस्त्रपानं रुधिरेण श्रियामिच्छतः प्रदीप्ताम् । हविषा गुणवत्सुताभिलिप्सोः सलिलेनाक्षयमिच्छतश्च वित्तम् ॥१८॥
For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतरुः। 'वडवोष्टकरेणुदुग्धपानं यदि पापेन समीहतेऽर्थसिद्धिम् ।
झषपित्तमृगाश्ववस्तदुग्धैः करिहस्ताच्छिदये सतालगभैंः ' ॥ १९ ॥ तालगभ॑स्तालवृक्षनिर्यायैः ।
आर्क पयो हुडुविषाणमषीसमेतं पारावताखुशकृता च युतः प्रलेपः । शस्त्रस्य तैलमथितस्य ततोऽस्य पानं पश्चाच्छितस्य न शिलासु
. भवेद्विघातः ॥ २० । तैलं चात्र तिलस्यैव ।
क्षारे कदल्या मथितेन युक्ते दिनोषिते पायितमायसं तत् ।
सम्यक् शितं चाश्मनि नैति भङ्गं न चान्यलोहेष्वपि तस्य कौण्ठयम् ॥ कदली दग्धायसक्षारम् । तन्माथिते तत्सहिते ।
इति खड्गलक्षणं नाम कुसुमम् ।
. [११०] अथ सेनानीलक्षणम् ।
बृहत्तत्त्वविधानज्ञः फल्गुसारविशेषवित् । राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽपि वा ॥ १ ॥ कुलीनः शीलसम्पन्नो धनुर्वेदविशारदः । अश्वशिक्षासुशिक्षश्च कुशलः श्लक्ष्णभाषिता ॥ २ ॥ निमित्ते शकुनज्ञाने वेत्ता वैद्यश्चिकित्सिते । पुरुषान्तरविज्ञाने षाड्गुण्ये च विनिश्चितः । . कृतज्ञः कर्मणां शूरस्तथा क्लेशसहोऽप्यूजः ॥ ३ ॥
इति सेनानीलक्षणाभिधं कुसुसम् ।
[१११] अथ भृतकलक्षणम् ।
सत्र मृतकेति भृतकाश्च मृतिकाश्चेत्येकशेषसमासेनोभयोरपि दासीदासयोरुद्देशोऽत्र ग्राह्यः ।
For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
नीतिकल्पतरुः। अहार्यश्चानृशंसश्च दृढभक्तश्च पार्थिवे ।
ताम्बूलादिधरः कार्यो दासी वाप्यथ तद्गुणा ॥ १ ॥ अहार्यः लोभदानादिनापरैः प्रतारयितुमशक्यः । भारते 'अभिप्रायं यो विदित्वा हि भर्तुः सर्वाणि कर्माणि करोत्यत[८७अन्द्रः ।
वक्ता हितानामनुरूप आर्य शक्तिज्ञ आत्मेव हि सोनुकम्प्यः' ॥२॥ एतावन्मयं देयमिति स्वशक्तितुल्यं जानन् ।
वाक्यं तु येनादियते विशिष्टं प्रत्याहतश्चापि नियुज्यमानः । प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक् त्वरयैव भृत्यः ॥३॥ अपेक्षाराजचरितं सर्वेऽपि मृतका स्मृताः । तन्निन्नयोगक्षेमत्वादिति सामुद्रिकं वदे ॥ ४ ॥ यथा तदनुसारेण मन्त्र्यादिभृतकान्तकम् । शोधनायां सुजातायां राज्यस्थैर्य दृढं भवेत् ॥ ५॥ किं नामैतन्न विदितं यदनेन न जायते । यत्राकृत्यैव जन्तूनां सदसत्वं विभाव्यते ॥ ६ ॥ आहुश्चेयं कृता विद्या समुद्रेणेति तत्र च । विवदन्ते महात्मानो ये कर्मशरणा भुवि ॥ ७ ॥ सत्य विधातृविहिता रचने यं ततोऽधिकम् ।
प्रबलं कर्म विज्ञेयं न्याय्यं को विनिवारयेत् ॥ ८ ॥ अयमर्थः -
सत्यं प्रारब्धोपनतं फलमत्रोपभुज्यते ।
तत्तदनुसारेण जन्तूनां रेखाचिहादि भाव्यते । ॥९॥ परन्तु भगवदेकशरणानां न जातु दुष्कर्मफलोदयो भवेत् ।
अस्ति च कर्मानुसारि ग्रहदशादि दुष्टफले-तत्प्रसादकमन्त्राधुपासनेन दुष्टफलनिवृत्त्या सुफलोदयः । अस्ति च विज्ञानाग्निदग्धानां कर्मणां पुनरङ्कुरोद्भावना । देहपाताचदर्शनादस्ति प्रारब्धं बलवदिति । तत्रोन्मुक्तवेगाविद्ध. शरन्यायेनावतीर्णवर्णोद्धतनदीवाहन्यायेन वा तस्य प्रत्यावर्तयितुमशक्यत्वेऽपि तस्यातिबलवन्मुक्तशरेणोन्मार्गविक्षेपणादिना चोन्मुक्तशरवत् नदीवाहवच्च प्रत्यावर्तने लक्ष्यानुगमनं तत्तदनर्थविधानं च यथा दृष्टं तथा प्रारब्धमपि
For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतः।
शक्यत एव शिथिलयितुमित्यतिप्रबलप्रतियोगिकर्मणां परथा तु [८७ब]तदेवं सर्वथा भोग्यमिति । अथवा भाविकर्मणां पर...यकत्वेन' परिहारो विधेयः । तथा च दैवपौरुषानुयोगे परशुरामं प्रति पुष्करः । राम उवाच ।
'दैवं पुरुषकारं च किं ज्यायास्तद्वदस्व मे। .
अत्र मे संशयं देव छेत्तुमर्हस्यशेषतः ॥ १०॥ पुष्कर उवाच
स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् । तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥ ११ ॥ प्रतिकूलं तथा दैवं पौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम् ॥ १२ ॥ येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम । पौरुषेण विना तेषां केषांचित् दृश्यते फलम् ॥ १३ ॥ कर्मणा प्राप्यते लोके राजसस्य तथा फलम् ।
पौरुषेणाप्यते लोके मार्गितव्यं नरैः फलम् ॥ १४ ॥ सात्त्विकं प्रारब्धं विनापि स्वयमेव फलतीति पौरुषापेक्षा नास्ति, राजस तु पौरुषेणैवोबुद्धं भवतीति ।
दैवमेव न जानाति नरः पौरुषवर्जितः । तस्मात्पौरुषयुक्तस्य दैवं तुं सफलं भवेत् ॥ १५ ॥ पौरुषं दैवसंपत्या काले फलति भार्गव । दैवं पुरुषकारश्च कालश्च मनुजोत्तम । त्रयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम् ॥ १६ ॥ कृषिवृष्टिसमायोगा दृश्यन्ते फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैवाकाले कदाचन ।। १७ ॥ तस्मात्सदैव कर्तव्यं सधर्म पौरुषं नृभिः । विपत्तावपि यस्येह परलोके ध्रुवं फलम् ॥ १८ ॥
1 Corrupt.
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५
नीतिकल्पतः। नालसाः प्राप्नुवन्त्याः न च दैवपरायणाः ।
तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ' ॥१९॥ इति पुंस्त्रीलक्षणशाखायां दैवपौरुषकालानुस्यूतता.
भिधानाभिधः स्तबकः।
[११२] इति प्रारब्धं पौरुषकालनिमित्तेन सफलं साम्प्रतिकं तु पौरुषं तत्समर्पितबुद्धिशिखोन्नतशीर्षाणां मनुष्याणामिहान्यत्सर्वं पश्चात्कृत्य फलति । प्रारब्धातिवाहनं केवलं नतमस्तकानां पशुजातीनामिति सि[८८अद्धम् । इति सम्यगालोचितोऽयं लक्षणविभागो न व्यभिचरतीति च स्थिते ।
यथादृष्टमिदं सम्यग्विविच्य च विविच्य च । सामुद्रिकं विनेयानां शिक्षायै दर्श्यते मया ॥ १ ॥ तथा च विक्रमादित्यभूपतेर्वसरे किल ।
बुधैः कैग्निदियं दृग्जाविद्या सोऽवर्तयद्यया ॥२॥ वसर इति भागुरिमतेनावोपसर्गस्याकारलोपेऽवसरे इत्यर्थः । स विक्रमादित्यः ।
उदाहृतं चात्र जातु खर्वः कश्चिद् सभामितः ।
पीडितोऽस्मीत्यवेत्युक्तिं चक्रेऽस्य विनयान्वितः ॥ ३॥ सभामितः सभां प्राप्तः, न्यायस्थानीमागत इति यावत् । अस्य विक्रमादित्यस्य ।
स विलोक्य तले मिथ्यावाद्यसौ क्रियतां बहिः । इत्याज्ञप्य सदोध्यक्षान्बोधयामास सादरम् ॥ ४ ॥ उक्तं च वैद्यविद्यायां खो जाल्मः कुनीतिभाक् । रन्ध्रच्छलनिमित्तानुधावी खर्वः प्रकीर्तितः ॥ ५॥ निश्चितं चामुना कश्चित्पीडितः स्याद्विपर्ययात् ।
आत्तौसावौचितीयं सा खर्वस्येति निशम्यताम् ।। ६ ॥ इयमौचिती दूरनिष्कासनामिका ।
विलोक्यतां च संवादात्प्रत्यक्षीक्रियतामिदम् ॥ ७ ॥ निशम्य विस्मितास्ते च संवाद्य कृतनिश्चयाः । तथोपलभ्य राजानं मोदयामासुरादरात् ॥ ८॥
For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
अस्तीदं कौशलं प्रायो महाविभवभूषणम् ।
मनसोन्मीलितं किञ्चिद्यद्यदत्र विशदायते ॥ ९॥ महाविभवेति । अचिन्त्यविभवानां भूपतीनां यत्र कौशले बद्धा स्था ते महाविभवभूषिता भवन्तीत्यर्थः । मनसोन्मीलितं मनः कल्पितं विशदायते तत्प्रत्यक्षी. भवति । इति भूपतिं प्रति सदोध्यक्ष्यमोदेना
उक्तं चात्र तरङ्गियण्या कश्चिदभ्येति वामनः। भूमीशं श्रीशकेन्द्राख्यमवेत्युक्त्या व्यजिज्ञपत् ॥ १० ॥ निशम्यालोक्य तं प्राह खर्वोपरि न कस्यचित् । जाल्महस्तसमायातो जाने व्यत्ययमत्र ते ॥ ११ ॥ निशम्यासौ हसित्वास्यबन्धं तं च समादधे ।
इयदाक्षेपतो मेऽद्य[८८ब]प्रतीकार्य त्वयास्त्यलम् ॥ १२ ॥ आस्यबन्धमिति मुखं बद्धा राजाभिमुखं हासानौचित्यात् । हासश्च राज्ञ आशयबोधनात्।
स मत्तोप्यतिऽखर्वोस्तीत्येवं श्रुत्वा विहस्य च ।
संविदे पालयामास तमसौ तत्तथाभवत् ॥ १३ ॥ पालयामास प्रतीक्षाञ्चके।
इत्याकारगतास्त्येव प्रायोऽन्तःप्रकृतिर्नृणाम् ।
विज्ञानशालिनां रिंखा' न यथा जायते कचिद् ॥ १४॥ यथेत्याकारमात्रेणैवान्तरप्रकृतिबोधात् ।
आहुश्च वैद्याः सुश्वेतवर्णो यः श्यावलोचनः ।
सुदुर्दुःखोङ्कःयश्चानुपरुद्धः' कुनखी भवेत् ॥ १५।। अन्तरान्तरारक्तः कृष्णोवर्णः श्यावः अङ्कधः स्वकलङ्कावहः । तत्रैव कुनखित्वाचाधिक्येऽनुपरुद्धो निरनुरोधो गुरूनप्यास्थानेऽपि लजयतीति । अत्रापि
[८९अ]कुशलाः कुनखा ज्ञेया कामभोगविवर्जिताः । वक्रान्तैः स्फुटितैः स्थूलैः नखैर्दारिद्यभोगिनः ॥ १६ ॥
1 Corrupt.
For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२८
www.kobatirth.org
नीतिकल्पतरुः ।
महापापानि कुर्वन्ति पुरुषा हरितैर्नखैः । इन्द्रगोपकसंकाशैर्नखैर्भवति पार्थिवः ॥ १७ ॥ ताम्रैर्नखैस्तथैश्वर्य प्राप्नुवन्तीह मानवाः । इत्थमङ्कस्तनुस्तीक्ष्णदृगुद्वायतमस्तकः ॥ १८ ॥ तुवरोऽतिकचः सर्पगोनासाभ्यां बिभीषणः । इत्थमङ्कः श्वेतवर्ण इत्यादिलक्षणलक्षितः ॥ १९ ॥
--
विशेषः पुनस्तनुरित्यादि तीक्ष्णदृङ्निशितबाण इव यस्य दृग्वेधयित्रीव भवति । तुवरः काले जातश्मश्रुः अतिकचोऽतिघन शिरोरुहः सर्पगोनासाभ्यामपि पुरुषः कदाचिन्मुच्यते न तु तस्मादिति भावः । दंशं विना न कदाचिदप्यसौ नरं मुञ्चतीत्यर्थः । इति
अथ विशेषलक्षणेष्वादा रोमलक्षणम् ।
दृढपाटलरोमा यः स नीरुग्धृतिमान्भवेत् । कातरश्वापि शीताल्लुरल्पधीर्मृदुरोमवान् ॥ २० ॥ एकरोमा भवेद्राजा द्विरोमा धनवान्भवेत् । त्रिरोमा पण्डितः प्रोक्तो बहुरोमा च दुर्धियः ॥ २१ ॥ अत्र वराहाचार्य:
Acharya Shri Kailassagarsuri Gyanmandir
कोष्ठमन्तर्जठराभिमुख्ये |
'रोमैकैकं कूपके पार्थिवानां द्वे द्वे ज्ञेये पण्डित श्रोत्रियाणाम् । व्याधैर्निःस्त्रा मानवा दुःखभाजः केशा चैवं निन्दिताः पूजिताश्च' ॥ २२ ॥ ग्रीवायां स्कन्धयो रोमबाहुल्यं मौर्यलक्षणम् ।
रुचिम्येऽधिका तानि चेत्स्युः कोष्ठे च वक्षसि ॥ २३ ॥
कुबुद्धयबुद्धी चलता कार्ये क्रोधविधेयता ।
समन्ताद्यस्य रोमाणि काचराणि शरीरिणः || २४ ॥
२१७
सुकृष्णरोमा धीदक्षो वध्योक्तौ न्यायपालकः । समरोमा च पुरुषः सर्वत्र समसारवान् ॥ २५ ॥
For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
• नीतिकल्पतरः।
धीदक्ष इति धीग्रहणं शीघ्रं चातुर्येण तात्पर्यज्ञता सूचनाय, रोम्णां च समत्वं शुक्लकृष्णरक्तवर्णसाम्यमिति । [८९ब] अथालिकलक्षणम्
अरीखं दीर्घालिकं वा...'...चको मन्दधीधनः । असत्यवागस्वल्पायुर्दुःखभाक् चापि जायते ॥ २६ ।। घटवत्संवृतं यस्य ललाटं चापि वामनम् । स नरो नीचकर्मा स्यात्कृपणश्चातुरस्तथा ॥ २७ ॥ अर्धेन्दुसदृशाकारं च्छत्राभं ...' भजाम् ।
अत्युन्नतं चमूपानां संपुटं क्रूरकर्मणाम् ॥ २८ ॥ संपुटं निम्नम् ।
समं च दीप्यमानं यदेखाभिस्तच्छुभोदयम् । . प्रेमस्वधीकथाशास्त्रचातुर्याय' मनीषिणाम् ॥ २९ ॥ विषमेण ललाटेन नराः स्युर्दुःखजर्जराः । प्राप्नुयुर्वधबन्धं तु बलात्ते क्रूरकर्मणा ॥ ३० ॥ सिराभिः सन्ततं यस्य ललाटं सोद्यवान्भवेत् । उन्नताभिस्त्रिशूलाब्जस्वस्तिकामाभिरुन्नताः ॥ ३१ ॥ त्रिरेखाभिललाटान्तगामिनीभिः समाः शतम् । जीवेश्चतसृभिजूनं नवत्यब्दान् सपश्चकान् ॥ ३२ ॥ पञ्चभिः सप्ततिं द्वाभ्यां चत्वारिंशतमेकया ।
विंशतिं ताश्च पञ्चाया सरेखेणापि जीवति ॥ ३३ ॥ उन्नताः परागस्य...' चतसृभिरित्यादावपि ललाटान्तगामिनीभिरिति संबध्यते ।
अत्रापि कोचद्यस्य स्युः समाः कर्णान्तगोचराः । पश्चरेखागभीरश्च सुरोऽसौ शतजीव्यपि ॥ ३४ ॥ रेखाणां लक्षणमिदं दीर्घाणां परिकीर्तितम् । वर्षा च वक्रताहासस्तथाधिक्येन वामतः ॥ ३५ ॥
1 Corrupt.
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
२१९ ... इदमुक्तमायुःप्रमाणं दीर्घाणां ललाटान्तगामिनीनां मध्यान्तयोरच्छिनानाम् । एतच्च ऋजुताया अप्युपलक्षणम् । व्यतिरेकेणैतत्स्फुटयति । वर्षा चेति । अत्रापि वक्रताच्छेदस्योपलक्षणम् । हास आयुषः । तत्रापि वामतो वक्रतायामाधिक्येन हासः हासयति चोपलक्षणम् अगम्यागमनस्य । तथा च वराहः
'विच्छिन्नाभिश्चागम्यगामिन' इति । समुद्रः-- 'रेखाः पञ्च[९०]ललाटस्थाः समाः कर्णान्तगोचराः ।
भणितं यस्य गम्भीरं तं विद्यात्सकलायुषम् ॥३६॥ इति । अथ शिरोलक्षणम्
शिरसा मण्डलाभेन गवाढयश्छत्रतो नृपः ।
चिपिटाः पितृमातृघ्नाः करोट्याचिरमृत्यवः ॥ ३७॥ मण्डलाभं सूर्यचन्द्रबिम्बमिव वर्तुलम् । च्छत्र इति च्छत्रामेन तच्चोर्ध्वतो विस्तीर्णम् । करोटिः शिरोस्थितघटस्य प्रस्फुटमिव दृश्यत इत्यर्थः ।
घटमूर्धा मार्गरुचिर्द्विमूर्धा च धनोत्रितः।
महत्त्वाय च निम्नं यदतिनिम्नं धनप्रदम् ॥ ३८ ॥ घटेति तथा च व्यत्ययेन समुद्रवचनम् ‘शिरो दीर्घ तु दुःखिनामिति'। अथ भ्रलक्षणम्
स्थूलस्वं घनता वापि भ्रूवोर्यस्य विलोक्यते । अतीव कठिनं तस्य हृदयं विनिवेदयेत् ॥ ३९ ॥ कर्णनेत्रान्तरार्धेन भ्रूवोर्यस्यास्ति विस्तृतिः ।
सोऽहंकारेण नृपतीन्पातयेन्नात्र संशयः ॥ ४०॥ नेत्रादारभ्य कर्ण यावदन्तरम् अवकाशस्तदर्धमानेन ।
मध्योच्चभ्रूयुगोपेतो नरोऽल्पायुभवेद्धृवम् । विषमभ्रयुगेणापि निःस्वो इन्दुप्रभेण' च ॥ ११ ॥ मध्यनिम्नभ्रूवो येऽपि तेऽगम्या रमयन्त्यलम् । खण्डितभ्रयुगेणापि धनहीनो विजायते ॥ ४२ ॥ विशेषः पुनरेकोऽत्र भ्रूवोर्मध्ये यदीक्ष्यते ।
जीर्णाख्यं रोम तेनास्य राज्यलाभो भवेद्बुवम् ॥ १३ ॥ 1 Corrupt.
For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२.
मीतिकल्पतः।
इन्दुप्रभेणेति बालेन्द्राकृतिसाम्यं बोध्यम् । धनहीन इति प्राप्तैर्धनैस्त्यज्यत इत्यर्थः । जीर्णाख्यमिति एष चान्यत्र भ्रमरसंज्ञयोद्दिष्ट इति रोमावर्तस्तिलकं वास्त्वित्यत्र नास्ति विशेषः ।
भ्रूभ्यां च समकृष्णाभ्यां साधुवृत्तिर्भवेन्नरः ।
श्रवणश्रुतिशक्तश्च सल्लक्षणविभूषितः ॥ ४४ ॥ इति अथ नेत्रलक्षणम्
अथाक्षिलक्षणं वक्ष्ये सा दृष्टिरतिदोषदा ।
या पीतामा यया हन्तुमपि ते मुदिताशयाः ॥१५॥ परमारणे प्रसन्नचेतस इत्यर्थः ।
स्थू९ि०बालदृष्टया भवेन्मन्त्री मन्दाक्षो नृपरुद्धधीः ।
मानी जडोऽरिभावेन वर्तयेन्नात्र संशयः ॥ ४६॥ मन्दाक्ष इति लक्ष्यपदम् । अवशिष्टं फलम् ।
नेत्रेण मन्दचेष्टेन लक्ष्यं मौख्यं शरीरिणाम् । तीक्ष्णेनापि नेत्रेण हेतुव्याजादिमार्गकः ॥ १७ ॥ रक्तान्तनेत्राः पुरुषा धैर्यौदार्यगुणान्विताः । भवन्ति धनिनो येऽपि मधुपिङ्गललोचनाः ।। ४८ ॥ कुक्कुटाक्षाः सदा दक्षा बिडालाक्षास्तथाधमाः । कुक्कुराक्षाश्च विज्ञेयास्तस्करा नात्र संशयः ॥ ४९॥ गवाक्षाः सुभगा नित्यं केकराक्षा दुराशयाः ।
सुकृष्णतारकाक्षाश्च प्राप्नुवन्त्यक्षिपाटनाम् ॥५०॥ सुकृष्णेति तारका कनीनिका । तथा च वराहाचार्यः
'अतिकृष्णतारकाणामक्ष्णामुत्पाटनं भवतीति'। समुद्रः- रक्ताक्षा धनवन्तस्तु व्याघ्राक्षाश्चान्तकोपमाः ।
बिडालसिंहनेत्रा ये भवन्ति पुरुषाधमाः ॥५१॥ मण्डलाक्षाश्च जिह्माक्षाः क्रूरप्रकृतयो नराः । नीलोत्पलाक्षा विद्वांसः प्रौढाक्षा विभावान्विताः ॥ ५२॥
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतरुः।
यस्याभितोक्षिकूटस्थतिलकाः' पीतपीतकाः।
दृश्यन्ते कुनयी मूर्धवाली योऽपि नरो ध्रुवम् ॥५३ ॥ प्रौढाक्षाः स्मितभरित्रनेत्राः । कुनयी परघातककुत्सितनयवान् । , समाक्षः पुरुषो यस्तु श्रुतिशाल्युपकारधीः ।
प्रबुद्धः सत्यभाषी च शान्तचित्तोऽप्यसौ प्रवम् ॥ ५४॥ समाक्ष इति विजातीयपशुपक्ष्यादिसादृश्याननुगामिनेत्र इति । अथ ओष्ठलक्षणम्--
बिम्बोपमैरवक्रैश्च नरा ओष्ठेमहाभुजाः ।
तन्वोष्ठा दुर्विधा रूक्षा धराधनविवर्जिताः ॥ ५५ ॥ दुर्विधा दरिद्राः।
मध्यनिम्नाधरो यः स्यात्सुभगोऽसौ न संशयः । . स्थूलौष्ठः स्फुटितौष्ठश्च नरो (श्चापि दुःखितः ।। ५६ ॥ (९१) रक्तौष्ठो यो नरस्तस्य पुण्यवृद्धिः प्रजायते ।
परोपकारनिरतो मितसत्येष्टभाष्यपि ॥ ५७ ।। इति अथ कर्णलक्षणम्--
हस्वकर्णो महाभोगी कृपणो दीर्घकर्ण्यपि । धनी क्रूरः सिरानद्धकर्णश्च सततं सुखी ॥ ५८ ।। रोमशाभ्यां च दीर्घायुालम्बाभ्यां तु सौख्यभाक् ।
निर्मासाभ्यां पापमृत्यू विशीर्णाभ्यां सुभोगिता ॥ ५९॥ हस्वकर्णो भोगी भवति किन्तु कृपणः । दीर्घकर्णो धनी न तु भोगी। व्यालम्बाभ्यां मांसोन्नद्धाभ्यां, विशीर्णाभ्यामितस्ततः प्रसृताभ्याम् ।
समाभ्यां चैव कर्णाभ्यां समोचितगुणो मतः ।
विशेषाकारराहित्यं साम्यं नाम प्रकीर्तितम् ॥ ६०॥ इति अथ नासालक्षणम्
तन्वा नसा मृदुश्चाग्रनतया धृतिमान्धनी। स्थूलया शीलरहितः कामुको जनहार्दभाक् ॥ ६१॥
1 Corrupt.
For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
नीतिकल्पतरुः
शुकाभया च सुखितः शुष्कया चिरजीव्यपि । दीर्घया भोगवांश्चौरस्तथा कुञ्चितयानया ॥ ६२ ॥ उच्चया जनवाल्लभ्यं मृद्वया सौभाग्यपात्रता ।
च्छिन्नयागम्यगामी च प्रभक्षः सव्यनिश्रया ॥ ६३ ॥ च्छिन्नयेति छिन्नयेवेतीव शब्दोऽत्राध्याहार्यः ।
क्रोधी विवृतरोकाभ्यां सौभाग्यं पुटसाम्यतः।
अधश्चोर्ध्व स्तम्भपैन्यं काठोधी' सत्यलक्षणम् ॥ ६४ ॥ विवृतत्त्वं वैषम्येणोद्घाटितत्त्वम् । सौम्यत्वं स्वल्पमण्डलत्वम् । स्तम्भपैन्यं नासास्तम्भस्थौल्यम् ।
समया नासया दूरदीर्घदर्शितत्वमुद्यमः ।
प्रबुद्धतातितीक्ष्णत्वं सर्ववाल्लभ्यमेव च ॥ ६५ ॥ समुद्रः--
'हस्वनासा नरा ये तु धर्मशाला भवन्ति ते ।
हस्तिनासा नरा ये तु सर्वे ते जनवल्लभाः' ॥६६॥ इति अथ ग्रीवालक्षणम्--
हस्वनीवच्छलान्वेषी हेतौ स्वल्पेऽपि सद्भयः।। शू[९१ब]रः स्यान्महिषग्रीवो वृषग्रीवस्तु मृत्युभाक् ॥ ६७ ॥ दीनचित्तस्तनुग्रीवोऽल्पबुद्धिरपि जायते । स्थूलग्रीवस्तु पहिलो बद्धभुक्त्वापि' जायते ॥ ६८॥ कम्बुग्रीवान्प्रशंसन्ति कुम्भग्रीवी च पार्थिवः। दीर्घग्रीवात्र शंसन्ति बकग्रीवांश्च पण्डिताः ॥ ६९ ॥ प्रलम्बकण्ठोवद्...द्भिः स्वश्चिपिटकन्धरः ।
सिरावनद्धग्रीवो वा साम्यं धीमत्वलक्षणम् ॥ ७० ॥ इति अथास्यलक्षणम्
समसंवृतवक्त्रेण राजा भवति मानवः । विपरीतमतो यत्स्यात्तेन क्लेशयुजो नराः॥ ७१ ॥ इति
1
Currupt.
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अथ मुखलक्षणम्
www.kobatirth.org
-थ दन्तलक्षणम्
नीतिकल्पतरुः ।
महामुखेन दौर्भाग्यं माण्डल्याच्छाट्य संरतिः । स्त्रीमुखेनासुतो ज्ञेयो दैर्ध्य दारिद्र्यकारकम् ॥ ७२ ॥ भीरुणा पापकृत्त्वं च चतुरश्रेण धूर्तता । निम्नं च वक्त्रं विज्ञेयं तनयक्लेशकारकम् ॥ ७३ ॥ स्वेनानेन कार्पण्यं संपूर्णेन च भोगिता
अभागी मूषकमुखो हयवक्त्रश्च दुर्धियः ॥ ७४ ॥
तनुता पतिता वापि यस्येक्षेत विनामयम् ।
लक्षणं दुष्टशङ्कायाः वक्रायाः प्रकृतेश्च तत् ॥ ७५ ॥ इति
अथ स्वरलक्षणम् -
स्निग्धता यापि नैविद्यं तैक्ष्ण्यं साम्यं चतुर्थकम् ।
लक्षणं दशनानां च शुभं तैः शुभभागिनः ॥ ७६ ॥
वक्रदन्तश्च पुरुषो हेतुव्याजप्रदूषकः । स्थूलर्जदीर्घदन्तो यः स भवेन्न्यायकोविदः ॥ ७७ ॥ द्वात्रिंशदशनो राजा भोगी स्यादेकहानितः ।
Acharya Shri Kailassagarsuri Gyanmandir
त्रिंशद्दन्ता नरा ये ते सुखदुःखप्रभागिणः ॥ ७८ ॥
एकोनत्रिंशदशनाः पुरुषा दुःखजीविनः ।
अष्टाविंशतिदन्ता ये ते दुःखस्यातिभाजनम् ॥ ७९ ॥ इति
उच्चत्राणिर्महासत्त्वस्तनुवाग्दुष्टचिन्तकः ।
समवाक् कुशली तीक्ष्णवागहंकारभाजनम् ॥ ८० ॥ वाचश्च गौरवं चिह्नमुपकारमते खलु ।
तत्काले हस्तसंज्ञापि तैक्ष्ण्यगाम्भीर्यसूचिका ॥ ८१ ॥ इति
(९२ अ ) अथ स्कन्धलक्षणम्
वृषस्कन्धो गजस्कन्धः कदलीस्कन्ध एव च ।
२२३
महाभोगा महाधन्याः सर्वे ते पार्थिवोपमाः ।। ८२ ॥ तन्वंसो विजयी राजा स्वधर्मनियतस्थितिः । शुभाशयश्च सुश्लिष्टस्कन्धो वीर्यबलोद्धतः ॥ ८३ ॥ इति
For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२२४
अथ तालुलक्षणम् -
www.kobatirth.org
अथ कपोललक्षणम् -
यस्य गल्ली हि सम्पूर्णौ पद्मपत्रसमप्रभौ । भोगवान्स्त्रीप्रियश्चैव सर्वविद्याधरः स्मृतः ।। ८४ ॥ सिंहव्याघ्रगजेन्द्राणां कपोलसदृशौ यदि । कृषिभागी भवेन्नित्यं बहुपुत्रश्च जायते ॥ ८५ ॥ इति अथ जिह्वालक्षणम् --
नीतिकल्पतरुः ।
कृष्णजिह्वा भवेद्यस्य स नरो दुःखभाजनम् । समलायां च जिह्वायाम् पुमान्स्यात्पापकारकः ।। ८६ ।। स्थूलजिह्वास्तथा क्रूरा नरा अनृतभाषिणः । सितजिह्वा नरा ये च शौचाचारविवर्जिताः ॥ ८७ ॥ पद्मपत्रसमा जिह्वा यस्यासौ मिष्टभोगभुक् । रक्तजिह्वो भवेद्यसौ विद्यां लक्ष्मीं च प्राप्नुयात् ॥ ८८ ॥ इति
अथ स्तनललक्षणम् -
Acharya Shri Kailassagarsuri Gyanmandir
कृष्णं तालु नृणां येषां भवन्ति कुलनाशकाः । पद्मपत्रसमं यस्य स नरो भूपतिर्भवेत् ।। ८९ ॥ श्वेतं तालु नृणां येषां धनवन्तो भवन्ति ते । रक्तं तालु नृणां येषां धनभोक्तार एव ते ।। ९० ॥ पीतं तालु नृणां येषां ते स्युर्नूनं नराधिपाः । भोगिन श्चैव ते ज्ञेयाः समुद्रवचनं यथा ॥ ९१ ॥ इति
अथ वक्षोलक्षणम्
उन्नतोपचितौ येषां घनस्निग्धौ पयोधरौ ।
ते नरा मैथुने शूरा भोगवन्तश्च कर्मभिः ॥ ९२ ॥ नोन्नती च न वा स्निग्धौ शिथिलौ च पयोधरौ ।
निर्मासौ च कुरूपौ च ते नरा दुःखभागिनः ॥ ९३ ॥ इति
विस्तीर्ण मासलं वक्षो भूपतेर्जायते ध्रुवम् ।
समेन वक्षसा साधुक्रियानिष्ठश्च सन्मतिः ॥ ९४ ॥
For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरः। अवेपनं चोलतं च हृदयं धनिनां मतम् ।
सिरालं रोमशं चैव दुर्विधानां प्रकीर्तितम् ॥९५ ।। इति अथ कुक्षिलक्षणम्
स्थूलकुक्षिम्रही भीतिविकलश्चापि जायते । कुक्षौ गभीरी नृपतिरुत्ताने स्त्रीमुखेक्षकः ॥ ९६ ॥ समे च कुक्षौ[९२ ब]भोगी स्यानिःस्वो घटगलोदरः । सिंहोदरो नरश्चापि धनधान्यसमृद्धिमान् ॥ ९७ ॥
समुद्रः
मृगोदरो नरो धन्यश्चमूरूदरसन्निभः । मण्डूकसदृशो यस्य स नरः पार्थिवो भवेत् ।
व्याघ्रोदरो गजपतिः श्वशृगालोदरोऽधमः ॥ ९८ ॥ इति अथ पृष्ठलक्षणम्
सिंहपृष्ठो नरो यस्तु धनं तस्य विनिर्दिशेत् ।
कूर्मपृष्ठो भवेद्राजा धनसौभाग्यवान् भवेत् ॥ ९९ ॥ इति अथांसलक्षणम्----
अंसौ पृष्ठं द्वयमिदं दीर्घ धीधैर्यकारकम् ।
मालिन्यायतनं येन जायतेऽस्य न संशयः ॥ १०॥ तादृशं धीधैर्यकौशलमस्य भवेद्येन मालिन्यमेवास्य जायते ।
अरोमशमभग्नं च द्वयमेतत्प्रशस्यते ।
भग्नं सरोमनिर्मासं दारिद्रयाय भवेन्नृणाम् ॥ १०१॥ इति अथ नाभिलक्षणम्
वर्तुला च गभीरा च नाभिः पुंसां प्रशस्यते ।
उन्नता विरला नाभिः पुंसां दुःखप्रदायिनी ॥ १०२॥ इति अथ कटिलक्षणम्
विस्तीर्णा कनकस्निग्धा शुभा पुंसां कटिर्मता । निर्मासा तु कटिर्येषां ते नरा दुःखभागिनः॥ १०३ ॥ सिंहव्याघ्रसमा येषां कटिस्ते दण्डनायकाः । ऋक्षवानरतुल्या च कटिपेषां न ते शुभाः ॥ १०४ ॥ इति
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिफल्पतरु।
अथ हस्ताधिकार:
प्रलम्बपीनपाणिश्च नरः सर्वगुणोत्तरः । हस्वरोमशबाहुश्च दासः प्रेष्योऽपि वा भवेत् ।। १०५॥ वामावर्तभुजश्चोक्तलक्षणैर्लक्षितोऽपि यः । पृथिवीशः स विज्ञेयो गृहे श्रीश्चास्य सुस्थिता ॥ १०६॥ यस्य मीनसमा रेखाः कर्मसिद्धिः शुभास्य तु । धनाढयश्च स विज्ञेयो बहुपुत्रो न संशयः ॥ १०७ ॥ आतपत्रं करे यस्य दण्डेन सहितं पुनः । चामरद्वितयं चापि चक्रवर्ती स जायते ॥ १०८ ॥ स्वस्तिके जनसौभाग्यं मीने सर्वत्र पूज्यता । श्रीवत्से वाञ्छिता लक्ष्मीर्गवायो दामलाञ्छितः ।। १०९॥ ध्वजवज्राङ्कुशच्छत्रं शङ्ख[९३अपमादयस्तले । पाणिपादेषु दृश्यन्ते यस्यासौ श्रीपतिः पुमान् ॥ ११० ॥ शक्तितोमरदण्डासिधनुश्चक्रगदोपमा ।
यस्य हस्ते भवेद्रेखा तं राजानं विनिर्दिशेत् ॥ १११ ॥ इयं च रेखोर्ध्वरेखा बोध्या । अत्र विशेषः ।
मणिबन्धात्समुत्थाय या रेखा चोर्ध्वगामिनी। सोध्वरेखा समाख्याता पश्चधासौ शुभदिया ॥ ११२ ॥ अङ्गुष्ठगामिनी सा चेत्राज्यलाभप्रदायिनी। तर्जनी धाविनी नूनं नृपाावाहिनी मता ॥ ११३ ॥ मध्यमां च यदा गच्छेदाचार्यत्वप्रदा मता । अनामाश्रयिणी सार्थवाहकत्वप्रबोधिनी ।। ११४ ॥ कनिष्ठगामिनी चेत्सा श्रेष्ठयं सर्वत्र कारयेत । यदेषाङ्गुलिमाक्षिप्य मध्यामारोहति ध्रुवम् ॥ ११५ ।। तदासौ निष्फला ज्ञेया महाहानिकरी परम् । मणिबन्धात्पितूरेखा करमाद्विभवायुषोः ॥ ११६॥ अखण्डया पीवरया तया शोभनमादिशेत् । द्वे रेखे यान्ति तिस्त्रोऽपि तर्जन्यङ्गुष्ठकानरे ॥ ११७ ॥
1.- Currupt.
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नौतिकल्पतरुः । येषां रेखा इमास्तिस्रः संपूर्णा दोषवर्जिताः । तेषां गोत्रधनायूंषि सम्पूर्णान्यन्यथा न तु ॥ ११८ ॥ गत्वा मिलितयोः प्रान्ते द्रव्यपित्रोश्च रेखयो।
गृहबन्धो विनिर्देश्यो गृहे भङ्गोऽथवा भवेत् ॥ ११९॥ गृहबन्धो गृह एव स्थितिः ।
एकया यवपकृत्या च श्रेष्ठो बहुधनोचितः । द्वाभ्यां च यवमालाभ्यां राजा मन्त्री धनी बुधः ॥ १२ ॥ मणिबन्धे यवश्रेण्यस्ति स चेत्सनृपो भवेत् । यदि ताः पाणिपृष्ठेऽपि ततोऽधिकफलं भवेत् ॥ १२१ ॥ त्यागाय शोणगम्भीराः सुखाय मधुपिङ्गलाः। सूक्ष्माः श्रिये भवेयुस्ताः सौभाग्याय समूलकाः ॥ १२२ ॥ छिन्नाः सपल्लवा रूक्षा विषमाः स्थानविच्युताः । विवर्णाः स्फुटिताः कृष्णा नीलाः शून्याश्च नोत्तमाः ॥ १२३ ॥ केशं सपल्लवा रेखा विच्छिन्ना वित्तसंशयम् । कदनं पुरुषाद्रव्यविनाशं विषमावहेत् ॥ १२४ ॥ मध्यमाप्राप्तरेखा या देशिनी स्याधदाधिका। प्रचुरस्तत्पितुः पक्षः[९३ब] श्रियश्च विपदोऽन्यथा ॥ १२५ ॥ अनामिकाया रेखायाः कनिष्ठा स्याधदाधिका । धनवृद्धिकरी पुंसां मातृपक्षो बहुस्तथा ॥ १२६ ॥ अधू रेखा कनिष्ठानां रेखाः स्युः गृहिणीप्रदाः । समाभिः शुभशीलास्ता विषमाभिः कुशीलिकाः ॥ १२७ ॥ अधूरेखावसानाभी रेखाभिर्मणिबन्धतः ।। स्पष्टामिर्धातरः स्पष्टेतराभिर्जामयः स्मृताः ॥ १२८ ॥ उल्लध्यन्ते च यावन्त्योऽगुल्यो जीवति रेखया।
पञ्चविशतितो ज्ञेयास्तावन्त्यः शरदो बुधैः ।। १२९॥ भन्न विशेषः।
कनिष्ठाङ्गुलिमूला च रेखा गच्छत्यनामिकाम् । अविच्छिमा च वर्षाणि त्रिंशदायुर्विनिर्दिशेत् ॥ १३०॥
For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२२८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः
कनिष्ठाङ्गुलितो रेखा गच्छेद्यदि प्रवेशिनीम् ।
सप्तति तस्य वर्षाणि विबुधो निर्दिशेद्ध्रुवम् ॥ १३१ ॥ प्रदेशिनी मध्यगताशीति वर्षाणि जीवति ।
मध्यt व्यतीत्य च गता नवत्यब्दानि जीवति ॥ १३२ ॥ मर्मान्तरगता रेखा शतं वर्षाणि जीवयेत् । कनिष्ठान्तर्गता रेखा नदीमृत्युश्च कारयेत् ॥ १३३ ॥ ऊर्ध्वरेखा भवेद्यस्य शृङ्गिभिर्वा विहन्यते । अधूरेखा द्रव्यरेखा कर्मरेखा ततः परम् ॥ १३४ ॥ अङ्गुष्ठमूलादारभ्य कौमारं यौवनं जरा | रेखात्रिके दर्शनीयं कर्मार्थयुश्च तत्र वै ।। १३५ ॥ मणिबन्धमुखाच्चायू रेखाया येऽत्र पल्लवाः । संपदस्ते बहिर्ये च विपदोऽङ्गुलिसंमुखाः ।। १३६ ॥ यवैरङ्गुष्ठमध्यस्थैर्विद्याख्यातिविभूतयः ।
शुक्लपक्षे तथा जन्म दक्षिणाङ्गुष्ठगैश्च तैः ॥ १३७ ॥ कृष्णपक्षे तथा जन्म वामाङ्गुष्ठागतैर्यवैः । यवैरङ्गुष्ठमूलस्यैस्तत्संख्याः सूनवो नृणाम् ॥ १३८ ॥ अनामिकान्तपर्वस्था प्रीतिरेखा प्रभुत्वकृत् ।
ऊर्ध्वा पुनस्त तस्य धर्मरेखैवमुच्यते ॥ १३९ ॥ अङ्गुष्ठा पितृरेखान्तस्तिर्यखापदप्रदा । अपत्यरेखाः सर्वाः स्युर्मत्स्याङ्गुष्ठतलान्तरे ॥ १४० ॥ लिष्टाम्यगुलिमध्यानि द्रव्यसंचयहेतवे ।
तानि चेच्छिद्रमुक्तानि दानशीलो भवेन्नरः ।। १४१ ॥
एकोऽप्यधिमुखस्तस्य मत्स्यः श्रीवृद्धिकारणम् ।
संपूर्णौ किं पुनद्वै स्तः पाणि [ ९४अ ] मूलास्थितौ नृणाम् ॥ १४२ ॥ तुला वामकरे वज्रं करमध्ये तु दृश्यते ।
वाणिज्यं सिध्यते तस्य पुरुषस्य न संशयः ॥ १४३ ॥ ऊर्ध्वरेखा करा येऽप्यरेखाः स्युरङ्गुलित्रये । नानाभोगसुखासीनाः समुद्रवचनं यथा ॥ १४४ ॥
For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
आवर्ता दक्षिणे शस्ता सावर्ताड्गुलिपर्वसु ।
ताम्राः स्निग्धाः शिखोत्तुङ्गाः पर्वार्धाश्च नखाः शुभाः ॥ १४५ ॥ नखेषु विदन्वः श्वेताः पाण्योश्चरणयोरपि ।
अथ लिङ्गलक्षणम् -
Acharya Shri Kailassagarsuri Gyanmandir
आगन्तवः प्रशस्ताः स्युरिति भोजनृपोऽभ्यधात् ॥ १४६ ॥ त्रिकोण रेखया सीरमुसलोलूखलादिना ।
वस्तुना हस्तजातेन पुरुषः स्यात्कृषीवलः ।। १४७ ॥ पाणेस्तलेन शोणेन धनी नीलेन मद्यपः । पीतेनागम्यनारीगः कृष्णेन च धनोज्झितः ॥ १४८ ॥ अरेखं बहुरेखं वा येषां पाणितलं नृणाम् । तेस्युरल्पायुषो निस्स्वा दुःखिता नात्र संशयः ॥ १४९ ॥ इति पुरुषलक्षणशाखायां पाणिगुच्छकः ।
दक्षिणावर्तलिङ्गेन पुरुषः पुत्रवान्भवेत् ।
वामावर्तेन लिङ्गेन नरः कन्याप्रजो मतः ॥ १५० ॥ स्थूलदीर्घ यस्य लिङ्गं स नरो दुःखभाग् भवेत् । प्रलम्बबकलिङ्गाश्व पुरुषाः सुखभोगिनः ॥ १५१ ॥ एकैकधारलिङ्गेन नरो भवति पार्थिवः ।
अथ शुक्रलक्षणम्-
द्विधारा धनवन्तश्च बहुधारे दरिद्रता ॥ १५२ ॥ समपादोपविष्टस्य गुल्फौ स्पृशति मेहनम् । भोगवान्स तु विज्ञेयो वार्थतुरगमेहनः ॥ १५३ ॥ समपादोपविष्टस्य महीं स्पृशति मेहनम् ।
स भवे दुःखितः प्रोक्तो दारिद्र्येन च पीडितः ।। १५४ ॥ दीर्घलिङ्गेन दारिद्र्यं स्थूललिङ्गेन दुःखिता ।
कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन भूपता ॥ १५५ ॥
मीनगन्धेन शुक्रेण धनत्रान्पुत्रवान् भवेत् । हविर्गन्धेन शुक्रेण गवादयो जायते नरः ॥ १५६ ॥
For Private and Personal Use Only
२२९
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। मधुगन्धेन शुक्रेण नरः स्त्रीजनवल्लभः । पनगन्धेन यूपी स्यान्महीगन्धेन पार्थिवः ॥ १५७ ।। लाक्षागन्धेन स्यान्निस्स्वो मांसगन्धेन[९४ब]तस्करः । वसागन्धेन व्यसनी मद्यगन्धेन दुःखितः ॥ १५८ ॥ कटुगन्धेन शुक्रेण पुरुषो दुर्भगो भवेत् ।
क्षीरगन्धेन शुक्रेण नरा दारिद्यभागिनः ॥ १५९ ॥ इति अथ शुक्रवर्णलक्षम्
पयोवर्णेन शुक्रेण भवेद्राजा न संशयः ।
श्यामवर्णेन शुक्रेण बद्धभोगी भवेन्नरः ॥ १६० ॥ इति अथ जवालक्षणम्--
तुरङ्गजछा धनिनो राजानो मृगजककाः । दीर्घजवाः स्थूलजसा जायन्ते पथिगामिनः ॥ १६१ ॥ सिंहजड़ा व्याघ्रजछा धनकीर्तिसमन्विताः । रोमयुक्ता च जङ्घा च दारिद्यं सापि यच्छति ॥ १६२ ॥ शृगालसमजछा ये लक्ष्मीस्तेषां न जायते । मीनजयश्च यो लक्ष्मी स प्राप्नोति न संशयः ।
काकजना नरा ये च तेषां राज्यं विनिर्दिशेत् ॥१६३।। इति अथ गतिलक्षणम्
हंसहस्स्यश्वगत्या च पुरुषाः स्युनराधिपाः । वृषमा... कानाश्च गतिर्भोगवतां भवेत् ॥ १६४ ॥ जलोर्मिसदृशा येषां काकोलूकसमागतिः । द्रध्यक्षयकरी ज्ञेया दुःखशोककरी तथा ॥ १६५ ॥ श्वोष्ट्राणां महिषाणां च खरसूकरयोस्तथा । गतिर्येषां समाख्याता ते नराः भाग्यवर्जिताः ॥ १६६ ॥ इति
1 Corrupt.
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतरुः।
अथ पादाङ्गुलिलक्षणम्---
अगुष्ठौ विपुलौ येषां ते नरा दुःखभागिनः । क्लिश्यन्ते विकृतागुष्ठा नराश्च पथिगामिनः ॥ १६७ ॥ उन्नतैश्च समस्निग्धैरसितैः सुखभागिनः । वृत्तै रक्तैस्तथा जाता नखैर्य स्युनराधिपाः ।। १६८ ॥ यस्य प्रदेशिनी दीर्घा ह्यङ्गुष्ठं च व्यतिक्रमेत् ।। स्त्रीभोग लभते नित्यं पुरुषो नात्र संशयः ॥ १६९ ।। मध्यमायां तु दीर्घायां दीर्घा हानि विनिर्दिशेत् । अनामिकायां दीर्घायां विद्याभोगी भवेन्नरः ॥ १७० ॥ सा च ह्रस्वा भवेद्यस्य स स्यात्पारदारिकः । कनिष्ठायां च दीर्घायां सुवर्णस्य च भागिनः ॥१७१ ॥ यस्य प्रदेशिनी स्थूला भीतिस्तस्य कनिष्ठिका । इस्वा क्लेशाय भोगायाङ्गुष्ठ दीर्घा प्रदेशिनी ॥ १७२ ।। [९५]यस्य पादतले रेखाङ्कुशश्चापि विराजते । सेनानां नायकं विद्याद्गजानामधिपं तथा ॥ १७३ ॥ कुटिलाश्च तथा शून्या यस्याङ्गुल्यो भवन्ति हि । तं सर्वदुःखितं नित्यं धनहीनं विनिर्दिशेत् ॥ १७४ ॥ असंहताभिर्हस्वाभिरङ्गुलीभिश्च मानवाः । दासा वा दासकर्माणः समुद्रवचनं यथा ॥ १७५ ॥ अगुल्योऽपि समा दीर्घाः संहताश्च समुन्नताः। येषां प्रदक्षिणावर्ताः पार्थिवास्ते न संशयः ।। १७६ ॥ जानुनी मांसले स्निग्धे ऊरू विस्तीर्णवर्तुलौ । इष्टिकामा कटी शस्ता मध्यं तु कुलिशोपमम् ॥१७७ ॥ इति दिमात्रमेतस्य कीर्तितं शास्त्रतो मया । महामतिविनोदाय प्रसङ्गे शोभतेऽखिलम् ।। १७८ ।। संक्रामितमिदं सर्वं यतैरुक्तं महात्मभिः । आक्षेपमानमप्येते बिन्दुच्युत्या न मे भरः ॥ १७९ ।।
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
नीतिकल्पतरुः। आक्षेपेति । अयं भावः
अत्र वैद्यसूक्ष्मनये सूक्ष्ममेव किञ्चिदवश्यं वर्णनीयमासीत् । तत्वत्र न लभ्यते इति यदभियुक्ता आक्षिपन्ति । बिन्दुच्युतेति । बिन्दुच्युतिन्यायेन यथा बिन्दुः च्युतः स्थितश्चान्तरप्रतीतिं करोति तथात्रापि काचित्कणिका चेत् च्युता मषकतिलकादिलक्षणा सर्वमेतत् शिथिलयति । तथा चोक्तनयने सुलक्षणे कुलक्षणे वा पुरुषे प्रत्यभिज्ञाने तत्रैव स्थानान्तरस्थितसूचकबिन्दुसदृश तिलमात्रेणापि चान्तरं९ि५ब]महदापतति ।
___ सुलक्षणे कुलक्षणं कुलक्षणे सुलक्षणमिति तदपि कथनीयमासीत् । यन्न कथितं तदाक्षेपमानं त एवेति भावः । निदर्शितं च प्राच्यैरपि बिन्दुच्युतिस्थितिभ्यामर्थान्तरप्रतीतिर्यथा--
'काले जलधरजाले सहकारमनोहरे । __ कान्तः सर्वगुणोपेतो बाले दुःखेन लभ्यते ॥ १८० ॥ इति
अत्रार्थ:-हे बाले जलधरजाले काले वर्षाकाले सहकारकुसुममनोहरे कान्तः सर्वगुणोपेतः स दुःखेन लभ्यते । स तावद्गुरुजनाज्ञया धर्मपतिदूरे लमः। अधुना च समयोगक्षेमया भवस्या यदि मदर्थ प्रयस्यते तथापि कान्तः कमनीयः सर्वगुणोपेतश्च कथं लभ्यते । कुलसरणिं व्यतीत्य भवदनुरोधेन यद्यपि क्रियते तथापि तादृशकान्ताभावाद्धर्महानिः । कुलाङ्गनास्वानुतापश्च शिष्यत इति प्रबोधनायागता सखी प्रति बालायां लिखन्त्यां तदाश्वासनार्थ, तत्र श्वशुरे समायाते तत्रासौ शीर्ण बिन्दु पातयामास । बालेन्दुः खे न लभ्यते इति बिन्दौ च पातिते गुरुदर्शनोचितोऽसौ श्लोको जातः । ___ तथा च एतादृशकाले मेघाच्छादितत्वात् आकाशे बालेन्दुः कोमल. चन्द्रो न लभ्यते । इति (९६अ) अथ स्त्रीलक्षणशाखा । तत्राध्यादौ सामान्यलक्षणमुभयानुगतं यथा।
आवर्ता दक्षिणे पुंसां स्त्रीणां वामे शुभप्रदाः ।
स्पन्दनं स्फुरणं लक्ष्म तिलको मषको ब्रणः ॥ १॥ अत्र वराहाचार्यों विशेषमाह
उत्पातगण्डपिटका दक्षिणतो वामतस्त्वभिघाताः । धन्या भवन्ति पुंसां तद्विपरीताश्च नारीणाम् ॥ २ ॥
For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०
नीतिकल्पतरुः ।
अथ स्त्रीणां विशेषलक्षणानि
पादौ समाङ्गुली स्निग्धौ भूम्यां यदि प्रतिष्ठतः । यस्याः सकोमलौ रक्तौ सा कन्या गृहमण्डिनी ॥ ३ ॥ प्रतिष्ठतः इति समुद्रया भूमिं स्पृशतः । तथा च समुद्र:समन्तात्भूमिसंलग्नं यस्याश्चरणयोस्तलम् । अष्टौ पुत्रान्प्रसूते सा पत्युः संतानवर्धिनी ॥ ४ ॥ इति चक्रस्वस्तिकशङ्खाब्जध्वज मी नातपत्रवत् ।
यस्याः पादतले रेखा सा भवेत् क्षितिपाङ्गना ॥ ५ ॥ भवेदखण्डभोगायोर्ध्वा मध्याङ्गुलिसंगता । रेखाखुसर्पकाकाभा दुःखदारिद्यसूचिका ।। ६ ।। यस्याः पादतले रेखा तर्जनी याति चोर्ध्वगा । • भर्तारं लभते शीघ्रं प्रिया भर्तुश्च जायते ॥ ७ ॥ पादे प्रदेशिनी यस्या अङ्गुष्ठामं व्यतिक्रमेत् । न सा भर्तृगृहे तिष्ठेत्स्वच्छन्दा कामचारिणी ॥ ८ ॥ पादे मध्यमिका यस्या अङ्गुष्ठं च व्यतिक्रमेत् । कुशीला दुर्भगा चैव तस्मात्तां परिवर्जयेत् ॥ ९ ॥ यस्यास्त्वनामिका स्वा तां विदुः कलहप्रियाम् । भूमिं न स्पृशते यस्याः खादते सा पतिद्वयम् ॥ १० ॥ पादे कानेष्ठिका यस्या भूमिं न स्पृशते यदि । भतीरं प्रथमं हत्वा द्वितीये सुप्रतिष्ठिता ।। ११ ॥ अनामिका च मध्या च यस्या भूमिं न च स्पृशेत् । पतिद्वयं निहन्त्याद्या द्वितीया च पतित्रयम् ॥ १२ ॥ [९६ब] पतिहीनत्व कारिण्यो हीने ते द्वे यदा च वै । उन्नतो मांसलोऽङ्गुष्ठो वर्तुलोऽतुलमोगदः ॥ १३ ॥ वको हूस्वश्च चिपिटः सुखसौभाग्यभञ्जकः । विधवा विपुलेन स्याद्दीर्घाङ्गुष्ठेन दुर्भगा ॥ १४ ॥ दीर्घाङ्गुलीभिः कुलजा कृशाभिरतिनिर्धना । हुस्वायुष्या च हूस्वाभिर्भुग्नाभिर्भुग्नवर्तिनी ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Voodo
२३३
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
नीतिकल्पतरुः । चिपिटाभिर्भवेहासी विरलाभिर्दरिद्रिणी ॥ १५॥ परस्परं समारूढा यदाङग्ल्यो भवन्ति हि। हवा बहूनपि पतीन्परप्रेण्या तदा भवेत् ॥ १६ ॥ यस्याः पथि समायान्त्या रजो भूमेः समुच्छलेत् । सा पास्वला प्रजायेत कुलत्रयविनाशिनी ॥ १७ ॥ राज्ञीत्वसूचकं स्त्रीणां पादपृष्ठं समुन्नतम् ॥ १८ ॥ दरिद्रा मध्यनस्रेण सिरालेन सदाश्वगा ।
रोमानेन भवेदासी निर्मासेन च दुर्भगा ॥ १९ ॥ इति अथ जङ्घालक्षणम्
समपाणिः शुभा नारी पृथुपणिश्च दुर्भगा । कुटिलोन्नतपाणिः स्याद्दर्घिपार्णिश्च दुःखमाग् ॥ २० ॥ विषमैरुन्नतैर्गुल्फैर्नार्यस्तु कलहप्रियाः । निगूढगुल्फा या नारी सा नित्यं सुखमेधते ॥ २१ ॥ रोमहीने समे जधे सुस्निग्धे क्रमवर्तुले । यस्याः सा राजपत्नी स्याद्विसिरे सुमनोहरे ॥ २२ ॥ एकरोमा राजपत्नी द्विरोमापि सुखास्पदम् ।
त्रिरोमा यापि कूपेषु भवेद्वैधव्यदुःखभाग् ॥ २३ ।। इति अष जानुलक्षणम्
वृत्तं पिशितसमग्र जानुयुग्मं प्रशस्यते ।
निर्मासं स्वैरचारिण्या दरिद्रायाश्च विश्लयम् ॥२४ ॥ इति अथोरुलक्षणम्--
विश्लथैः करभाकारैर्गुरुभिर्मसृणैर्धनैः ।
सुवृत्तै रोमरहितैर्भवेयुभूपवल्लभाः ॥ २५ ॥ इति अथ कटिलक्षणम्
चतुर्भिरगुलैः शस्ता कटिविंशतिसंयुतैः ।। समुन्नतनितम्बाढ्या चतुरश्रा मृगीदृशाम् ॥ २६ ॥ विनता चिपिटा दीर्घा निर्मासा संकटा[९७]कटिः । ह्रस्वा रोमयुता नार्या दुःखवैधव्यसूचका ॥ २७ ॥ इति
For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५
नौतिकल्पतरूः। अथ नितम्बलक्षणम्--
नितम्बबिम्बो नारीणामुन्नतो मांसलः पृथुः ।
महाभोगाय संप्रोक्तस्तदन्यो शर्मणे मतः ॥ २८॥ इति अथ स्फिग्लक्षणम्
कपित्थफलवद्वृत्तौ मृदुलौ मांसलौ धनौ।
स्फिजौ वलिविनिर्मुक्तौ रतिसौख्यविवर्धनौ ॥२९॥ इति अथ भगलक्षणम्--
शुभः कमठपृष्टाभो गजस्कन्धोपमो भगः। वामोनतस्तु कन्यादः पुत्रदो दक्षिणोनतः ॥ ३० ॥ आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः । तुङ्गः कमलवर्णाभः शुभोऽश्वत्थदलाकृतिः ॥ ३१ ॥ निर्मासं चातिदीर्घश्व भगं शुष्कं सिरायुतम् । दारिद्रपदुःखदं तत्स्याहौर्भाग्यं चैव निर्दिशेत् ॥ ३२ ॥ शशावर्त भगं यस्या सा गर्भमिह नेच्छति । आवर्तस्तु भवेद्यस्वा भगस्योपरि मस्तके ॥ तस्या विवर्धते पुत्रो धनधान्यसमन्वितः ॥ ३३॥ गुधान्ते तिलकं यस्या रक्तं कुंकुमसनिभम् ।
अथवा दक्षिणे भागे प्रशस्ता सा निगद्यते ॥ ३४ ॥ इति भय जघनलक्षणम्
भगस्य भालं जघनं विस्तीर्ण तुङ्गनासिकम् । मृदुलं मृदुरोमाढयं दक्षिणावर्तमीरितम् ॥ ३५ ॥ वामावतं च निर्मासं भुग्नं वैधव्यसूचकम् ।
संकटं स्थपुटं गूढं जघनं दुःखदं सदा ॥ ३६ ॥ इति अप बस्तिलक्षणम्
बस्तिः प्रशस्ता विपुला मृद्वी स्तोकसमुन्नता । रोमशा च सिराला च रेखाया नैव शोभना ।। ३७ ॥ इति
For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२३६
अथ गन्धलक्षणम् -
www.kobatirth.org
नीतिकल्पतरुः ।
Acharya Shri Kailassagarsuri Gyanmandir
धान्यगन्धा च या नारी निम्बगन्धा च या भवेत् । वर्जनीया प्रयत्नेन यदीच्छेश्चिरजीवितम् ॥ ३८ ॥ क्षारगन्धां त्यजेन्ना तथैव कटुगन्धिनम् । रक्तगन्धा च या नारी सा नारी दुःखदायिनी ॥ ३९ ॥ गोमूत्र हरितालाभ्यां यस्या गन्धः प्रवर्तते ।
दुष्टगन्धा च या नारी[ ९७ ] तां नारी परिवर्जयेत् ॥ ४० ॥ तुम्बीपुष्प समागन्धा लाक्षागन्धानुकारिणी । तस्या नैव भवेद्धर्ता दुःखिता चैव जायते ॥ ४१ ॥ चम्पकादित्यपुष्पाणां यदि गन्धो भवेत्स्त्रियः । सुभगा सा भजेन्नित्यं भर्तारं वशवर्तिनी ॥ ४२ ॥
यावच्छुछुन्दरर्रागन्धा मत्स्यगन्धा च या भवेत् । उग्रगन्धा च या नारी तां नारीं परिवर्जयेत् ॥ ४३ ॥ इति अथ नाभिलक्षणम् --
गम्भीरा दक्षिणावर्ती नाभी स्यात्सुखसंपदे । वामावर्तसमुत्थाना व्यक्तग्रन्थिर्न शोभना ॥ ४४ ॥ मेरो भवेद्यस्य लक्षणं मषकोपमम् । कुङ्कुमोदक संकाशं प्रशस्तासौ निगद्यते ॥ ४५ ॥ इति अथ पार्श्वलक्षणम्-
मध्य वलित्रयोपेतं कृशं शुभमरोमशम् ।
सूते सुतान्बहून्नारी पृथुकुक्षिः सुखास्पदम् ॥ ४६ ॥ क्षितीशं जनयेत्पुत्रं मण्डूकाभेन कुक्षिणा । उनतेन वलीभाजा सावर्तेनापि कुक्षिणा ॥ ४७ ॥ वन्ध्या प्रव्रजिता दासी क्रमाद्योषा भवेदिह ।
समैः समांसैः पृथुभिर्योषा या स्यात्समाश्रिता ॥ ४८ ॥ पार्श्वेः सौभाग्यसुखयोर्निधानं स्यादसंशयम् । यस्या दृश्यसिरे पार्श्वे उन्नते रोमसंयुते ॥ ४९ ॥ ४ निरपत्या च दुःशीला साभवेद्दुः खशेवधिः ॥ ५० ॥ इति
For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अथोदरलक्षणम्
अथ हृदयलक्षणम् -
www.kobatirth.org
नीतिकल्पतरुः ।
उदरेणातितुच्छेन विसिरेण मृदुत्वया ।
योषिद्भवति भोगाढ्या नित्यं मिष्टान सेविनी ॥ ५१ ॥ कुम्भाकारं दरिद्राया जठरं च मृदङ्गवत् । कूष्माण्डाभं यवाभं च दुष्पूरं जायते स्त्रियः ॥ ५२ ॥ सुविशालोदरा नारी निरपत्या च दुर्भगा । प्रलम्बजठरा हन्ति श्वशुरं देवरं तथा ॥ ५३ ॥ मध्ये क्षामा च सुभगा भोगाढ्या सवलित्रया । ऋष्वी तन्वी च रोमाली यस्याः सा शर्मनर्मभूः ॥ ५४ ॥ कपिला कुटिला स्थूला विच्छिन्ना रोमराजिका । वैरवैधव्यदौर्भाग्यं विदध्यादिह योषिताम् ॥ ५५ ॥ इति
अथ स्तनलक्षणम् -"
Acharya Shri Kailassagarsuri Gyanmandir
निर्लोम [ ९८अ ] दयं यस्याः समं निम्नत्ववर्जितम् । ऐश्वर्य चाप्यवैधयं प्रियप्रेम च सा लभेत् ॥ ५६ ॥ विस्तीर्णहृदया योषा पुंश्चली निर्दया तथा । उद्भिन्नरोमहृदया पतिं हन्ति विनिश्चितम् ॥ ५७ ॥ अष्टादशाङ्गुलतरमुरः पीवरमुन्नतम् ।
सुखाय दुःखाय भवेद्रोमशं विषमं पृथु ॥ ५८ ॥ इति
घनौ वृत्तौ ढौ पीनौ समौ शस्तौ पयोधरौ । - स्थूला विरौ शुष्क वामोरूणां न शोभनौ ॥ ५९ ॥ दक्षिणोन्नतवक्षोजा पुत्रिणीष्वप्रजा मता ॥
वामनतकुचा सूते कन्यां सौभाग्यसुन्दरीम् || ६० ॥ अरघटीतुल्यो कुचौ दौः शील्यसूचकौ ।
पीवरास्थौ सान्तरालौ पृथूपान्तौ न शोभनौ ।। ६१ ॥ मूळे स्थूलो क्रमकृशावाग्रे तीक्ष्णौ पयोधरौ । सुखद पूर्वकाले तु पश्चादत्यन्तदुःखदौ ॥ ६२ ॥
For Private and Personal Use Only
२३७
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
૨૮
मौतिकल्पतरुः ।
सुदृशां चूचुकयुगं शस्तं श्यामं सवर्तुलम् ।
अन्तर्मग्नं च दीर्घं च कृशं क्लेशाय जायते ॥ ६३ ॥
अथ जत्रुलक्षणम् --
यस्याः पयोधरे वामे तिलकं चासितं भवेत् ।
कर्णे कण्ठे सुगात्राया सा कन्या सुखदायिनी ॥ ६४ ॥ इति
www.kobatirth.org
अथ स्कन्धलक्षणम्
पीवराभ्यां च जत्रुभ्यां धनधान्यनिधिर्वधूः ।
थाभ्यां चैव निम्नाभ्यां विषमाभ्यां दरिद्रिणी ।। ६५ ।। इति
अबन्धावनतौ स्कन्धावदीर्घावकृशौ शुभौ ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ कक्ष्यलक्षणम् --
वक्रौ स्थूलौ च रोमाढ्यौ प्रैष्यवैधव्यसूचकौ ॥ ६६ ॥ निगूढसन्धी निम्ना शुभावसौ सुसंहतौ । वैधव्यदौ समुच्चाग्री निर्मासावतिदुःखदौ ॥ ६७ ॥ इति
अथ करलक्षणम्
कक्ष्ये सुसूक्ष्मरोम्णी च तुङ्गे स्निग्धे च मांसले । शस्ते न शस्ते गम्भीरे सिराले स्वेदमेण्डले ॥ ६८ ॥ इति
स्यातां दोषौ सुनिर्दोषौ गूढास्थिग्रन्थिकोमलौ ।
विसिरौ च विरोमाणौ सरलौ च मृगी [ ९८ब] दृशाम् ॥ ६९ ॥ वैधव्यं स्थूलरोमाणी स्वौ दौर्भाग्यसूचकौ ।
परिक्लेशाय नारीणां परिदृश्यसिरौ भुजौ ॥ ७० ॥ अम्भोजमुकुलाकारं मध्योन्नतमरन्ध्रकम् ।
प्रशस्तं शस्तरेखाढ्यमल्परेखं शुभावहम् ॥ ७१ ॥ विधवा बद्धरेखेणारेखेणापि दरिद्रिणी । भिक्षुकी ससिरान नारी करतलेन वै ॥ ७२ ॥ मत्स्येन सुभगा नारी स्वस्तिकेन वसुप्रदा । पद्मेन भूपतेः पत्नी जनयेद्भूपतिं सुतम् ॥ ७३ ॥ चक्रावर्तः स्त्रियः पाणौ नन्द्यावर्तः प्रदक्षिणः । शङ्खतिपत्रकमठा तृपमातृत्वसूचकाः ॥ ७४ ॥
For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
तुलामानाकृतीरेखे वणिक्पत्नीत्वसूचिके । गजवाजिवृषाकाराः करे वामे मृगीदृशाम् ॥ ७५ ॥ रेखा प्रासादवज्राभा ब्रूयुस्तर्थिंकरं शुभम् । कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ॥ चामराङ्कुशकोदण्डे राजपत्नी भवेद्ध्रुवम् ॥ ७६ ॥ अड्गुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम् । यदि सा पतिहन्त्री स्याद्दूरतस्तां त्यजेत्सुधीः ॥ ७७ ॥ त्रिशूलासिगदाशक्तिदुन्दुभ्याकृतिरेखया । नितम्बिनी कीर्तिमती त्यागेन पृथिवीतले ॥ ७८ ॥ अङ्गुल्यश्च सुपर्वाणो दीर्घावृत्ताः क्रमात्कृशाः । शुभा ह्रस्वाः कृशा वा विरला दुःखसूचकाः ॥ ७९ ॥ अरुणाः सशिखास्तुङ्गाः करजाः सुदृशां शुभाः । निम्ना विवर्णाः शुक्लाभाः पीता दारिद्र्यकारकाः ॥ ८० ॥ नखेषु बिन्दवः श्वेताः प्रायः स्युः स्वैरिणी स्त्रियाः । अन्तर्निमग्नवंशास्थिः वृष्टिः स्यान्मांसला शुभा ॥ ८१ ॥ पृष्ठेन रोमयुक्तेन वैधव्यं लभते ध्रुवम् । भग्नेन विततेनापि ससिरेणातिदुःखिता ।। ८२ ।। इति अथ ग्रीवालक्षणम् --
(९९ अ ) प्रविया लम्बया चण्डी दरिद्रा हस्त्रया तया । कुलस्य नाशिनी नारी दीर्घया च भवेत्पुनः ।। ८३ ॥ यस्या ग्रीवा सुवृत्तास्याद्रेखात्रितयसंयुता ।
दक्षिणावर्त संकाशा सा भाग्येनाधिका भवेत् ॥ ८४ ॥ इति अथ चिबुकलणम्-
चिबुकं व्यङ्गुलं शस्तं वृत्तं पीनं सुशोभनम् ।
स्थूलं द्विधा संविभक्तमायतं रोमशं त्यजेत् ।। ८५ ।।
For Private and Personal Use Only
२३९
हनुश्चिबुकसंलग्ना निर्लोमा सुघना शुभा ।
वक्रा ह्रस्वा कृशा स्थूला रोमशा न शुभप्रदा ।। ८६ ।। इति
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
अथ कपोललक्षणम्--
शस्तौ कपोलौ वामाक्ष्याः पीनौ वृत्तौ समुन्नतौ । रोमशौ परुषौ निम्नौ निर्मासौ परिवर्जयेत् ॥ ८७ ॥ यस्यास्तु हसमानाया गण्डे भवति कूपकः ।
न सा भर्तृगृहे तिष्ठेत्स्वच्छन्दा कामचारिणी ॥ ८८॥ इति अथ अथास्यलक्षणम्---
समं समांस मुस्निग्धं सामोदं वर्तुलं मुखम् ।
जनितवदनाच्छाधं धन्या नारीह जायते ॥ ८९॥ अथाघरलक्षणम्
पाटलो वर्तुलः स्निग्धो लेखाभूषितमध्यभूः । सीमन्तिनीनामधरो धराजानिप्रियो भवेत् ॥ ९० ॥ श्यावः स्थूलोऽधरौष्ठः स्याद्वैधव्यकलहप्रियः । रोमशौ चातिलम्बौ च यस्या ओष्ठपुटौ पुनः ।
विषमौ चातिस्थूलौ च पतिघ्नी वनिता भवेत् ॥ ९१ ॥ इति अथ दन्तलक्षणम्
गोक्षीरसन्निभाः स्निग्धा द्वात्रिंशद्दशनाः शुभाः । अधस्तादुपरिष्टाच्च समाः स्तोकसमुन्नताः ॥ ९२ ॥ पीनाः श्यावाश्च दशनाः स्थूलदीर्घा द्विपङ्क्तयः । शुक्लाकाराश्च विरला दुःखदौर्गत्यकारणम् ॥ ९३ ॥ अधस्तादधिकैर्दन्तैर्मातरं भक्षयेत्स्फुटम् ।
पतिहीना च विकटैः कुटिला विरलैर्भवेत् ।। ९४ ॥ इति भथ जिह्वालक्षणम्
जिद्वेष्टमिष्टभोक्त्री स्याच्छोणा मृद्वी तथा सिता। . दुःखाय मध्यसंकीर्णा पुरोभागे सुविस्तरा ॥ ९५ ।। सितया तोयमरणं श्यामया कलहप्रिया । दरिद्रा स्यान्मांसल[९९ब]या लम्बया भक्ष्यभक्षिणी ॥ विशालया रसनया प्रमदार्तिप्रसादभाक् ।। ९६ ॥ इति
For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
२४१ अथ तालुलक्षणम्--
श्वेतेन तालना दासी दुःखिता कृष्णतालुना ।
हरितेन च रूक्षेण रक्ततालुः सुशोभना ।। ९७ ॥ इति अत्रान्यत्र विस्तारः
सिततालुनि वैधव्यं पाते प्रव्रजिता भवेत् । कृष्णे पतिवियोगार्ता रूक्षे भूरिकुटिम्बिनी ।। ९८ ॥ कण्ठे स्थूला सुवृत्ता च ... ' च लोहिता ।
य.... शुभा....' स्थूला कृष्णा च दुःखदा ॥ ९९ ॥ इति अथ स्मितलक्षणम्
अलक्षितद्विजं किञ्चित किश्चित्स्फुल्लकपोलकम् ।।
स्मितं प्रशस्तं सुदृशामनिमीलितलोचनम् ॥ १०० ॥ इति अथ नासालक्षणम्--
दीर्धेण नासिकाग्रेण नारी भवति कोपिनी । इस्खेन तु भवेदासी परकर्मकरी तथा ।। १०१ ॥ चिपिटा नासिका यस्या वैधव्यं साथ गच्छति । नातिदीर्घा न विस्तीर्णा सरला सौख्यकारिणी ॥ १०२ ॥ समवृत्तपुटा नासा लघुच्छिद्रा शुभावहा । स्थूलाग्रा मध्यनम्रा च न प्रशस्ता समुन्नता ॥
आकुश्चितारुणाग्रा च वैधव्यक्लेशदायनी ॥ १०३ ॥ इति अथ लोचनलक्षणम्
दीर्घायुः चक्षुदैये' युगपत् द्वित्रिपिण्डितम् । उनताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् ॥ १०४ ।। मेषाक्षी केकराक्षी च महिषाक्षी न शोभना । पिङ्गनेत्रा भवेन्नारी अप्रिया चैव भामिनि ॥
1
Corrupt.
S1
For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
કરું
नीतिकल्पतरून दुःशीला सा च विज्ञेया वैधव्यं लभते पुनः ॥ १०५॥ रमणी मधुपिङ्गाक्षी धनधान्यसमृद्धिभाक् ॥
पक्ष्मभिः सुघनैः स्निग्धैः कृष्णैः सूक्ष्मैः सुभाग्यभाक् ॥१०६॥ इति अथ भ्रलक्षणम्
भ्रूवौ सुवर्तुले तन्व्यौ स्निग्धे कृष्णे असंहते ।
प्रशस्ते मृदु भानौ सुभ्रवः कार्मुकाकृती ॥ १०७ ।। इति अथः कर्णलक्षणम्
कर्णी लम्बौ शुभावर्ती सुखदौ च शुभावहौ ।
शष्कुलीरहितौ निन्छौ सिरालौ कुटिलौ कृशौ ।। १०८ ॥ इति भथ ललाटलक्षणम्
भालः सिरा[१००अविरहितो विरोमार्धेन्दुसन्निभः । अनिम्नरूयॉलोनार्घाः सौभाग्यारोग्यकारणम् ॥ १०९ ॥ व्यक्तस्वस्तिकरेखं च ललाटं राज्यसंपदे । प्रलम्बमलिकं यस्या देवरं हन्ति सा ध्रुवम् ॥ ११०॥ रोमशेन सिरालेन प्रांशुना रोगिणी मता । सीमन्तः सरलः शस्तो मौलिः शस्तः समुमतः । गजकुम्भनिभो वृत्तः सौभाग्यश्वर्यसूचकः ॥ १११ ॥ स्थूलमूर्धा च विधवा दीर्घशीर्षा च बन्धकी।
विशालेमापि शिरसा भवेदौर्भाग्यभागिनी ।। ११२ ।। समुद्रः ।
यथा मुखं तथा गुह्यं यथा चक्षुस्तथा भगः । यथा हस्तौ तथा पादौ बाहू जर्छ तथैव च ॥ ११ ॥ यस्यास्तु हसमानाया ललाटे तिलको भवेत् । वाहनानां समस्तानां साधिपत्यं च गच्छति ।। ११४ ॥ ललाटं यजुलं यस्याः शरीरं रोमवर्जितम् । मिर्मलं च समं देहं सायुःसौख्यधनप्रदा ॥ ११५ ।।
1 Currupt.
For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतः।
यस्यास्त्रीणि प्रलम्बानि ललाटमुदरं भगः ।
सापि संहरते त्रीणि श्वशुरं देवरं पतिम् ॥ ११६ ।। इति अथ केशलक्षणम्
स्थूलकेशा पतिप्नी स्याहीर्घकेशा धनप्रदा ।
परुषैः कपिलैः क्रूरा स्कन्धकेशी च शोभना ।। ११७ ॥ इति अथ स्वरलक्षणम्
हंसस्वरा क्रौञ्चस्वरा कोकिलभ्रमरस्वरा । चक्रवाकस्वरा या च धनधान्यविवर्धिनी ॥ ११८ ॥ हंसस्वरा मेघवर्णा नारी या दीर्घलोचना । यस्य गेहे तु सा गच्छेत् तद्गृहं पुण्यभाजनम् ॥ ११९ ॥ तीक्ष्णस्वरातिगम्भीरस्वरातिमधुरस्वस ।
अष्टौ सा जनयेत्पुत्रान्धनधान्यसमन्विता ॥ १२० ॥ इति अथ लाञ्छनावर्ततिलकलक्षणम्
कल्यावर्ता वरा नारी नाभ्यावर्ता वृतात्मजा । पृष्ठावर्ता पतिघ्नी सा तस्मादेतां विवर्जयेत् ॥ १२१ ॥ वृत्तः पृष्ठे तथावर्तो यस्या भवति निश्चितम् । . बहूरमेत पुरुषान्दुःखितान्कुरुते पुनः । १२२ ॥ वामावर्ती भवेद्यस्या वामे यदि च मस्तके । निर्लक्षणतया सा स्याद्भिक्षामात्रैकजीविनी ॥ १२३ ॥ दक्षिणो दक्षिणे भागे यस्थावर्तस्तु मस्तके । तस्या नित्यं प्रजायेत कमला करवर्तिनी ॥ १२४ ॥ यस्यास्तु हृदये नार्या रक्ताभस्तिलको भवेत् । लाञ्छनश्च भवेद्रक्तं सा नारी शोभना भवेत् ।। १२५ ॥ लभते वित्तसंपत्ति पतिं च वशवर्तिनम् । पुत्रत्रयं प्रसूते सा तथा कन्याचतुष्टयम् ॥ १२६ ॥ स्तने वामे च कृष्णाभं लाञ्छनं तिलकोपमम् । क्षिप्रं वैधव्यमाप्नोति जायते सा च दुःखिता ॥ १२७ ॥
For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
नीतिकल्पतरुः।
भ्रवोरन्तर्ललाटे वा मषको राज्यसूचकः ।, वामे कपोले मषकः शोणो मिष्टान्नदः स्त्रियः ॥ १२८ ॥ तिलकं लाञ्छनं चापि हृदि सौभाग्यकारणम् । . यस्या दक्षिणवक्षोजे शोणे तिलकलाञ्छने ।। कन्याचतुष्टयं सूते सुतानामपि च त्रयम् ॥ १२९ ॥ तिलकं लाञ्छनं शोणं यस्या वामे कुचे भवेत् । एकं पुत्रं प्रसूयादौ ततः सा विधवा भवेत् ॥ १३०॥ गुह्यस्य दक्षिणे भागे तिलकं यदि योषितः । तदा क्षितिपतेः पत्नी सूते वा क्षितिपं सुतम् ॥ १३१ ॥ नासाग्रे मषकः शोणो महिष्या एव जायते । कृष्णः स एव भर्तृघ्न्याः पुंश्चल्याः परिकीर्तितः ॥ १३२ ॥ नाभेरधस्तात्तिलको मषको लाञ्छनं शुभम् ।। मषकस्तिलकं चिहं गह्यदेशे दरिद्रकृत् ॥ १३३ ॥ करे कर्णे कपोले वा कण्ठे वामे स्फुरेद्यदि । एषां त्रयाणामेकं तु प्राग्गर्भे पुत्रदं भवेत् ॥ १३४ ॥ भालगेन त्रिशूलेन निर्मितेन स्वयम्भुवा । नितम्बिनीसहस्राणां स्वामित्वं योषिदाप्नुयात् ॥ १३५ ।। पाणी प्रदक्षिणावर्तो धन्यो वामो न शोभनः । नाभौ श्रुतावुरसि वा दक्षिणावर्त ईरितः ।। १३६ ॥ सुखाय दक्षिणावर्तः पृष्ठवंशस्य दक्षिणे । अन्तःपृष्ठे नाभिसमो बह्वायुःपुत्रवर्धनः ॥ १३७ ॥ राजपत्न्याः प्रशस्येत भगमौलौ प्रदक्षिणः । स चेच्छकटभङ्गः स्याद्बह्वपत्यसुखप्रदः ॥ १३८ ॥ कटिगो गुह्यवेधेन पत्यपत्यनिपातनः । [१०१स्यातामुदरवेगेन पृथ्वावर्ती न शोभनौ ॥ १३९ ॥ एकेन हन्ति भर्तारं भवेदन्येन पुंश्चली । कण्ठगो दक्षिणावर्तो दुःखवैधव्यसूचकः ॥ १४० ।।
For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतकः।
सीमन्ते च ललाटे च त्याज्यो दूरात्प्रयत्नतः। सा पति हन्ति वर्षेण यस्या मध्ये कृकाटिकम् । प्रदक्षिणो वा वामो वा रोम्णामावर्तकः स्त्रियः ॥१४१॥ एको वा मूर्धनि द्वौ वा वामे वामगती यदि । आदशाहं पतिघ्नौ तौ त्याज्यौ दूरात्सुबुद्धिना ॥ १४२ ॥ कट्यावर्ता च कुटिला नाभ्यावर्ता पतिव्रता ।
पृष्ठावर्ता च भर्तृघ्नी कुलटा वाथ जायते ॥ १४३ ।। इति समुद्रः
ललाटे दृश्यते यस्याः कृष्णं तिलकमुसमम् । पश्च सा जनयेत्पुत्रान् धनधान्यसमाकुला ॥ १४४ ॥ यस्यास्तु हसमानाया ललाटे स्वस्तिको भवेत् ।
वाहनानां सहस्रस्य साधिपत्यं ध्रुवं लभेत् ॥ १४५॥ अथ संक्षेपेण सुलक्षणषोडशकम्-- - पीनोरुः पीनगण्डा, समसितदशना, पनपत्रायताक्षी । बिम्बोष्ठी, तुङ्गनासा, गजपतिगमना, दक्षिणावर्तनाभिः ॥ स्निग्धाङ्गी, चारवेशा, मृदुपृथुजघना, सुस्वरा, चारुकेशा, ।
भर्ता तस्याः क्षितीशो भवति च सुभगा पुत्रयुक्ता च नारी॥१४६॥ ऊरू शुभौ करिकरप्रतिमावरोमावश्वत्थ यत्र सदृशं विपुलं च गुह्यम् । श्रोणी ललाटमुरुकूर्मसमुन्नतं च गूढो मणिश्च विपुलां श्रियमातनोति ॥१४७॥ अथ कुलक्षणषोडशकम्पिङ्गाक्षी, गण्डकूपा, खरपरुपरवा, स्थूलजकोर्ध्वकेशी, रूक्षाक्षी, वक्रनासा प्रविरलदशना कृष्णताल्वोष्ठजिह्वा । शुष्काङ्गी संहतभ्रूः कुचयुगविषमा वामना वातिदीर्घा
कन्यैषा वर्जनीया धनसुखरहिता दुष्टशीला च नित्यम् ॥१४८॥इति अथ नारीरञ्जनविधाः
बाल्ये खेलनकैः काले दत्तापूर्वफलाशनैः । मोदते यौवनस्था तु वस्त्रालंकरणादिभिः ॥ १४९॥
For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। इष्टेष्येन्मध्य[१०१ब]वयाः प्रौढा रतक्रीडासु कौसः ।
वृद्धा तु मधुरालापैौरवेण च रज्यते ॥ १५० ॥ अथासो बाल्यादिलक्षणम्---
षोडशाब्दा भवेद्वाला त्रिंशताद्भुतयौवना ।
पश्चपञ्चाशता मध्या वृद्धा स्त्री तदनन्तरम् ॥ १५१ ।। अथ पबिन्यादिलक्षणम्
पमिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा । तत्र दृष्टविधानेनानुकुल्या स्त्री विचक्षणैः ॥ १५२ ॥ पमिनी बहुकेशा च स्वल्पकेशा च हस्तिनी । शहिनी दीर्घकेशा च वक्रकेशा च चित्रिणी ॥ १५३ ॥ चक्रस्तना पमिनी स्याद्धस्तिनी कुश्चितस्तनी । दीर्घस्तनी शशिनी स्याचित्रिणी च समस्तनी ॥ १५ ॥ पभिनी शुभ्रदन्ता च हस्तिन्युनतदन्तभाक् । शशिन्युद्गतदन्ता च समदन्ता च चित्रिणी ॥ १५५ ॥ पद्मिनी पगन्धा च मधुगन्धा च हस्तिनी । शशिनी क्षीरगन्धा च मत्स्यगन्धा च चित्रिणी ॥ १५६ ॥ हंसस्वरश्च पभिन्या गूढशब्दा च हस्तिनी। रूक्षः शब्दश्च शखिन्याः काकशब्दा च चित्रिणी ॥१५॥ पग्रिन्या मुखसौरभ्यं हस्तिन्यास्तञ्च वक्षसि । शविन्याः कटिगं तत्स्याञ्चित्रिण्याः पादगं च तत् ॥ १५८॥ वाञ्छन्ति प्रेम पग्रिन्यो हस्तिन्यो बहुतत्पराः । चित्रिण्यो मानमिच्छन्ति शजिन्यः कीर्तिकामुकाः ॥ १५९।। बिम्बोष्ठी चारुवक्त्राक्षी सुनसा मंदहासिनी । स्कन्धग्रीवा सुरूपा च सुभगा च सुशोभना ॥ १६०॥ पीनौ स्तनौ च कठिनौ वर्तुलौ कनकधुती । ईदृशं लक्षणं यस्याः पमिनि तां विदुर्बुधाः ॥ १६१ ।। दीर्घागुलिर्दीर्धबाहुर्दीर्घपादा समाङ्गुलिः । दीर्घनिद्रासमायुक्ता ग्रीष्मे च रमते सदा ॥ १६२ ॥
For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। कामक्रीडां समामिच्छेत् पीनौष्ठी च सदा मदा । ईदृशं लक्षणं यस्या हस्तिनी तां विदुर्बुधाः ॥ १६३ ॥ गन्धमाल्यप्रिया नित्यं वस्त्राभरणसादरा । ताम्बूलमृतगल्ला च देवब्राह्मणतत्परा ॥ १६४ ॥ रमते क्षणमेकं तु बहुपुत्रा प्रजायते ।। [१०२॥ईदृशं लक्षणं यस्याः शङ्खिनों तां विदुर्बुधाः ॥१६५॥ गन्धमालारता नित्यं वस्त्राभरणतत्परा । ताम्बूलपानकामा च बालेव चपला सदा ॥ १६६ ॥ स्वस्तिप्रीतिरता नित्यं क्षिप्रनिद्रा च या भवेत् । एभिस्तु लक्षणैर्युक्ता चित्रिणी संप्रकीर्तिता ॥ १६७ ॥ इति नीतिकल्पे स्त्रीलक्षणशाखा समाप्ता ॥
[११२] ॐ अथात्र प्रसङ्गात् सौभाग्यकुसुमम् । जायं मनोभवसुखं सुभगस्य सर्वमाभासमात्रमितरस्य मनोवियोगात् । चित्रे हि भावयति दूरगतापि यं स्त्री गर्भ बिभर्ति सदृशं पुरुषस्य तस्य ॥१॥ जात्यमनाहार्य । सुभगस्य स्त्रीवल्लभस्य । उपलक्षणमिदं स्त्रिया अपि पतिप्रियायाः।
दाक्षिण्यमेकं सुगभत्वहेतुर्विद्वेषणं तद्विपरीतचेष्टा ।
मन्त्रौषधाथैः कुहकप्रयोगैर्भवन्ति दोषा बहवो न शर्म ॥२॥ दाक्षिण्यमानुकूल्यं स्त्रीणामनुकूलाचरणात्पुरुषः प्रियो भवति । एवं पुंसामपि ली । एतद्विपरीतचेष्टाननुकूलाचरणम् । विद्वेषणं द्वौर्भाग्यकारणम् । मन्त्रेति । मन्त्रा वशीकारमन्त्राः । औषधानि द्रव्यविशेषाः आदिग्रहणादोजनपानलिङ्गलेपादिग्रहणम् । अन्ये च कुहकप्रयोगा विस्मयोत्पादकाश्चतुरविहिताउपायाः । एते चोपतापकराः शरीरोपद्रवकरा भवन्ति न शर्मकरा इति ।
वाळभ्यमायाति विहाय मानं दौर्भाग्यमासादयतेऽभिमानः । कृष्छेण संसाधयतेऽभिमानी कार्याण्ययत्नेन वदन्प्रियाणि ॥ ३ ॥
For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
नीतिकल्पतरुः। तेजो न तयत् प्रियसाहसत्वं वाक्यं न चानिष्टमसत्प्रणीतम् । कार्यस्य गत्वान्तमनुद्धता ये तेजस्विनस्ते न विकत्थना ये ॥ ४ ॥ सर्वोपकारानुगतस्य लोकः सर्वोपकारानुगतो नरस्य | कृत्वौपकारं द्विषतां विपत्सु या कीर्तिरल्पेन न सा शुभेन ॥५॥ [१०२ब]यः सार्वजन्यं सुभगत्वमिच्छेत् गुणान्स सर्वस्य वदेत् परोक्षम् । प्राप्नोति दोषानसतोप्यनेकान् परस्य यो दोषकथां करोति ॥६॥ तृणैरिवाग्निः सुतरां विवृद्धिमाच्छाधमानोऽपि गुणोऽभ्युपैति । स केवलं दुर्जनतात्वमेति हाँ गुणान् वाञ्छति यः परस्य ॥७॥ ___ इति सौभाग्यकारणाख्यं द्वादशं कुसुमम् ।
[११३] अथ सहायसुहलक्षणाख्यम् । तत्र पुष्करः परशुरामं प्रति--
'सहायवरणं कार्य तत्र राज्यं प्रतिष्ठितम् । यदप्यल्पतरं कार्य तदप्येकेन दुष्करम् ॥ १॥ पुरुषेणासहायेन किमु राज्यं महत्परम् । तस्मात्सहायान्वरयेत् कुलीनानृपतिः स्वयम् ॥ २ ॥ शूरानुत्तमजातीयान् बलयुक्ताम्श्रुतान्वितान् । रूपसत्वगुणौदार्यसंयुक्तान्क्षमयान्वितान् ॥ ३ ॥ केशक्षमान्महोत्साहान्धर्मज्ञांश्च प्रियंवदान् ।।
हितोपदेशकान् राज्ञा स्वामिभक्तान्यशोर्थिनः' ॥ ४ ॥ विदुरः--
'जात्या समीक्ष्य मेधावी बुद्धया संपाय चासकृत् ।
श्रुत्वा दृष्ट्वाथ विज्ञाय प्रा मैत्री समाचरेत् ' । ५॥ अयं मन्त्र्यादिजातिर्नवेति जातिसमीक्षणम् । बुद्धया प्रत्यक्षेण फलाधुपलम्भेन संपायोपपनमेतन मिथ्येति निश्चित्य श्रुत्वाप्तेभ्यस्तत्रापि बलादि दृष्ट्या संवादेनाप्तद्वारावधारणात् ततोऽपि विज्ञाय कार्यत्वेन विनिचित्येति ।
For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४९
नीतिकल्पतरुः। 'अवृत्तिं विनयो हन्ति हन्त्यनर्थ पराक्रमः ।
हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ' ॥ ६ ॥ तस्माद्विनयपराक्रमक्षमाचारवानेव सहायो वरणीयः । इति ।
'परिच्छेदेन क्षेत्रेण वेश्मना परिचर्यया ।
परीक्षेत कुलं राजन्भोजनाच्छादनेन च ॥ ७ ॥ परिच्छेदः परिच्छदः ज्ञानं वा । परितश्चर्या चरणं परिचर्या । क्षेत्रादिनात्यम्तनिर्धनतानिरासः । तादृशस्य भेदसंभवात् ।
प्राज्ञोपसेवितं वैधं धार्मिकं प्रियदर्शनम् ।
मित्रवन्तं सुवासं च सुहृदं परिपालयेत् ॥ ८ ॥ वैद्यं विद्यावन्तम् ।
[१०३अद्वौ कुलीनः कुलीनो वा मर्यादा यो न लञ्जयेत् ।
धर्मापेक्षी मृदुन्तिः स कुलीनो मतेश्वरः ॥९॥ मतेश्वरः खामिभक्तः।
ययोश्चित्तेन वै चित्तं नै भृतं नैमृतेन वा ।
समेति प्रज्ञया प्रज्ञा तयोमैत्री न जीर्यति ॥१०॥ नैमृता गूढेगितादि, प्रज्ञा परक्ष्यिकारिणी बुद्धिः ।
दुर्बुद्धिमकृतप्रज्ञ छन्नं कूपं तृणैरिव ।
विवर्जयेत मेधावी तस्मिन्मैत्री विनश्यति ॥ ११ ॥ अकृतप्रज्ञं कृतघ्नम् ।
अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च ।
तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ॥ १२ ॥ रौद्रेषु कोपनेषु । साहसिकेषु अविमृष्यकारिषु । ।
कृतज्ञं धार्मिकं सभ्यमक्षुद्रं दृढभक्तिकम् । जितेन्द्रियं स्थितं स्थित्या मित्रमत्यागि चेष्यते ॥ १३ ॥ मार्दवं सर्वभूतानामनसूया क्षमा धृतिः । आयुष्याणि बुधाः प्राहुमित्राणां चापि पालनम् ।। १४ ॥ अपनीतं सुनीतेन योऽर्थ प्रत्यानिनीषति । मतिमास्थाय सुदृढां तदाकापुरुषव्रतम् ॥ १५ ॥
For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
नीतिकल्पतरुः। आयत्या प्रतिकारशस्तदात्वे दृढनिश्चयः ।
अतीते कार्यशेषज्ञो नरो हन्त न हीयते ॥ १६ ॥ आयत्या कालान्तरसंभावितापदि, तदात्वे प्राप्तायां सत्यां तस्यां धैर्यण सहनम् । अतीतायां शेषसंभावनेन प्रतीकारज्ञः ।
प्रियो भवति दानेन प्रियो वादेन चापरः । मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ।। १७ ॥ अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बुद्धयवज्ञानमवमानं च भारत ॥ १८ ।। द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः ।
प्रियो शुभानि कर्माणि द्वेष्योपायानि भारत ॥ १९॥ प्रियोऽपि सन्नशुभानि कर्माणि चेत्करोति तदा द्वेष्यो भवति । द्वेष्योऽपि सन्नपापानि चेत् कुरुते प्रियो भवतीति भावः ।
न स क्षयो महाराज यं लब्ध्वा वृद्धिमावहेत् ।
क्षयस्त्विह स मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥ २०॥ तस्मारक्षयं दृष्ट्वा न मित्रमवमानयेत् । अल्पवृद्धिं वा दृष्ट्वा[१०३ब] सहायेन कथंचित् नाशितेऽपि द्रव्यादौ पाकं पर्यालोच्य प्रतीक्षयेदिति ।
समृद्धया गुणतः कोचद्भवन्ति धनतो परे । धनवृद्धान्गुणैहीनान्दूरतः परिवर्जयेत् ॥ २१ ॥ सदोषं दर्शनं येषां संवासात्सुमहद्भयम् । अर्थादाने महान्दोषः प्रदाने सुमहद्रयम् ॥ २२ ॥ ये पापा इति विख्याताः संवासैः परिगर्हिताः । युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ॥ २३ ॥ न तन्मित्रं यस्य कोपाद्विभेति यद्वा मित्रं शङ्कते नोपर्य । यस्मिन्मित्रे पितरीवाश्वसेत तद्वै मित्रं सङ्गतानीतराणि ॥२४ । यस्य चेतसि संबन्धो मित्रभावेन वर्तते । स एव बन्धुस्तन्मित्रं स गतिस्तत्परायणम् ॥ २५ ॥ अल्पचित्तस्य वै पुंसो वृद्धाननुपसेविनः । परिप्लवमतेनित्यमध्रुवो मित्रसंग्रहः ॥ २६ ॥
For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Acharya Shr
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकरुपतरः।
२५१
चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् । अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ॥ २७ ॥ अकस्मादथ कुप्यन्ति प्रसीदन्त्यमिमित्ततः।। शीलमेतदसाधूनां मन्त्रं पारिप्लवं तथा ॥ २८ ॥ सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये। तान्मृतानपि क्रव्यादाः कृतघ्नानोपभुनते ॥ २९ ॥ अर्थयेदेव मित्राणि सति वासति वा धने ।
योऽनर्थः सन्विजानाति मित्राणां सारफल्गुताम् । ३० ॥ अनर्थो धनप्रयोजनः, मित्राणां सारफल्गुतां विजानाति स सन्साधुरित्यर्थः। राजव्यवहारस्यातिविषमत्वान्न केवलं शुभैव । सुहृत्सहायसद्राज्ञामवश्यविधेया यावत्यपि सम्पदपि विधेयेति सामान्येन सहायसुहृद इत्युदिष्टम् । तथा च पुष्करः
एवं विधानसहायांस्तु शुभकणि योजयेत् । गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम् ॥ कर्मस्वेव नियुञ्जीत यथा योग्येषु चोदितान् ॥ ३१ ॥ सहायसम्पत्तिनिरूपणाभिधं कुसुमम् ।
[११४] अथ यामिकलक्षणम् ।
पुरुषान्तरतत्त्वज्ञा[१०४]जितनिद्रा जितकमाः । काले च. समसर्गा ये काले निर्दयमानसाः ॥ १ ॥ शकमानाश्च परितः प्रांशवश्चातिलोलुपाः । राजाध्यक्ष्येष्वपि सदा भयहीनाः शुचित्रताः ॥ एवंविधास्तथा कार्या राज्ञा प्राहरिका भटाः ॥२॥
इति यामिककथनाभिधं कुसुमम् ।
For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
मीतिकल्पतरुः।
[११५] अथ द्वाःस्थलक्षणम् ।
प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः । चित्तग्राहश्च सर्वेषां प्रतीहारो विधीयते ॥ १॥ तथा प्रांशवोध्यायताः शूरा दृढभक्ता निराकुलाः ।
राज्ञा तु रक्षिणः कार्याः स्वे परे च सदाहिताः ॥ २ ॥ स्खे स्वकीयाः परे तद्विपरीताः । इति द्वास्थलक्षणाभिधं कुसुमम् ।
[११६] अथ दूतलक्षणम् ।
यथोक्तवादी दूतः स्यादेशभाषाविशारदः । शाब्दः क्लेशसहो वाग्मी देशकालविभाषकः ॥ १ ॥ विज्ञाय देशं कालं च हितं यत्स्यान्महीक्षितः ।
वक्ताऽपि तस्य यः काले स दूतो नृपतेर्भवेत् ॥ २ ॥ संजयः ।
अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहाधमन्यैः ।
अरोगजातीयमुदारवाक्य दूतं वदन्त्यष्टगुणोपपन्नम् ॥ ३ ॥ अत्रैव सन्धिकारकलक्षणम् ।।
षाड्गुण्यविधितत्वज्ञो देशभाषाविशारदः । सन्धिविग्रहकृत्कार्यों राज्ञा नीतिविचक्षणः ॥ ४ ।। इति दूतसन्धिकारकलक्षणाभिधं कुसुमम् ।
[११७ ] अथ चरलक्षणम्---
कथिताः सततं धीरै राजानश्चरचक्षुषः । कियत्पश्यन्ति चक्षुभ्या राजानो वितताक्षिणः ॥ १॥
For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
वितताक्षिणः विस्तृतव्यवहाराः ।
स्वदेशे परदेशे च जातशीलान्विचक्षणान् । अनाहार्यान् क्लेशसहान्नियुञ्जीत सदाधरान् ॥ २ ॥ जनस्याविदितान्सौम्यानविज्ञातान्परस्परम् । वणिजो मन्त्रकुशलान्सांवत्सरपुरोहितान् ॥ ३ ॥ तथा प्रव्राजकाकारांश्वरान् राजा नियोजयेत् । नैकस्य राजा सन्दध्याच्चरस्यापि च भाषणे ॥ ४ ॥ द्वयोः संवादमाज्ञाय सन्दध्यान्नृपतिस्ततः । परस्पर[१०४ब]स्याविदितौ यदि स्यातां ततावुभौ ॥ ५ ॥ तस्माद्राजा प्रयत्नेन गूढांश्चाश्चि योजयेत् । राज्यस्य मूलमेतावद्यन्नृपाश्चारदृष्टयः || ६ || चाराणामपि यत्नेन राज्ञा कार्य परीक्षणम् । रागोपरागौ भृत्यानां जनस्य च गुणागुणान् ॥ ७ ॥ शुभानामशुभानां च विज्ञानं चैव कर्मणाम् । राज्ञां सर्व चरायतं तेषु यत्नः सदा भवेत् ॥ ८ ॥ कर्मणा केन मे लोके जनः सर्वोऽनुरज्यते । विरज्यते तथा केन ज्ञेयमेतन्महीक्षिता ॥ ९ ॥ इति चरकथनाभिधं कुसुमम् ।
[ ११८ ]
अथ पुररक्षकलक्षणम् ।
आयव्ययज्ञो लोकाना देशोत्पत्तिविशारदः । कृताकृतज्ञो भृत्यानां कार्योऽयमक्षरक्षिता ॥ अक्षं व्यवहारः देशव्यवहाररक्षक इत्यर्थः ।
इति पुररक्षककथनाभिषं कुसुमम् ॥ ११८ ॥ [१९१९]
अथ हस्तिरक्षकलक्षणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
हस्तिशिक्षाविधानज्ञो वन्यजातिविशारदः । शमस्तथा राज्ञो गजाध्यक्षः प्रकीर्तितः ॥ १ ॥
For Private and Personal Use Only
२५३
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पई
नीतिकल्पतरुः। अत्रैव प्रसङ्गात् गजारोहिलक्षणम् ।
एतैरेव गुणैर्युक्तः स्वाधीनश्च विशेषतः । काले मन्त्रविधानज्ञः शस्त्रास्त्रक्षपणक्षमः ॥ २ ॥ शूरश्च बलवांश्चैव कोपादीहाविचक्षणः। गजारोहो नरेन्द्रस्य सर्वकर्मसु शस्यते ।। ३ ॥ इति । इति करिपालकथनाभिधं कुसुमम् ।
[१२०] अथाश्वपाललक्षणम्--
हयशिक्षाविधानज्ञोऽश्वचिकित्सितपारगः । अश्वाध्यक्षो महीभर्तुः स्वासनश्च प्रशस्यते ॥ १ ॥ स्वासनः स्थिरकटिः । इति अश्वपालकथनाख्यं कुसुमम् ।
[१२१] अथ सारथिलक्षणम् ।
शूरश्च बहुयुक्तश्च गजाश्वरथकोविदः । . केशधारी भवेद्राज्ञः सदा क्लेशसहश्च यः ॥ १ ॥ निमित्तशकुनज्ञानहयशिक्षाविशारदः । हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित् ॥ २॥ बलाबलज्ञो रथिनः स्थिरदृष्टिर्विशारदः। शूरश्च कृतविद्यश्च सारथिः परिकीर्तितः ॥ ३ ॥
इति सारथिकुसुमम् ॥
[१२२] धर्मायव्ययदुर्गवस्वधिकृत इति द्वन्द्वान्तस्थितस्याधि[१०५]कृतशब्दस्य धर्मादिचतुर्भिः संबन्ध इति धर्माध्यक्षः, आयव्ययाध्यक्षः, दुर्गाध्यक्षो, वस्वध्यक्ष इति सिद्धम् ।
For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
तत्रादौ धर्माध्यक्षलक्षणम् ।।
समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः । विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत् ॥ १॥ इति धर्माधिकारिकुसुमम् ॥
[१२३] अथायव्ययाधिकारिलक्षणम् । आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः । व्ययद्वारेषु सर्वेषु कर्तव्याः पृथिवीक्षिता ॥ १ ॥
इत्यायव्ययाधिकारिलक्षणम् ।
[ १२४] अथ दुर्गाधिकारिलक्षणम् ।
अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः । दुर्गाध्यक्षो बलीयांश्च सततं चोद्यतोऽस्त्रवित् ।। इति दुर्गाधिकारिकुसुमम् ।
[१२५] अथ वस्वध्यक्षलक्षणम् ।
लोहवस्त्राधन्तरविद्रत्नानां च विभागवित् । विज्ञाता फल्गुसाराणमनाहार्यः शुचित्रतः । निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्तितः ॥ १॥ . इति वस्वधिकारिकुसुमम् ।
[१२६ ] अथ सूदलक्षणम् ।
सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः ।
सूदा महानसे धार्या नीचश्मश्रुनखा जनाः ॥ १॥ अत्रैव प्रसङ्गाद्भोज्यादिकल्पना ।
भोज्यं भक्ष्यं तथा लेह्यं चोष्यं पेयं तथैव च । कल्पना पञ्चधा धारै भोज्यस्यैषा प्रकीर्तिता ॥२॥
For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः । -
कटुतोयोदककार्थं शोधितानामसंशयम् । पुराणं धान्यजातीनां गन्धमाशु व्यपोहति ॥ ३ ॥ श्रेष्ठ सार्षपकं तैलं शाकानां परिशोधने । मसिं कठिनमायाति कौमल्यं चाईकाम्बुना ॥ ४ ॥ वारणक्षारसंयोगात् मत्स्यस्यास्थि विलीयते । गण्डकाभिः : पलाशस्य क्षीरमावर्तते द्रुतम् ॥ ५ ॥ घृतं सुगन्धी भवति दग्धक्षिप्तैस्तथा यवैः । पद्मचारिण वोगेन' कांचिकस्याम्लिका भवेत् ॥ ६ ॥ गुडाभ्यं शुद्धिमायाति क्षीरेण च तथा द्रुतम् । क्षारयोगेन चाश्वस्य तथाम्लत्वं विनश्यति ॥ ७ ॥ [१०५ ] लवणाधिकविक्षेपसंजातविरसं ध्रुवम् । 'सिकतापिण्डिकाक्षेपैः सुरसत्वमवाप्नुयात् ॥ ८ ॥ तृणकक्षारयोगेन पुष्पाणि च फलानि च । सर्वाणि द्रुतमायान्ति द्रुतानां कल्पनास्वियम् ॥ ९ ॥ नातिदीप्तेन नातीवमन्देनोद र्चिषा बुधः ।
1 Corrupt.
Acharya Shri Kailassagarsuri Gyanmandir
अन्नं धमेन्नातिरसं न वाल्परसं तथा ॥ १० ॥ इत्थं तदध्यक्षलक्षणम् ।
अनाहार्यः शुचिर्दक्षश्चिकित्सकवचोरतः । सूदशास्त्रविधानज्ञः [: सूदाध्यक्षः प्रकीर्तितः ॥ ११ ॥ इति सूदक्रियापौरोगवलक्षणाभिधं कुसुमम् । [ १२७ ] अथाख्राचार्यलक्षणम् ।
अस्त्रमुक्ते, पाणिमुक्ते, अमुक्ते, मुक्तधारिते । अस्त्राचार्यो नियुद्धे च कुशलश्च तथेष्यते ॥ १ ॥ इति अस्त्राचार्य कुसुमम् ।
For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५७
नौतिकल्पतरुः।
[ १२८]
अथ स्थपतिलक्षणम् । वास्तुविद्याविधानज्ञो लघुहस्तो जितक्रमः । दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ॥ १ ॥
इति स्थपतिलक्षणम् ।
[१२९]
अथ लेखकलक्षणम् । सर्वदेशाक्षराभिज्ञाः सर्वशास्त्रविशारदाः । लेखकाः कथिता धीरैः सर्वाधिकरणे बुधैः ॥ १॥ शीर्षोपेतान्सुसंपूर्णान् समश्रेणिगतान्समान् । अक्षरान्विलिखेद्यस्तु लेखकः स वरः स्मृतः ॥ २॥ सोपायवाक्यकुशलः सर्वलेख्यविशारदः । बहुर्थवक्ता चाल्पेन लेखकोऽयं सुदुर्लभः ॥ ३ ॥
इति लेखककुसुमम् ।
[ १३०] अथ सम्यलक्षणम् ।
शत्रुमित्रसमा ये स्युर्धर्मन्यायविचक्षणाः । श्रेणिमुख्या कुलीनाश्च द्विजमुख्याः सभासदः ॥ १ ॥ सकृयेन कृतं पापं तस्य राजा न विश्वसेत् । पापं तत्सुकरं तस्य सकृयेन कृतं भवेत् ॥ २॥ यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते । तथा चलितवृत्तस्य वृत्तशेषं न रक्षति ॥ ३ ॥ तन संवेशयेत्कार्ये जनो यो नास्तिको भवेत् । आस्तिका अपि तत्सङ्गात्प्राप्नुयुः संशयं यतः॥४॥
For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
૨૫૦
www.kobatirth.org
नीतिकल्पतरुः ।
अनाहार्यप्रभस्यापि त्रैलोक्योद्भासितात्मनः । कृष्णता[१०६अ]राहुसंसर्गात् किं न सूर्यस्य जायते ॥ ५ ॥ अकार्यमित्यकार्याणि कुर्यात्कार्यवशेन यः । विचिकित्सुध्रुवं सोऽपि पश्चान्नैव निवर्तते ॥ ६ ॥ कार्यबुद्धया स्वकार्याणि यः करोति नराधमः । अकार्यकरणश्रद्धा तस्य भूयो विवर्तते ॥ ७ ॥ लोकाः सर्वेऽपि ये केचित्परलोकनिबन्धनाः । निरपेक्षस्य तत्रान्या क्रिया का स्यान्निबन्धनी ॥ ८ ॥ महापातकिनो येsपि तेभ्योऽपि हि मतं मम | पापकृन्नास्तिको लोके तस्मात्तं परिवर्जयेत् ॥ ९॥ न पण्डितो मतो नाम बहुपुस्तकधारणात् । परलोकभयं यस्य तमाहुः पण्डितं बुधाः ॥ १० ॥ अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ ११ ॥
इति सभ्यकुसुमम् । [ १३१ ] अथ वैद्यलक्षणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
परस्य रागतो यः स्यादष्टाङ्गे च चिकित्सिते । विभागज्ञः शुचिः साधुः स्वभावमधुरालयः ॥ १ ॥ अनाहार्यः स वैद्यः स्याद्धर्मात्मा च कुलोद्गतः । प्राणाचार्यः स विज्ञेयो मान्यं तदुदितं सदा ॥ २ ॥ इति सरूपस्तरुणः प्रांशुर्दृढभक्तिः कुलोद्भवः ।
शूरः क्लेश सहश्चैव खड्गधारी प्रकीर्तितः ॥ ३ ॥ एतादृग्गुणसंपन्नो दक्षः कर्मसु चोद्यतः । शस्त्रास्त्रविनियोगज्ञः स्थाप्योऽस्त्रागाररक्षकः ॥ ४ ॥ इति वैद्यखङ्गचारिलक्षणाख्यं कुम्मम् ।
For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
[ १३२ ]
अथ शुद्धान्ताधिकारिलक्षणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
२५९
पञ्चाशदधिका नार्यः पुरुषाः सप्ततेः परम् । अन्तःपुरचरा कार्या राज्ञा सर्वेषु कर्मसु ।
स्थविरा जातितत्वज्ञाः सततं प्रतिजाग्रता ॥ १ ॥
इति शुद्धान्ताधिकारिकुसुमम् । [ १३३ ]
प्रसादमृगयाविज्ञा इति प्रसादः प्रसन्नता केशादि निर्मलकिरणम् | तेम गन्धयुक्तिवाजीकरणादिकमपि राजोपयुक्तं गृह्यते इति प्रसादविज्ञाः प्रसादकाः प्रसादिकाश्च गृह्यन्ते । तलक्षणं यथा
For Private and Personal Use Only
अतीव मधुराकार इङ्गितज्ञानकोविदः ।
• हसन्मुखः शुचिर्दक्षो राज्ञा कार्य : [ १०६ अ ] प्रसादकः ॥ १ ॥ प्रसादकरणं प्राम्यविस्तरभयाद्दिङ्मात्रेण प्रदर्श्यते ।
शौचनं वमनं चैव तथा चैव विरोचनम् ॥ भावना चैव पाकश्च बोधनं धूपनं तथा । वसनं चैव निर्दिष्टं कर्माष्टकमिदं शुभम् ॥ २ ॥ 'कपित्थबिल्वजम्ब्वाम्रबीजपूरकपल्लवैः ।
कृत्वोदकं तु यद्द्द्रव्यं शोधितं शौचनं तु तत् ॥ ३ ॥ तेषामभावे शौचं तु मृतकाम्राम्भसा भवेत् । तदभावे तु कर्तव्यं तथा मुस्ताम्भसा बुधैः ॥ ४ ॥ शुष्कं शुष्कं पुनर्दव्यं पञ्चपल्लवारिणा । प्रक्षालितं चाप्यसकृद्वमितं तत्प्रकीर्तितम् ॥ ५ ॥ पञ्चपवतो येन काथयित्वा पुनः पुनः । द्रव्यं संशोषितं कृत्वा चूर्णं तस्य तु कारयेत् ॥ ६ ॥ हरीतकी ततः पिष्ट्वा पञ्चपल्लववारिणा ।
तेन पथ्याकषायेण तच्चूर्ण भाजयेत्सकृत् ।
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। शौचितं शोधयेदेष विरेकः परिकीर्तितः ॥ ७ ॥ ततस्तु गन्धद्रव्येण यथेष्टं कुङ्कुमादिना । भावयेधेन तद्व्यं भावना सा प्रकीर्तिता ।। ८॥ तेनैव भावितं द्रव्यं पञ्चपल्लववारिणा । मृदाच्छन्नमुखे पात्रे भये 'तत्स्याद्विधाधितम्' ।। ९॥ अधूमाग्नौ शनैर्मध्यरुद्धबाष्पं यथा भवेत् । तथा पाकोऽयमुद्दिष्टः पञ्चमः पाककोविदः ॥ १० ॥ ततस्तु भावनाद्रव्यं कल्कपिष्टे मियोजयेत् । तथाकृते च ततद्बोधनं परिकीर्तितम् ।। ११ ॥ ततस्तु योजयेद्दव्यं प्राग्वदेव तु पथ्यया । ततश्च गुडशक्तिभ्यां चन्दनागुरुभिस्ततः ॥ १२ ॥ करमृगदपाभ्यां ततश्चैनं प्रधूमयेत् ।। इत्येतद्भूपनं नाम कर्म प्रोक्तं मनीषिभिः ॥ १३ ॥ ततस्तु गुलिकां कृत्वा यथाकाममतन्द्रितः । पुष्पैर्बकुलजातीनां तथान्येषां सुगन्धिभिः ॥ १४ ॥ छायासु शोष्यमाणस्य वासना क्रियते तु या। वासना सा विनिर्दिष्टा कमैतच्चाष्टमं शुभम् ॥ १५ ॥ शोधयेद्गान्धिको विद्वान् यथान्यन्मनसेच्छति ।
निर्यासानां च पुष्पाणां कर्माष्टकमिदं स्मृतम् ॥ १६ ॥ केशा[१०७]दिनिर्मलीकरणे वराहाचार्यः । तत्रादौ तत्प्रयोजनमाह ।
‘सग्गन्धधूपाम्बरभूषणाचं न शोभते शुक्लशिरोरुहस्य । यस्मादतो मूर्धजरागसेवां कुर्याद्यथैवाखनभूषणानाम् ॥ १७॥ लोहे पात्रे तण्डुलान् कोदवाणां शुक्के पक्काल्लोहचूर्णेन साकम् ।
पिष्टान्सूक्ष्मं मूर्ध्नि शुक्लाम्लकेशे दत्त्वा तिष्ठेद्वेष्टयित्वाईपत्रैः ॥१८॥ शुक्के काश्चिकादावस्वद्रव्ये पक्कान्स्वेदितान् शुक्केनाम्लेन काश्चिकादिनाम्लीकृताः केशा यत्र तादृशि शिरसि दत्वाद्रपत्रैर्वेष्टयित्वासीतेति ।
1 Corrupt.
For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
२६१ याते द्वितीये प्रहरे विहाय दद्याच्छिरस्यामलकालेपम् । संछाद्यपत्रैः प्रहरद्वयेन प्रक्षालिते कार्ण्यमुपैति शीर्षम् ॥१९॥ पश्चाच्छिरःस्नानसुगन्धतैलैलॊहाम्लगन्धं शिरसोऽपनीय । हृयैश्च गन्धैर्विविधैश्च धूपरन्तःपुरे राज्यसुख निषेवेत् ॥२०॥ सप्ताहं गोमूत्रे हरीतकीचूर्णसंयुते क्षिप्त्वा । गन्धोदके च भूयो विनिक्षिपेद्दन्तकाष्ठानि ॥ २१ ॥ एलात्वपत्राञ्जनमधुमरिचैर्नागपुष्पकुष्ठश्च । गन्धाम्भः कर्तव्यं किंचित्कालं स्थितान्यस्मिन् ॥ २२ ॥ जातीफलपत्रैलाकरैः कृतयमैकशिखिभागैः ।
अवचूर्णितानि भानोर्मरीचिभिः शोषणीयानि ॥ २३ ॥ वर्णप्रसादं वदनस्य कान्ति वैशद्यमास्यस्य सुगन्धितां च । संसेवितुः श्रोत्रसुखां च वाचं कुर्वन्ति काष्ठान्यसकृद्भवानाम् ॥ २४ ॥ कामं प्रदीपयति रूपमभिव्यनक्ति सौभाग्यमावहति वक्त्रसुगन्धितां च । ऊर्ज करोति कफांश्च निहन्ति रोगांस्ताम्बूलमेवमपरांश्च गुणान् करोति ॥२५॥ अथ प्रसङ्गाद्वाजीकरणमपि किञ्चिन्मात्रेण लिखते।
माक्षीकधातुमधुपारदलोहचूर्ण पथ्याशिलाजतुविसुंगफलानि योऽद्यात् । सैकानि विंशतिरहानि जरान्वितोऽपि
सोऽशीतिकोऽपि रमयत्यबलां रसेन ।। २६ ॥ माक्षीकधातुः पाषाणमाक्षिकम् । मधु क्षौद्रम् । पथ्या हरीतकी । [१०७ब] अत्र च घृतयोजना शिष्यते । तथा च एतानि घृतमात्राणि गृहीत्वा सममात्राभ्यां भावयित्वा गुलिका कार्या इति ।
क्षीरं शृतं यः कपिकच्छुमूलैः पिबेत्क्षयं स्त्रीषु न सोऽभ्युपैति । माषान्पयः सर्पिषि वा विपक्कान् षड्मासमात्रांश्च पयोऽनुपानात् ।।२७॥ क्षीरमेव निमर्थ्य यत् घृतमुत्पद्यत तत्पयोघृतम् । पयोऽनुपानादिति । अनु पश्चाद् पयसः पानं कर्तव्यमिति ।
विदारिकायाः स्वरसेन चूर्ण मुहुर्मुहुर्भावितशोषितं च । शृतेन दुग्धेन सशर्करेण पिबेत् स यस्य प्रमदाः प्रभूताः॥२८॥
For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
नीतिकल्पतरुः।
स्वरसेन तस्या एव विदारिकाया रसेन । मुहुर्मुहुः सप्तकृत्वः । भावितं मर्दितम् । तथा ।
धात्रीफलानां स्वरसेन चूर्ण सुभावितं क्षौद्रसिताज्ययुक्तम् । लीढ़ानुपीत्वा च पयोऽग्निशक्त्या कामं निकामं पुरुषोऽनुसेवेत् ॥२९॥ धात्रीफलान्यामलकानि ।
क्षीरेण बस्ताण्डयुजा शृतेन संप्लाव्य कामी बहुशीतलान्यः ।
संशोषितानत्ति पयः पिबेञ्च तस्याग्रतः किं चटकः करोति॥३०॥ बहुश इति सप्तवारम् ।
माषसूपसहितेन सर्पिषा षष्टिकौदनमदन्ति ये नराः । क्षीरमप्यनुपिबन्ति तासु ते शर्वरीषु मदनेन शेरते ॥ ३१ ॥ तिलाश्वगन्धाकपिकच्छुमूलैर्विदारिकाषष्टिकपिष्टयोगः ।
आज्येन पिष्टः पयसा घृतेन पक्क भवेच्छष्कुलिकातिवृष्या ॥३२॥ आज्यमत्र छागीयम्
क्षीरेण वा गोक्षुरकोपयोगं विदारिकाकन्दकभक्षणं वा ।
कुर्वन सीदेवदि जीर्यतेऽस्य मन्दाग्निता चेदिदमत्र चूर्णम् ॥३३॥ गोक्षुरकैः सह क्षीरं क्वाथयित्वा पिबेदित्येको योगः, विदारिकामूलं क्षीरेण काथयित्वा पिबेदिति द्वितीयः । [१०८यद्यस्य कामुकत्वं जीर्यतेऽपगच्छति तथा मन्दाग्निता वा तदेदमत्र चूर्णम् ।
साजमोदलवणा हरीतकी शृंगवेरसहिता च पिप्पली ।
मद्यतकतरलोष्णवारिभिश्चूर्णपानमुदराग्निदीपनम् ॥ ३४ ॥ मधेत्यादि । एषामन्यतमेन तरलमत्र काञ्चिकम् । अत्यम्बुतिक्तलवणानि कटूनि वात्ति यः क्षारशाकबहुलानि च भोजनानि । दृक्शुक्रवीर्यरहितः स करोत्यनेकान् व्याजान् जरन्निव युवाप्यबलामवाप्य ॥३५ द्रव्यसंयोगं कृत्वा दग्ध्वा च क्षारो रच्यते इति ।
इति वाजीकरणम् । इति प्रसादकलक्षणाभिधं कुसुमम् ॥ ३३ ।।
For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
[१३४]
अथ मृगयाभिज्ञनिरूपणम् ।
तत्र मार्कण्डेयः ।
Acharya Shri Kailassagarsuri Gyanmandir
यस्मिन्कर्मणि यस्य स्याद्विशेषेण च कौशलम् । तस्मिन् कर्मणि तं राजा परीक्ष्य विनियोजयेत् ॥ १ ॥ समतीतोपधान्पाशान् कुर्याद्धस्तिवनेचरान् । उत्पातान्वेषणे यत्तानध्यक्षांस्तत्र कारयेत् ॥ २ ॥ एवमादीनि कार्याणि पाशैः साध्यानि सर्वथा । हिंसायां यत्र चातुर्य कात्र शान्तजनक्रिया ॥ ३ ॥ सर्वथा नेष्यते राज्ञस्तीक्ष्णोपकरणः क्षयः । पाप साध्यानि कार्याणि यानि तस्य भवन्ति हि ॥ ४ ॥ सन्तस्तानि न कुर्वन्ति तस्मात्तान्निभृतान्नृपः । सर्वथा निर्घृणा दूरलक्ष्यपातविशारदः ॥ ५ ॥ कानने जालयन्त्रज्ञा तथाश्वचारिणश्च ये । प्रांशवो बलवन्तश्च खजलारण्यचारिणाम् । पशूनां पातने दक्षाः कार्यास्ते तत्र कर्मणि ॥ ६॥ इति व्याधकुसुमम् ।
For Private and Personal Use Only
२६३
[ १३५ ]
मृगयाप्रसङ्गेन राज्ञामवश्यं श्वानोऽपि पाल्यः इति तल्लक्षणं लिख्यते । पादाः पश्चनखास्त्रयोऽप्रचरणः षड्भिर्नखैर्दक्षिणस्तान्रौष्ठाग्रनसो मृगेश्वरगतिर्जिघ्रन्भुवं याति च । लाङ्गूलं ससटं दृगृक्षसदृशी कर्णौ च लम्बौ मृदू यस्य स्यात् करोति पौष्टुरचिरात् पुष्टां श्रियं श्वागृहे ॥ १ ॥ अथ शुनीम् ।
पादे पादे पञ्चपञ्चाप्रपादे वामे यस्याः षण्णखाः मल्लिकाक्ष्याः । वक्रं पुच्छं पिङ्गलालम्बकर्णा या सा राष्ट्रं कुक्कुरी पाति पुष्टा ॥ २ ॥
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
. २६४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
.... 'अश्वरक्षायां तत्प्रसङ्गेन च लक्षणम् । श्वचक्रस्यापि वक्ष्येऽहं नृपाणां कौतुकावहम् ॥ ३॥
[ १०८अ ] नृतुरगकरिकुम्भपर्याणसक्षीरवृक्षेष्टका सञ्चयच्छत्र शय्यासनालूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा देशं यदा श्वावमूत्राग्रतो याति यातुस्तदा कार्यसिद्धिर्भवेदाईके गोमये मिष्टभोज्यागमः शुष्कसंमूत्रणे शुष्कमन्नं गुड मोदकावाप्तिरेवाथवा ।
थवा
अथ विषतरुकण्टकी काष्ठपाषाणशुष्कद्रुमास्थिश्मशानान्यवमुत्र्यावहत्या - यायिनोऽप्रेसरोऽनिष्टमाख्याति शय्याकुलालादिभाण्डान्यभुक्तान्यभिन्नानि वा मूत्रय कन्यकादोष कृद्भुज्यमानानि चेद्दुष्टतां तद्गृहिण्यास्तथा स्यादुपानत्फलं गोस्तु संमूत्रणेऽवर्णजः सङ्करः ।
गमनमुखमुपानहं संप्रगृह्योपतिष्ठेचदा स्यात्तदासिद्धये मांस पूर्णाननेऽर्थप्तिरार्द्रेण चास्थ्ना शुभं साग्न्यलातेन शुष्केण चारथ्ना गृहीतेन मृत्युः प्रशान्तोल्मुकेनाभिघातोऽथ पुंसः शिरोहस्तपादादिवक्त्रे भुवोऽभ्यागमो च वस्त्रचीरादिभिर्व्यापदः केचिदाहुः सवस्त्रे शुभम् ।
प्रविशति गृहे शुष्कास्थिवस्त्रे प्रधानस्य तस्मिन् वधः शृङ्खलाशीर्णबल्लीवस्त्रादि वा बन्धनं चोपगृह्योपतिष्ठेद्यदास्यात्सदा बन्धनं लेढि पादौ विधुवंश्च श्रोत्रे पर्यायक्रमंश्चापि विघ्नाय यातुर्विरोधे विरोधस्तथा स्वाङ्गकण्डूयने स्यात्स्वपंश्चोर्ध्वपादः सदा दोषकृत् ।
सूर्योदयेऽर्काभिमुखो विरौति ग्रामस्य मध्ये यदि सारमेयः । एको यदा वा बहवः समेताः शंसन्ति देशाधिपमन्यमाशु ॥ ४ ॥ सूर्योन्मुखः श्वानलदिस्थितश्च चौरानलत्रासकरोऽचिरेण । मध्याह्नकालेऽनलमृत्युशंसी संशोणितः स्यात् कलहोऽपराह्ने ॥५॥ रुवन्दिनेशाभिमुखोऽस्तकाले कृषीवलानां भयमाशु दत्ते ।
प्रदोषकालेऽनिलदिङ्मुखश्च दत्ते भयं मारुततस्करोत्यम् ||६||
उ[१०९अ]दङ्मुखश्चापि निशार्धकाले विप्रव्यथा गोहरणं च शास्ति । निशावसाने शिवदिङ्मुखश्च कन्याभिदूषान लगर्भपातान् ॥ ७ ॥
1 Corrupt.
For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतः।
२६५ उच्चैः स्वराः स्युस्तृणकूटसंस्थाः प्रासादवेश्मोत्तमसंस्थिता वा । वर्षासु वृष्टिं कथयन्ति तीनां परत्र मृत्यु दहनं रुजश्च ॥ ८ ॥ पावृट्कालेऽवग्रहेऽम्भोऽवगाह्य प्रत्यावर्ते रेचकैश्चाप्यभीक्ष्णम् । आधुन्वन्तो वा पिबन्तोऽपि तोयं वृष्टिं कुर्वन्त्यन्तरे द्वादशाहात्॥९॥ द्वारे शिरो न्यस्य बहिः शरीरं रोरूयते श्वा गृहीणीं विलोक्य । रोगप्रदः स्यादथ मन्दिरान्तर्बहिर्मुखो वक्ति च बन्धकी ताम् ॥१० कुड्यमुत्किरति वेश्मनो यदा तत्र खानकभयं भवेत्तदा । गोष्ठमुत्किरति गोग्रहं दिशेद्धान्यलब्धिमपि धान्यभूमिषु ॥११॥ एकेनाक्ष्णा साश्रुणा दीनसत्त्वो मन्दाहारो दुःखकृत्तद्गृहस्य । गोभिः सार्ध क्रीडमाणः सुभिक्षं क्षेमारोग्यं चाभिधत्ते सुखं च॥१२॥ वामं जिप्रेत् जानु वित्तागमाय स्त्रीभिः साकं विग्रहो दक्षिणं चेत् ।
ऊरुं वामं चेन्द्रियोर्थोपभोगः सव्यं जिलेदिष्टमित्रैर्विरोधः ॥१३॥ पादौ जिनेद्यायिनश्चेदयात्रा प्राहार्थाप्तिं वाञ्छिता निश्चलस्य । स्थानस्थस्योपानही चेद्विजिप्रेक्षिप्रं यात्रां सारमेयः करोति ॥१४॥ उभयोरपि जिघ्रणे च बाह्वोर्विज्ञेयो रिपुचौरसंप्रयोगः । अथ भस्मनि गोपयीत भक्ष्यं मांसास्थीनि च शीघ्रममिकोपः॥१५॥ ग्रामे भषित्वा च बहिः श्मशाने भषन्ति चेदुत्तमपुंविनाशः। यियासतश्चाभिमुखो विरौति यदा तदा श्वा निरुणद्धि यात्राम् ।।१६॥ उकारवणे विरुतेऽर्थसिद्धिरोकारवर्णेन च वामपार्थे । व्याक्षेपमौकाररुतेन विद्यानिषेधकृत्सर्वरुतैश्च पश्चात् ॥ १७ ॥ खंखेति चोश्चैश्च मुहुर्मुहुर्ये रुवन्ति दण्डैरिव ताडयमानाः । श्वानोऽभिधावन्ति च मण्डलेन तें शून्यतां मृत्युभयं च कुर्युः।।१८॥ प्रकाश्य दन्ता[१०९ब]नभिलेढि सृक्किणी तदाशनं मिष्टमुशन्ति तद्विदः। यदाननं लेढि पुनर्न सकिणी प्रावृत्तभोज्येऽपि तदानविनकृत् ॥१९॥ ग्रामस्य मध्ये यदि वा पुरस्य भषन्ति संहत्य मुहुर्मुहुर्ये । ते क्लेशमाख्यान्ति तदीश्वरस्य वारण्यसंस्थो मृगवद्विचिन्त्यः ।। २० ॥ वृक्षोपगे क्रोशति तोयपातः स्यादिन्द्रकीले सचिवस्य पीडा । वायोगुहे सस्यमयं गृहान्तः पीडा पुरस्यैव च गोपुरस्थे ॥२१॥
For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
नीतिकल्पतरः।
भयं च शय्यासु तदीश्वराणां याने भषन्तो भयदाश्च पश्चात् । अथापसव्या जनसन्निवेशे भयं भषन्तः कथयन्त्यरीणाम् ॥ २२ ॥ इति श्वरवलक्षणाभिधं कुसुमम् ।
[१३६ ] तथेतीत्यमेव कार्यानुसारेण परेऽपि सुधीभिः संग्राह्या इति । तथा च पुष्करः । 'कार्याण्यपरिमेयानि तथा चित्राणि भूभुजाम् । उत्तमाधममध्यानि बुद्धा तानि च पार्थिवः ॥ १ ॥ उत्तमाधममध्यांस्तु पुरुषान्विनियोजयेत् । धर्मिष्ठान्धर्मकार्येषु शूरान्संग्रामकर्मसु ॥ २ ॥ निपुणानर्थकृत्येषु सर्वत्र च तथा शुचीन् । स्त्रीषु षण्ढा नियुञ्जीत तीक्ष्णान्दारुणकर्मसु ॥ ३ ॥ धर्मे चार्थे च कामे च भये चैव तथा नृपः । औचित्याधिकृतान्कुर्यादुपाधिसुपरीक्षितान् ' ॥ ४ ॥ इति इति कर्मोचितपुरुषकथनं नाम कुसुमम् ।
[१३७] अथ च परे संग्राह्या इति अन्योऽपि भावोऽत्राभिप्रेतः ।
ये केचनापरे स्वकीयाः परम्परागतास्ते सर्वेऽपि निमित्तवशादितस्ततो गता अवाप्तराज्येन ततस्ततोपसार्य स्ववशे सम्यक् स्थाप्या इति । तथा च[११०]मार्कण्डेयः-- पितृपैतामहान्मृत्यान् सर्वकर्मसु योजयेत् । विना दायादकृत्यानि तत्र ते हि समा मताः ॥ १॥ राजा दायादकृत्येषु परीक्ष्य स्वपरानरान् । नियुञ्जीत महाबुद्धिः तस्य ते हितकारिणः ॥२॥
For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
इति । तेषां दायादेषु समत्त्वात्तयोजनेऽवश्यमनर्थोदयः स्यादिति सम्यक्
1
स्थाप्या इति संशब्देन सूचितम् ।
Acharya Shri Kailassagarsuri Gyanmandir
इति परंपरागत भृत्यनिरूपणं नाम कुसुमम् । [ १३८ ]
अथ ये परे च संग्राह्या इति । ये केचित्परे परकीयाः सेवार्थं परदेशादागतास्ते सर्वे संग्रहार्थे अवश्यं स्वस्वौचित्या सेवका विधेयाः । तत्रापि ये तेषु परे परकीयत्वेनैव संभावितास्ते न संग्राह्या इत्यकार प्रश्लेषेणावृत्या योज्यम् न ते सम्यकरीत्या स्वकीयत्वेन ग्राह्या इति । भृत्या विधेया एव परन्तु विश्वासास्पदं न नेतव्या इति । तथा च स एव ।
परराजगृहात्प्राप्ताञ्जनान्संग्रहकाम्यया ।
दुष्टान् वाप्यथवादुष्टान् संश्रयेत प्रयत्नतः ॥ १ ॥ दुष्टं विज्ञाय विश्वासं न कुर्यात् तत्र भूमिपः । वृत्ति तस्यापि वर्तेत जनसंग्रहकाम्यया ॥ २ ॥ राजा देशान्तरात्प्राप्तं पुरुषं पूजयेद्भृशम् । सहायं देश संप्राप्तं बहुमानेन चिन्तयेत् ॥ ३ ॥ यथा कामं तथा राजा नैव कुर्याद् परीक्षकः । नत्वेवासंविभक्तं तु भृत्यं कुर्यात्कदाचन ॥ ४ ॥ असंविभक्तं परस्मात्तापयेनाभिन्नम् ।
शत्रवोऽग्निर्विषं सर्पा निस्त्रिंशमपि चैकतः ।
आगताः परतश्चापि कुभृत्याश्च तथैकतः ॥ ५ ॥ तेषां चारेण विज्ञानं राजा विज्ञाय नित्यदा । गुणिनां पूजनं कुर्यान्निर्गुणानां च शासनम् ॥ ६ ॥
इति जनसंग्रहणं नाम कुसुमम् ॥ ॥ समाप्तञ्चायं नीतिकल्पाख्यो ग्रन्थः ॥
For Private and Personal Use Only
२६७
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
NOTES
The work starts with the description of the subject matter i.e. Niti' following the tradition as laid down in Kävyādarśa of Dandin 'आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखम् ' । ( I. 14). The work is styled as Nitikalpataru and in the fitness of things it starts with the word 'Niti'.
P. 2 1. 14- TEATTEs referred to are probably those that lay great stress upon reason in general and not a particular sect of logicians.
P. 1l. 21- UNiasat:- This appears to be a work on Rājaniti known through quotations in this work only. Aufrecht does not record any such work in his Catalogus Catalogorum.
P. 31. 13 1#218T17::- The maxim of the needle and the boiler. It is explained as follows in Molesworth's Marathi Dictio. nary “A phrase used as an illustration upon the occasion of two matters of which the one is superlatively simple and easy, or altogether insignificant and the other indefinitely greater, more difficult, or more important arising at once to be done ; and of which it is intended to intimate that the trifling one should be dispatched first." It occurs in the opening part of chapter IV of Kavyapradipa and also in the commentary on Sāhityakaumudi IV. I.
( Laukikanyāyāñjalih, Part I Page 40.)
P. 31. 24- FTTHTITU ... ... ... wat urat: 1 There is little difficulty in understanding this line.
सगरश्च भगीरथश्च सगरभगीरथौ। सगरमगीरथाविध सगरभगीरथाः ( सादृश्यादि
TOT : by T o rexT: ' :) #THOITA' 7*T i a FITTHtiiTur 91**: 1 477 tegar: Fă trata 57483: 11
P. 41. 23- statiâ The story of Śaśabindu is told many times in MBh. It appears in षोडषशराजीय and also in शान्तिपर्व 29. 208. He is also referred to in Rāmāyaṇa-Uttarakānda. 89 and 90 Adhyāyas. He is supposed to have reigned in the Bālhika. He is the son of Kardameya Ila as a man, whereas Purúravā is the son of the same as a woman.
->3- ( as a man ) > fág A--> ( as a woman ) merried to gy-> GFTTT.
For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Notes
269 ___5.7 - सम्राह is defined by अमर as येनेष्ट राजसूयेन मण्डलेश्वरश्च यः । शास्ति यश्चाज्ञा राजः स सम्राट् । इति ।
6.23--arei - The word nie is variously interpretated to mean सोपान, विवरण and उपाय.
Verses i to s are quotations from M.Bh. V. 1=5.31.1
The corresponding numbers 2=5.31.2
are from the critical edition 335.31.13
published by B. O. R I. Poona 4 4=5.31.14 ab 5=5.31.15 -
2.6 This verse is a later addition. It is 9.200 from Rājatarangini of Kalhana.
(3) V. I=5.8.10
6=5.8.14 cd only 2=5.8.11 ab only
7=5.8.24 3=5.8.11 a three line verse 8=5.8.25 _in B. O. R. I. edition 935.8.26
10=5.8.27 5=5.8.13 [ — NK. ' follows generally Di, K:, Mss. of B. O. R. I. Edition ]
4-5.8.12
'NK.' refers to Brhaspati and others as writers on — Rajaniti' but does not give any detailed history or tradition of Nitiśāśtra. Sukraniti' records the same as follows:--
'प्रणम्य जगदाधारं सर्गस्थित्यन्तकारणम् । संपूज्य भार्गवः पृष्टो वन्दितः पूजितस्तुतः ॥ पूर्वदेवैर्यथान्यायं नीतिसारमुवाच तान् । शतलक्षश्लोकमितं नीतिशास्त्रमथोक्तवान् ।। स्वयंभूर्भगवॉल्लोकहितार्थ संग्रहेण वै । तत्सारं तु वशिष्ठाद्यैरस्मामिद्धिहेतवे ॥ अल्पायुर्भूभृदायर्थ संक्षिप्तं तर्कविस्तृतम् । क्रियेकदेशबोधीनि शाखाण्यन्यानि सन्ति हि॥
For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
270
Notes
Bhoja's ' Yuktikalpataru '(page 2 ) writes:--
attraversiagi agarraptor
उभयोरविरुद्धात्र निरूप्या नीतिरुत्तमा'। Vätsyāyana Kámasútra states:--
'प्रजापतिर्हि प्रजाः सृष्टा तासां स्थितिनिबन्धनं त्रिवर्गस्य शासनमध्यान्तं शतसहस्रOTIÙ Gitarea apei partiyat ATFAITETIT TAKTET, Errataifter
Kautiliya Arthaśāśtra records four schools of writers on Rajaniti. They are (1) Bịhaspati (2) Uśanas, (3) Manu and (4) Kautilya.
Kāmandakiya Nitiśāra records the same tradition. V. 2=5.27.2
•13=5.27.14 3=5.27.3
14=5.27.21 4=5.27.5
IS=5.27.25 s=5.27.6
16=5.27.26 6=5.27.7
17=5.27.27 7=5.27,8
18=5.27.28 8=5.27.9
19=5.28.1 9=5.27.10
20=5.28.2 10=5.27.11
21=5.28.4 I1=5.27.12
22=5.28.5 12=5.27.13
23=5.28.8
(5) V. 2 :-- A quotation from Yajñavalkya
V. 3 :-- This verse is to be found with a slight variation in Pañcatantra Mitrabheda story (V. 108, page 21. Nirnaya-Sägara edition ).
V. 4 - Mannusmști 7.147
(6)
P. 17 line 13:— Sūtrakāra referred to here is Brahmasútrakära ; and the sūtra quoted is 3.1.1.
The various stories common to NK. and BK. are listed seperately.
For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Notes
271 STORIES FROM BŘHATKATHA No. Name of the story Serial No. in NK. Serial No. in KSS. I मकराख्यानम्
शक्तियशोलम्बके
आदितः षष्टितमे तरङ्गे 2 भेरी-गोमायु-कथा 3 बकमकरयोः कथा 4 सिंहशशकयोः कथा 5 यूका-दंश-कथा 6 सिंहोष्ट्रयो कथा 7 हंसयोः कर्मस्य च कथा 8 वानरसूचीमुखयोः कथा १ धर्मबुद्धेर्दुष्टवृद्धश्च कथा 10 बकसर्पयोः कथा II वणिक्सूनोलोहतुलायाश्च कथा 12 राजबुद्धिवर्णनम् 13 राजबुद्धिसूक्ष्मताकथनम् 14 राजबुद्धिबलकथनम् 15 स्त्रीरक्षा प्रकारकथनम्
एकषष्टितमे तरङ्गे 16 स्त्रीदुश्चरित्रकथनम् 17 गृहदासी दुश्चरित्रकथनम् 18 सदाचारपालनाख्यम् 19 घटकपरयो कथा
चतुःषष्टितमे तरङ्गे 20 मित्रविशेषम्
एकषष्टितमे तरङ्गे 21 अगुरुदाहकाख्यमूर्खकथनाभिधम् 22 तिलकार्षिकाख्यमूर्खकुसुम् 23 नासारोपकाख्यमूर्खकुसुमम् 24 तूलिकाख्यमूर्खाभिधम् 25 मन्त्रिमूर्खाभिधानम् 26 लवणाशिमूर्खाभिधम् 27 गोदोहिमूर्खाभिधम् 28 ग्राम्यमूर्खाभिधम् 29 धनमूर्खकुसमम
.
For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
35 राजमूर्खाभिधम्
36 नमूर्खाभिधम्
37 मूर्खजन्मसाफल्याभिधम्
38 मूढप्रभुकथनाभिधम्
39 संख्याविभ्रमराज मूर्खाभिधम्
40 स्ववश्वकमूर्खाभिधम् 41 उच्छिष्टमूर्खाभिधम 42 विलासमूर्खाभिधम् 43 हृदयस्फोटिमूर्खाभिधम्
44 मूर्खशेखराभिधम्
45 कदमूर्खाभिधम्
46 जलरोधकमूर्खाभिधम्
47 सामिकारिमूर्खाभिधम्
48 असंतोषमूर्खाभिधम्
272
Notes
No. Name of the story Serial No. in NK. Serial No. in Kss.
30 अर्थ मूर्खाभिधम् 31 दायभागिनाममूर्खाभिधम्
32 व्याघातिमूर्खाभिधम्
33 धनलोभ मूर्खाभिधम्
34 साहसीमूर्खाभिधम्
49 अमूर्खाभिधम्
50 पतियन्त्ररक्षक मूर्खाभिधम्
51 चक्राह्वमूर्खाभिधम्
52 पणपूर्वकृन्मूर्खाभिधम्
www.kobatirth.org
53 कीनाशमूर्खाभिधम्
54 अन्योन्यविद्वेषिमूर्खाभिधम्
SS अवशेषज्ञमूर्खाभिधम्
56 तण्डुलमक्षक मूर्खाभिधम्
57 केवलोमिमूर्खाभिधम्
58 केवलतर्किमूर्खाभिधम्
59 साहसिक मूर्खाभिघम्
60 स्वस्वीयपातककारिमूर्ख निरूपणम्
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
""
""
"
"
"
"
""
"
""
"
""
"
"
द्विषष्टितमे तरङ्गे
""
पञ्चषष्टितमे तरङ्गे
"
द्विषष्टितमेतर
31
"
51
19
विषष्टितमे तर
2 2 2 2 2
""
"
"
"
"
"
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Notes
273
(9) V. 3=5.33.16
II=5.33.22 4=5.33.17
12=5.33.23 S=5.33.18
13=5.33.24 6=5.33.19
ID=5:33:25 7= This verse does not find | 155.33.26 place in C. E.
16=5.33.27 8=5.33.20
17=5.33.28 g="Raghuvamsa I. 25
18=5.33.29 10=5.33.21
19=5.33.39
(9 A) V. 1 to 18 are 5.33.85 to 102 and V. 19 to ss and=5.34.6 to 42 in order, V.55 to 85=5.34. 45 to 74 V. 86=5:34.76
91=5.35.25 87=5.34.78
Vs. 92 to 94 are 5.35.33 to 35 88=5.34.79
95=5.35.38 89=5.35.2
96 to 101=5.35.42 to 47 90=5.35.24
Vs. 102 and 103 are not included in C.E. but are given in notes.. Vs. 104 to 118=5.35.49 to 65 140 to 152=5.36.34 to 46
119 to 122=5.36.5 to 8 153 to 159=5.36.50 to 56 123 to 128.=5.36.11 to 16 160 to 163=5,36.58 to 61 129 & 130=5.36.20 & 21 164 & 165=5.36.64 & 65. 131 to 139=5.36.22 to 32 1 166 to 169=5.37.14 to 17
(10) NK. and KSS, have hundreds of lines in common. Here is a short specimen pointing out such common lines.
9 cd V. 2 ab= s a scom KSS. Nirņayasāgara new ediifon).
** Page 309f" V. 2 cd = 10 ab. page 309 Is = 44 page 310 3 ab=10 cd ,
16 = 54 » » . 4 ab=42 cd , 310
17 ab=55 cd , .o 4 cd & cf =43,
8 cd=57c » »
For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
274
Notes:
(17)
The names of the persons in the KSS. & BKM. versions differ. They are दुष्टबुद्धिः and धर्मबुद्धिः in KSS and अबुद्धिः and धर्मबुद्धिः in BKM. whereas in NK. only one is named as fafa: or feeaufi: ; But the caption of the section suggests that these names might have been दुष्टबुद्धिः and सुबुद्धिः ।
www.kobatirth.org
(25)
This and other stories from Vetāla section of Bṛhatkatha have been tabulated here.
STORIES FROM VETĀLAPANCAVIMSATIH
Serial No. in NK.
25
31
32
33
34
35
35A
No. Name of the story
स्त्रीश्वरित्रकथनं कुसुमम 2 स्वामिभृत्यानुकूल्यप्राज्ञधीकथनम 3 न्यायधी परीक्षाभिधानम्
4 सूक्ष्मघवर्णनाभिधम्
5 सत्यप्रतिज्ञाफलकथनम्
6. नैपुण्यकथनाभिधानम्
7 प्रजासर्गराजसगर्कथनामिधम्
8 अस्थानोपदेशकथनाभिधम्
9 धर्मविचाराभिधम्
10 विधिवतायां गुणार्जन वैफल्यकथनम्
II सूक्ष्मधर्मविचारणाख्यम्
V. 1=5.36.18
e=5d36.19
3=5.37.43
4=5.38.31
5=5.38.32
6=5.38.36
7=5.38.37
136
37
38
39
Acharya Shri Kailassagarsuri Gyanmandir
8=5.38.39
9=5.38.40
10=5.38.42
(41)
The author has freely quoted from Mahabharata to illustrate who is a fool, and how he behaves.
Serial No. in KSS.
तृतीयो वेतालः
चतुर्थी बेतालः
पञ्चमो वेतालः
षष्ठो वेताल:
For Private and Personal Use Only
दशमो वेतालः
त्रयोदशी बेतालः
सप्तदशो बेतालः
अष्टादशो बेतालः एकोनविंशो बेतालः
द्वाविंशो बेतालः
प्रथमो वेतालः
11=5.39.2
Vs. 12 to 17 = 5.39.9 to 14
V. 18=5.35.39
V. 19= 5.35-40
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Notes
275 (82) 77901 ofta stands for storagmar XVI 21.
Vs. 2 to 10 are quotations from Manusınții Adhyāya 7, ślokas 45 to 53.
Vs. 11 and 12 = Manu 6.91 and 92.
(83)
V. 1=Yājñavalkya 1.3.
arrafrascatiei appears to be a digest of philosophies which has not as yet been found.
(84) -- The eighteen Doşas according to Jain philosophy are (1) #FA (2) AT (3) igarer (4) ga (5) farat (6) trêt (7) àa (8) TRT (9) dico (10) sale (u) AT (12) ĀIE (13) #0 (14) fwel (15) Berat (16) FT (17) mar (18) 97*.
There are in all five verses from Prabodhacandrodaya of Krşnamiśra. Vs. 21 to 25 = Act II'verses 1, 3, 4, 19 & 21. resp. V. 26=Manu. 4.30
Medhatithi includes it in the 27= „ 4.192
commentary. 28= „ 4.195
30= Manu. 4.196 29= This is to be fonnd in 31= „ 4.197
some versions only. / 32= „' 4.199
(85)
The famous 'Sanatsujātiya' is reproduced here to expound the Adhyātma-śāśtra.
Vs. I to s=5.42,2, 3, 5 and 6. Vs. 6 to 9=5.42.10 to 13. V. 11 = a verse from Hastāmalaka-stotra.
(86) V. 3= wargar VIII 6.
The portion attributed to Patañjali is not found in Patañjala yoga-sútras. This seems to be a metrical work on Patañjala-yoga.
V. 9=5.43.1 from C. E.
For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Notės
5 276
(87) V. 2=533.48
13 to 15=5.33. 35 to 57 3=5.33.47
16=5.35.64 s=5.33.45
17=5.33.58 Vs. 6 to 10=5.33. So to "S 18 to 41 ab=5.33. 59 to 83 ab 11=5.33.19
(with No. 64 dropped ) 12= not included in C. E.
(88) V. 1=5.33.43
(89) v; 1=5.33.42 V, 2=5033.44
(90) V. I= Raghuvamsa IV. 12, V.2= Manusmộti 7.54. V.9 & 10=5.37, 20 and 21.
: (95) The author has quoted from BỊhatsamhită extensively. He has, many a time, not even mentioned the source though he has incorporated the material adverbatim from Bțhatsamhita of Varahamihira,
Vs. 3 to 13=73. 1 to 11 (Pandita V. Subrahmanya-śāśtri and M. Ramakrishna Bhat-- edition )
(96) V. 5=68,85 of BS.
| 8=68.105 6=68.88
19&10=68.196 & 107
(97) V, 1=7660 of BS. not atuibut- s=67.4 ed to Varāha.
7=67.5 lines interchange their 2=70.11
- places in BS. 3=10.12
9=67.7 · Pirāśara, Mārkandeya and Bhārgava are cited as writers on Hastilakṣaṇa and Hastiśikṣā.
For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
V. 29=Bs. 67.10
94.I
Notes
The word is used thronghout in Ms in place of que."
34 Bs. 94.10
35,, 94.II 36=,, 94.12 37= " 94.13
38= 94.14
"
30= "1
31=,,
94.7
32=",
94.8
33-99 94.9
V. 1 = अद्धा = तत्त्वतः ;
V. 2 Bs. 66.1
www.kobatirth.org
(98)
Fara 4.2. 49.
In this section NK. follows Aśvacikitsita of Nakula and Salihotra.
AFNAEZNOCCASÂungefèrgangia |
सुष्ठु नाभिककुदे तथा गुदे सव्यकुक्षिचरणे तथाशुभाः ॥
""
Acharya Shri Kailassagarsuri Gyanmandir
Please add the following two lines before verse No. 8 on page 189.
<
V. 29=Bs. 67.10 V. 30=Bs. 94.!
Vs. 31 to 38 Bs. 94.7 to 14.
V. 17
Yuktikalpataru.
V. 18=
277
V. 19 Śalihotra. 1; Aśvacikitsita 3.2
V. 20= This verse is not found in Salihotra and Aśvacikitsita
as well.
V. 21 Śali 2; follows Aśva rather than Salihotra 3.5....
V. 22= Śāli 3; Aśva 3.6 same as above.
V. 23 Not found in these works.
For Private and Personal Use Only
V.
24= Šāli 5; Aśva 3.9 same as above. V. 25 Śali 6; Aśva 3.10 same as above.
V. 26 Not found in these two works. V. 27
""
सव
V. 28 Śali 7; Aśva 3.13 it reads differently; Šāli has 910कारकः whereas Aśva has सर्वकल्याणकृच्च सः ।
V. 29
Yuktikalpataru ;
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
278
Notes
V. 30 = Yuktikalpataru has a similar verse :
यस्योस्कृष्टतरा वर्णा वृद्धिं यान्ति शनैः शनैः ।
___नाशयन्ति तथा नीचान्करोति स बहून्हयान् । V. 32 = Śäli 11, Aśva 4.9.
The fourth päda reads differently as arhaickT: THI altogether different and opposite in meaning.
V. 33 = Śäli 12, Aśva 4.10.
Follows Aśva. rather then Śáli. But the word word in c. is replaced by पदावर्त ; Sali has नयावर्त.
V. 34 = Not found in these two works. V.35 = Śali 14 ; Aśva 4.15 having ngi and nogr for in a ; V. 362b = Śāli. Isab; Aśva 4.16ab. V. 37= Śali 16; Aśva 4.17 ; follows Aśva. V. 38= Śäli 17; Aśva 4,18 d differs in NK. V. 39= Śäli 18 ; Aśva 4.19. b differs in NK. Sali, reads afur TFT CATÀ and Aśva has
CA ; similarly d is also different. Sali and Asva have चिन्तितार्थविद्धिदः।
V. 40= Not found in these two works. V.41= Śali 20 ; Aśva 4.23 follows Aśva. V. 42= Yuktikalpataru. V. 43= » V.44= V. 45= . »
V. 46= Though specifically attributed to Varāhācārya it is not found in BS.
V. 47= Vararuci is quoted as an authority on Aśvaśästra. No such work, attributed to Vararuci, has come to light so far.
V.48 to 5ı= These verses are attributed to Varāhācārya but they are not found in the printed edition. V. 52= Sukraniti 4.7.133
The lines inter-change 53= „ 4.7.134 & 4.7.135 : their positions in
Sukraniti. 54= 4.7.129 ss= 4.7.130 & 131
For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Notes
279 56= śukraniti 4.7.132 57= Sukranīti 4.7.124 58= » 4.7.125
59= » 4.7.126 60= 1 4 .7.127
61=
4.7.127 These verses are attributed to Bhargava. The lines sometimes change their places in Sukraniti.
V. 62=Bs. 66.5. V. 64= ' 93.1
71= Bs. 93.9 65= , 93.2
72= » 93.10 66= „ 93.4
= » 93.11 67= » 93.5
74= » 93.12 68= » 93.6
75= , 93.14 69= » 93.7
76= , 93.14 70= » 93.8
(99) V. 8= Bs. 72.5 V. 9= Bs. 72.6
The staff of Câmara is described in Bs. by these verses, whereas NK quotes them to describe the staff of royal parasole.
(100)
V. 1= Bs. 72.1 4=72.3 d is different, it reads:
PETUT FIT has au: 1 for
rasa Frasa fganu TIFTET I in Bs. As NK. further comments on its variant reading an a du: 1 we have to admit this as one of the genuine readings though it differs from the printed edition,
ghaf reserred to in this section refers to the opinion of Varāhācārya.
V. s= Bs.72.4 : A slight variation in d. It reads भवन्ति दण्डाः । for हिताय दण्डा :| as in original.
(101) V.7= Bs. 79.11
12= Bs. 79.17 8= » 79.12
13= » 79.19 9= „ 79.13
14 = „ 79.38 10= » 79.14
15 = , 79.39 II= „ 79.16
For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
280
Notes
(102) V. 1 = Bs. 71.9
3= Bs. 71.11 2= »71.10
4= » 72.12 The title of this section is rather misleading. It should be वनासनलक्षणम् ।
(105) The sage Parāśara is quoted as an authority over precious stones. King Bhoja also admits Parāśara as an authority in his Yuktikalpataru. V. 2= Bs. 80.4 The word ThaN 14 = Bs. 80.17 is dropped in Bs.
15= , 80.18 3= Bs. 80.3
16= , 80.12 S= » 80.1
80.13 9. 80.14 but not verba.
80.6 **tim.
80.7 11= Bs. 80.11
80.8 12= » 80.15
80.9 13= „ 80.16
22= , 80.10
(106)
1
15= a vers from AIBUỘT 16= Bs. 81.7 Noi specifi. 17= ,, 81.8 Scally attri
buted to Varäha. 1.9 81.9
81.10
V. 1= Bs. 81.1 *2= , 81,2
3= a verse from Armeo 4= Bs. 81.20 s=;; 81,21 „ 81.22
81.23 81.24 81.25 81.28
81.27 12= » 81.28 13= „ 81.29 14= » 81.30
81.11 81.12 81.13
81.14 » 81.15
81.16 26= » 81.17
For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
V. 3 Bs. 82.1
4= 82.2
Notes
(107)
V. 3 BS. 83.1 The word at replaces gg in a.
(108)
33
S="
6=
"3
7=, 82.5
8=
82,6
2022
,,
82.3
82.4
V. 3= Bs. 50,8
19= "9
50.9
50.16
21= " 50.17 22= 50.18 23=>>
50.19
19
www.kobatirth.org
""
(109)
Garga is cited as an authority over swords and some verses are quoted from Gargasamhita,
Acharya Shri Kailassagarsuri Gyanmandir
9= Bs. 82.7
82.8
10
11 >>
82.9
12# 11
82,10
13= "1 82,13
24 Bs. 50,20 50.5
25 = " 26= 50.6
33
28= 19 50.23
29="
50.24 30=", 50.25
281
(111)
The topic of this section has been already discussed in the second section. It has been included here, it seems, to emphasize the point that the king should employ such persons as are capable of surmounting the obstacles created by fate by having recourse to their own valour.
For Private and Personal Use Only
(112)
The inclusion of a complete section on marks or signs on the body of a person shows the anxiety of the author to include every branch of knowledge which would enable the king to behave properly with every type of person. The king is not likely to be deluded by outword or put up appearances (which unfortunately is the age-old practice of the court-people) if he has an insight into the science of interpretation of marks on body.
३६
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
282
Notes
In this section NK, relies chiefly on Bs. and Samudra.
V. 21= Bs, 68.5
34=
68,76 only one pada,
48 Though attributed to Varaha this verse is not found in Bs.
22
www.kobatirth.org
V. 3 Bs. 52.9
V. 133 Refers to king Bhoja as an authority on this science also.
V. 1 Bs. 75.1
2=,, 75.5
3= "9 75.6
4, 75.7
(112 A)
Acharya Shri Kailassagarsuri Gyanmandir
(112 B)
V. 5=Bs. 75.9
6=
75.8
7= "
75.10
د.
(113)
Selection of the right type of men as friends, guide and counsel has been already discussed in the second section wherein it is told that the king should realise that co-operation is the only way of achieving the objectives. Not only the subject matter but many verses also, are repeated without serving any useful purpose.
(116)
दूत is expected to be an expert in the language of the country in which he has to work ( देशभाषाविशारदः । )
(126)
The information about cooking is supplied here perhaps with an intention to enable the king to protect himself against any tricks which might be played by the cook when he is bribed by the enemies of the king.
For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
V. 17 Bs. 77.1
18 =
"77.2
>> 77-3
>> 77.4
21 = ,, 77.31
19 =
20 =
22 = >> 77.32
23 =
>> 77.33
24 = "77.34 25 = >> 77-35
V. I Bs. 62.1
The description of
www.kobatirth.org
Notes
(133).
C
V. 26 =
27 =
28 =
29 =
30 =
31 =
32 =
33 =
34 =
(135)
Bs. 76.3
76.4
76.5
76.1
""
""
For Private and Personal Use Only
""
99
رو
در
در
Acharya Shri Kailassagarsuri Gyanmandir
دو
76.7
76.8
76.9
76.10
76.11
V. 2 Bs. 62
is entirely taken from Bs. section 89. (138)
The employment of the foreigners in the state-service is always a vexing problem. NK sounds a note of caution by saying.
283
भृत्या विधेया एव परन्तु विश्वासास्पदं न नेतव्या इति ' | Rulers of all times should bear in mind this sane advice.
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अभिज्ञवाक्यम् 23, 175. आचार्याः 194.
उशना 193.
उक्तम् 17, 22. कापालिकतम 159. गर्गः 210.
गीतम् 154, 167. वर्षाकमतम् 158.
जैनमतम् 158.
निदर्शितम् 71. नीतिशास्त्रम 15.
पतञ्जलिः 167.
परशुरामः 214, 248.
पराशर : 184, 189,202. प्रामाणिका: 1.
www.kobatirth.org
IMPORTANTS WORDS
पुष्करः 214, 248, 266. बौद्धतम् 158.
मनस्सृतिः 15, 159, 161, 175, 176.
महाभारतम् 122
( 5 ) वैशम्पायनः 91.
( 6 ) व्यास 31, 32, 161, 169. 7) शल्य: 176, 9.
(8) संजयः 7, 10.
(9) सनत्सुजातः 162, 168.
(10) सुधन्वा 176.
मार्कण्डेयः 173, 184, 205, 206, 280,
Acharya Shri Kailassagarsuri Gyanmandir
263.
भार्गवः 185, 194.
rafagrgisit, 157, 158, 163, 165,
याज्ञवल्क्यः 15, 156.
रातराणी लौकिकाः 32.
वररुचिः 192.
वराहः or वराहाचार्य: 181, 182, 186, 192, 197, 199, 202, 203, 205, 208, 209, 210, 211, 217, 219, 220, 260.
(1) दुर्योधनः 1,
समुद्रः 220 222, 226, 233. शलिशैली 1, 10, 16. सूचिकटाहाख्यन्यायः 3. सूत्रकारः 17.
( 2 ) धृतराष्ट्रः 7, 8, 161, 168, 169.
( 3 ) युधिष्ठिरः 9, 13.
शालिहोत्र : 189.
( 4 ) विदुर : 22, 41, 46, 124, 176, 248 | हस्तामलकस्तोत्रम् 163.
ABBREVIATIONS
Aśva Aśvacikitsita of Nakula published as an appendix to Śalihotra of Bhoja by Deccan College, Poona 6.
Bs. = Brhatsamhita of Varāhamihira.
Bkm. = Brhatkathāmañjari of Ksemendra.
C. E. =
Critical Edition of Mahabharata published by B.O.R.I. Poona 4.
Kss. = Kathasaritsagara of Somadeva.
Nk.
=
Nitikalpataru.
Sali• = Salihotra ef Bhoja. Deccan College edition. Yk. = Yuktikalpataru of Bhoja.
For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SUGGESTED READINGS
Suggested Reading
लूटोबद्धतनु " सक्तोऽभवत्संयमी।
Blank space
9
ल्यायो व्रतचार्यहो। कृत्वेच्छयोज्झत्तनुम् ।
15
Corrupt Reading Page Line 16 "स्मा
2 + चिद्धान्तां (2) 215 जूटो ... 3 I अंशाशिकातो " (a) 4 4 पुपुषे (a) 4 १ मतिमि "श
नाचौंका "रामवत् "
औल्या "यो.. 5 19 कृत्वेच्छयौ .
येप्याहता " (2)
हृष्टपुष्टाजनैः ... (a) 20 विधेयावर्तना.. 22 मयका विचारो..
कुर्यु "जीविनः IS जलस्यान्तिकमप्सरः ___16 वा हा कि ...
मध्येपासाय... प्रमादो ना मिलत्वम् "
बल्पहमित्येक ... (a) IS साधुकारमवाप __II तोद्धीमा ...
बेनस्य ... I 18
भक्षणायास्य "द " 2 12 53 22 संताय षियम् ... (a) 54 17 कारुकथेयं ... (a)
विवेत प्रवर्तना।
"रेतेस्मादधनीविनः।
हा हा कि।
Blank space in the words
Blank space
Blank space
For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
286
Suggested Readings
21
Corrupt Reading
Suggested Reading Page Line 55 18 वहपुत्रकम 56 15. तद्वयातं ..
तयातं । 56 19 निवत्तोतोग्रहात् निवृतोऽमुतो ग्रहात् । 56 21 यस्यान्तिकमाययौ ... (a)
23 किंचित्क ".. Blank space 60: 9: महद्धिवाक्य ... (a) ___ व्यअयेनु "
व्य येऽनुमति तब ___10 सूतिविनष्टेत्यस्याः ... (a)
१ ब्रह्मलनेनैव ... (a) ___ 21 कान्तेर्षालुम्पतिका (a)
समुद्ररत्नसंचया ससद्रत्नसंचया ___18 सम्प्राप्त्यैपेणसो " संप्राप्त्यै पेणेऽसो ।
परासुंशोकविक्लषाः " (a) परासं शोकविक्वाः । 3 मठिकापास्यतामेषा " (a)
8 अम्भोवहेलया . (a) ____13 प्रैषिषद्विग्रहायात ... (a) 91 15
गत्वाभ्यच्च ... 92 16 श्रीतु . 95 22 ... सत्यं ....
Blank space 116 13 तयत्तें 126--10 क्षाडयन् ...
शाडयन् 131 27 जीवासि ... (a)
नदीस्तांततत्र.. 1364 हाससापेत .... 136
देतेवः 137 4 डोम्बिन्याप्रणयो... 137 12 समदोषाविमोहिनी 138
अभ्यगात 1383 तावन्मोचय- (a)
136
For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Suggested' Readings
187
166
183
Corrupt Reading
Suggested Reading Page Line 138 L शान्तरज्ञा 138 16 छाम्येन." 1536 मवा "नि
Blank space 1549 बारिरोध्यर्थको " (a)
____14 मयका . 1575 हायस्तमिति " 19 ॥ रक्तांक ... ते ... Blank space 159 13 पन्मलं." 1636 मृत्यु 'मान Blank space. 165 18 समाधेयम् ... (a) । ... बीक्षतेऽपि
Blank space 171 ____13 हते. "पाशादिवोदकम् (a) 17516 देयते "
यात्ये 23 कटोऽथ शण्ठक: (a) 20 लु...
Blank space मृत्युर्जनः
Blank space 1955 विरूपासावायुः (a) 1975 स्वान्दो "तु " (a) 197 ____ 14 विप्रमन्त्रिणाम . (a) 197 ____16 . स्वर्णरुक्मोम्भितोमनः 198 16 अथवारनिसमो... : रनिसमोऽथवान्यः ।
. नाष्टानिंजा " (a)... . 2 राजहंसच्छरोत्तरः ....
3 "प्ययाफलमुभूषितः ... 18
वणारबहेष्ववस्थिताः ... व्रणा खङ्गेष्ववस्थिताः ।
पर ... न ... Blank space ____18
रिखा ... 216 21 ." यश्चानुपरुद्धः 2183 दीर्घालिक ..
Blank space
187
214
216
For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
288
Suggested Readings
231
241
Corrupt Reading Suggested Reading Page Line 218 7 छत्रामं ...
Blank space 218 ॥ चातुर्याय " (a) 218
सोयवान्मवेत (8) 218 परागस्य
Blank space 21 तिलकाः (a)
पर्धवाली
काडोषी ... 19 बडभुक्रवार " बह भुक्त्वापि 222 20 प्रलम्बकण्ठो " प्रलम्बकण्ठो बहुभुनि:स्वश्चिापिटकन्धरः । 330 20 सुषमा "
Blank space सुवृत्ता च ... Blank space 2417 "शुभा ...
Blank space 241 चय " (a) 242 10 विरोमान्दुसंनिभः (a) 242 " अनित.../ 356 8 बोगेन ... 2605 भये " 260 6 रुवाप " 264 .." अश्वरक्षायां " Blank space
The sign (a) standing at the end of the corrupt reading indicates that we have adopted that reading after proper consideration though the Ms. reading is not clear. In other places the letters in corrupt readings are quite legible but meaning is not clear and therefore we have suggested new readings. In many cases there is blank space between words and even letters.
20
For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only