Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/600265/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // श्री प्रेम-भुवनभानु पद्य हेमचन्द्र सद्गुरुभ्यो नमः ॥ श्रीजैन कथासंग्रहः श्रीजैन कथासंग्रहः श्रीजैनकथा संग्रह (चतुर्थो भागः) :प्रकाशक: श्री जिनशासन आराधना ट्रस्ट दुकान नं. 5, बद्रिकेश्वर सोसायटी, 82, नेताजीसुभाष रोड, मरीन ड्राइव, 'इ' रोड, मुंबई - 400 002. Page #2 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः (1) (2) (3) (4) // श्री प्रेम-भुवनभानु-पद्म- हेमचन्द्र सद्गुरुभ्यो नमः ॥ श्री जैन कथा संग्रह ( भाग - 4 ) श्री निद्रव्य विप्रकथा श्री सिध्यव्रत कथा अथ श्रीरणसिंह चरित्रम् श्री जयविजय कथानकम् वीर सं. 2524 श्री चित्रसम्भूत चरित्रम् अथ श्रीसुसढ चरित्रम् श्रीपाल चरित्रम् श्री अंजनासुन्दरी चरित्रम् (5) (6) (a) (e) प्रेरणा - आशीर्वाद :- प.पू. वैराग्यदेशनादक्ष आचार्यदेव श्रीमद् विजय हेमचंद्रसूरीश्वरजी महाराज....... संपादक : प.पू. मुनिराज श्री कल्याणबोधि विजयजी महाराज. प्रकाशक :- श्री जिनशासन आराधना ट्रस्ट वि.सं. 2054 मुल्य रू. 100/ श्रीजैन कथासंग्रहः Page #3 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः द्रव्य सहायक) श्री जैन कथा संग्रह भाग-4ना प्रकाशननो संपूर्ण लाभ श्री माटुंगा जैन श्वेता. मूर्तिपूजक तपगच्छ संघ" तरफथी ज्ञाननिधिमांथी लेवामां आवेल छे. ज्ञाननिधिना सदुपयोगनी भावभरी अनुमोदना करीए छीए. श्रीजैन कथासंग्रहः ली. श्री जिनशासन आराधना ट्रस्ट ( प्राप्ति स्थान) श्री जिनशासन आराधना ट्रस्ट (श्री जिनशासन आराधना ट्रस्ट (श्री जिनशासन आराधना ट्रस्ट दुइकान नं. 5 बद्रिकेश्वर सोसायटी कनासानो पाडो, मूळीबेन अंबालाल जैन धर्मशाळा मरीन ड्राईव, I रोड, मुंबई 2. पाटण. (u.gu.) स्टेशन रोड, वीरमगाम. Page #4 -------------------------------------------------------------------------- ________________ कबासग्रहः प्रकाशकीय श्रीजैन श्री जिनशासन आराधना ट्रस्ट सात क्षेत्र पैकी आगमोना पुनरुद्धारनुं भगीरथ कार्य करी रह्युं छे....लगभग 175 थी वारंस्: Y उपर आगमादि प्राचिन प्रतिओनी 40/40 नकल करी भारतभरना संधोमां भेट रूपे मोक्ली आपी छे. ने हजी आ श्रतोद्धारनुं कार्य देव गुरुनी असीम कृपाथी चील झपे सुंदर रीते आगळ वधी रह्यु छे. आजे श्री जैन कथा संग्रह भाग-4ने प्रकाशीत करता ट्रस्ट अत्यंत आनंद अनुभवे छे... पूर्वना महर्षिओए जे आदर्श महापुरुषोना जीवन चरित्रनुं आलेखन कर्युं छे ते नानी नानी छुटी छवायी ने अद्भुत आदर्शरूप कथाओ पुनः संपादित थता एक विशिष्ट कथा संग्रह ग्रंथ जैन संघमां प्रकाशीत थई रह्यो छे... कथाओना पुर्व प्रकाशक प्रत्ये आ प्रसंगे खूबज कृतज्ञता व्यक्त करीए छीए. मुनिश्री कल्याणबोधि विजयजी महाराजे आ कथा संग्रहने संपादित करवानो सुंदर प्रतन कर्यो छे... अंते आ महापुरुषोना कथाचरित्रना वधु ने वधु वांचनथी तेना आदर्शोने सामे राखी अध्यात्मिक विकासनी केडीए सौ कोई - आगळ वधता रहे एज एक अभ्यर्थना ली. श्री जिनशासन आराधना ट्रस्ट ट्रस्टीओ चंद्रकुमार बी. जरीवाला नवीनभाई बी. शाह . ललितभाई आर कोठारी पुंडरीकभाई e. शाह Page #5 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः कथासंग्रहः बे शब्द..... प्रस्तुत 'जैन कथा संग्रह' भाग-4 ना पुन संपादननो मुख्य स्रोत पूज्यपाद वैराग्यदेशनादक्ष गुरुदेवजी A.zrI. विजय - हेमचंद्रसूरीश्वरजी महाराजनुं प्रेरणाबळ तथा आशीर्वाद. चार अनुयोग पैकी कथानुयोग ए बधा ज प्रकारना जीवो माटे तरवानुं एक सरळ ने अमोघ साधन छे...... पूर्व महापुरुषोना अभुत वन चरित्रना श्रवणथी पण प्रमादनी भेखडो तुटी पडता अध्यात्मिक मार्गे उत्क्रांति करवानुं अनुपम कौवत प्रगट थाय छे. ते महापुरूषोनुं आलंबन युवतारानी गरज सारे छे. 2 ' ने ऽपण मारे ए मार्गे प्रयाण करु ? तेमना जेवुं आदर्श जीवन हु पण केम जीवी न शकुं? परितो ने उपसर्गोनी. वणझार वच्चे तेमना जेवुं वीर्य ने पराक्रम हु पण केम फोरवी न शकुं?" वि.वि. विचारधारा आदर्श जीवन जीववानी अंतः प्रेरणा अर्पे छे. माटे ज कथानुयोगनी महता जैन दर्शनमां विशेष छे. ने तेथी ज दीक्षित बनीने कठोर जीवन जीवनारा ने छठ्ठा गुणस्थानकवाळा महात्माओए सदाचारमय जीवन जीवनारा सुश्रावको ने संकटोना वमळमां पण शीलवतने अखंडीत राखनार पतिव्रता महासतीओना चरित्रो लख्या छे, एकबाजु कहेवाय छे के "गीहीणो वेलावडी न क" ग्रहस्थोनी वैयावच्च न करवी अर्थात तेना संसर्गमां न आववुं - तेनी साथे संबंध न वधारवो - तेनी वैयावच्चादि न करवा * ने बीजी बाजु तेमना ज चरित्रो लखवा ? आ ज जैनशासननो अनेकांतवाद छे. जे प्रस्तुत कथासंग्रहमां में तो कशु ज कर्युं नथी. आ बधा कथा ग्रंथो जुदा जुदा भंडारोमां छुटाछवाया हता. केस्लाक कथानकोनी ! एकाद be pratio मांड मळे तेवी दुर्लभ हती. बधी ज प्रतिओ लगभग अप्राप जेवी ने कर्णप्रायः हती, तेथी तेने पुनःमुद्रित 5ke che, Page #6 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्रीजैन कथासंग्रहः ज करवानुं नक्की कर्युं. यथामति आ ग्रंथनुं संपादन कर्युं छे. संदर्भोना अनुसंधानादि द्वारा कवचित् अशुद्धिओ दूर करवानो यथामति प्रयास क्य छे. क्यांक अधरा शब्दोना सरळ पर्यायवाची शब्दो के अर्थ नीचे टीप्पनकमां मुक्या छे. बधाज ग्रंथो सरळ संस्कृत भाषामां होइ संस्कृतना प्राथमिक अभ्यासुओने आ कथाग्रंथ खूब ज उपयोगी थई पडशे. महापुरूषोना आदर्शजीवन चरित्रो- शैलीनी रोचकता-भाषानी सरळता वि. वि. द्वारा आ ग्रंथ अनेक आत्माओने अनेक रीते उपयोगी थई पडशे. बधीज कथाओ नानी पण रोचक छे. 5.पू. गुरुदेवश्री आचार्यश्री विजय हेमचंद्रसूरि म.सा.ना आशीर्वादथी श्रीजोनकथा संग्रहना स्वरूपमां अन्य पण अनेक छुटीछवाई कथाओने संग्रहित करी संपादन करवानी भावना छे... प्रस्तुत संपादन कार्यमां मारा सहवर्ती सेवाभावी लघुबंधु मुनिश्री अपराजीन विजयजी म. तथा मुनिश्री रत्नबोषि विजयजी म. नो सुंदर सहकार मळेल छे, अंते प्रस्तुत कथाग्रंथना वांचन मनन थी अनेक आत्माओ महापुरुषोना अदभुत आदर्शो अने आलंबनोने नजर समक्ष राखी तेमना मार्गे आगळ वधवानो प्रयत्न करवा द्वारा आत्महित साथे एज अभ्यर्थना.... मुनि कल्याण बोधि विजयजी Page #7 -------------------------------------------------------------------------- ________________ नमो नमः श्रीगुरुप्रेमसूर.. छे. दिव्य कृपा :- सिद्धांतमहोदधि स्व. आचार्य देवश्रीमद् विजय प्रेमसूरीश्वरजी महाराजा. शुभाशीष:- वर्धमान तपोनिधि गच्छाधिपति स्व. आचार्य देव श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराजा. पुण्यप्रभाव:- परम पूज्य समतासागर स्व. पंन्यासजीश्री पद्मविजयजी गणिवर्यश्री. प्रेरणा - मार्गदर्शन:- प. पू. आचार्य देव श्रीमद् विजय हेमचंद्रसूरि महाराजा प्रकाशक:- श्री जिनशासन आराधना ट्रस्ट दुकान नं. -5, बद्रिकेश्वर सोसायटी, 82, नेताजी सुभाष रोड, मरीन ड्राइव "i" रोड, मुंबई - 400002. Page #8 -------------------------------------------------------------------------- ________________ मृतसेवाना कार्यमां सदाना साथीओ युनेसमुककारक झे भाणबाई नानजी गडा (प.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय भुवनभानुसूरि म.सा. ना उपदेशथी) - शेठ आणंदजी कल्याणजी, अमदावाद. - श्री शांतिनगर श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (प.पू. तपसम्राट आचादिव श्रीमद्विजय हिमांशुसूरि म.नी प्रेरणाथी) * श्री श्रीपाळनगर जैन उपाश्रय ट्रस्ट, वालकेश्वर, मुंबई. (5.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय रामचंद्रसूरि म.नी दिव्यकृपा तथा पू. आचार्यदेव श्रीमद्विजय मित्रानंद s. म. नी प्रेरणाथी) - श्री लावण्य सोसायटी श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद (प. पू. पंन्यासजी श्री कुलचंद्रविजयजी गणिवर्यनी प्रेरणाथी ). - नयनबाळा बाबुभाई सी. जरीवाळा हा. चंद्रकुमार, मनीष, कल्पनेश (प.पू. मुनिराजश्री कल्याणबोधि वि.म.सा. नी प्रेरणाथी ) टे- केशरीबेन रतनचंद कोठारी हा. ललितभाई (5.पू. गच्छाधिपति आचार्यदेव श्रीमद् विजय जयघोषसूरीश्वरजी महाराजानी प्रेरणाथी ) झेश्- श्री श्वेतांबर मूर्तिपूजक तपगच्छीय जैन पौषधशाळा ट्रस्ट, दादर, मुंबई - श्री मुलुंड वेतांबर मूर्तिपूजक जैन संघ, मुलुंड, मुंबई. (पूज्यपाद आचार्यदेव श्री हेमचंद्रसूरि म.सा. नी प्रेरणाथी) - श्री शांताक्रुझ वेतांबर मूर्तिपूजक तपागच्छ संघ, शांताकुझ, मुंबई. (पूज्यपाद आचार्यदेव श्री हेमचंद्रसूरि म.सा. नी प्रेरणाथी) Page #9 -------------------------------------------------------------------------- ________________ श्रुतसंवाना कार्यमां सदाना साथीओ फएण्र श्री देवकरण मूळजीभाई जैन देरासर पेढी, मलाड (वेस्ट), मुंबई. ( प. पू. मुनिराजश्री संयमबोधि वि. म. नी प्रेरणाथी ) फएण्श संघवी अंबालाल रतनचंद जैन धार्मिक ट्रस्ट, खंभात. ( पू. सा. श्री वसंतप्रभाश्रीजी म. तथा पू. सा. श्री स्वयंप्रभाश्रीजी म. तथा पू. सा. श्री दिव्ययशाश्रीजी म. नी प्रेरणाथी मूळीबेननी आराधनानी अनुमोदनार्थे. ) फएण्र्स बाबु अमीचंद पनालाल आदीश्वर जैन टेम्पल चेरीटेबल ट्रस्ट, वालकेश्वर, मुंबई-6. ( पू. मुनिराजश्री अक्षयबोधि वि. म. तथा पू. मुनिराजश्री महाबोधि वि. म. तथा पू. मुनिराजश्री हिरण्यबोधि वि. म. नी प्रेरणाथी ) फएण्र श्री श्रेयस्कर अंधेरी गुजराती जैन संघ, मुंबइ. (पू. मुनिराजश्री हेमदर्शन वि. म. तथा पू. मुनिराजश्री रम्यघोष वि. म. नी प्रेरणाथी ) फएण्श्री जैन श्वेतांबर मूर्तिपूजक संघ, मंगळपारेखनो खांचो, शाहपुर, अमदावाद. (प. पू. आचार्यदेव श्री रुचकचंद्र सूरि म. नी प्रेरणाथी ) फएण्र श्री पार्श्वनाथ श्वेतांबर मूर्तिपूजक जैन संघ, संघाणी एस्टेट, घाटकोपर, (वेस्ट) मुंबई. (पू. मुनिराजश्री कल्याणबोधि वि. म. नी प्रेरणाथी ) फएण्र श्री नवजीवन सोसायटी जैन संघ, bombe senTrala, मुंबई. ( पू. मुनिराजश्री अक्षयबोधि वि. म. नी प्रेरणाथी ) फएण्श्री कल्याणजी सोभागचंद जैन पेढी, पींडवाडा. ( सिद्धांतमहोदधि स्व. आचार्यदेव श्रीमद् विजय प्रेमसूरीश्वरजी म. सा. ना निर्मळ संयमनी अनुमोदनार्थे. ) फएण्र श्री घाटकोपर जैन श्वेतांबर मूर्तिपूजक संघ, घाटकोपर, मुंबई. Page #10 -------------------------------------------------------------------------- ________________ z4- श्री लक्ष्मीवर्धक जैन संघ, पालडी, अमदावाद. (5.पू. मुनिराजश्री निपुणचंद्र विजय म. नी प्रेरणाथी ) केशे- थी नडीयाद श्वेतांबर मूर्तिपूजक जैन संध, नडीयाद. (5.पू. मुनिराज श्री वरबोधि विजयजी म. नी प्रेरणाथी) - श्री सायन श्वेतांबर मूर्तिपूजक जैन संघ, सायन, मुंबई. - श्री पार्श्वनाथ श्वेतांबर मूर्तिपूजक जैन संघ, संघाणी एस्टेट, घाटकोपर (वेस्ट), मुंबई. बुतसेवाना कार्यमां सदाना साथीओ - श्री बाबुभाई सी. जरीवाला ट्रस्ट, निझामपुरा, वडोदरा. क्रेझ- श्री बापुनगर श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (मुनिराजश्री अक्षयबोधिविजयजी म. तथा मुनिराजश्री महाबोधि विजयजी म. नी प्रेरणाथी) - श्री सुमतिनाथ श्वेतांबर मूर्तिपूजक जैन संघ, मेमनगर, अमदावाद. (पू. मुनिराजश्री धर्मरक्षित वि. म. तथा पू. मुनिराजश्री हेमदर्शन वि. म. नी प्रेरणाथी). - स्व. श्री सुंदरलाल दलपतभाई झवेरी. हा. जासुदबेन, पुनमचंदभाई, जसवंतभाई वगेरे क्रेझ- श्री मुनिसुव्रत स्वामि जैन श्वेतांबर मूर्तिपूजक मंदिर ट्रस्ट, कोल्हापुर. के- श्री अरविंदकुमार केशवलाल झवेरी जेन रिलिजियस ट्रस्ट, खंभात. Page #11 -------------------------------------------------------------------------- ________________ जीजैन कथासंग्रहः ॥ अह्म्॥ .. श्री शंखेश्वर पार्श्वनाथाय नमः । ॥ श्री प्रेम-भुवनभानु-पर-हेमचंद्र सद्गुरुभ्यो न्म्ः॥ ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 1 ॥ ॥shriicitrsmbhuutcritrm // .. अस्ति पुरं साकेतं, saGketaniketa'naM शुभश्रीणाम् ॥ तत्र मुनिचन्द्रोऽभू-दूपश्चन्द्रावतंससुतः ॥ 1 ॥ स च सागरचन्द्रगुरोः, पार्थे प्रव्रज्य भवविरक्तमनाः ॥ देशान्तरे विहतु, गुरुणा सममन्यदाचालीत् ॥ 2 ॥ भिक्षार्थमथ क्वापि, ग्रामे गतवति महामुनौ त्स्मिन्॥ सार्थेन समंचेलु-गुरवः satu'sArthaviyuto'bhUt ||3||'tmttntmttvyntH, क्षुत्तृष्णाबाधितं तृतीयदिने । प्रतिचेरुर्बन्धव इव, चत्वारो वल्ल वाश्चतुरा: ॥4॥प्र्त्युप्क्र्तुमिवोचे, तेभ्यो वाचंयमोपि जिन्ध्र्म्म्॥त्ण् श्रुत्वा सम्बुद्धाः, प्रवव्रजुस्तेपि भवभीताः ॥ 5 ॥ तेषु च धर्मजुगुप्सा-मुभी व्यधत्तां व्रतप्रभावाच्च ॥ दिवि देवत्वं प्राप्ती, ततश्च्युतौ चायुषि क्षीणे 1 स्थानम् । 2 सार्थरहितः । 3 प्रमन्तम् । 4 गोपाः । 5 मुनिः । ॥ 2 ॥ Page #12 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriicitrsmbhuut critrm|| // 2 // // 6 // dazapuranagare शाण्डिल्य-विप्रदास्याः सुतौ युगलजातौ ॥ जाती तो जयवत्याः, प्राकृतनिन्दाविपाकवशात् ॥ 7 ॥ तौ सम्प्राप्तौ तारुण्य-मन्यदा क्षेत्ररक्षणाय ग्तौ। सुषुपतुरधो वटतरोनिरगात्तत्कोटराच' फणी ॥ 8 ॥ तेन च दष्टे दुष्टे-नैकस्मिंस्तं गवेषयन् भुजगम् । / अपरोप्यदंशि तेनैव, 'भोगिना पूर्वरिपुणेव ॥ 9 ॥ तौ चाप्राप्तचिकित्सी, विपद्य कालिन्य्ज्राच्लोपान्ते॥ हरिणीकुक्षिप्रभवौ, सञ्जातौ युग्मजी ह्रिन्नी॥10॥ स्नेहात् सह विहरन्ती, मुक्तकशरेण मृगयुणा तौ च ॥ व्यापादितौ वराकी, क्षित्पाशनिना घनेनेव ॥ 11 ॥ अथ मृतगङ्गातटिनी - तटस्थहंसीसुतावभूतां तौ॥ बाल्यादपि भ्रमन्ती, सममेव दृढानुरागेण ॥ 12 ॥ जालेन तौ निबध्यान्यदाऽवधीजालिको गलं भक्त्वा ॥ विषवल्लेरिव दारुण-महो! फलं ध्र्म्निन्दायाः॥13॥ अथ तौ वाणारस्यां, प्रभूतवित्तस्य भूत्द्त्त्स्य्॥ तनयावुभावभूतां, shvpcptecitrsmbhuutau||14|| वाणारस्यां च तदा, बभूव शङ्खाभिधो ध्राधिप्तिः॥ तस्य च दुर्मतिसचिर्व', सचिवोऽभूत्रमुचिरिति नाम्ना ॥ 15 ॥ अपराधे स च महति, प्रच्छन्त्रवधाय भूतदत्ताय ॥ दत्तोऽन्यदा नृपतिना, तं चेत्यूचे श्वपचनाथः ॥ 16 ॥ त्वां जीवयामि यदि मे, पुत्री पाठयसि भूमिगेहस्थः ॥ नमुचिरपि प्रतिपेदे, तदपि वचो जीवितव्यकृते ॥ 17 ॥ अध्यापयच्च सततं, 1. बिलात् । 2. सर्पः । 3. भुजगेन । 4. व्याधेन । 5. अशनि - विद्युत् । 6. दुर्मतिसहायकः । 7. घाण्डालपतिः । ॥ 2 ॥ Page #13 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 3 ॥ कला विचित्रा: स चित्रसम्भूतौ । 'मातङ्गपतेः पत्नी-मनुरक्तामरमयच्च कुधीः ॥ 18 ॥ तच्चावबुद्धय रुष्टे, श्वपचपतौ हन्तुमुद्यते नमुचिम् ॥ त्वरितमनाशयतामुप- कारित्वाच्चित्रसम्भूतौ ॥ 19 ॥ निर्गत्य ततो नमुचि- द्रुतं ययौ हस्तिनापुरे नगरे । तत्र च सनत्कुमार-श्चक्री तं धीसखं' चक्रे ॥ 20 ॥ इतश्च रुपमनिन्द्यं, लावण्यमद्भुतं यौवनं च तौ नव्यम् । / प्राप्तौ श्वपचसुतौ स्मर- मधुसमयाविव युतौ बभतुः ॥ 21 ॥ वीणावेणुकलक्वण-सम्बन्धसुबन्धुरं च तौ गीतम् ॥ गायन्ती नृत्यन्ती, जगतो मनो व्यपाहरताम् ॥ 22 ॥ अन्येद्युः पुरि तस्यां मधूत्सवः प्रववृते महः प्रवरः ॥ तत्राविगीतगीता, विनिर्ययुः पौरचर्च्चर्यः ॥ 23 ॥ निरगाच्च चर्च्चरी 'तत्र, चित्र-सम्भूतयोरपि प्रवरा ॥ तत्र च जगतुगतं, किन्नरमदहारि तो स्फीतम् ॥ 24 ॥ आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममन्त्रम् ॥ त्यक्तान्यचर्च्चरीकाः, पौराः पौर्यश्च तत्र ययुः ॥ 25 ॥ सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे ॥ गातारोऽन्ये भूपं, व्यजिज्ञपन्नित्यमर्षवशात् ॥ 26 ॥ मातङ्गाभ्यां स्वामिन्!, गीतेनाकृष्य पौरलोकोऽयम् ॥ सकलोऽपि कृतो मलिन- स्तत इत्यलपन्नृपः कोपात् ॥ 27 ॥ पुर्यां प्रवेष्टुमनयोन देयं वेश्मनीव कुर्कुरयोः । / तत आरभ्य वृकाविव, तौ दूरमतिष्ठतां पुर्याः ॥ 28 ॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति 1. चाण्डालपतेः । 2. मन्त्रिणम् । 3. गायकजनयूथः । 4. कोपवशात् । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ 11311 Page #14 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriicitrsmbhuut चरित्रम् ॥ ॥ 4 ॥ कौमुदीम्हेऽन्येधुः। उल्लङ्घ्य नृपतिवचनं, प्राविशतामजितकरणी' तौ॥29॥ विहितावगुण्ठनी' तौ, छन्नमटन्ती महं च pshyntau॥ क्रोष्टरवैः क्रोष्टारा-विव गानोत्कौ प्रजागीतैः ॥ 30 ॥ अवगणितभूपभीति, अगायतामतिमनोहरं गीतम् ॥ तच्च निशम्य जनास्ती, परिववर्मक्षिका मधुवत् ॥ 31 ॥ (युग्मम्) कावेताविति लोकै-आतुं कृष्टावगुण्ठनावथ तौ॥ उपलक्षितौ नृपाज्ञा-विलोपकत्वादृशं निहतौ ॥ 32 ॥ नश्यन्ती पश्यन्ती, दीनं भयविह्वलौ स्खलत्पादौ ॥ लोकैश हन्यमानौ, कथमपि तौ निर्गतौ पुर्याः ॥ 33 ॥ गम्भीरोद्यानं च प्राप्ती, ताविति मिथो व्यचिन्तयताम् ॥ धिग् नौ कुलदोषहतान्, रूपकलाकौशलादिगुणान् ॥ 34 ॥धात्व् इव क्षयरुजा, दोषेणानेन दूषिता हि गुणाः । / जाता विपत्तये नौ, पत्तय इव भेदिता द्विषता' ॥ 35 ॥ व्यसनैरिव नौ व्यसनं, जज्ञे कुलदोषदूषितैर्हि गुणैः ॥ स च सहचारी वपुष-स्तत्त्याज्यं रज इवेदमपि ॥ 36 ॥ ध्यात्वेति मर्तुकामी, यान्तौ प्रति दक्षिणामुभावपि तौ ॥ दूरं गतौ महीधर-मपश्यतामेकमतितुङ्गम् ॥ 37 ॥ तं चाऽरोहन्तौ तौ, भृगुपातचिकीर्षया श्रमणमेकम् ॥ ध्यानस्थममानगुणं, प्रेक्ष्य प्रोच्चैर्मुदमधत्ताम् ॥ 38 ॥ छायातरुमिव पथिको, तं प्राप्याप्ग्त्स्क्ल्स्न्तापौ॥ तावनमतां वमन्तौ, प्राग् दुःखमिवाश्रुजलदम्भात् ॥ 39 ॥ ध्यानं समाप्य 1 अजितेन्द्रियो । 2 व्ख्न्नाच्छादित्मुखी|3 शत्रुणा । 4 पर्वतम् ॥ 4 ॥ Page #15 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 5 ॥ मुनिना, कुत आयातौ युवामितकि पृष्टौ ॥ प्राकाशयतां स्वाशय मुक्त्वा निजवृत्तमखिलं तौ ॥ 40 ॥ तत इत्यूचे श्रमणो, विलीयते देह एव 'भृगुपातात् । न तु पातकं ततोऽसौ, न युज्यते दक्षयोर्युवयोः ॥ 41 ॥ दुःखानां बीजमघं', तपसैव क्षीयते न मरणेन ॥ तदिदं हेयं देहं सफलीक्रियतां तपश्चरणैः ॥ 42 ॥ ग्लानाविव वैद्यवच स्तत्साधुवचः प्रपद्य तौ सद्यः ॥ प्राव्रजतां तत्पार्श्वे, क्रमादभूतां च गीतार्थों ॥ 43 ॥ षष्ठाष्टमादितपसा, कृशयन्तौ विग्रहं समं पापैः ॥ मूर्ती तपः शमाविव, सममेव विजहतुर्भुवि तौ ॥ 44 ॥ विहरन्तौ तौ जग्मतुरन्येद्युर्हस्तिनापुरे नगरे । बहिरुद्यानस्थौ तत्र, चेरतुर्दुश्चरं च तपः ॥ 45 ॥ सम्भूतमुनिर्नगरे, मासक्षपणस्य पारणेऽन्येद्युः ॥ भिक्षार्थमटन् दद्दशे, दुरात्मना नमुचिसचिवेन ॥ 46 ॥ मातङ्गसुतः सोऽयं, मम वृत्तं वक्ष्यतीति साशङ्कः ॥ निष्काश्यतां पुरादय-मित्यूचे निजभटान्नमुचिः ॥ 47 ॥ यमदूतैरिव चण्डै -स्तैर्लकुटादिप्रहारदानपरैः । / 'विधुरीकृतोऽथ साधु- द्रुतं न्यवर्तत ततः स्थानात् ॥ 48 ॥ निर्गच्छन्नपि स मुनि-र्नमुचिभटैर्न मुमुचे यदाऽपदयैः ' ॥ शान्तोऽपि चुकोप तदा, स्यादुष्णं जलमपि नलात् ॥ 49 ॥ तद्वदनान्निरगादथ, धूमस्तोमः समन्ततः प्रसरन् ॥ तदनु च तेजोलेश्या, ज्वालापटलैर्नभः स्पृशती । / 50 / / तद्वीक्ष्य सभयकौतुक मेयुः पौरा मुनिं प्रसादयितुम् । / 1. झम्पापातात् । 2. पापम् । 3. त्याज्यम् । 4. शरीरम् । 5. विह्वलीकृतः । 6. निर्दयैः । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 5 ॥ Page #16 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः आयासीत्पुरनाथः, सनत्कुमारश्च च्क्रिव्र्ः॥51॥ नत्वा चैवमवोचत्, भगवन्नेतन्न युज्यते भ्व्त्ः॥ दग्धः कृशानुनापि हि, नागरुरुद्रिति दुर्गन्धम् ॥ 52 ॥ क्रियतामस्मासु कृपा, संहियतामाशु कोपफलमेतत् ॥ व्यभिचरति सतां कोपः, फले खलानामिव स्नेह्ः॥53॥ उक्तं च-न भवति भवति चन चिरं, भवति चिरं चेत् फले विसंवदति ॥ कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ॥ 54 ॥ तन्मुञ्च मुञ्च कोपं, नीचजनोचितमनञ्चितं मुनिभिः॥ इत्युक्तोऽपिन यावत्, प्रससाद स साधुरतिकुपितः ॥ 55 ॥ तावत्तत्रायातः, चित्रस्तं व्यतिकरं जनात् shrutvaa॥ इत्यूचे भ्रातस्त्यज, रोषमिमं 'चरणवनदहनम् ॥shriicitrsmbhuut चरित्रम् ॥ ॥ 6 ॥ . देशोनपूर्वकोट्या, यदर्जितं भवति विमलचारित्रम् ॥ तदपि हि कषायकलुषो, हारयति यतिर्मुहूर्तेन ॥ 57 ॥ सुलभा हि बाल्स्न्ग्गा-daakroshaaghaatmrnndhrmgmaaH|| एषु च यथोत्तरस्याभावे मनुते मुनिर्लाभम् ॥ 58 ॥ अपकृतिकारिषु कोपः, क्रियते चेत्कोप एव स क्रियताम् ॥ यो हरति धर्मवित्तं, दत्ते चानन्तदुःखभरम् ॥ 59 ॥ इत्यादि चित्रवाक्यैः, श्रुतानुगामिभिरशामि त्त्कोप्ः॥ पाथोधरपाथोभिगिरिदावानल इव प्र्ब्ल्ः॥60॥ तं चोपशान्तमनसं, प्रणम्य लोका ययुनिजं स्थानम् ॥ तौ च श्रमणौ 1. अनलेन । 2. निन्दितम् । 3. चरणं - चारित्र्म्। 4. मेघ्ज्लैः। ' Ell Page #17 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः 11011 जग्मतु - रुद्यानं दध्यतुश्चैवम् । / 61 / / आहारार्थं प्रतिगृह-मटद्भिरासाद्यते व्यसनमुच्चैः ॥ गात्रं चैतद्गत्वर* माहारेणापि कृतपोषम् ॥ 62 ॥ तत्कृतसंलेखनयो-राहारैरावयोः कृतमिदानीम् । / इति तौ चतुर्विधाहारमनशनं चक्रतुः कृतिनौ ॥ 63 ॥ कः पर्यभून्मयि नृपे, सति यतिमिति पृच्छतो जनान् राज्ञः । केनाप्यूचे मुस्तिमथ नृपोऽबन्धयत्कुपितः ॥ 64 ॥ पुनरप्येवं माऽन्यो, 'मान्यानपमानयत्विति महीमान् । / पुरमध्येनानैषी-दुपमुनि तं 'दस्युमिव बद्धम् ॥ 65 ॥ तौ चावन्दत भूपो ऽङ्कुरयन्निव मेदिनीं मुकुटकिरणैः ॥ तं चानन्दयतां चारुधर्मलाभाशिषा श्रमणी । / 66 / / लभतामपराधी वः, स्वकर्मफलमयमिति ब्रुवन्नृपतिः । / 'शमिनोरदर्शयदथो-पस्थितमरणं नमुचिसचिवम् । / 67 / / मोक्तव्य एव राजन्नयमित्युदितस्ततो नृपस्ताभ्याम् । निर्वास्य पुरादमुचद्गुरुवचनाद्वध्यमपि तं द्राक् ॥ 68 ॥ तौ तुमथायासी स्त्रीरत्नं चक्रिणः सुनन्दाख्या ॥ देवीभिरिवेन्द्राणी, वृता सपत्नीभिरखिलाभिः । / 69 / तस्याश्च प्रणताया, वेणिलतास्पर्शमनुभवन् सद्यः ॥ सम्भूतोऽभूद्रक्तो ऽनङ्गस्यापि प्रबलताहो ? / / 70 / / दध्यौ चैवं यस्या, वेणिस्पर्शोऽपि सृजति सुखमतुलम् । तस्या 'नलिनास्यायाः, कायस्पर्शस्य का वार्ता ? ॥ 71 ॥ अन्तःपुरमन्तः पुरयुक्ते, राजनि गतेऽथ तौ नत्वा ॥ सम्भूतमुनिर्विदधे, निदानमिति 1 पूज्यान् । 2 चौरम् । 3 मुन्योः । 4 कमलमुख्याः । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ 11011 Page #18 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriicitrsmbhuut ___चरित्रम् ॥ ॥ 8 ॥ कामरागान्धः ॥ 2 ॥ अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा ॥ स्त्रीरत्नस्य स्वामी, भूयासं भाविनि भवेऽहम् ॥ .73 ॥ तच्च श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्ज्य्त्व्म्हो!॥ विदिताऽऽगमोपि निपतति, यदयं संसारवारिनिधौ ॥ 74 ॥ तद्बोधयाम्यमुमिति, प्रोचे चित्रः करोषि किं ? भ्रातः ! ॥ तपसोऽमुष्मात्किमिदं, कामयसे तृणमिव द्युमणे ? ॥ 75 ॥ . क्षणिकाक्षणिकान् काति, भोगानपहाय निर्वृतिसुखं य्ः॥ स हि काचसकलमुररी-karoti surrtnmphaay!|| 76 // तहुःखनिदानमिदं, मुञ्च निदानं विमुह्यसि कृतिन् ! किम् ? ॥ इत्युक्तोऽपि स मुमुचे, न निदानं धिग् विषयतृष्णाम् ॥ 77 ॥ तावथ पूर्णायुष्को, सौधर्मे ऽनिर्जरावजायेताम् ॥ चित्रस्ततश्च्युतोऽभू-दिभ्यसुतः पुरिमतालपुरे ॥ 78 ॥ सम्भूतोऽपि च्युत्वा, काम्पील्यपुरे महर्द्धिभररुचिरे ॥ चुलनीकुक्षिप्रभवो, ब्रह्मनृपस्याभवत्तनयः ॥ 79 ॥ तस्य चतुर्दशसुस्वप्न-सूचितागामिसम्पदो मुदितः ॥ विदधे सोत्सवमभिधां, ब्रह्मनृपो ब्र्ह्म्द्त्तिति॥80॥व्वृधे सोऽथ कुमारः सितपक्षशशीव shubhklaashaalii|| जगदानन्दं जनयन्, वचोऽमृतेनातिमधुरेण ॥ 81 ॥ अभवन् वयस्य भूपा-श्चत्वारो ब्रह्मणोऽथ तेष्वाद्यः ॥ कटकः काशीशोऽन्यः, कणेरुदत्तो gjpureshH॥82॥ दीर्घश्च कोशलेश-श्चम्पानाथश्च पुष्पचूलनृपः 1. संसारसमुद्रे । 2. काचखण्डम् । 3. देवी ॥ 8 ॥ Page #19 -------------------------------------------------------------------------- ________________ कथासंग्रहः ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 9 ॥ ॥ सामान्यमिव व्यक्तिषु, तेषु स्नेहोऽभ्व्व्यापी॥83॥ पञ्चापि ब्रह्माद्या-स्तेऽन्योन्यं विरहमक्षमाः सोदुम् ॥ एकैकपुरे न्यवसन्, प्रतिवर्ष संयुताः क्रमशः । / 84 ॥ काम्पील्यपुरेऽन्येद्युः, सममायातेषु तेषु प्रिपात्त्या॥ ब्रह्मनृपस्य कदाचि-च्छिरोव्यथा दुस्सहा ज्ज्ञ्ये॥85॥ जातद्वादशवर्ष, न्यस्याङ्के ब्रह्मदत्तमथ सुहृदाम्॥ सोचे कारयितव्यं, राज्यमिदमनेन युस्स्माभिः॥86॥ इत्युक्त्वा राज्ञि मृते, कृत्वा तत्प्रेतकर्म तत्सुहृदः । दम्युमित्रस्य सुतः, शैशवमवगाहते याव्त्॥ 87 ॥ तावद्राज्यमिदंरक्षणीयमारक्षकैरिवास्माभिः ॥ इति दीर्घ रक्षार्थ, मुक्त्वाऽन्ये svsvngrmguH॥88|| दीर्घोऽथ राज्यमखिलं, बुभुजेऽरक्षकमिवौदनं काकः ॥ मार्जारो दुग्धमिवा-न्वैषीत्कोशं च चिरगूढम् ॥ 89 ॥ मध्येऽशुद्धान्तमगा-'दनर्गलः पूर्वपरिचयादनिशम् ॥ रहसि च चुलनीदेवी-मवार्त्तयन्नमनिपुणगिरा ॥ 90 ॥ सोऽथावमत्य लोकं, ब्रह्मनृपतिसौहदं कुलाचारम् ॥ अरमयदनिशं चुलनी-महो ! अजय्यत्वमक्षाणाम् ॥ 91 ॥ ग्रहिला पटमिव मुमुचे, चुलन्यपि प्रेमरमणविषयं द्राक् ॥ तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान् व्रजतः ॥ 12 ॥ तच्च तयोर्दुश्चरितं, ब्रह्मनृपस्य द्वितीयमिव हृदयम् ॥ ज्ञात्वा सचिवो धनुरिति, दथ्यौ सद्बुद्धिजलजलधिः ॥ 93 ॥ कुरुतामकार्यमेत-चुलनी जातिस्वभावचपलमतिः ॥ न्यासेऽर्पितमपि 1. अन्तःपुरम् । 2. प्रतिबन्धकशून्यः । ॥ 9 ॥ Page #20 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत critrm॥ ॥ 10 // सकलं, दीर्घा विद्रवति तदयुक्तम् । / 94 ॥ तदसौ किमपि विदध्या-भ्रूपभुवोऽपि व्यलीकमतिदुष्टः । नीचो हि पोषकस्या-प्यात्मीयः स्यान्न भुजग इव ॥ 95॥ध्यात्वेति ज्ञापयितुं, तत्सकलं सेवितुं कुमारं तम् ॥ वरधनुसझं निजसुत-मादिशदतिनिपुणमतिविभवम् ॥ 96 ॥ तेनाथ तयोश्चरिते, निवेदिते brhmsuustdshissnnuH| अन्त:पुरान्तरगम-वृद्धा 'द्विककोकिले कुपित्ः॥ 97 ॥ वध्याविमौ यथा वर्णसङ्करादीदृशः परोऽपि तथा ॥ हन्तव्यो मे निश्चित-मित्युच्चस्तत्र चावादीत् ॥ 98 ॥ काकोऽहं त्वं च पिकीत्यावां खलु हन्तुमिच्छति सुतस्ते ॥ तत इति दीर्घेणोक्ते, देव्यूचे शिशुगिरा का भी: ? ॥ 99 ॥ भद्रकरेणुमृगेभौ, नीत्वा तत्रान्यदा तथैव पुन्ः॥ नृपभूः प्रोचे तच्च, श्रुत्वा दीर्घोऽवदच्चुलनीम् ॥ 10 ॥ शृणु सुभगे! सुतवाणी, साभिप्रायां हलाहलप्रायाम् ॥ देव्यवदद्भवतु तथा-प्यनेन किं जायते शिशुना ? ॥ 101 ॥ हंस्या सममन्येद्यु-र्बकमादायावरोऽधमाऽऽयातः ॥ नृपभूरुवाच नैवं, कस्याप्यनयं सहिष्येऽहम् ॥ 102 ॥ तत इत्यवदद्दीर्घः, शृणु देवि ! शिशोः सुतस्य वचनमिदम् ॥ अनुमापयति मनःस्थं, कोपं यद्धूम इव वह्निम् ॥ 103 ॥ वृद्धिंगतो हि भावी, सुखविघ्नायाऽऽवयोरसौ नियतम् ॥ तदयमुदयन्निवामय, उच्छेद्यः शिशुरपि दुरात्मा ॥ 104 ॥ देव्यूचे राज्यधरं, हन्मि कथं तनयमौरसं 1 द्विकः काकः । 2 विषसहशाम् । 3 अन्तःपुरम् । ॥ 10 ॥ Page #21 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 11 ॥ स्वामिन् ! ॥ पशवोऽपि प्राणानिव, nijaany'ptyaanirkssnti||105||भूयोऽप्यूचे दीपों, रिपुमेवावेहि सुतममुं सुत्नो!॥ तत्किं मुह्यसि मयि सति, बहवस्तव भाविन्स्त्न्याः॥ 106 ॥ तदथ प्रतिपद्योचे, चुलनी रतरागलुप्तसुतमोहा । केनोपायेनास्मि-निहते वचनीयता' न स्यात् ॥ 107 ॥ दीर्घोऽऽब्रवीत्कुमारो, विवाह्यतां तस्य वासगृहदम्भात् ॥ गूढप्रवेशनिर्गम-मेकं लाक्षागृहं कार्य्म्॥108॥ तत्र च सवधूकेऽस्मिन्, सुप्ते रात्रौ हुताशनो ज्वाल्यः । / इति तौ विमृश्य जतुगृह'-मारम्भयतामसारमती ॥ 109 / / वृत्वा ब्रह्मसुतार्थ, पुष्पवर्ती पुस्स्प्चूल्नृप्तिसुताम्॥साम्ग्रीण्च् समयां, विवाहसक्तामकारयताम् ॥ 110 ॥ जतुगृहरचनादथ धनु-सचिवो दुष्टं तयोर्विदन् भावम् ॥ ब्रह्मभुवो हितमिच्छु-र्गत्वाऽऽख्यद्दीर्घनृपमेवम् ॥ 111 ॥ अस्ति सुतो मे वरधनु-नामा yussmnirdeshkrnncnnH|| तदहं जरी चिकीर्षे, परलोकहितं क्व्चिद्ग्त्वा॥112॥ कुर्यात्कमप्यनर्थ, गतः परत्रायमिति धृताशङ्कः ॥ दीर्घः कृतावहित्थस्तमित्यवोचत्ततो द्म्भात्॥113 ॥ त्वामन्तरा हि राज्यं, न भाति नभ इव विना निशानाथम् ॥ तदलं परत्र गमनैः, कुरु धर्ममिहैव दानाद्यम् ॥ 114 ॥ गङ्गातटेऽथ कृत्वा, सद्बुद्धिः सत्रमण्डपं म्न्त्री॥ दीनादीनां दानं, ददौ यथाकाममन्नादेः ॥ 115 ॥ प्रत्ययितनरैर्दानो-पकारमानैर्वशीकृतैः सचिवः ॥ 1. निन्दा। 2. वह्निः । 3. लाक्षागृहम् । 4. वृद्धः । 5. कृतं आकारगोपनं येन सः । 6. candram । 7. daanshaalaam| // 11 // Page #22 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 12 ॥ द्विक्रोशां च सुरङ्गा-मचीखनज्जतुगृहं यावत् । / 116 ॥ वार्त्ता तां च छन्नं न्यवेदयत् पुष्पचूलभूपतये ॥ सोऽपि ततो दासे, प्रैषीहुहितुः पदे रुचिराम् ॥ 117 ॥ भूषणभृतेति सुपरिच्छदेति तां नृपसुतां जनो मेने ॥ उत्तेजिता मणियुता, कनकमिवाभाति 'रीतिरपि ॥ 118 ॥ गणिकाप्रेमेव मनो-बाह्यं कृत्वा महोत्सवं चुलनी ॥ तामथ पुरे प्रविष्टां व्यवाहयद् ब्रह्मदत्तेन ॥ 119 ॥ लोकं विसृज्य तनयं, प्रैषीदथ 'नुषं गृहे सा ॥ सोऽपि वधू-वरधनुयुग्, 'विसृष्टतन्त्रो ययौ तस्मिन् ॥ 120 ॥ तस्य च गतेऽर्द्धरात्रे, वार्त्ताभि: सचिवसूनुरचिताभिः ॥ तत्राज्वलयंज्ज्वलनं, जतुवेश्मनि निजनरैश्चुलनी ॥ 121 ॥ दीर्घचुलन्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् । तत्स्पर्द्धयेव परित स्तत्सदनं व्यापदनलोऽपि । / 122 / / सम्भ्रान्तोऽथ कुमारः, किमेतदिति मन्त्रिनन्दनमपृच्छत् ॥ सोप्यब्रवीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् । / 123 / / सत्रं यावत्पित्रा, तदिह सुरङ्गा कृतास्ति पातुं त्वाम् ॥ तद्द्वारमितः प्रविश, प्रकाश्य पार्ष्णिप्रहारेण ॥ 124 ॥ छन्नमुदन्तममुं मम, पिता न्यवेदयदतस्तव श्वसुरः । प्रैषीद्दासीमेनां, तत् प्रतिबन्धं विमुञ्चास्याः । / 125 / / तेनेत्युक्तो नृपभू-भूपुटमास्फोट्य पार्ष्णिघातेन ॥ सुहृदा समं सुरङ्गां, विवेश योगीव भूविवरम् ॥ 126 ॥ प्राप्तौ च सुरङ्गान्ते, तुरगावारुह्य मन्त्रिणा दत्तौ ॥ तौ जग्मतुः 1. रीति-पित्तल 2. सवधूम् । 3. विसर्जितपरिवारः । 4. पादघातेन । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 12 ॥ Page #23 -------------------------------------------------------------------------- ________________ OM श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत चरित्रम् ॥ 6 ॥ 13 ॥ कुमारौ, पञ्चाशद्योजनानि द्राक् ॥ 127 ॥ तत्र च विहाय वाही, गुरुमाईतिक्रमश्रमेण मृतौ ॥ क्रोष्ठुकसज्ञमगातां, ग्रामं तौ पादचारेण ॥ 128 ॥ स्माहाथ भूपभूरिति, मां पीडयतः सखे! क्षुधोदन्ये ॥क्स्स्न्न्मिः तिष्ठ स्वामि-नित्यूचे तं च सचिवसुतः । / 129 / / किञ्चिच्च विचार्य दिवाकीर्ति ग्रामात्ततः समाकार्य ॥ तौ वपनमकारयतां, 'चूडामात्रं त्वधारयताम् ॥ 130 ॥ सन्ध्याभ्राणीव रवि-श्वेतरुची धातुरक्तवसनानि ॥ परिधाय न्यक्षिपतां, स्वकण्ठयोर्ब्रह्मसूत्रं तौ ॥ 131 ॥ वरधनुरथभूपभुवः, श्रीवत्सालङ्कृतं हृदयपट्टम् ॥ चतुरङ्गुलपट्टेन, प्यधादहो ! रिपुभयं प्रबलम् ॥ 132 ॥ वेषान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् ॥ भोजनकृते nymntry-द्भोज्य्च्चातिगौर्व्त्ः॥133॥ अथ मूर्ध्नि ब्रह्मभुवो-'क्षतान् क्षिपन्ती द्विजप्रिया प्रमदात् ॥ सितवसनयुगं कन्यां, चोपानिन्येऽप्सर:कल्पाम् ॥ 134 ॥ कूचेऽथ वरधनुः किं, ददास्यमूमस्य निष्कलस्य सत्वहीनस्य ब्त्तो:?॥ नाति नातिरुचिरां, हारलतां कोऽपि करभगले ! ॥ 135 ॥ तत इत्यवदद्विप्रो, बन्धुमती सज्ञका मम सुताऽसौ॥ अस्याश्च वरचक्री, भावीत्युक्तं निमित्तज्ञैः ॥ 136 ॥ पट्टाच्छादितहृदयो, भुङ्क्ते यस्तव गृहे समित्रस्तम् ॥ जानीयाः दुहितुर्वर-मिति तैरेव च मम प्रोक्तम् ॥ 137 ॥ योग्याय सुविद्यामिव, ददे तदेनां कनीमहममुष्मै । 1क्षुत्पिपासे । 2 नापितम् । 3 shikhaa। 4 उपति । 5 सत्त्वहीनस्य 6 बमाति । 7 ussttrknntthe| // 13 // Page #24 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 14 ॥ प्राणप्रियां सुतां खलु यच्छामि यथातथा न सखे ! ॥ 138 ॥ तामथ परिणीय कर्नी, नृपभूः स्थित्वा च तत्र तां रजनीम् । / सद्भावं भार्यायै, प्रोच्य समित्रोऽचलत्प्रातः ॥ 139 / / दूरग्रामं च गतौ, शुश्रुवतुस्ताविदं जनश्रुत्या ॥ सर्वेऽध्वानो रुद्धा, दीर्घेण ब्रह्मदत्तकृते ॥ 140 ॥ प्राणत्राणकृते तौ, गच्छन्तावु-त्पथेन तच्छ्रुत्वा । प्रापतुरटवीमेकां, तत्र च नृपभूरभूत्तृषितः । / 141 / / तमथ वटाधो मुक्त्वा, द्रुतं गतो वरधनुः कृते पयसः ॥ उपलक्ष्य दीर्घपुरुषैः, सायं रुरुधे च जगृहे च । / 142 / / सोऽथ पलायनसञ्ज्ञां ब्रह्मभुवो व्यधित हन्यमानस्तैः ॥ तूर्णं ततः कुमारो, ननाश पारद इवाज्ञातः ॥ 143 ॥ वेगाद् व्रजंश्च पतितः, कान्तारे धूर्तचित्त इव गहने ॥ विरसफलानि स बुभुजे, दुरवस्थायां हि किमभक्ष्यम् ॥ 144 ॥ भ्राम्यंश्चैकं तापस-मह्नि तृतीये ददर्श नृपतिसुतः । प्रवहणमिवाब्धिपतित-स्तं च प्राप्याधिकं मुमुदे । / 145 ॥ कुत्रास्ति भदन्ताना- माश्रम इति तं वदन्तमथ स मुनिः । नीत्वाऽऽश्रममुपकुलपति, निन्ये व्रतलिप्सुमिव सद्यः ॥ 146 ॥ तं च प्रणतं प्रणया-दित्यलपत्कुलपतिः कृपाजलधिः ॥ कस्त्वं किमिहायासी- र्वायोरपि दुर्गमे गहने ? / / 147 / / नृपभूस्ततः स्ववृत्तं, स्माह यथावृत्तमखिलमपि तस्मै ॥ तच्च श्रुत्वा कुलपतिरित्यवदत्प्रमदगद्गदगीः । / 148 / / ब्रह्मनृपस्य भ्राता, लघुरहमस्मि त्वदीयतातस्य ॥ तत्प्राप्तोऽसि स्वगृहं तिष्ठ सुखं वत्स ! मा भैषीः ॥ 149 ॥ तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽस्थात् । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 14 ॥ Page #25 -------------------------------------------------------------------------- ________________ श्रीजेन व्यासंग्रहः ॥ श्रीचित्रसम्भूत __चरित्रम् ॥ ॥ 15 ॥ आगाच्च जलदकालः', काल इव निदाघदाहस्य ॥ 150 ॥ तमथ पितृव्यः प्रेम्णा, सविशेषमपाठयत्कलाः सकलाः ॥ पात्रे दत्ता श्रीरिव, विद्या हि स्यादनन्तफला ॥ 151 ॥ जातेऽथ शरत्काले, कन्दादिकृते वनं ययुर्मुनयः । ब्रह्मसुतोऽपि समं तै-र्ययौ निषिद्धोऽपि कुल्प्तिना॥152॥ तत्र च फलकुसुमभरै-नमितानमितान् स भूरुहान् pshyn॥ वनगजमेकमपश्य-युवराजमिवाद्रिराजस्य ॥ 153 ॥ तस्यानुपदमयासी-निवार्यमाणोपि तापसैर्नृपभूः ॥ तेमाऽऽहूतः सद्यो, ववले व्यालोऽपि रोषान्धः ॥ 154 ॥ तटिनीपूरमिव द्रुत-मायान्तं तं च वञ्चयितुं मनसा ॥ प्रक्षिप्तमुत्तरीयं, क्रीडारसिकेन भूपभुवा ॥ 155 ॥ तत्तु करेण गृहीत्वा, प्राक्षिपदन्तर्नभः क्रुधा कुम्भी ॥ निपतच्च ततो नृपभू-स्तदाददे वञ्चितद्विरदः ॥ 156 ॥ क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृतात्तोप्ः॥ जलधाराभिर्जलदः, शरैरिवोपाद्रवत्तमिभम् ॥ 157 ॥ तस्मिंस्ततः प्रणष्टे, द्विप कुमारोऽपि जात्दिग्मोह्ः॥ भ्राम्यन्त्रितस्ततः शैल-निम्नगामुत्ततारकाम् ॥ 158 ॥ तस्याश्च तटे नगरं, 'पुराणमुद्वसमुदीक्ष्य पतितगृहम् ॥ तत्र प्रविशन्नेकं, वंशकुडङ्गं ददर्श धनम् ॥ 159 ॥ तत्पार्श्वे फलकासी, दृष्ट्वा शस्त्रप्रियोऽग्रहीनृपभूः ॥ तं vNshkuddkNcaa-सिनाच्छिन्त्त्त्प्रिक्स्सायै॥160॥ तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुटं समीक्ष्य shirH॥ 1 वर्षाऋतुः । 2 ग्रीस्स्म्दाह्स्य्। 3 पुष्कलान् । 4 वृक्षः । 5-6-7 ह्स्ती। 8 ग्जे। 9 उजड इति भा.| ॥ 15 ॥ Page #26 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत चरित्रम् । / ॥ 16 ॥ सम्भ्रान्तो ब्रह्मसुतः, स्म्य्ग्वालोक्य्द्याव्त्॥161 ॥ उद्धाङ्ग्रेधूम, पिबतः कस्यापि तावदतिपीनम् ॥ dRiSTvA 'क्ब्न्ध्मुच्चै-र्वाप्द्नुताप्स्न्ताप्म्॥162॥' निर्मन्तुरपि हतोऽयं, हा ! विद्यासाधको मया कश्चित् ॥ तन्मां क्रीडारसिकं, धिगिति निनिन्दायमात्मानम् ॥ 163 ॥ पुरतो गच्छंश्चैकं, प्रासादं सप्तभूमिकमपश्यत् । / अतिनन्दनेन परितः, परीतमुद्यानवलयेन । / 164 ॥ साक्षाद्दिवीव तस्मिन्नारूढो ऽनिर्जरीमिव सुरूपाम् ॥ कुवलयदलविपुलाक्षी-मद्राक्षीत्कन्यकामेकाम् ॥ 165 ॥ सोऽथ शुभे! कासि त्वं, तिष्ठसि वा कथमिहेत्यपृच्छत्ताम् ? ॥ धृतसाध्वसा' ततः सा-'प्यदोऽवदद्गद्गदैर्वचनैः ॥ 166 ॥ वृत्तान्तोऽस्ति महान्मे, तद्वद कोऽसि त्वमिह किमायासी: ? ॥ इति तद्राइस मुदितो, वचनेनायोजयद्वदनम् ॥ 17 ॥ पाञ्चालपतेर्ब्रह्म-प्रभोः सुतो ब्र्ह्म्द्त्त्नामाऽह्म्॥ इति सोऽवादीद्यावन्मुदिता सा तावदुत्तस्थौ ॥ 168 ॥ नयनाञ्जलितो गलितैः, सा प्रमदा प्रमदबाष्पसलिलभरैः ॥ रचयन्ती पाद्यमिव, न्यपतच्च तदछिनलिनयुगे ॥ 169 ॥ अत्राणयाऽत्र मयका, दिष्टया शरणं शरण्य ! लब्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, 'सुदती साऽऽश्वासि भूपभुवा ॥ 170 ॥ पृष्टा च का? त्वमिति सा, प्रोचेऽहं पुष्पचूलभूजानेः ॥ त्वन्मातुलस्य तनया, तुभ्यं दत्ताऽस्मि पुस्स्प्व्ती॥ 171 ॥ परिणयदिनोत्सुका रम1रुण्डम् । 2 निरपराधी । 3 देवीम्। 4धृत्भ्या|5 नलिनं क्म्ल्म्। 6 र्क्स्स्न्न्र्हित्या। shobhndshnaa। 8 भूजानिः nRpH। ॥ 16 ॥ Page #27 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 17 ॥ माणामारामदीर्घिकापुलिने ॥ हुत्वाऽन्येधुर्विद्या-धराधमो मामिहानैवीत् ! ॥ 172 ॥ कालमियन्तं बन्धुजनविरहदावाग्नितप्तगात्राऽहम् ॥ त्वदृष्ट्याऽमृतवृष्ट्या, क्लिन्ना निर्वापिताऽद्य विभो!॥173 ॥ व गतोऽस्ति ? स मे रिपुरिति, पृष्टा सा नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा-'र्पितास्ति मे शारी विद्या॥174॥ सा हिस्मृता विधत्ते, परिच्छदीभूय कृत्य्म्खिल्म्पि॥ विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्ताम् ॥ 175 ॥ तां पृष्देदं वच्मी-त्युक्त्वा स्मृत्वा च तां पुनः साऽऽख्य्त्॥ येनाऽहुताऽस्मि नाट्यो-न्मत्तः स हि खेचरो नाम्ना॥ 176 ॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकृतेऽत्र धामनि माम्॥ विद्यां साधयितुमगा-वंशकुडले स्वयं गहने ॥ 177 ॥ तस्योपदी धूमं, पिबतो विद्याऽद्य सेत्स्यति स्वामिन् ! ॥ विद्याबलोर्जितबलः, परिणेष्यति मांततः स कुधीः॥178॥ अथ तद्वधव्यतिकरे, तेनोक्ते साधु कृतमिति ब्रुव्ती॥ मुमुदे भृशं कनी सा, प्रियलाभादप्रियोच्छेदात् ॥ 179 ॥ अथ तामुदुह्य' कन्यां, गान्धर्व विवाहरचनया नृप्भूः॥र्म्य्न् विविधैः सुरतै-स्तां क्षणदां क्षणमिवाक्षपयत् ॥ 18 ॥ प्रातश्च खेचरीणां, ध्वनिमवनिध वाङ्गजोऽम्बरे श्रुत्वा ॥ 'वियति भवति कस्यायं, ध्वनिरिति पप्रच्छ पुष्पवतीम् ? ॥ 181 ॥ सा प्रोचे प्रिय ! नाट्यो-न्मत्ताइत्वद्रिपोरिमे जामी॥ भ्रातुः कृते विवाहो1 प्रिन्नीय्। 2 नृपपुत्रः । 3खे|4 भ्गिन्यौ। UPon Page #28 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 18 ॥ पस्करमादाय सकलमपि ॥ 182 ॥ खण्डाविशाखिकाऽऽख्ये, खेचरकन्ये मुधा स्मायात्ः॥ कार्य ध्यातमितरथा, दैवेन ह्यन्यथा घटितम् ! ॥ 183 ॥ (युग्मम्) तत्तावदपसर त्वं, यावत्सकीयं तव गुणान् प्रगुणान् ॥ जानाम्यनयोर्भावं, त्वयि रागविरागयोः स्वामिन् ! ॥ 184 ॥ रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं त्वमागच्छेः ॥ रागाभावे तु सितं, तञ्च प्रेक्ष्यान्यतो गच्छेः ॥ 185 ॥ अभयोऽपि ततो नृपभू-स्तस्थौ गत्वान्यतस्तदनुवृत्त्या । / अथ पुष्पवती श्वेतं, चलयामास क्षणात् केतुम् ॥ 186 ॥ तं च प्रेक्ष्य कुमारः, शनैः शनैः प्रस्थितोऽन्यतो गन्तुम् ॥ उल्लङ्य वनं दुर्गम-मेकमविन्दत सरः सायम् ॥ 187 / / तत्र स्नात्वा सलिलं, निपीय पीयूषसरसमथ सरसः ॥ निर्गत्य ब्रह्मसुत-स्तटमुत्तरपश्चिमं भेजे ॥ 188 ॥ तत्र च कन्यां काशि-त्समीक्ष्य जलदेवतामिवाध्यक्षाम् । सफलं जन्म ममाभू-दोति नृपाङ्गजो दथ्यौ ॥ 189 ॥ तद्दर्शनामृतरसं, पायं पायं व्यपायविकलं सः ॥ ग्रीष्मे पयः पिबन्म:पान्थ इव प्राप नो तृप्तिम् ॥ 190 ॥ साऽपि च तं पश्यन्ती, कटाक्षविक्षेपदक्षचक्षुभ्याऽम् ॥ दास्या समंच किञ्चि-द्वदन्त्यगादन्यतः कन्या ॥ 191 ॥ तन्मार्गदत्तदृष्टिः, प्रास्थित यावत्ततोऽन्यतो नृपभूः ॥ सा दास्याऽऽगात्तावत्, पटयुगताम्बूलकुसुमधरा ॥ 192 ॥ तच्च प्रदाय तस्मै, जगौ त्वया या सरस्तटे दृष्टा 1 विवाहसामग्रीम् । 2 प्वजम् । 3 प्रत्यक्षाम् । 4 विघ्नरहितम् 5 mrudeshaadhynyH|| // 18 // Page #29 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 19 ॥ ॥ निजचित्तमिव तयेदं, प्रेषितमस्ति प्रभो ! तुभ्यम् ॥ 193 ॥ प्रोक्तं च तया यदसौ, सुभगः पितृमन्त्रिमन्दिरै neyH। sa hi vetti सकलमुचितं, तत्रागच्छ प्रभो ! तत्त्वम् ॥ 194 ॥ सोऽथागमत्सह तया, सदनं सचिवस्य नागदत्तस्य ॥ अभ्युत्तस्थौ सोऽपि, तमतिथिं चिरमिलितमिष्टमिव ॥ 195 ॥ प्रहितोऽस्ति वो गृहेऽसौ, सुभग: श्रीकान्तया नृपतिपुत्र्या ॥ प्रोच्येति ययौ दासी, भेजे सचिवोऽपि तं प्र्भुव्त्॥196 ॥ दोषात्यये च निन्ये, राजकुले धीसखः कुमारं त्म्॥ भूपोऽपि तमर्यादिभि-रुपतस्थे ऽतरणिमिव बाल्म्॥197 ॥ आतिथ्यमिदं क्रियते, तवातिथेरिति vdnnth'maapH॥ तस्मै ददौ सुतां ता-मुदुवाह मुदा कुमारोऽपि ॥ 198 ॥ अज्ञातकुलस्यैका-किनोऽपि दत्ताऽसि मे कथं पित्रा ? ॥ इत्यन्यदारहसि तारमयन् पप्रच्छ नृप्तिसुत्ः॥199॥ साऽवादीजनको मे, वसन्तपुरराजशबरसेनसुतः ॥ उन्मीलितः स्वराज्या-द्रोत्रिभिरागादिमां पल्लीम् ॥ 200 ॥ भिल्लान् विधाय वशगा-नवत्यान् सबलवाहनस्तिष्ठन् । ग्रामादिलुण्टनैः स्वं, पुष्णाति परिच्छदं तातः ॥ 201 ॥ तनयचतुष्कस्योपरि, पितुरिह वसतः सुताऽस्म्यहं जाता। देव्यां श्रीमत्यां सुर-वल्लीव सुमेरुवसुधायाम् ॥ 202 ॥ मां प्राप्तयौवनां चाऽवदत् पिता मम नृपा द्विषो निखिलाः ॥ तदिहस्था वीक्ष्य वरं, निवेदये, मनोऽभीष्टम् ॥ 203 ॥ रात्रिव्यत्यये । 2 सूर्यम् । 3 राजा। ॥ 19 ॥ Page #30 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriicitrsmbhuut critrm|| // 20 // पश्याम्यखिलान् पान्थांस्ततोन्वहमिह स्थिता सरस्तीरे ॥ त्वां च प्रापं सुरतरु-मिव दुष्प्रापं प्रचुरपुण्यैः । ॥ 204 ॥ इति किञ्चिदनापृच्छ्या-'र्पितास्म्यहं तुभ्यमीश! तातेन ॥ उदितस्तयेति मुदित-श्चिक्रीड तया समं नृपभूः ॥ 205 ॥ पल्लीशः सोऽन्येद्यु-मिं हन्तुं जगाम सैन्ययुतः ॥ तेन सह भूपभूरपि, गत्वाऽब्जसरस्तटे तस्थौ । 206 ॥ ग्रामेऽथ लुण्ट्यमाने, पपात वरधनुरुपेत्य तत्क्रमयोः ॥ आलम्ब्य च तत्कण्ठं, विमुक्तकण्ठं रुरोदोच्चैः ॥ 207 ॥ ब्रह्मात्मजेन वचनै-रमृतद्रवसोदरैरथाश्वास्य ॥ पृष्टो वरधनुरुचे, स्ववृत्तमिति गद्गदैर्वचनैः ॥ 208 ॥ मुक्त्वा तदा वटाध-स्त्वामम्भोथै ग्तोऽह्म्ब्ज्स्र्ः॥ किञ्चिदपश्यं तजल-मब्जदलपुटेन जगृहे च ॥ 209 ॥ वलितश्च दीर्घपुरुषै-रुदायुधैर्हतहतेति जल्पद्धिः ॥ सन्नद्धरुद्धोऽहं, हंसः काकैरिव कठोरैः ॥ 210 ॥ क्व ब्रह्मदत्त इति तैः, पृष्टश्चाब्रवमहं न वेद्यीति॥ गाढमथ ताडितस्तै-रवदं व्याप्रेण जग्ध इति ॥ 211 ॥ दर्शयतं देशमथे-त्युक्तो भ्राम्यन्नितस्ततो दम्भात् ॥ त्वद्दर्शनपथमेत्य, व्यधांपलायनकृते स्ज्ञ्याम्॥ 212॥स्व्मुखे तु परिव्राजक-दत्तांगुटिकां ततोऽक्षिपं क्स्सिप्र्म्॥ तस्याः प्रभावतो गत-चेष्टस्त्यक्तोऽस्मि मृत इति तैः ॥ 213 ॥ तेषु च गतेषु दूरं, कृष्ट्वा गुटिकां मुखात्त्वदर्थमटन् । ग्रामं कमपि गतोऽहं, कञ्चिदपश्यं परिवाजम् । / 214 / / सोऽप्यवददवनतं मां, 1चरणयोः । 2 जलार्थम् । kmlsrovrm। ." // 20 // Page #31 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 21 ॥ भागाह्वोऽस्मि तव पितुर्मित्रम् ॥ तद्ब्रूहि वरधनो ! त्वं, कुत्राऽस्ति ब्रह्मदत्त इति ? ॥ 215 ॥ विश्वस्तस्य विश्व' वा 'सूनृतामहमवोचम् ॥ दुःखाविष्टः स ततः पाश्चात्यं' वृत्तमित्यूचे ॥ 216 ॥ दग्धे तदा जतुगृहे, दीर्घः प्रातर्ददर्श शबमेकम् । तां सत्रगां सुरङ्गां, तुरगपदानि च पुरस्तस्याः ॥ 217 ॥ युवां धनुधिया, ज्ञात्वा कुपितस्ततो नृपस्तस्मै ॥ प्रत्याशमश्ववारान् युष्मन्निग्रहकृते प्रैषीत् । / 218 / / नष्टो धनुरिति जनन, तवाक्षिपत् श्वपचपाटके दीर्घः ॥ सा नरकावास इवा नुभवति तत्र व्यथाः प्रचुराः ॥ 219 ॥ तेनोदन्तेनोच्चै - र्दुःखोपरिजायमानदुःखार्त्तः ॥ उद्धर्तुं व्यसनाब्धे-र्जननीं काम्पील्यनगरमगाम् ॥ 220 ॥ तत्र च कपालिरूपं कृत्वाटं श्वपचपाटके कपटात् ॥ तस्मिन् भ्रमणनिदानं, लोकैः पृष्टोऽब्रवं चैवम् ॥ 229 ॥ मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र । तत्रैवमटन् मैत्रीमकार्षमारक्षकेण समम् ॥ 222 ॥ कुरुतेऽभिवादनमसी, कौण्डीन्यमहाव्रती सुतसुहृत्ते । इत्यन्यदा च जननीमवोचमारक्षकमुखेन । / 223 ॥ गुटिकायुतमपरदिने, मातुरदां मातु लिङ्गमभिगम्य । तद्भक्षणेण साऽजनि निश्चेष्टा काष्ठमूर्त्तिरिव ॥ 224 ॥ आरक्षकोऽथ राज्ञे, गत्वोचे तां मृतां ततो नृपतिः ॥ तां संस्कर्तुं प्रैषी-TU भृत्यानथ तेऽपि तत्रागुः ॥ 225 ॥ सम्प्रति संस्कारेऽस्याः, कृते महान् भाव्युपद्रवो भवताम् ॥ 1 सर्वाम् । 2 सत्याम् । 3 पश्चाद्भवम् । 4 बीजपुरम् । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 21 ॥ Page #32 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 2 ॥ नृपतेश्चेत्युदितास्ते, मया यथागतमगुर्भीताः ॥ 226 ॥ आरक्षकं चावोचं, साहाय्यं चेत्करोषि तदमुष्या: ॥ 'कुणपेन लक्षणवता, मन्त्रमहं साधयाम्येकम् ॥ 227 ॥ तत्प्रतिपन्नेन समं, तेन समादाय सायमहमम्बाम् ॥ गत्वा दूरं पितृवनं, गुरुमण्डलमालिखं दम्भात् । / 228 ॥ शून्यं विधिं च कञ्चिद्विधाय दातुं बलिं पुरसुरीणाम् ॥ प्रेष्यारक्षं गुटिका-मार्पयमपरामहं मातुः॥ 229 / / अथ तत्क्षणमुत्तस्थावपगतनिद्रेव लब्धसज्ञा सा ॥ आवेद्य स्वं तामथ, निवार्य रुदतीं ततोऽचलयम् ॥ 230 ॥ मुक्त्वा कच्छग्रामे, तातसुहृद्देवशर्मवेश्मनि ताम् ॥ त्वामन्वेष्टुं भ्राम्य-निहागमं भाग्ययोगेन ॥ 231 ॥ नाथ ! त्वयानुभूतं, सुखदुःखं यत्ततः परं वद तत् ॥ तेनेत्युक्तोऽवादी-त्स्वं वृत्तं ब्रह्मदत्तोऽपि ॥ 232 ॥ अथ कोऽप्यागत्योचे, ताविति भो ! दीर्घनृपभटा ग्रामे ॥ युष्मत्समरूपाङ्कित- पटयुगदर्शनपरा ब्रुवते ॥ 233 ॥ ईद्दशरूपौ पुरुषौ, दृष्टौ क्वापीति तन्निशम्याहम् ॥ कथयामि वामथ युवां, यथोचितं तनुतामात्महितम् ॥ 234 ॥प्रोच्येति गते तस्मि-नश्यन्तौ ताव्र्न्न्य्म्ध्येन्॥ क्रमयोगात्कौशाम्बी-पुर्या उपवनमुपागाताम् ॥ 235 ॥ तत्र पणीकृतलक्षं, 'चरणायुधरणमपश्यतां धनिनोः बुद्धिल-सागरदत्ता- भिधयोः शस्त्रायिताङ्घिनखम् ॥ 236 ॥ तत्र च बुद्धिलचरणा-युधेन जात्येऽपि कुक्कुटेऽन्यस्मिन् ॥ भने . 1शबेन । 2 ताम्र्चूद्द्युद्ध्म्। ॥ 22 ॥ Page #33 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 23 ॥ वरधनुरसम-जसाऽसहः सागरमदोऽवक् ॥ 237 ॥ जात्योऽपि कुक्कुटोऽसौ, भग्नस्तव सागरामुनापि - कथम् ? ॥ तद्यदि वदसि तदाहं, विलोकयाम्येनमादाय ॥ 238 ॥ सोऽथ जगौ भ्रातस्त्वं, प्रसद्य मि सद्य एव पश्येदम् ॥ मानापगमो व्यथयति, मामन्तर्न तु धनापगमः । / 239 ॥ वरधनुरथ तं पश्यन्, ददर्श तच्चरणयोरयः सूचीः ॥ तच्च ज्ञात्वा तं द्रुत मुपेत्य बुद्धिल इति प्रोचे ॥ 240 ॥ यदि मे छद्य न वक्ष्यसिं, लक्षार्द्ध तव तदा प्रदास्येऽहम् । / तेनेत्युक्तो वरधनु- रूचे तद्रहसि भूपभुवे ॥ 241 / / सूचीः कृष्ट्वा स ततस्तं सागरकुक्कुटेन योजितवान् ॥ अपसूचिकं च बुद्धिल-कुक्कुटमपरो द्रुतमजैषीत् । / 242 ॥ तुष्टोऽथ सागरस्ता-वारोप्य रथं स्वमन्दिरमनैषीत् ॥ स्वगृह इव तगृहे तावपि तस्थतुरुचितलीलाभिः ॥ 243 ॥ बुद्धिलदासस्तत्रागतोऽन्यदा वरधनुं रहसिनीत्वा । प्रोचे यत्तव कथितं लक्षार्द्ध बुद्धिलेन तदा । / 244 / / तत्स्थाने तेनासौ, हारः प्रहितोऽस्ति चतुरयुतमूल्यः ' ॥ इत्थं प्रोच्य करण्डं, दत्त्वा च यथागतः सोऽगात् । / 245 / / वरधनुरपि गत्वा तन्निवेद्य निखिलं करण्डमुद्घाट्य ॥ मौक्तिकरुचिजितसितरुचि' - मदीदृशन्नृपभुवे हारम् । / 246 / / हारे हारिणि तत्राव- लम्बितं लेखमात्मनामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं, कस्यासौ लेख इत्यूचे ॥ 247 ॥ को वेत्ति कस्यचिदयं, 1 चत्वारिंशत् सहस्रमूल्यः । 2 सितरुचिः चन्द्रः । 500-1000 ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 23 ॥ Page #34 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriicitrsmbhuut चरित्रम् ॥ ॥ 24 ॥ त्वत्समनाम्नस्तवाथवा भवी ॥ तेनेत्युदितो गाढो-त्सुकोऽभवद्भपभूर्जातुम् । / 248 ॥ लेखं तमथो वरधनु-रुन्मुद्रयति स्म नलिनमिव' त्र्न्निः॥ आर्यामेकां लिखितां, तत्र ददर्शालिपङिक्तमिव ॥ 249 ॥ सा चेयं- यद्यपि जनोऽयतेऽसौ, जनेन संयोगजनितयत्नेन ॥ त्वामेव हि रत्नवती, तथाऽपि मानयितुमभिलषति ॥ 250 ॥ भावार्थोऽस्या ज्ञेयः, कथमित्यथ वरधमौ विचिन्तयति ॥ आगाद्वितीयदिवसे, तदन्तिके तापसी वत्सा ॥ 251 ॥ आशीर्वादं दत्त्वा, क्षिप्त्वा कुसुमाक्षतानि शिरसि त्योः॥ नीत्वान्यतो वरधनु, निगद्य किञ्चिच्च साऽपि य्यौ॥252॥ आगतमथ सुहृदं नृप-पुत्रः प्रोचेऽनया किमुक्त्मिति?॥सोऽव्द्द्याच्देस्सा, प्रतिलेखं प्राच्यलेखस्य ॥ 253 ॥ श्रीब्रह्मदत्तनामाङ्कितो हासौ लेख इति वद त्वं मां ॥ को ब्रह्मदत्त इति ? सा, मयानुयुक्तेति पुनरवदत् । / 254 ॥ अत्रास्ति श्रेष्ठिसुता, रत्नवती नाम सुन्दरीरत्नम् ॥ आबाल्यादपि सा म-य्यनुरक्ता प्राप तारुण्यम् ॥ 255 ॥ तामन्यदा विमनसं, दृष्ट्वा गत्वा त्द्न्तिक्म्वोच्म्॥का ते चिन्तेति? ततो, मामिति तत्परिजनोऽवादीत् ॥ 256 ॥ अस्या हि दौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मात्ः!॥ अथ पृष्टा सा पुनरपि, जगौन किमपि हिया यावत् । / 257 ॥ अवदत्तावत्तस्याः, प्रियओण्लतिकारहया प्रिय्व्य्स्या॥n हि वक्ति लजयाऽसौ, 1कमलमिव अर्क्ः। ॥ 24 ॥ Page #35 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 25 ॥ तदहं ते वच्मि मातरिदम् । / 258 ॥ भ्रातुर्बुद्धिलनाम्नः, सागरनाम्नश्च' ताम्रचूडरणे ॥ इयमुपवनं गतैकं, कुमारमुत्तमतममपश्यत् । / 259 ॥ ईदृश्यभूत्ततोऽसौ तयेति कथिते स्मरव्यथाक्रान्ताम् ॥ z तामवोचं, सद्भावं ब्रूहि मे वत्से ! ॥ 260 ॥ अथ कथमपि साऽप्यूचे, मातर्यस्ते प्रियङ्गुलतयोक्तः ॥ स ब्रह्मदत्तनामा, पतिर्न चेन्मे तदा मरणम् । / 261 / / घटयिष्ये तव कामित मित्यधृतिं मा कृथा वृथा वत्से ! ॥ तत इति मयोदिता सा, किञ्चित्स्वस्थेति पुनरूचे ॥ 262 ॥ भाव्यखिलमीहितं मे, मातर्देव्या इव प्रसादात्ते ॥ तस्मै ज्ञापयितुमद-स्तदपि क्रियतामुपायोऽयम् ॥ 263 ॥ क्षिप्त्वा करण्डमध्ये, हारममुं 'युतमनेन लेखेन । प्रेषय तस्मै क्षिप्रं व्यपदेशाऽर्द्ध बुद्धिलभ्रातुः ॥ 264 ॥ तन्नाम्ना दत्तममुं, लास्यति सद्योऽन्यथा तु लाति न वा ॥ लक्षाद्धं ह्युक्तमभूत्तत्सुहृदो बुद्धिलेन तदा । / 265 ॥ प्रोच्येति तया दत्ती, हारो लेखश्च दासहस्तेन । / प्रहितौ मया गतेऽहनि, तत्प्रतिलेखोऽर्प्यतामधुना ॥ 266 ॥ उक्त्वेति तस्थुषी सा, त्वत्प्रतिलेखे मयार्पिते तु ययौ । आर्या तत्र च लेखे, लिखितासौ वर्त्तते स्वामिन्! ॥ 267 ॥ उचितत्वाद्वरधनुना, सुहृदोऽक्तो ब्रह्मदत्तनामापि । / स्त्रीरत्नं रत्नवती - मिच्छति गोविन्द इव कमलाम् ॥ 268 ॥ श्रुत्वेति मित्रवचनं, तां द्रष्टुं भूपभूरभूदुत्कः ' ॥ अन्येद्युराकुलतया, वरधनुरागत्य तं प्रोचे 1 चरणायुधयुद्धे । 2 कामदुःखपीडिताम् । 3 युक्तम् । 4 विष्णुः । 5 उत्कण्ठितः । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 25 ॥ Page #36 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriicitrsmbhuut चरित्रम् । / ॥ 26 ॥ ॥ 269 // अत्रावामन्वेष्टुं, प्रहिता दीपेण सन्ति निजपुरुषाः ॥ तद्वचनादत्रत्यो नृपोऽपि तदुपक्रमं कुरुते ॥ 270 ॥ तत्किं कर्तव्यमिति, ध्यायन्तौ सागरोऽवनिगृहे' तौ ॥ क्षिप्त्वा जुगोप निधिवद्रविरप्यपराम्बुधावविशत् । / 271 ॥ निशि निर्गममिच्छन्ती, तौ रथमारोप्य कमपि पन्थानम् ॥ नीत्वा । सागरदत्तो, ववले बाष्पायिताक्षियुगः ॥ 272 ॥ तावथ पुरः प्रयान्तौ, शस्त्राब्यरथस्थितां वने वनिताम्' ॥ ददृशतुरियती वेला, किं वां लग्नेति जल्पन्तीम् ॥ 273 ॥ कावावां ? वेत्सि च कथ-मिति पृष्टा नृपभुवाथ साऽवादीत् ॥ धनसञ्चयाधिनाथः, श्रेष्ठ्यासीदिह धनप्रवरः ॥ 274 ॥ अष्टानां तनयानामुपर्यहं तस्य नन्दनाऽभूवम् । / प्राप्ता च यौवनं नाऽपश्यं कञ्चिदरं प्रवरम् ॥ 275 ॥ स्थितमस्मिन्नुद्याने, तदर्थमाराधयं ततो यक्षम् । सोऽपि हि भक्त्या तुष्टः, प्रत्यक्षीभूय मामवदत् । / 276 ॥ श्रीब्रह्मदत्तनामा, चक्री वत्से! तव प्रियो भावी॥ स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुन्रुचे॥277॥ यः सागरबुद्धिलयो-रायास्यति कुक्कुटाहवे- ससखा ॥ विश्वमनोहररूपः, श्रीवत्सी स त्वया ज्ञेयः । / 278 ॥ स च मच्चैत्यसमीपे, प्रथमं ते मेलिताऽन्यतो गच्छन् ॥ इति यक्षगिरा स्वामिन् !, जानामि त्वामहं नियतम् ॥ 279 ॥ तन्मे मन इव रथममु-मारोह विभो ! द्रुतं तयेत्युदितः ॥ रथमारुह्य समित्रः क्व ? गम्यमिति तो भूमिगृहे । 2 अनुक्लिन्ननेत्रयुग्मः । 3 नारीम्। 4 पनसञ्चयाधिपतिः । 5 आहवः रणः । ॥ 26 ॥ Page #37 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 27 ॥ . जगौ नृपभूः ॥ 280 ॥ साऽऽख्यन्मगधपुरे मम, वसति पितृव्यो धनावहः श्रेष्ठी ॥ स हि कर्त्ता प्रतिपत्तिं, प्रचुरं तत्तत्र गम्यमितः ॥ 281 ॥ इति रत्नवतीवचनात्सुहृदा' सूतेन वाहयन् वाहान । / प्रापाटवीं कुमारः, कौशाम्बीविषयमुल्लङ्घ्य । / 282 / / तत्र सुकण्टक- कण्टक-सञ्ज्ञौ चौराधिपौ प्रबलसैन्यी ॥ तं रुरुधतुरपहर्तुं रथादिं विशिखान्' प्रवर्षन्तौ ॥ 283 ॥ चापमुपादाय ततः प्रहरन्नृपनन्दनः शरप्रकरैः । / तद्दस्युबलमनाशय-दहर्पतिस्तम' इवांशुभरैः ॥ 284 ॥ तमथोचे सचिवसुतः, श्रान्तोऽसि रणेन तद्रथेनैव ॥ स्वपिहि क्षणं ततः सो ऽप्यशेत सह रत्नवत्या द्राग् । / 285 / / प्रातश्चैकां तटिनीं प्राप्याऽतिष्ठन् हयाः स्वयं श्रान्ताः ॥ तत्र च जागरितो नाऽपश्यत्सुहृदं रथे नृपभूः ॥ 286 ॥ भावी जलाय गत इति, मुहुर्मुहुरशब्दयत्कुमारस्तम् । न त्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ॥ 287 ॥ व्याकुलचेताः स ततो, बाष्पजलाविलदृशा दिशः पश्यन् । 'रक्ताभ्यक्तमपश्यच्च, स्यन्दनवदनं नरेंन्द्रसुतः ॥ 288 ॥ हाऽहं हत इति जल्पं - स्ततोऽपतन्मूर्च्छितो रथोत्सङ्गे ॥ अधिगतसञ्ज्ञस्तु भृशं व्यलपत्कुत्राऽसि ? मित्रेति । / 289 / / तमथाख्यद्रत्नवती, प्रभो! सखा ज्ञायते न हि मृतस्ते । तत्तस्येदममङ्गल-मुचितं वाचाऽपि नो कर्तुम् ॥ 290 ॥ नूनमपृष्ट्वाऽपि त्वां त्वत्कार्यायैव स हि गतो भावी ॥ स्थाने गतास्तु शुद्धिं तस्य 1 सारथिना । 2 अश्वान् । 3 शरान् । 4 दिनकरः । 5 किरणसमुहैः । 6 रुधिरलिप्तम् । 7 रथाग्रभागम् । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ 112011 Page #38 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत critrm॥ ॥ 28 // नरैः कारयिष्यामः ॥ 291 ॥ परमिह गहने स्थातुं, नो चिरमुचितं यमोपवनकल्पे ॥ इति तद्रिरा स तुरगा-त्रुदन्नगादग्रतो व्य्ग्र्ः॥292॥ उल्लङ्झ्यानुल्लच्या-मपि तामटवीं ययौ स्म्ग्धानाम्॥ सीमग्राम भवतति-मतीत्य मोक्षं मुमुक्षुरिव ॥ 293 ॥ तत्र ग्रामसभास्थो, ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् ॥ पुरुषोत्तमोऽयमिति हृदि, निरणैषीगृहमनैषीच ॥ 294 ॥ किं भृशमुद्विग्न इवा-सीत्यथ तेनोदितो' व्द्नृप्भूः॥ चौरैः सह कुर्वन् रणमगाद्वयस्यो' मम क्वापि ॥ 295 ॥ तस्य. प्रवृत्तिमधुना, नेष्ये तन्मा कृथास्त्वमुद्वेगम् ॥ तत इत्युक्त्वा ग्रामा-धिपोऽटवीं तामवजगाहे ॥ 296 / / आगत्य चैवमवद-द्वनेत्र मनुजो न कोऽप्यदर्शि म्या। किन्तु शरोऽसौ प्राप्तः, प्रहारपतितो रुधिरलिप्तः ॥ 297 ॥ श्रुत्वेति हतो वरधनु-रवश्यमिति सोऽभवद्धृशं व्यग्रः ॥ रविरप्यस्ताद्रिमगा-त्तहुःखं द्रष्टुमसह इव ॥ 298 ॥ 'यामे तुर्येऽथ निशो, ग्रामे न्यपतन् मलिम्लुचो बहवः ॥ तांस्तु बभञ्ज कुमार-स्ततोऽस्तुवंस्तं जनास्तुष्टाः । 299 ॥ पृष्ट्वाऽथ ग्रामपति, चलितः सोऽगात्क्रमेण राजगृहम् ॥ रत्नवतीं च व्यमुच-तद्वाह्ये ताप्साव्स्थे। 300 / प्रविशन् स्वयं च नगरं, सदनगवाक्षस्थिते युवत्यौ द्वे ॥ नृपभूर्ददर्श ते अपि, सविलासमवोचतामिति तम् ॥ 301 ॥ सस्नेहमपि जनं य-त्यक्त्वागास्त्वं तदा तदुचितं kim ? ॥ 1. mitram / 2. prahare caturthe / 3. taapsaashrme| raTA Page #39 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 29 ॥ सोऽवादीत्कः स्निग्धो, जनः कदा चात्यजमहं तम् ? ॥ 302 ॥ एहि प्रसीद विष्टर'-माश्रय विश्राम्य विश्रमद्दशा' नः ॥ ताभ्यामथेति कथिते, विवेश तद्वेश्मनि कुमारः । / 303 ॥ स्नानाशनादिभक्तिं कृत्वा ते तस्य विष्टरगतस्य ॥ इत्यूचतुरिह भरते, वैताढ्याऽऽह्नोस्ति रजतगिरिः ' ॥ 304 ॥ शिवमन्दिर नगर, विराजते तस्य दक्षिणश्रेण्याम् । तत्र नृपो ज्वलनशिखः, प्रिया च विद्युच्छिखा तस्य ॥ 305 ॥ नाट्योन्मत्ताख्यसुता-नुजे तयोः प्राणवल्लभे पुत्र्यौ ॥ अभवाव वल्लभाऽऽवां, क्रमेण खण्डा - विशाखाख्ये ॥ 306 ॥ निजसौधकुट्टिमस्थः, सुहृदाग्निशिखेन सह सृजन् गोष्ठीम् ॥ व्रजतोऽष्टापदममरान् ददर्श गगनेऽन्यदा तातः । / 307 ॥ नन्तुं ततो जिनेन्द्रा- नावां सुहृदं च तं सहादाय ॥ अष्टापदमौलिस्थं, चैत्यं सोऽगाद्विमानस्थः ॥ 308 ॥ तत्र च जैनीः प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य । / अनमाम मानवर्णान्विता वयं मणिमयाः सर्वाः ॥ 309 ॥ चैत्याच्च निर्गता द्वौ, चारणशमिनावशोकवृक्षाधः ॥ प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथां वयममृतकल्पाम् ॥ 390 ॥ अथ पप्रच्छाग्निशिखः, को ह्यनयोः कन्ययोः प्रियो भावी ? ॥ तौ ज्ञानिनाववदतां सोदरममुयोर्हनिष्यति यः ॥ 311 ॥ वचनेन तेन तातो, म्लानिमगाद्दुर्दिनेन दिनकरवत् ॥ आवामपि वैराग्या- तदैवमवदाव निजतातम् । / 312 / / अधुनैव देशनायां, संसारासारता 1. आसनम् 2. सौम्य्द्द्स्स्त्तिना। 3. रूप्यपर्वतः । ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 29 ॥ Page #40 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 30 ॥ वताऽस्माभिः ॥ तद्विषयसुखेनैव-विधेन पर्याप्तमस्माकम् ॥ 313 ॥ प्रावर्तावहि सोदर-रक्षायै तत्प्रभृत्यनिशमावाम् ॥ स त्वन्यदक्षताटन, पुष्पवर्ती पुष्पचूलसुताम् ॥ 314 ॥ तदूपापहृतमना-स्ततः स द्रुतमपाहरजडधीः ॥ तत्तेजोऽसहमानो, विद्यां साधयितुमगमञ्च ॥ 315 ॥ यदभूत्ततः परं त-यूयं स्वयमेव वित्थ सकलमपि ॥ अथ चाऽख्यत्पुष्पवती, तदाऽवयोः सोदरविनाशम् ॥ 316 ॥ शोकं च व्यपनिन्ये-'स्माकं धर्मानुगैर्मधुरवाक्यैः ॥ शङ्करविद्याशक्त्या, ज्ञात्वाऽस्मद्वृत्तमिति च जगौ ॥ 317 ॥ स्मरतं युवां गुरुगिरा-मिहागतं ब्रह्मदत्तमथ वृणुतम् ॥ न हि जातुचिद्विघटते, ज्ञानिवचो ग्रावरेखेव ॥ 318 ॥ तत्स्वीकृतमावाभ्यां, राभस्यवशेन सा तु सितकेतुम् ॥ प्राचीचलत्ततस्त्वं, हित्वा वामन्यतो गतवान् ॥ 319 ॥ नागास्त्वं तत्र यदा, स्वामन्वेष्टुं ततो वनानी ताम् ॥ चिरमावां सम्भ्रान्ते, प्रान्ते न तु ललित ! मिलितस्त्वम् ॥ 320 ॥ तदनु दनुजमनुजामर-जेता नेता व नौ समेताऽसौ ? ॥ इति पृष्टाया विद्या-देव्या वचनादिहैवावाम् ॥ 321 ॥ अस्मत्पुण्याऽऽकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् ॥ पुष्पवतीवत्पाणी-कृत्य-' कृतार्थय 'जनुरिदं नौ ॥ 322 ॥ गान्धर्वविवाहेनो-दुवाह ते अपि ततो नरेन्द्रसुतः ॥ रममाणः सह ताभ्यां, निमेषमिव तां निशां व्यनयत् ॥ 323 ॥ स्थातव्यं पुष्पवती-पात्रे 1. दृषदेखा इव्। 2. भार्या कृत्वा । 3. ज्ञ्म्। ॥ 30 ॥ Page #41 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत critrm॥ ॥ 3 ॥ .. तावत्सुखं खलु युवाभ्याम् ॥ यावन्मे राज्याप्तिः, स्यादित्युक्त्वा च ते व्यसृजत् ॥ 324 ॥ ओमित्युक्त्वा गतयो-स्तयोस्तिरोभूद्वहादि तत्सकलम् ॥ रत्नवतीमन्वेष्टुं, ततो ययावाश्रमे नृपभूः । / 324 ॥ तत्र च तां सोऽपश्यन्, नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह 'वशा, त्वया गतदिनेऽद्य वा प्रवरा ॥ 326 ॥ तेन च किं रत्नवती-कान्तस्त्वमसीति सादरं पृष्टः ? ॥ ओमित्यवदन्नृपभू-स्ततः स मुदितः पुनः प्रोचे ॥ 327 ॥ सा रुदती ह्यो दृष्टा, का त्वं किं रोदिषीति च म्योक्ता॥ किञ्चिदवोचत याव-तावद् ज्ञाता स्व्दौहित्री॥ 328 ॥ गत्वा च पितृव्याया-'ज्ञपयं तस्यास्ततः स मुदितस्ताम् ॥ स्वगृहेऽनयद्भवन्तं, त्वविन्दतान्वेषयन्नपि नो ॥ 329 ॥ अद्यापि शुभमभूध-म्मिलितस्त्वमिति ब्रुवन्नृपसुतं सः ॥ निन्ये धनावहगृहे, तं दृष्ट्वा सोऽपि बहु मुमुदे ॥ 330 ॥ सोत्सवमथ रत्नवी, व्यवाहयनृपभूवा सह shresstthii॥ मृतकार्यमन्यदा वरधनोरुपाक्रस्त नृपतिसुतः ॥ 331 ॥ लुब्धत्वावेशवशाद-द्विजेषु कुर्वत्सु भोजनमतृप्त्या ॥ तत्रागत्यावादी-दूरधनुरिति viprvessdhrH॥332 // yadi me दत्तादनमिह', साक्षाद्वरधनोर्भवति नूनम् ॥ तच्चाकर्ण्य कुमार-स्ससम्भ्रममगादहिर्गेहात् ॥ 333 ॥ तं च प्रविलोक्य दृढं, parirabhyAna''ndabASpajalapUraiH ||स्न्प्य्न्निव् गेहान्त-नीत्वा पप्रच्छ तद्वार्ताम् ॥ 334 ॥ सोऽवादीत्त्वयि सुप्ते, दुमान्तरस्थेन तस्करण 1. खी। 2. स्व्पुत्रीपुत्री। 3. भोजनम् । ॥ 31 ॥ Page #42 -------------------------------------------------------------------------- ________________ कथासंग्रहः । ॥ श्रीचित्रसम्भूत critrm॥ ॥ 32 // tdaa|| इषुणा हतोऽहमपतं, भुव्यन्तरधां च घ्नान्त्ः॥335॥ तेषु च गतेषु दस्युषु, मीन इवान्तर्जलं त्रुग्न्नान्त्ः॥ अन्तहिंतश्चरत्रह-मापं ग्रामंतमतिकृच्छ्रात् ॥ 336 ॥ ग्रामपतेस्त्वद्वात्ता, ज्ञात्वा चाऽममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्ट्या, सुस्वप्नमिवेहितार्थकरम् ॥ 337 ॥ अथ भूपसुतोऽवादी-द्विता पुरुस्स्कार्मेव्मावाभ्याम्॥स्थात्व्य्ण् नश्यद्भ्यां, दस्युभ्यामिव कियत्कालम् ? ॥ 338 ॥ प्रादुर्भवनोपायं, चिन्तयतोरिति त्योर्थान्येद्युः॥ रममाणाखिललोको, मधूत्सवः प्रववृते त्वत्र ॥ 339 ॥ द्विरदस्तदा' च मत्तः, स्तम्भं भक्त्वापश्रृङ्खलो नृपतेः । निरगात्रासितलोक-स्ततश्च भूयानभूत्तुमुलः ॥ 340 ॥ व्यालस्तु की काञ्चि-नितम्ब वक्षोजभारमन्दगतिम् ॥ भयवेपमानवपुषं, वीक्ष्याधावग्रहीतुं द्राक् ॥ 341 ॥ धीरः कोऽपि धरायां, यद्यस्ति तदा स पातु मां सद्यः । / मृत्योरिव मत्तेभा-दस्मादिति सा तदाऽक्रन्दत् ॥ 342 ॥ तस्यां शरणार्थिन्यां, विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति, जने च तत्परिजने च भृशम् ॥ 343 ॥ तत्क्षणमेत्य ब्रह्मा-जो गजं हक्कयाम्बभूवोच्चैः ॥ सोऽपि ततस्तां त्यक्त्वा, दधावतं प्रति रुषा परुषः ॥ 344 ॥ (युग्मम्) प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च ॥ तत्र प्रहर्तुमवनत-मारोहद्दन्तदत्ताङ्घिः ॥ 345 ॥ वचनक्रमाङ्कुशकरै-स्तं च वशीकृत्य हस्तिनं सद्यः 1.क्री। 2. कोलाहलः । 3. क्री। 4. वक्षोजः स्तनः । 5. इलायाम् । 6. अनिः पादः । ॥ 32 ॥ Page #43 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत critrm॥ zaza . // stambhe babandha नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥ 346 ॥ तत्रागतोऽथ भूपस्तं तत्तेजश्च वीक्ष्य विस्मितवान् ॥ कोऽयं छन्नो रविरुत, हरिः शशी वेति चापृच्छत् ? ॥ 347 ॥ तद्वत्तेऽथ पितृव्येन, रत्नवत्या निवेदिते नृप्तिः॥ सोत्सवमष्टौ स्वसुता, दिश्रिय इव दत्तवांस्तस्मै ॥ 348 ॥ ता: परिणीय मुहूर्ते, शुभेऽवसत्तत्र भूपभूः स्सुख्म्॥त्ण् चान्येधुर्जरत', समेत्य काचिज्गादेव्म्॥349॥ वैश्रवणाख्यो वैश्रवण-देश्यसम्पत्पुरत्र वसतीभ्यः ॥ वार्द्धः श्रीरिव तस्य, श्रीमत्याह्वास्ति व्र्त्न्या॥ 350 ॥ सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् ॥ चित्रलिखितेव द्दष-दुल्लिखितेवाभूत्त्वदेकमनाः ॥ 35 ॥ कथमपि च परिजनेनाऽऽनीता सानि न भोजनं कुरुते॥n स्वपिति न च क्रीडति, पश्यति च त्वन्मयं विश्वम् ॥ 352 ॥ पृष्टाऽथ मया धात्र्या, सा प्रोचे येन रक्षिताऽस्मि गजात् ॥ स हि नरमणिर्न 3श्मणो, यदि मे स्यात्तदा मरणम् ॥ 353 ॥ तद् ज्ञापितोऽथ तस्या-स्तातो मां प्राहिणोत्तव स्मीपे॥ तदरक्षि यथा व्याला-द्रक्ष तथा मन्मथादपि ताम् ॥ 354 ॥ तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे ॥ वरधनुरपि नन्दाजह्वा-मुदुवाह सुबुद्धिसचिवसुताम् ॥ 355 ॥ अथ तौ तत्र वसन्ती, प्रथितौ पृथ्व्यां गुणैरजायेताम् ॥ वाणारी प्रति ततः, सोत्साही प्रास्थिषातां च ॥ 356 ॥ आयान्तं 1. वृद्धा। 2. भर्ता । 3. मदनात् । 1 ॥ 33 ॥ Page #44 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriicitrsmbhuut ___critrm|| // 34 // ब्रह्मसुतं, ज्ञात्वा वाणारसीपतिः कटकः ॥ अभ्येत्य सोत्सवं निज-गृहमनयद्वाराजमिव ॥ 357 ॥ निजतनयां कटकवी, चतुरङ्गं 'कटकमुत्कटं क्त्त्क्ः॥ प्रकटं 'विसङ्कटमदा-द्धनं च तस्मै मुदितचेताः ॥ 358 ॥ अथ तताऽऽहूता, धनुसचिव-कणेरुदत्त-चम्पेशाः ॥ भगदत्त-चन्द्रसिंहा-दयः परेप्याऽऽययुर्भूपाः ॥ 359 ॥ वरधनुमथ सेनान्यं, कृत्वा तैः परिवृतो नृपैर्नृपभूः ॥ प्रति काम्पील्यं प्रास्थित, दीर्घ दीर्घायने ऽनेतुम् ॥ 360 ॥ दीर्घप्रहितो र्घतो-'थागत्यैवं जगाद कटकादीन् ॥ दीर्घेण समं सख्यं, त्यक्तुं युक्तंन वः प्राच्य्म्॥ 361 ॥ ते प्रोचुर्ब्रह्मयुताः, पञ्च वयस्याः पुरा भवाम वयम् । / ब्रह्मणि तु गते स्वर्ग, मैत्री प्राग् दीर्घ एव जहौ ॥ 362 ॥ यद्ब्रह्मणोऽपि पुत्रे, राज्ये च त्रातुमर्पिते दीर्घ्ः॥ चिरमकृत कर्म वैशस-मनुतिष्ठति नान्त्यजोऽपि हि तत् ! ॥ 363 / / तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूस्ततो नश्य |य्दि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् । / 364 / / काम्पील्यमथ प्राप्य, ब्र्ह्म्सुतोऽन्व्र्त्प्र्यान्नैर्द्राग्॥ सैन्यै रुरोध परितो, नीरनीरधिरिव द्वीपम् ॥ 365 / / चुलनी तदा विरक्ता, गत्वा puurnnaaprvrtiniipaarshve|| प्रव्रज्य तपस्तीव्र, विधाय निर्वृत्तिमगात्क्रमतः ॥ 366 ॥ दीर्घोऽपि पुरान्निरगाद्रणार्थमवलम्ब्य साहसं स्ब्ल्ः॥ युद्धं ततः प्रववृते, परस्परं सैन्य्योरुभ्योः॥367 ॥ भग्नमथ ब्रह्मभुवो, 2. सैन्यम् । 2. विशिष्टः सङ्कटो यस्मात् । 3. मारीनाखवा माटे इति भा.| ॥ 34 ॥ Page #45 -------------------------------------------------------------------------- ________________ श्रीजैन क्थास्ण्ग्र्ह्ः। ॥ श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 35 ॥ बलेन निजबलमुदीक्ष्य दीर्घनृपः ॥ योद्धमढौकत गर्जन, धन इव मुञ्चन् 'शरासारम् ॥ 368 ॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्धमुद्धषितरोषः ॥ प्राज्यबलौ तौ च मिथः, शस्त्रैः शस्त्राणि चिच्छिदतुः ॥ 369 ॥ ब्रह्मसुतस्याथ करे, तदाऽऽययौ cakramarka iva nbhsH| sa tu tena dumaphalamiva, दीर्घशिरोऽपातयत् पृथिव्याम् ॥ 370 ॥ जयतादयमुदयदों द्वादशचक्रीति वादिनो देवाः ॥ तच्छिरसि कुसुमवृष्टिं, तदा व्यधुः समवसरण इव ॥ 371 ॥ पौरैः पितेव दृष्टो, बन्दिभिरिव जयजयेति वचनपरैः ॥ सोत्सवमविशच्चक्री, काम्पील्यं त्रिदिवमिव मघवा ॥ 372 ॥ नृपतिः प्राक् परिणीताः, पत्नीरानाययत्ततः सकलाः ॥ भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलकलितः ॥ 373 ॥ तस्याथ नृपैनिखिल-रभिषेको द्वादशाब्दिको विद्धे॥ सोऽथागमयत्समय', 'समयमिव समं सुखं विलसन् ॥ 374 ॥ अन्येधुर्वरगीतं, सङ्गीतं तस्य पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं, ददौ कुसुमकन्दुकं दासी ॥ 375 ॥ तं प्रेक्ष्य चक्रवर्ती, दृष्टः क्वापीदृशो म्येत्य्न्त्ः॥ कुर्वत्रूहं स्मृत्वा, पञ्चभवान्मूर्छितो न्यपतत् ॥ 376 ॥ सम्भ्रान्तैः सामन्तैः सिक्तश्चन्दनरसैर्गत: स्वास्थ्य्म्॥ सौधर्मेऽद्राक्षमहं, kandukamIdRizamiti स बुबुधे ॥ 377 ॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंश्चक्री ॥ तं ज्ञातुममुं चक्रे , सार्धश्लोकं 1बाणवृष्टिम्, भा.| 2 अर्य-स्वामि-नायक 3 इन्द्रः । 4 कालम् । 5 निर्विभाज्यकालविशेषम् । ॥ 35 ॥ Page #46 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriicitrsmbhuut चरित्रम् ॥ ॥ 36 ॥ न: पुरिमतालाभ्यः ॥ प्रायोकं श्रुत्वाकमधीय शुचिश्लोकः ॥ 378 ॥ तथाहि- (दासा दसण्णे आसी, मिआ कालिंजरे नगे ॥ हंसा मयंगतीराए, सोवागा कासिभूमीए॥1॥ देवा य देवलोगंमि, आसि अम्हे महिहिआ) पूरयति यो द्वितीयं, श्लोकं तस्मै ददामि राज्यार्धम् ॥ इति चाघोषयदुवैः, पुरेऽखिले प्रतिदिनं च्क्री॥379 ॥ राज्यार्थी चक्रे तं, श्लोकं सार्थ जनोऽखिलः कण्ठे ॥ पूरितवान्न तु कश्चिद्विपश्चिदपि पश्चिमश्लोकम् ॥ 380 ॥ इतश्चजीवचित्रस्य महेभ्य-नन्दनः पुरिम्ताल्स्ज्ञ्य्पुरे॥ जातिस्मरणाद् ज्ञात्वा, पूर्वभवानाददे दीक्षाम् ॥ 381 ॥ ग्रामादिषु विहरंस्तं, सदलं श्लोकं निशम्य लोकेभ्य्ः॥ प्राग्भवबान्धवबोधन-कृते स काम्पील्यनगरमगात् ॥ 382 ॥ तत्रारामे नाम्ना, मनोरमे संस्थितः स साधुस्त्म्॥ साध श्लोकं श्रुत्वा-रघट्टिकमुखाददोऽवादीत् ॥ 383 ॥ ("इमा णो छडिआ जाई, अन्नमन्त्रेण जा विणा") इति तेनोक्तमधीत्या-रघट्टिकः श्लोकपश्चिमदलं तत् ॥ गत्वा सपदि नृपाग्रे, श्लोकयुगलमब्रवीत् सकलम् ॥ 384 ॥ स्नेहावेशान्मूछा, गतस्ततोऽपतदिला पतिरिलायाम् ॥ तच्च प्रेक्ष्यानभ्रा-'शनिपातमिवाक्षुभत् परिषत् ॥ 385 ॥ जातेदृशी दशा नः, प्रभोगिरास्येति परिजनः कोपात् ॥ तमथार-घट्टिकं मुहु-रताडयत् पार्न्निघाताद्यैः॥386॥n मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् । मुक्तः स कोऽस्य पूरक, इति पृष्टश्चाब्रवीदेवम् 1. विद्वान् । 2. भूकान्तः । 3. पृथ्व्याम् । ॥ 36 ॥ Page #47 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत ___ चरित्रम् ॥ ॥ 37 ॥ ॥ 387 // श्लोकमपूरयदपरं, मुनिर्मदरघट्टनिकटभूमिष्ठः ॥ प्रापमहं तु व्यसनं, मुधैव राज्यस्पृहाग्रहीलः । ॥ 388 ॥ अथ चन्दनरसपूरैः, संसिक्तों व्यक्तचेतनश्चक्री ॥ विज्ञातमुनिवरागम-वृत्तः स्नेहोल्लसच्चित्तः ॥ 389 ॥ दत्त्वारघट्टिकाय, द्युम्नं बहु पारितोषिकं स्द्य्ः॥ सान्तःपुरपरिवारः, सोत्कण्ठोऽगात्तदुद्यानम् ॥ 390 ॥ (युग्मम्) नत्वा च तं मुनिवरं, बाष्पजलालुतविलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यस्नेहाधिकस्नेहः ॥ 391 ॥ मुनिनाऽप्यारब्धा धर्मदेशना-दर्शिता भवनिर्गुणता, वर्णिता: कर्मबन्धहेतवः, श्वाघितो मोक्षमार्गः, ख्यापितः shivsaukhyaatishyH| ततः संविना परिषत्, न भावितो ब्र्ह्म्द्त्त्ः। प्राह च-यथा स्वसङ्गमसुखेनाऽजहादिता वयं तथाउजहादयतु भवान् राज्यस्वीकरणेन, पश्चात् तपः सममेव करिष्याव:, एतदेव वा तपसः फलम् । मुनिराह-युक्तमिदं भवतामुपकारोद्यतानाम्, केवलं दुर्लभेयं मानुष्यावस्था, सततं यातुकमायुः, चञ्चलाश्रीः, अनवस्थिताधर्मबुद्धिः, विपाककटवो विषयाः, तदासक्तानां ध्रुवो नरकपातः, दुर्लभं पुनर्मोक्षबीजम्, विशेषतो विरतिरत्नम्, न तत्त्यागाद् दुस्तरनरकपातहेतुककतिपयदिन-भाविराज्याश्रयमाहादयति चित्तं विदुषाम् । ततः परित्यज्य कदाशयं, स्मर प्राग्भवानुभूतदुःखानि, पिब जिनवचनामृतरसम्, सञ्चर तदुक्तमार्गेण, सफलीकुरु म्नुज्ज्ञ्मेति। स प्राह-भगवन् ! उपनतसुखत्यागेन अदृष्टसुखवाञ्छा अज्ञानतालक्षणम्, तन्मैवमादिश, कुरु ॥ 37 ॥ Page #48 -------------------------------------------------------------------------- ________________ श्रीजैन कवासंग्रहः ॥shriicitrsmbhuut चरित्रम् ॥ ॥ 38 ॥ मत्समीहितम् । ततः पुनरुक्तमुक्तोऽपि यदान प्रतिबुभ्यते तदा चिन्तितं मुनिना-AH ! ज्ञातं पूर्वभवे सनत्कुमारचक्रिस्त्रीरत्नाऽलकसंस्पर्शनवेदनाद् जाताभिलाषातिरेकेण मया निवार्यमाणेनाऽपि कृतं तत्प्राप्त्यर्थ सम्भूतेन सता निदानम्, तदिदं विजृम्भते । अत: कालदष्ट वदसाध्योऽयं जिन्व्च्न्म्न्त्र्त्न्त्रान्नामिति। / तमबोध्यतमं हित्वा सद्वैद्य इवापटुं निकटमरणम् ॥ विजहार यतिर्भूमी-पतिरपि राज्यं चिरं बुभुजे॥ 392 ॥ तं चान्यदा द्विजः पूर्व-संस्तुतोऽभ्येत्य कोऽप्यदोऽवादीत् ॥ भुते यदात्मना त-त्प्रदेहि मे भोजनं चक्रिन् ! ॥ 393 ॥ चे नृपो. मदनं, दुर्जरमन्यस्य सृजति चोन्मादम् ॥ विप्रो जगाद धिक् त्वां, 'कदर्यमनप्रदानेऽपि ॥ 394 ॥ सकुटुम्बमथ नरेन्द्र-स्तं निजभोजनमभोजयत्कोपात् ॥ अथ तस्याऽविरभूनिशि, मदनोन्मादो भृशं तस्मात् । / 395 ॥ अनपेक्षितनिजजननी-'जामिज नीव्यतिकरस्ततो विप्र्ः॥ ससुतोऽपि प्रावर्त्तत, रते सुरामत्त इव विकलः ॥ 396 ॥ प्रातस्तु लज्जया स, द्विजो गृहजनश्च तस्य नान्योन्य्म्॥ दर्शयितुमास्यम् शकन्, मशकपटलमलिनमवसादात् ॥ 397 ॥ अनिमित्तारा तिर्मा, सकुटुम्बमहीलयन्महीशोऽसौ ॥ इति चिन्तयन्नमर्षा-नगरा-निरगात्ततो विप्रः 1 कृपणम् । 2 जामिः भ्गिनी। 3 जनी पुत्री। 4 मदिरया मदोन्मतः । 5 मुखम् । 6 कजलसमूहमलिनम् । 7 खेदात् । 8 शत्रुः । रा Page #49 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीचित्रसम्भूत ____ चरित्रम् ॥ ॥ 39 ॥ . ॥ 39 // तेन भ्रमताऽथ बहिः, pshupaalo'drshidrshitaashcryH| कर्करिकाभिः पिप्पल-दलपटलं छिद्रयन् दूरात् ॥ 399 ॥ मत्कार्य कर्तुमसौ, क्षम इति निश्चित्य वाडवः' स ततः ॥ इत्यूचे तं सन्मानदानवचनैर्वशीकृत्य ॥ 400 ॥ राजपथे यो द्विरदे', स्थित: सितछत्रचामरो व्रजति ॥ प्रक्षिप्य गोलिके त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ॥ 401 ॥ तत्प्रतिपद्य जडत्वात्, स्थित्वा कुड्यान्तरे दृशौ नृप्तेः॥sh मुक्तगोलिकाभ्यां, so'pi smNsphottyaamaas||402|| पशुवत्पशुपालः सोऽथ, हन्यमानोऽङ्गरक्षकैधृत्वा ॥ राज्ञेऽपकारिणं तं, द्विजमाख्यत्कुमतिदानरिपुम् ॥ 403 ॥ तदवेत्य नृपः कुपित-स्तं विप्रं पुत्र्मित्र्ब्न्धुयुत्म्॥ व्यापादितवान् सद्यः, कोपो महतां हि नो विफ्ल्ः॥ 404 ॥ अपरान् पुरोहितादीनपि निखिलानगरवासिनो विप्रान् ॥ सोऽघातयद्रुषा कनु, रोषान्धानां विवेकमतिः ? ॥ 405 ॥ सचिवं चैवमवोचत, भृत्वा स्थालं द्विजन्मनां न्य्नैः॥स्थाप्य् मम पुरतोऽन्वह-महं यथा तानि मृद्नामि ॥ 406 ॥ राजस्तस्य तमाशय-मवेत्य सचिवोऽपि शुभमतिः क्रूरम् ॥ आपूर्य श्लेष्मातक'-फलैः पुरोऽस्थाप्य्त्स्थाल्म्॥ 407 ॥ तदथ स्थालं नृपतिः, पस्पर्श मुह्र्मुह्ःस्व्पान्निभ्याम्॥ रमणीरत्नस्पर्शादपि तत्स्पर्शेऽधिकं मुमुदे ॥ 408 ॥ द्विजनेत्रधिया तानि च, फलानि निर्दयममर्दयन्मुदितः ॥ न च । ॥ 39 ॥ 1. विप्रः । 2. ग्जे। 3. गोपः । 4. विप्राणम् । 5. शाखोटकताफलः । 6.बीरलस्पर्शात् । Page #50 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः तत्स्थालं पुर्तो-paasaarydnishmpljH|| 409 // इत्थं प्रवर्द्धमाना- शुभपरिणामो दिनं दिनं प्रति सः ॥ अतिगमयति स्म षोडश, व्र्स्सान्न्य्विर्त्विस्स्य्त्र्स्स्ः॥410॥ सर्वायुषाऽथ नृपतिः 'शरदां शतानि, सप्तातिवाह्य विषयामिषलोलुपात्मा । उत्कृष्टजीवितमुपायं तमस्तमायां, रौद्राऽऽशयादजनि नैरयिकः क्षमायाम् ॥ 411 ॥ चित्रोऽपि कामैर्विरक्तचित्तः, उदात्तचारित्रतपः प्रपाल्य ॥ भावविशुद्धं संयम चरित्वा, परमां गतिं भजते स्म nishclaam॥412॥ // श्रीचित्रसम्भूत चरित्रम् ॥ ॥ 40 ॥ महामहोपाध्यायश्रीमद्धावविजयजीगणिवर विरचितम् श्रीचित्रसम्भूतचरित्रं समाप्तम् ॥ विषयेच्छः । 2. वर्षाणाम् । 3. ebhuumii। // 40 // Page #51 -------------------------------------------------------------------------- ________________ ||ahm // श्री शंखेश्वर पार्श्वनाथाय नमः । ॥shrii प्रेम-भुवनभानु-पद्य-हेमचंद्र सद्गुरुभ्यो नमः । / / श्री अथ 33 सुसढचरित्रम् । कथासंग्रहः ॥ 1 ॥ atha susddh-critrm| रायगिहे गुणसिलए, समोसढो अन्नया जिणो वीरो। जइणो जयणाधम्मं, परिसामझे परूवेइ ॥ 1 ॥ जयणाइ चरे भिक्ख, चिढे आसे सुए व अण्जिजा। भासे व जं न बज्झइ, नवपावं झिज्झए बद्धं ॥ 2 ॥ जो पुण जयणारहिओ, सुसढुव्व तवं तवेइ बहुअंपि । सो घोरे संसारे, अणोरपारे भमै दुहिओ ॥ 3 / / अह गोयमेण नमिङ, पुट्ठो को एस सामि सुसढत्ति ? / तो भयवं सुसढकहं, सवित्थरं खिउमाद्ध्त्तो॥ 4 ॥ आसि इहवंतिविसए, खेडे संबुक्कनामए विप्पो। सुजसिवो निम्मेरो, जम्मदरिदो निर्न्नुक्ण्पो॥5॥ तन्भजा जनजूसा, तीए जाओ अ अन्नया ग्म्भो। सा सुजसिरिंधूअं, पसवित्ता म्र्न्न्म्न्नुप्त्ता॥ 6 ॥ अह भणइ गोअमो सामि!, ॥ 1 ॥ Page #52 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्री atha susddhcritrm| // 2 // किं कयं तीइ कन्नगाइ पुरा । कम्मं खु जायमित्ताइ, जेण जणणी मया झ्त्ति॥7॥ भणइ पहु सुणसु तुमं, . घरणिपइट्ठियपुरंमि इह भरहे । अरिमहणुत्ति राया, अरिवारनिवारणो आसी॥ 8 ॥ सुजसिरीए जीवो, पच्छिमजम्मंमि तस्स न्र्विन्नो। आसी पिआ नरकंता, वररूवगुणेहिं संपुना ॥ 9 ॥ दटुं कयाइ तीए, सविक्किदेवीइ जाय्मित्त्सुअण्। गुरुमच्छरभरियाए, पावाए चिंतियं एवं ॥10॥ज्द्द्' मरै इमस्स लहुं, जणणी बालस्स to maha suass। सयलं रजं भवै, भोगाय जहिच्छिया मज्झं ॥ 11 ॥ इय दुचिंतियवसओ, असुहं कम्मं समजिउं एसा । काले मरिउं तिक्खं, दुक्खं अणुभविय भूरि भवे ॥ 12 ॥ संजाया सुज्जसिरी, गोयम ! तक्कम्मसेसएण पुन्नो। मणचिंतियमित्तेण वि, इमीइ माया मया इहयं ॥13॥जे पुण जीवा जीवे, वहंति सययं मुसंच भास्ण्ति। गिर्हति अदत्तं पिहु, आरंभपरिग्गहेसु र्या॥14॥ महुमज्जमंसनिसिभोयणाइ निरया उगोअमा !जे u! अक्खाइउंन सक्का तेसिं दुक्खाई निख्रिलाई॥15॥अः सा सुजसिवेणं, अणेगणारीण चाद्दुनिरेन्न्ण्। जीवाविया य धूया, कट्टेणं खीरदाईणं ॥ 16 ॥ संजाया सुजसिरी, वखंती जाव अत्त्त्थ्वारिसिआ। ता बारसवच्छरीओ, दुकालो दारुणो पत्तो ॥ 17 ॥ तंमि य कुलाभिमाणो, नट्ठो सुहिसयणबंधवसिणेहो । परौवयारस्सरणं, धम्मो लजा य दक्खिन्नं ॥ 18 ॥ भक्खाभक्खविसेसो, न गणिजइ तह य जणणिजणओवि |भुण्जि मायंगगिहे, पिओ वि माया वि चयै सुअण्॥19॥ अह सुजसिवेण इमं, करालदुक्कालकालकलिएणं ॥ 2 ॥ Page #53 -------------------------------------------------------------------------- ________________ . ||shrii atha susddhcritrm| / भुक्खमहागहगहिएण, भावियं भग्गरहिएणं ॥20॥न्य् मज्झ गिहे कंसं, दूसंवा अत्थि अत्थसत्थो वा। जं विकिउं किणेमी, कणरयणं सव्वरयणवरं ॥ 21 ॥ परदेसे ता गंतुं, काउं कम्मं परस्स गेहेवि । भिक्खं वा भमिऊणं, जीवावेमि कहवि अप्पं ॥ 22 ॥ किंतु न सकेमि अहं, पत्थयणविवजिओ तहिं ग्ण्तुण्। एगदिणस्स वि जेणं, मह गेहे भोअणं नत्थि ॥ 23 ॥ अह खुहरक्खसिगहिएणं, तेण, परिचिंतियं इमं बालं । विणिवाइय भक्खिस्सं, तओ पुणो चिंतियं एयं ॥ 24 ॥ अहह ! न जुत्तं एयं, इमीइ तो आमिसं न्य्र्म्झे। विक्किणिऊण किणिस्सं संबलहेडं कणे के वि ॥ 25 ॥ तत्तो खणमित्तेणं, संभंतेणं, च चिंतियं तेणं । हाहा मए किमेवं, पावेणं चिंतियं पावं ॥ 26 ॥ चिंतंति पउट्ठा, न चंडचंडालमिच्छमाईवि । तो तेण खुहत्तेणं, पुणो वि परिभावियं एयं ॥ 27 ॥ कस्सवि ईसरगेहे, जीवंती विक्किउं इमं बाल्ण्। मुल्लेण इमीइ तओ, लंघिस्सं किं पि पंथमहं ॥ 28 ॥ तो गोविंदस्स गेहे सावगविप्पस्स रिद्धिमंतस्स । दंडियखंडेण तहाढएण कंगूइ सा दिना ॥ 29 ॥ अह सुजसिवो गोयम !, विप्पेहिं तहय वणियवग्गेणं । धिद्धिकारेण हओ, निहरिओ गाम्म्झाओ॥30॥ता भुवणालंकारं, नयरं पत्तो कमेण भ्म्द्द्ण्तो। तत्थ वि सो लोगाणं, हरिउं कन्नाओ विक्विणई ॥ 31 ॥ इय तेण तत्थ बहुअं दव्वं मेलित्तु पाव्वित्तीए। चिरकालेणं गहिआणि पंचरयणाणि पवराणि ॥ 32 ॥ अह तत्थवंतिदेसे, गोत्र! कालस्स tassa duhss। वरिसाणि अट्ठ कट्टेण, कहवि लोएण ॥ 3 ॥ Page #54 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः । श्री अथ सुसढचरित्रम् । ॥ 4 ॥ गमिआणिन ॥ 33 ॥ तो आउसिरिव्व जिअस्सखश्2अमाणी खयं गया ल्च्छी। गोविंदमाहणस्स वि, विसेसओ ध्म्म्स्ण्भारो॥34॥ तो तेण चिंतियमिणं, नजइ नजवि अकित्तिओ कालो? दुट्ठत्ति कुटुंबमिणं, ता कह काहं अहव एयं ॥ 35 ॥ नित्थारिस्सं कहमवि, जंपुण सुहिस्य्न्न्ब्ण्धुमाईअण्। तं न चइउं समत्थो, नित्थारेउंच दुन्मिक्खं ॥ 36 ॥ इय चिन्तंतस्स तहिं, महियं विक्केउमागया गेहे । गौलवैस्स भजा, आहीरी गौलाओ तो॥37॥ तंदुलमुल्लेण तया, गोविंदपियाइ धीय्गोलीओ। घित्तुं चौरो दिन्ना u, तक्खणं नियकुटुंबस्स ॥ 38 ॥ अह गंतुमुस्सुआ सा, आहीरी भणइ भट्टिई एवं । देहि मह तंदुले लहु, जह नियगेहमि ग्च्छामि॥39॥ विप्पीइ तओ भणिया, सुजसिरी देहि कहिउं पुत्ते!| जंतं कल्ले रना, दिन्नं विप्पस्स वरधन्नं ॥ 40 ॥ तत्तो सुजसिरी सा, गिहमज्झे सव्वओ निहाले। पभणइ अम्मो दीसइ, न थेवमित्तंपितं धनं ॥ 41 ॥ संभंतमणा तत्तो, जा पविसइ माहणी gihssNto। tA वेसाए सहियं, भुंजंतं निऐ जित्त्त्थ्सुअण्॥42॥ तो रोसारुणनयणो, जणणिं दण भणइ सो त्न्नो। जै एसि इहं थेरे, ता मारिस्सामि निन्भंतं ॥ 43 ॥ एवं अनिट्ठवयणं, सौं सा माहणी विस्त्र्म्न्ना। मुच्छानिमीलियच्छि, धसत्ति धरणीयले प्द्दिआ॥44॥ तत्तो सुजसिरीए, महया सद्देण तत्थ वाह्रिअण्। धरणीयलंमि पडिआ, अंबा क्टुव्व निचिट्ठा ॥ 45 ॥ तं सौं आगंतुं, सिंचइ चंदणजलेण goviNdo। to सुत्था संजाया, पुठ्ठा सा भणइ पडिवयणं ॥ 46 ॥ सामिय तंदुलहेडं, इहागयाए Page #55 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्री atha susddhcritrm| // 5 // सुणित्तु सुयवयणं । मह मुच्छा संजाया, जाईसरणं च सुह्भावा॥ 47 ॥ जाईसरणेण मए, संखिजे जाणिए य पुव्वभवे । तो मे पेमं सव्वं, गलियं dhnnsynnbNdhs॥48|| ताव इमं सुहिसयणा, कीरै कजं तु जाव एयान्न्। तविरहे पुण तेच्चिय, वैरीण वि हुंति अब्भ्हिया॥49॥ पञ्चक्खं चिय पिच्छह, जस्स कए मे कुहिद्दिमाईन्न्ण्। पूआतवचरणाइं, कयाई उवयाइयसयाई ॥ 50 ॥ नवमासे ऐरेगे, धरिओ कुच्छीइ जो उ नेहेणं । जायंमि जंमि वद्धा-वणेसु दाणं च बहु दिन्नं ॥51॥jss mae बालते, मुत्तपुरीसाइ अव्न्न्य्ण्तीए। मोहग्गहगहिआए, गणिया थेवा वि न दुग्गंछा । / 52 ॥ तह मिट्ठाहारेहिं, जो रत्तिदिणंपिं पोसिओ निच्चं । अब्भंगणमाईहिं, उवयरिओ जुव्वणं प्त्तो॥53॥ परिचिंतियं मएयं, जमहं पुत्तप्पभावओ प्च्छा। पणयजणपूरिआसा, सुहेण 38 कालं ग्मीहामि॥54॥ता जस्स कएण मए, सरीर भोगट्टिई विप्रिच्त्ता। तेण सुएणं एवं ति ववसिअंमज्झ पच्चक्खं ॥ 55 ॥ किं च मए नहु विहिरं, परलोयसुहावहं अणुट्ठाणं । धरियं मए न सम्मं, सम्मत्तं मुक्खतरुबीयं ॥ 56 ॥ न मए दंसणसुद्धीइ, कारगं दव्वपूअपुव्वं तु । चिअवंदणं तिकालं, जिणबिंबाणं कयं विहिणा ॥ 57 ॥ न मए परकजकओजमाइ विहिओ तवो ससत्तीए । नो पव्वतिहीसु सया सामाइय पोसहो वा वि ॥ 58 ॥ नमए गिहकजपरायणाइ अज्झाइयं नवं किण्चि। पुव्वाहीयंपि तहा नहु गुणियं गुन्न्विहीन्नाए॥59॥ किंबहुणा भणिएणं पावकुडुंबस्स मोहिय्म्न्नाए। लक्खंसेणवि धम्मो, नको हा हारिओ jmmo॥60॥ to bho // 5 // Page #56 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 6 ॥ भव्वा! कज्जं न किंचि मह कित्तिमेण नेहेण । सयणाणुवरिं बहु घोर दुक्खदाईण संसारे । / 69 / / धम्मुच्चिय जिअलोए मायाबंधू सुही सयणवग्गो । हियजसनिस्सेयस तुडिकारओ सग्गसिवहेऊ ॥ 62 ॥ सुच्चिय पोसहमाईहिं, पोसहणिजो सयं परेसिं पि । उवैसणिज्जो निच्छं, जिअसहगामी धुवो अ इमो ॥ 63 ॥ जम्हा मणुस्सजम्माइ दुल्लहा एस सयलसामग्गी । सन्नाणचरणदंसणपसाहगा जीवलोगम्मि ॥ 64 ॥ आउम्मि जओ संते, दंसणचरणाणि साहिउं सक्का । तं पुण झिज्झइ सययं, करंजलीकलियसलिलं व । / 65 / / तंमि उ पुण झिजंते, जाइ खयं अणुदिणंपि बलविरियं । तो जज्जरभंडं पि व, होइ असारं इमं देहं ॥ 66 ॥ तो तवनाणचरितं, सुपवित्तं नेव धारिअं सत्तं । गत्तं वियलियसत्तं, जररक्खसिकवलमणुपत्तं ॥ 67 ॥ तारुन्ने तरूणीणं, जं दिट्ठ दिट्ठऊसवं देइ । तं चियरूवं तासिं, उव्वेयं जणइ वुहत्ते ॥ 68 ॥ पलियसिरं वलिभरियं, गयदसणं मुहघुलंतलालोहं । देहं ववगयसोहं, वुट्टत्ते अहह दुप्पिच्छं ॥ 69 ॥ जलबिंदुचंचले जीवि-यंमि खणभंगुरे सरीरम्मि । मुच्छा जुज्जइ काउं, न थेवमित्तंपि विउसाण । / 70 / / तो जाव न एड जरा, इंदियहाणी य होइ नहु देहे । ता सव्वपयत्तेणं, करेह धम्मुज्जमं सययं ॥ 71 ॥ सो पुण कसिणो मुक्खस्स, साहणो hor3a सव्वविरईए । सच्चिय जयंमि भव्वा, पंचमहव्वयधरणरूवा ॥ 72 ॥ मुत्तुं जैधम्ममिमं न अत्थि अन्नो जयम्मि सयले वि। पोओमजंताणं, आइण रुद्दे भवसमुद्दे ॥ 73 ॥ जं सिद्धाणं सुक्खं, देवाणं च जं च माणवाणं च । तं सव्वं । श्री अथ सुसढचरित्रम् । ॥ 6 ॥ Page #57 -------------------------------------------------------------------------- ________________ 5 श्री atha susddhcritrm| पाविजइ, धम्मेणं चिय सुचिनेणं ॥ 74 / ता दुल्लहंपि इण्हेइं, दुलहं मणुअत्तणाइसामग्गिं । जै न करिस्सह चरणं, ता अन्नं अत्थि नहु सरणं ॥ 75 ॥ लटुंपि इमं बोहिं, जै नाराहेह न्नाग्यासाए। ता कह अन्नंमि भवे, पाविस्सह हारियं बोहिण्॥76 ॥ इच्चाइ जाव जंपर्3a, जाईसरणे णमाहणी तत्थ । ताव इमो पडिबुद्धो, गोविंदो माहणो भणइ ॥ 77 ॥ मोहमहाकलखुत्तो, तुमए उत्तारिओ पिए ! अज्। तो पव्वयामि इण्हिं, अह विप्पी जंपए एवं ॥ 78 ॥ मोहनिसाए भवमंदिरम्मि जलिए पमायजलणम्मि । अन्नाणनिमुद्दिय-जए तए जग्गियं aj॥79॥sNjmvNto सुत्ता विदव्वओ भावओ अप्द्दिबुद्धा। जग्गंता वि हु सुत्ता, मिच्छद्दिट्ठी अहम्माओ ॥ 8 ॥ तो सहिओ विष्पीए, बहुनरनारीजुओ अ गोविंदो । निक्खंतो सुयकेवलि-गुणंधरायरियपयमूले ॥ 81॥आराहिऊन्न् सम्म, नाणं चरणं च दंसणं सुचिरं । तेणेव भवेण तओ, सव्वाणि ताणि सिद्धाणि ॥ 82 ॥ अह भणइ गोअमो पहु !, किं सुकयमिमीइ माहणीइ कयं । जं सुलहबोहि एसा, जाया बहुलोगबोहिकरी ॥ 43 ॥ भणइ पहू एयाए, निस्सल्लालोअणा पुरा ज्म्मे। दिन्ना तह अणुचरियं, पच्छित्तं जह गुरुवीन्नं । / 84 ॥ चरिउं विसुद्धचरणं, लहिउं सक्कस्स अग्गमहिसित्तं । तत्तो चुआ समाणी इमेरिसा माहणी जाया॥85॥ पुट्विं किमासि समणी एसा पुच्छेइ गोअमो पुणवि । भयवं जंपर्3a एसा आसी गच्छाहिवो प्व्रो॥ 86 ॥ भयवं परित्तसंसारिणावि कयराइ तेण मायाए। गच्छाहिवेण पावो इत्थीदेओ निबद्धत्ति ॥ 87 ॥जो सयलपावठाणं ॥ 7 ॥ Page #58 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः बरब विबुहजणविणिदिओ अयसखाणी । कलिकलुसकलंकाईण दोसपुंजाण एस निही ॥ 88 ॥ गोअम ! तैया ते महाणुभागेण सूरिणा जम्मे । मणवयकाएंहिं चिय, तणुआवि हि नो कया माया । / 89 / / एसो भरहे आसी, चौदसरयणाहिवो पवरचक्की । अन्नदिणे भवभीओ, पव्वइओ सुगुरुमूलम्मि ॥ 90 ॥ अन्भत्थदुविहसिक्खो, मेण सुत्तत्तदुभयविहिन्नू । संजाओ तह गुरुणा, सूरिपए ठाविओ एसो ॥ 91 ॥ पंचविहं आयारं, आयरमाणो तहा पभासंतो । धरमाणो निच्वं चिय, छत्तीसं अमलसूरिगुणे ॥ 92 ॥ हौं जुगप्पहाणो, विहिणा गच्छं च पालिउं एसो । परभवमायाइ पुणो गोअम ! देवी समुप्पन्नो । / 93 / / भयवं इमीइ माया का विहिआ jIr3a एरिसविवागो । इत्थीवेअत्तणबंध कारणं तो पहू भणइ ॥ 94 ॥ गोअम विप्पिभवाओ, लक्खयमभवंमि खीपइट्ठमि । सामन्नस्स नरिंदस्स, रुप्पियनामा सुआ आसि । / 95 / / अह अन्नया विवाहाणंतरं तीई उवरओ भत्ता । सोअविहुरा य एसा भणिआ पिउणा तओ एवं ॥ 96 ॥ वच्छे पुव्वकयाणं, दुप्पडिकंताण कम्मनिवहाणं । नाउं इमं विवागं, करेह धम्मुज्जमं सम्मं ॥ 97 ॥ गामाणं पंचसया, एए दिन्ना मए तुमं पुत्ति ! एएसिं उप्पत्ती, तं करावेह जिणभवणे । / 98 / / तह पूअसु तित्थयरे, निच्वं व्र्कुसुम्च्ण्द्न्नाईहिण्। पंचसु कल्लाणेसु विचित्तबलिन्हवणमाईहिं । / 99 / / परलो अकज्जसाहिज्जदायगे सावगे अ सड्डी य । संमाणेहि विलेवणवत्थाहरणासणाईहिं ॥ 100 ॥ / श्री अथ सुसढचरित्रम् । शरश Page #59 -------------------------------------------------------------------------- ________________ श्रीन श्री अथ सुसढचरित्रम् । कथासंग्रहः ॥ 9 ॥ . समणाणं समणीण य, नायागयफासुएसणिज्जं तुमं । भत्तं पाणं वत्थं पत्तं सिजाइयं देहि ॥ 1 ॥ दीणाणाहाण तहा, वाहिग्यत्थाण अंधपंगूणं । दारिहुवहुयाणं, दयाइ दाणं सया देसु ॥ 2 ॥ धरसु विसुद्धं सम्म, सावगधम्मं च उत्तमं कुणसु । न लहसि दुहसयहेर्ड, विहवत्तं जेण अन्नभवे ॥ 3 ॥ तो अंसुपुन्ननयणा, सगग्गयं जंपए इमं रुप्पी । ताय बहुं नहु जाणे, ताव लहु देहि मम कडे ॥ 4 ॥ तिहुयणविक्खायजसे, हिमकरकिरणुजले तुह कुलंमि । चवलसहावा इत्थि-तणेण किह देमि मसिकुच्चं ॥ 5 ॥ पाएण ताय ! इत्थीओ, गिरिनईउठव नीअग्म्न्नाओ। विजुव्व चवलहिययाओ किन्हसप्पुव्व कुडिलाओ ॥ 6 ॥ रयणिविरामपईवुव्व-विगयनेहाओ स्ण्ज्झ्रागुव्व्। खणरत्ता कविकच्छू-वणं व उव्वेअज्ञ्न्न्नीओ॥7॥ किं बहुणा भणिएणं, ताय ! पसायं करेसु कडेहिं । जं बहु दोसनिहाणं, देहमिमं निदहेमि अहं ॥ 8 ॥ एवं निसामिऊणं, सामननिवेण चिंतियं चित्ते। धन्नोऽहं जस्सेसा, धूआ जुविज्ञ्न्ग्रिहा॥9॥ एयाइ अहो बुद्धी, अहो विवेगो अहो सुधीरत्तं । वेरग्गमपुव्वमहो, अहो कुलकलंकभीरुत्तं ॥ 10 ॥ जा सयलगुणसिरोमणिभूएणं विभूसिआ सुसीलेणं । एसचिअनमणीआ, खणे 2 गुन्न्म्ह्ग्य्विआ॥11॥जाव् इमा मह गेहे, चिट्ठा धूआ अन्नेग्गुन्न्क्लिआ। ताव मह होइ सुद्धी, किंवा अनेण भुएन्न्॥12॥ इय चिंतिऊण रना, सप्पणयं ज्ण्पिआइमाबाला। असुअस्सविमझ तुमं, पुत्ति! तं पुत्त्तुल्ल्त्ति॥13॥ अन्नं च पुत्ति ! तित्वं-करहिं नह ॥ 9 ॥ Page #60 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्री atha 8 susvcritrm| // 10 // देसिअंसुदुक्खे वि। पजलियजलणजाला-वलीइ जं खिप्पए अप्या॥14॥ jar3a जलणपवेसेणं, खणेण सग्गो हविज मुक्खो वा । तो दाणसीलतव-माई, दुक्करं को करिज चिरं? ॥ 15 ॥ बहुभवसंचिअपावं, तिब्वेण तवेण संजमजुएणं । डज्झइ झडत्ति पुत्तं ! किसाणुणा कट्ठनियरं व ॥ 16 ॥ ता कुणसु तवच्चरणं, पसंतचित्ता तुमं ससत्तीए । छट्ठट्ठमदसमदुवालसाइमासद्धमासखमणाई ॥ 17 ॥ अन्नो अ तवो भणिओ, जिणेहिं ऐदुक्करो इमो वच्छे ! / गुणरयणवच्छरो1 तह, आयंबिलवद्धमाणोर a॥ 18 ॥ एगावलि3 रयणावलि4-कणगावलि5 मुत्तिआवलीओ6 a। सेणि 7 घण 8 पयर 9 वग्गा 10 पडिमा 11 जव 12 वयरमज्झा य ॥ 19 ॥ लहु 14 महसिंहनिकीलिअ 15, भद्द 16 महाभद्द 17 सव्वओ भद्दा 18 तह सव्वभद्द पडिमा 19, पडिमा 20 तह स्त्त्स्त्त्मिआ॥ 20 ॥ अट्ठमि 21 नवनवमी 23 तवोवहाणं जिन्नुत्त्मिच्चाई। पंचमिकल्लाणगदिक्ख-नाणनिव्वाणसन्नो a॥ 21 ॥ इंदियजयमाईओ, अन्नोवि हु बहुविहो स्माइन्नो। सव्वोवि तवो कीरै, कम्मक्खयट्ठा जओ भणियं ॥ 22 ॥ नो इह लोगट्ठाए, न परलोगट्ठयाइ काय्व्वो। नो। कित्तिमाइ अट्ठा, किंतु तवो निजरट्ठाए ॥ 23 ॥ एवं विहिविहिएणं, तवेण पाविजए धुवं मुक्खो। नरसुरसुहमणुसंगिअ-मिह वच्छे ! किसिपलालं व ॥ 24 ॥ मुत्तुमसग्गहमेयं, पुत्त! तं कुणसु सावर्ग ध्म्म्। इय भणिऊणं रना, समप्पिआ कंचुइस्स इमा॥ 25 ॥ तो रुप्पी रुप्पुजल-चित्ता पूअइ जिणे तिसंझंपि । ॥ 10 ॥ Page #61 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः |shrii अथ सुसदचरित्रम् । ॥ 11 ॥ पढइ सुअं कुणै तवं, सामाइअपोसहाइंच ॥ 26 ॥ दाणं देइ विचित्तं, संघे तह दीणदुत्थिअजणे a। धम्मरयाए तीए, सुहेण इय वच्चए कालो॥ 27 ॥ अह अन्नवाइ राया, समाहिजुत्तो गओ अपंचत्तं । तत्तो मंतिअमेयं, सेणावैमंतिमाईहिं ॥ 28 ॥ खेमेण निव्वहिस्सइ, रजं सयलंपि सीलमाहप्पा । रुप्पिकुमरीई अनो, रजधरो जंच नत्थि सुओ॥29॥र्जे ठविआ तेहिं, तो सा नीईइ पालए रजं । उवविसई अत्थाणे, सहिया साम्ण्त्म्ण्तीहिण्॥30॥अः अन्नदिणे तीए, दुजयजुव्वणवसेण सवियारं । सामंतसुओ सुइरं, निरक्खिओ सील्स्न्नाहो॥31॥जो सोमयाइ चंदुव्व, देहकंतीइ दिवसनाहुव्व । रूवाइसयगुणेणं, सुरंगणाणंपिकमणीओ ॥ 32 ॥ अहिगयजीवाजीवाइ, गुणजुओ सीलभूसियसरीरो । निग्गंथे पावयणे, अचालणिजो सुरेहिंपि ॥ 3 ॥ अह सा तेण कुमारेण, पिच्छमाणी स्राग्दित्त्त्थीए। दटुं चिंतिअमेयं, नूणमिमा mynnvsgtti॥34॥ avia-jaivina sasai, नजंपइ निहुअंझाएइ हिय्य्म्ज्झ्म्मि। मयणाउरस्स दिट्ठी, लखिजइ लक्खमज्झंमि ॥ 35 ॥ कुमरेण चिंतियमिणं, जमिमीई मणेणखंडियं सील्ण्। भावियजिणवयणाइ वि, अगणित्ता सुगुरूवएसं ॥ 36 ॥ न कयं परलोअभयं अत्थाणजणस्स लजियं नेय । अप्पा कलंकिओ खलु, धिरत्थु इत्थीसहावस्स ॥ 37 ॥ सीलं चिय जिअलोए, जम्हा जीवाण उत्तमं रूवं । सोहग्गं पंडिच्चं, आहरणं जीविअव्वं च ॥ 38 ॥ 'अन्नं च सुपुरिसाणं, वयणिजं चेव वुच्चए मरणं । जं पुण पाणच्चाओ, जगट्टिई सव्वपाणिसमा ॥ 39 ॥ ता पटचो ॥ 11 ॥ Page #62 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 12 ॥ किं करेमि इन्हि ? जमहं अत्थाणमंडवत्थो अ । निज्झाइओमि सुइरं सरागदिट्ठीइ एयाए ॥ 40 ॥ अत्थाणत्थो लोओ, किं ही मह उवरि चिंतए एसो। किं वा सुहिणो सयणा, गुरुणो वा इह वसंतस्स ॥ 41 ॥ अन्नं च मन्निमित्तं धिद्धी, उत्तमकुलप्पसूआ वि । घोरंधयाररूवे, भवकूवे निवडहि एसा ॥ 42 ॥ ता देसंतरगमणं, संपइ मह जुज्जए धुवं काउं । समए पुण पवज्जं, अणवज्जं संपवज्जिस्सं । 43 / / इय चिंतिय मन्नाविय तायं सणे अ तो जिणो नमिउं । चलिओ कुमरो सजण मणसरलं गहियचित्तलयं ॥ 44 ॥ वच्छंतो संपत्तो, हिरन्नौक्करडियं पुरं तत्थ । चिंतै इह चिट्ठिस्सं जाव मिलिस्संति वरगुरुणो ॥ 45 ॥ अन्नं च एस राया, विआरसारुत्ति सुच्चए लोए। तो सेविस्सामि इमं, jar3a नाम इमो वि बुज्झिना ॥ 46 ॥ इय मंतिऊण तत्तो, निवपासे पणमिओ तओ राया। तेण वि सो नियपासे, ठविओ गुणरंजियमणेण ॥ 47 ॥ अन्नदिणंमि कुमारो, पुट्ठो रन्ना सगौरखं एवं । कस्सेसा तुम्हकरे, दीसइ नामंकिआ मुद्दा ? ॥ 48 ॥ को व इत्तियकालं, सामी ते सेविओ जढो कीस ? | कुमरेण तओ भणियं, सामी मे जस्स मुद्देसा । / 49 / / रन्ना भणियं किं तस्स, सद्दकरणंति तो भणइ कुमरो । तस्स न घिप्पर्3a नामं, निवस्स नूणं अभुत्तेहिं ॥ 50 ॥ कीसत्ति निवेणुत्ते, चक्खुकुसीलत्ति तो भणइ कुम्रो। एसा कहा महंती, जै चिट्ठिस्सं कहिस्सं तो ॥ 51 ॥ जं पुण न तस्स घिप्पर्3a, नाममभुत्तेर्हि कारणं तत्थ । नो तंमि दिणे नरवर ! मिलिज्जए भोअणस्सावि ॥ 52 ॥ तो विम्हिएण रन्ना, / श्री अथ सुसढचरित्रम् । ॥ 12 ॥ Page #63 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः । श्री atha susddhcritrm| // 13 // खिप्पं आणाविया र्स्व्वीओ। अह उवविट्ठो राया, भुत्तुं स्कुमार्प्रिवारो॥53॥ भूवइणा भणियमिणं, कवलं चित्तुण दाहिणकरेण । भण इन्हेइं कुमर ! तुमं, चक्खुकुसीलस्स किं नामं ॥ 54 ॥ जै कहमवि दिव्ववसा, विग्धं मह हुज भोअणे shsaa। to divapaccaokhalu, सपरियणो प्व्विस्सामि॥55॥ कुमरेण तओ भणियं, चक्खुकुसीलस्स tassa ahmss। 'ruppitti सहकरणं, अहलीकयमणुयजम्मस्स ॥ 56 ॥ तो पवयणदेवीए मा हुजा एस अलीयवाइत्ति । मणकजसाहणीए, आणीयं परबलं झत्ति ॥ 57 ॥ इत्थंतरंमि गोयम! वेढिजंतीइ रायहाणीए । संखुद्धो नरनाहो, नमिउं कुमरं लहुं न्त्त्त्थो॥58॥ कुमरेण चिंतियमिमं, सामिविहीणस्स मंडलसस्सेव । नासेउं नहु जुत्तं, मो वा महजुज्झिउं इन्हेइं ॥ 59 ॥ पच्चक्खायं च मए, जेणं पाणाइवायपावस्स । दिद्वं दिट्ठिकुसीलस्स ? नामग्गहणे वि फलमेव ॥ 60 ॥ अन्नं च करेमिन्हेइं, सागारं काउमणसणं झ्त्ति। नियसीलस्स परिक्खं, तिगरणसुद्धस्स जं भणियं ॥ 61 ॥ निम्मलसीलधराणं, नराण अमयं va hoi vismvisN| पजलिरजलणजालावली वि किल होइ जलतुल्ला ॥ 62 ॥ कुमरेण तओ भणियं, जैहंमणसा वि कहमवि कुसीलो। ता सिन्ना हणौ ममं, अह नेवं हवौबंधुत्तं ॥ 63 ॥ इय वुत्तूणं एसो, नमो जिणाणंति भणिय जा च्लिओ। ता दुटुं परजोहा, जंपंति स एस न्र्नाहो॥64॥ कुमरो जंपइ एवं, एसोऽहं नरवई लहुं एह । पहरह मह देहंमी, जै विरिअं अत्थि तुम्हाणं ॥ 65 ॥ तो उग्गीरियखग्गा संपत्ता ते तहिं * ॥ 13 ॥ Page #64 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्री अथ 23 सुसढचरित्रम् । ॥ 14 ॥ सुहडवग्गा । हणहणहणत्ति भणिरा कयंतमुत्तिव्व विकराला ॥ 66 ॥ इत्थंतरंमि गोअम ! पवयणदेवीइ थंभिआ सव्वे । जाया लिप्पमया इव, निचिट्ठा तत्थ ते जोहा ॥ 67 ॥ पच्चक्खीहोऊणं, गयणयलठियाइ तीइ देवीए । हरिसभरनिन्भराए पयंपियं एरिसं वयणं ॥ 68 ॥ जो चालै कुलसेलं, उदहिं सोसेइ जिणइ ckkhrN। सीलधराण नराणं, रुडो विनसो फुप्पिजा॥69॥ सुच्चिय निम्मलनियकुल-नहयलसारयससिव्व सुप्पुरिसो। सुच्चिय तिलोअपुजो जो निम्मलसीलगुणकलिओ ॥ 70 ॥ परमपवित्तं सुप्पुरिसा-सेवियं सयलपावनिम्महणं । सव्वुत्तमसुक्खनिहिं, सीलं चिय जयै जिअलोए॥1॥ तो भो तामसभावं, मुत्तुं सेवेह सीलसन्नाहं । इय भणिउं देवीए, मुक्का तदुवरि कुसुम्वुत्त्त्थी॥72॥ अह मुच्छिओ कुमारो, खणंतरे लद्धचेअणो संतो । उप्पन्नजाइसरणो, ओहीनाणं स्म्न्नुप्त्तो॥ 73 ॥ इत्थंतरम्मि रना चारनरा पेसिआ निरिक्खत्थं । मणिमुत्तियपुनाए नयरीए तह य कुमरस्स ॥ 74 ॥ ते जच्चतुरंगेसुं, चढि गिरिकंदराओ निग्गंतुं । जा पत्ता तत्थ लहुं, तो दिट्ठो तेहिं सो कुमरों ॥ 75 ॥ दाहिणकरेण लोयं, कुणमाणो देवयाइ त्प्पुरो। दिट्ठा जयसद्दपरा धम्मोवगरणपडलहत्था ॥ 76 ॥ विम्हियमणा लहुं चिय, ते गंतुं निअपहुस्स अकहिंसु । सोवि लहुं संपत्तो, सपरियणो तत्थ जाव निवो॥77॥ ता दिट्ठो कुमरमुणी, sohammAhivaiNA dhriychtto| dhamma सुरमणुआणं, अक्खंतो क्न्न्य्क्म्ल्त्थो॥78॥ ओहीनाणेण तहा, अस्ण्ख्ज्म्मान्नुभूअनिअच्रि। सुहदुक्खं ॥ 14 ॥ Page #65 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 15 ॥ साहिंतो, तहेव सम्मत्तलाहं च । / 79 / / तो वंदिऊण राया, धम्मं सोऊण जायसंवेगो । पव्वइओ सपरियणो, तहेव परचक्कराया वि ॥ 80 ॥ इत्थंतरंमि गोअम!, चउविहदेवेहिं तहय देवीहिं । ताडित्तु दुंदुहिओ, गयणयले एरिसं घुट्ठ ॥ 81 ॥ जय सुरनरकिंनरनमियचरण निच्वंपि सुदुद्धरधरियचरण ! / जय रोगसोगजरमण -हरण ! जय तिजयजंतुसंताणसरण ! / / 82 / / जय निज्जियदुज्जयमोह-जोह ! बहुभविअलोअनिम्मियसुबोह ! / जय गुणगणसंगमपत्तसोह ! लीलाइ विणिज्जियकामजोह ! ॥ 83 ॥ ऐसुंदरसंवररयणगेह! जय सीलवंतधुरिलद्धरेह ! | धम्मद्दुमसिंचणसजलमेह ! पियपुत्तमित्तपरिचत्तनेह ! ॥ 84 ॥ जय बहुविहसंसयरय- समीर ! संसारदावउल्हवणनीर ! / मायामहिदारणसारसीर ! जय मुणिवरकंचणगिरिसुधीर ! / / 85 / / सच्चिय जणणी धन्ना, सच्चिअ तिअलोअनमियपयपउमा । जीए उयरंमि तुमं, वुच्छो तियसिंदनयचरणो ॥ 86 ॥ सुरासुरसुंदरीओ, पणच्चिआओ तर्हि पमोएण । तो वंदित्ता सूरिं, सट्ठाणे सुरगणो पत्तो ॥ 87 ॥ भयवं पि विहर: ओ नवनवखित्तेसु दिवसनाहुव्व । सद्देसणकिरणेहिं, बोर्हितो भवियकमलाई ॥ 88 ॥ अह भणइ इंदभूई, भयवं ! जाओ इमो सुलहबोही । केण सुकएण जाईसरो अ तो कहै वीरजिणो । / 89 / / आसि इमो पुव्वभवे, समतिणमणिलिड्डुकंचणो समणो । तेण अणाभोगेणं वायादंडो कयाइ कओ ॥ 90 ॥ तत्तो गुरूवैडं, पच्छित्तं तेण तस्स सुद्धिके। मोणव्वयं च विहियं, असेससावज्जकज्जभया ॥ 91 ॥ तो पत्तो सुरलोयं, तओ । श्री अथ सुसढचरित्रम् । / / 15 / / Page #66 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्री अथ सुसढचरित्रम् । ॥ 16 ॥ चुओ एस सील्स्न्नाहो। जाओ असुलहबोही, महाणुभागो syNbuddho॥92॥ aha अन्नदिणे नाउं, परिमियमाउं तु अत्तणो सूरी। अजिआइजिणपवित्तं, संमेयं patthio selN॥13||so magge गच्छंतो, संपत्तो खीपइट्ठियं नयरं । तं नाउं रुप्पिनिवो, सपरियणो आगओ न्मिउण्॥ 14 ॥ तो विहिणा नरनाहो, मुणिनाहं वंदिउ~ विगयमोहं । उवविट्ठो महिवट्टे, अह सूरी देसणं कुन्नि॥ 15 ॥ इंदत्तं पिहु सुलभं, अहमिंदत्तं च चक्कवट्टित्तं । जिणधम्मो पुण दुलहो, जं सो सुगुरुं विणा न भवे ॥ 96 ॥ जाणंति जेण सम्म, देवं च गुरुं च धम्ममकलंकं । गुरूणा सुपसन्नेणं, भवसायरतारयं जीवा ॥ 97 ॥ अट्ठदसदोसरहिओ, चौतीसाइसयसंजुओ देवो । पंचमहव्वयकलिओ, छत्तीसगुणनिओ aguruu॥98॥jiivdycciy dhammo bhvkuuvpddNtjNtutaannkhmo| so u दुहा जैगिहिधम्मभेयओ जिणवरुट्टिओ ॥ 99 ॥ समसत्तुमित्तब्भावणु-सव्वसावजकजवजाण । होइ जईणं धम्मो ऐरा निव्वान्न्सुह्ज्ञ्नो॥10॥ गिहिधम्मो पुण स्म्म्त्त्-पुव्व्म्न्नुव्व्य्गुन्न्व्व्याइजुओ। दाणतवसीलभावणसारो अकमेण सिव्हेऊ॥1॥ अह भणइ निवो सूरिं, निमजमाणेण भ्व्स्मुइण्मि। ऐदुल्लहं पि हु संपइ, तुह पयपोअंमए पत्तं ॥ 2 ॥ मन्नामि इमं लोअं, आलित्तपलित्तयं कसाएहिं । तस्सोवसमनिमित्तं, तो दिक्खं देहि मह नाः!॥3॥ कहै गुरू इह कज्जे, मा पडिबंधं करिज तो राया। पुच्छइ सामंताई, तुम्ह मणं केरिसं इत्थ ? ॥ 4 ॥ तत्तो सामंतेहिं, लवियं ॥ 16 ॥ Page #67 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः , / श्री अथ सुसढचरित्रम् । ॥ 17 ॥ नरनाह ! हौ अम्हाणं । तुम्हाण मओ मग्गो, रन्नावि तहेव पडिवनं ॥ 5 ॥ रुप्पिनरिंदो तत्तो, विहिणा पठ्वाविउं स्प्रिवारो। खीरासवलद्धिमया, गुरुणा अणुसासिओ अझा॥6॥ माणुस्सत्ताइ इमा, सामग्गी दुल्लहा समग्गा वि । पत्ता तुन्भेहिं तओ, अपमाओ इत्थ काय्व्वो॥7॥ इच्छामुत्ति भणित्ता, तत्तो गिण्हित्तु दुविहसिक्खं ते। विहरंति गुरूहि समं, रुप्पी पुण साहुणीहिं समं ॥ 8 ॥ गुरुगुणगुरुणो गुरुणो, तो विहरंता कमेण स्ण्प्त्ता। sammeyaselasihare, annegtruniarsNchnne||9|| गंतूणं जिणभवणे, हरिसवसुल्लसिअबहलरोमंचा । वंदित्तु तित्थनाहे, भत्तीइ थुणंति इअ गुरुन्नो॥10॥ बहुभवसंचियपावं, डहिउ~ जे इत्थ सिवपयं प्त्ता। अजिआइजिणवरिंदे, तेऽहं वंदे तिजयवंदे ॥ 11 ॥ दुक्खखयं कम्मखयं, समाहिमरणं च बोहिलाभं च । मह दिंतु विजियमोहा, अजियप्पमुहा जिन्न्व्रिण्दा॥12॥ इय नमिउं जिणनाहे, मुणिनाहो पव्वयस्स सिह्र्म्मि। मुणिजणगणपरियरिओ, लग्गो संलेहणं काउण्॥13॥ अह भणइ रुप्पिसमणी सूरि पणमित्तु सीलसन्नाहं । भयवं ! ममं पि संपइ संलेहणमित्थ कार्व्सु॥14॥ भणइ गुरूतं आलोअणाइ, पखालिऊण पावमलं । पुब्बिं तो पडिवजसु, वच्छे ! संलेहणं विहिन्ना॥15॥सुद्धे कुडे लिहिअं,जह चित्तं lehae armnniiyN| taha निस्सल्लजिआणं, भणिया संलेहणा सुत्ते ॥ 16 ॥ पडिसेवा पडिसेवग-दोस गुणा गुरुगुणाय इह नेया। संमविसोहीई गुणा सम्ममणालोऔ सिक्खा ॥ 17 ॥ तहिं पडिसेवा 1 दप्प 2 प्यमाय 3 णाभोगसहसकारेय 4 / Aura 5 A * // 17 // Page #68 -------------------------------------------------------------------------- ________________ zrIjaina kathAsaMgrahaH zrI aba SRO sustcritrm| // 18 // baia6 संकिअभय 8 प्पओसाय 9 वीमंसा 10 ॥ 18 ॥ वग्गणमाई दप्पो, इह कंदप्पो, अभन्नै पमाओ । विस्सरियमणाभोगो, सहसकारो अं कम्हत्ति ॥ 19 ॥ छुहतन्हवाहित्थो, जं सेवै आउरा भवे एसा। दव्वाइअ लंभे पुण, चउब्विहा आवई होइ ॥ 20 ॥ संकियमाहाकम्माइ, संकिए सीहमाइणं च भयं । कोहाईड पओसो, वीमंसा सेस्माईन्न्ण्॥ 21 ॥ (दारं) आकंपैत्ता अणुमाणइत्ता जं दिटुं बायरं च सुहुमं वा। छन्नं सद्दाउलयं, भुज्ञ्नव्व्त्त्त्स्सेवी॥ 22 ॥ इय पडिसेवगदोसा, आकंपिअ तत्थ भ्त्त्माईहिण्। गुरुअवराहं लहुआणुमाणओ तहय आलोए ॥ 23 ॥ जं दिळंति परेणं, आलोअइ बायरंति न उ सुहमं । अह सुहमं आलोअइ, विस्संभत्थं न उण थूलं ॥ 24 ॥ छन्नं अव्वत्तसरं, सद्दाउलयंति तुरियसद्देणं । तं चेव य पच्छित्तं, आलोअइ बहुजणाण पुरो॥ 25 ॥ अव्वत्तागीअत्थस्स, तं च आसेवओ अ त्स्सेवी। (दारं) / इत्तो दस आलोअग-गुणा इमे हुंति नाय्व्वा॥ 26॥जाइ कुल विणय उवसमैंदियजय नान्न्द्ण्स्न्न्स्म्ग्गा। अणणुत्तावि अमाई चरणजुआलोअगा भ्न्निया॥ 27 ॥ जाइजुओ पाएणं, न कुणै असुहं कयं तु आलोए। कुलसंपन्नो सम्मं, पच्छित्तं वहै गुरुदिनं ॥ 28 ॥ नाणी किच्चाकिच्चं, जाणइ सद्दहै दंसणी सोहिं । चरणी तं पडिवजइ, सेसपया hu~ti प्य्द्द्त्था॥29॥ (दारं) आयारवं 1माहारवं 2 ववहारु 3 ब्वीडए पकुव्वी a। अपरिस्सावी 6 विजवं 7 अवायदंसी 8 गुरू भ्न्निओ॥ नाणायाराइजुओ आयारव सीसकहिआवराहं । धारतो आहारव ॥ 18 ॥ Page #69 -------------------------------------------------------------------------- ________________ श्रीजेन श्री atha susddhcritrm| कथासंग्रहः ॥ 19 ॥ ववहारो पंचहा इन्न्मो॥31॥ आगम 1 सुय 2 ANA 3 धारणा य 4 जीयं च 5 होइ व्व्हारो। केवलमणोहि चौदस दस नव पुव्वी य पढमुत्थ ॥ 32 ॥ आयारपकप्पाई सव्वं, सेसं सुअं विणिदिडं । देसंतरहिआणं, गूढपयालोअणा ANA ॥ 33 ॥ गीअत्थाओ पुव्विं, अवधारिअधारणा तहिं दिते । पायच्छित्तं जी, रूढं वा जंजहिं गच्छे ॥ 34 ॥ लजाइ निगूहंतं, अवलजं कुणै सौं उन्वीलो। गुरुअस्सवि पावस्स u, सुद्धिसमत्थो प्कुव्वीअ॥ 35 ॥ अपरिस्सावि गंभीरो, निजवगो दुव्वलस्स निव्व्ह्गो। नरगाइदुक्खदंसी, अवायदंसी ससल्लाणं ॥ 36 ॥ अविय-सल्लुद्धरणनिमित्तं, खित्तेणं स्त्त्जोय्न्न्स्याई। कालेण बारसवासा गीयत्थगवेसणं कुज्जा॥37॥ नासेइ अगीयत्थो चौरंगं सव्वलोअसारंगं । नटुंमि अचौरंगे, न उसुलहं होइ चौरंग ॥ 38 ॥ किञ्च-अक्खंडिअचारित्तो वयगहणाओ हविज जो निच्वं । तस्स सगासे दंसण-वयगहणं सोहिगहणं च ॥ 39 ॥ एवंविहगुरुपासे, लज्जागारवभयाइं मुत्तूणं । सव्वंपि भावसल्लं, उद्धरियव्वं जओ भणियं ॥ 40 ॥ जह बालो जंपतो, कजमकजं च उजुओ भणइ । तं तह आलोएजा, मायामयविप्यमुक्को u॥41॥ (दारं) आगंतुं गुरुमूले, जो पुण पयडेइ अत्तणो दोसे । सो जै न जाइ मुक्खे, अवस्सममरत्तणं ल्हि॥ 42 ॥ जो पुण इय नाऊण वि, सम्मं न कहेइ अत्तणो सल्ले । चोएयव्वो एसो, निसीहभणिएहिं नाएहि ॥ 43 ॥ जह कस्सइ नरवर्3अणो, एगो आसो स्म्ग्ग्गुन्न्क्लिओ। तस्स पभावेण nivassa, vamhai svvsNpttii||4|| aha // 19 // Page #70 -------------------------------------------------------------------------- ________________ zrIjaina kathAsaMgrahaH / zrI atha 3 susddhcritrm| // 20 // सेसनिवा पभणंति, नियनियट्ठाणेसु संठिया एवं । भो अत्थि कोइ पुरिसो, जो तं आसं अव्ह्रिजा॥5॥ भणियं चारनरेहिं, सो नरपंजरगओ सयाकालं । हरिउं तेण न तीरै, अह वुत्तं एगपुरिसेण ॥ जै नवरं मारिज u, रन्ना भणियं इमं पिता हौ । तत्तो सो तत्थ गओ, न लहै तुरगस्स अवगासं ॥ 46 ॥ तो तेण खुड्डिया कंटएण सरमुहठिएण व्र्तुरो। कहमवि विद्धो सो तेण साल्लिउण्सुहुम्स्ल्लेन्न्॥47॥ सो निचं परिहायै, भुंजतो वि हु पभू य ज्व्साई। तो रन्ना सो विजस्स, दाइओ तेण भणियमिणं ॥ 48 ॥ नहु कोइ धाउखोहो, अत्थि हु अव्वत्तसल्लमेयस्स । तो जमगसमगमेसो, उल्लित्तो सुहुमपंकेण ॥ 49 ॥ सल्लपएसे आसो, उन्हत्तणओ अ प्द्ध्म्मुव्वाओ। नाऊण तओ सल्लं, नीणिय आसो कओ स्जो॥50॥ अन्नो पुण जह आसो, अणुद्धियसल्लो न जुज्झ्प्रिह्त्थो। तह साहू वि ससल्लो, कम्मजयं काउं अस्म्त्थो॥51॥ अहवाऽऽकुंचियनामो, ससरक्खो तेण फलनिमित्तं तु। अडविं गएण दिट्ठो, विवन्नमाणो नईतीरे ॥ 52 ॥ सो अप्पिसारिअंपस भक्खिओ तेण तस्स गेलन्नं । जायं विजेण तओ पुट्ठो वि कहेइन नियान्न्ण्॥53॥ भणइ य रिसिणो फलभोअणत्ति तो पाइओ इमेण घयं । गाढायरं गेलनं, संजायं तावसस्स तो॥54॥ विजो पुणो वि पुट्ठो, भणइ अ सम्मं कहेइ इन्हेइं पि। कहियं च तेण तत्तो, वमणविरेयणपओगेहिं ॥ 55 ॥ विजेण कओ सजो, एवं जो अवलवेइ नियसल्ले । सो सोहिउ~ न तीरै, गुरुणा वि इमो जहा पढमं ॥ 56 ॥ अविअ-दिन्नमदिन्नो दंडो, हिय्दुह्ज्ञ्नोअदुन्ह्व्ग्गान्न्ण्। ॥ 20 ॥ Page #71 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्री atha susddhcritrm| // 21 // साहूणं दिन्नसुहो, अदिन्नसुक्खो गिहत्थाणं ॥ 57 ॥ उद्धियदंडो साहू, अचिरेण उवेइ सासयं ठाणं । सुधिय अणुधियदंडो, संसारपवट्टओ होइ॥58॥ दंडसुलहमि लोए, मा अमै कुन्न्सुद्ण्द्दिओमित्ति। एस दुलहो हु दंडो भ्व्द्ण्द्द्निवार्न्नोजीव्!॥59॥ तुमए चेव कयमिणं, न सुद्धकारिस्स दिजए द्ण्द्दो। इह मुक्को विनमुच्चसि, परत्थ निय्पाव्क्म्मेहिण्॥60॥ता एवं नाऊणं, आलोअसु वच्छे! बाल्भावाओ। इच्छामुत्ति भणित्ता, पडिवजइ सा वि गुरुवयणं ॥ 61 ॥ अह सा वंदित्तु गुरुं, सव्वं दप्याइएहि जं रइयं । आलोअइ ऐयारं, दिट्ठिविआरं प्मुत्तून्न्ण्॥12॥ ताहे गुरुणा भणियं, विस्सरियं वत्थि किं तुहं तिआ। अत्थाणत्थो जमहं, सुइरं निज्झाइओ तुमे॥63॥ तीए उत्तं न तया मे सरागदिट्ठीइपेक्खिआ तुझे। सीलपरिक्खणहेडं, सरागमवलोइया किण्तु॥ 64 ॥ आलोयव्वं किमित्व-अहवा वि हवौ एय्ण्पि। आलोइयंति को मह-दोसो सव्वत्थ सुद्धाए॥65॥ एवं निसामिऊणं, गुरुसंवेगागएण मुणिवइणा । तत्तो चिंतियमेयं, धिरत्थु इत्थीसहावस्स ॥ 66 ॥ पिच्छह जमित्तिएण वि कालेणेयाइ स्ण्ज्म्जुयाए। तिव्वतवोनिरयाइवि अहह न चत्ता इमा माया॥67 ॥ग्लिओ गुरूवएसो, नटुं सुत्तं इमीइ तह पुन्नं । समखल्लएहिं मिलिअं, परिचत्तं सागपत्तेहिं ॥ 68 ॥ गुरुणा तहावि भणिआ, पुणोवि करुणापवनमणसा सा। लक्खणनामा अजा, रायसुआ किं तए न सुआ? ॥ 69 ॥ मणचिंतियमैयारं, अकहित्ता गार्वेन्न्गुरुपुरो। जातिव्व तवजुआवि हु, भ्मिआस्ण्सार्क्ण्तारे॥7॥भ्य्व्ण्! ॥ 21 ॥ Page #72 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 22 ॥ का सा अजा, लक्खणनामा तओ गुरू भणइ । निसुणसु अज्जे लक्खण-चरियं वेरग्गसंजणयं ॥ 71 ॥ हुंडावसप्पिणीए, इमाउ चडवीसिगाउ पुरओ उ । अवसप्पिणीइ चउवीस-गाइ इहयं असीइमीए ॥ 72 ॥ jar3अवा चौवीसैमो, तित्थयरो आसि सत्तहत्थतणू । धरणिपयट्ठिय नयरे, जंबूदाडिमनिवो तैआ ॥ 73 ॥ तस्सासि सिरिमै पिआ, बहवो तीए सुआ न उण धूआ । तो सा निवसंजुत्ता, करेइ उ (व) वाइए बहु ॥ 74 ॥ अह तीइ लक्खणजुआ, जाया नामेण लक्खणा धूआ । सुरसुंदरिसमरूवा, कमेण सा जुव्वणं पत्ता ॥ 75 ॥ अह जंबुदाडिमो तं, दडूणं जुव्वणंमि संपत्तं । विम्हियरूवाइगुणो, अत्थाणत्थो भणइ एवं ॥ 76 ॥ भो ! भो ! सुहिसामंता !, इमाइ कुमरीर्3a को वरो जुग्गो ? / तो तेहिं भणियमेयं, सयंवरो चेव ॥ 77 ॥ तरन्ना कारविओ, सयंवरमंडवो सुहमुहुत्ते । आहूआ नरवइणो, नरिंदपुत्ताय सप्पणयं ॥ 78 ॥ अह सा सिअवत्थधरा, सिअचंदणचच्चिआ य सिअकुसुमा । सिअछत्तचामरजुआ, सयंवरं लक्खणा पत्ता ॥ 79 ॥ तो तीई कंचुइणा, जंबूदाडिमनिवस्स वयणेण । नामे गुत्ते कहिउं, निवपुत्ता दंसिआ बहवो ॥ 80 ॥ एगस्स रायपुत्तस्स, रयणपयंडस्स कंठदेसंमि । पक्खित्ता वरमाला, पहिट्ठचित्ताइ कुमरी ॥ 81 ॥ परिणीआ सा तेणं, अह तीए asuhkmmudennN। पंचत्तं संपन्नो, चौरीमज्झमि सो कुमरो । / 82 / दोसुवि वसु तओ, जाओ हा हा ! रवो ऐमहंतो । तो तस्स सोगविहुरेंहिं, निम्मिओ अग्गिसक्कारो ॥ 83 ॥ तो रन्ना । श्री अथ सुसढचरित्रम् । ॥ 22 ॥ Page #73 -------------------------------------------------------------------------- ________________ श्रीजैन ॥shrii अथ susddh'critrm। कथासंग्रहः ॥ 23 ॥ रुयमाणी, पयंपिआ लक्खणा इमं बाले । पुरिसक्कारो न हवै, चक्कीणवि मचुणो उवरि ॥ 84 ॥ किसलयदलतुल्लाणं, किं पुण अम्हारिसाण जिअलोए । इय नाउं सविवेआ सहति जं ei suhmsuhN॥ 85 // tA धीरत्तं काउं, पुत्ते ! विहवत्तणं दुहनिहाणं । दिव्ववसा संपत्तं, पसंतचित्ता सहसु इन्हेइं ॥ 86 ॥ अच्चेसु जिणे निच्चं, कुणसु तवं देसु दान्न्म्निआन्न्ण्। पढसु वेरग्गसुअं, caesu dussiilsNsgiN||8|| धम्मरयाण सईणं, पउत्थवइआण तहय विहवाणं । सोहणसमणीण तहा, सुहावहा जं दिणा जंति ॥ 88 ॥ जिणमयकुसलस्स तओ, समप्पिया वुट्टकंचुइस्स इमा। रना तो गिहिधम्मं, लक्खणदेवी कुणै सम्मं ॥ 89 ॥ अन्नदिणे संपत्तो, नयरे जयभूसणो जिणो तत्थ । ताहे पवयणविहिणा, देवेहि कयं समोसरणं । / 90 / / तत्थ निसन्नो धम्म, कहै पहू देवमणुअपरिसाए । वद्धाविओ निरिंदो, उज्जाणनरेहिं अह गंतुं ॥ 91 ॥ दाऊण तुट्ठिदाणं, तेसिं so synnpriynnsmeo| सव्विड्डीए पत्तो, जिणनमणत्थं समोसरणे ॥ 92 ॥ पविसित्तु तत्थ विहिणा, तिपयाहिणपुव्वयं च न्मिऊन्न्। जयभूसणं जिणिंद, एवं थौं स्साद्ध्त्तो॥93॥ असुर्सुर्विस्र्किन्न्र्न्रालिप्रिलीद्ध्च्र्न्न्ताम्र्स्!| सम्मोहतिमिरसंभार-हरणरवि! jaya deva! ॥ 94 // jaya deva ! vimlgunngnnsindhusmullaasrohinniirmnn!| kmldlnaalkoml-krkrnnturnggdmkrnn!|| 95 // jaya karuNArasasAyara ! sNdehsmuuhvllinemism!| truunntrtrnnikirnnaa-runncrnnsrojvrcrnn!|| 96 // बहुलोभदारुदारुण ॥ 23 ॥ Page #74 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्री अथ सुसहचरित्रम् । ॥ 24 ॥ दवसम! भवभयमहीरुहसमीर ! भावारिवारबलभंगसज! जय देव! चिरकालं ॥9॥nybhNgibhNgsNgmsmygNgaahimaaly ! jayeha / atulabalavimalakevala ! रोगजरामरणहरण ! जय । / 98 ॥ कलिमलसंचयगुरुनीर-पूर हरहासहंससमचित्त ! / सजलजलवाहसमरव ! जय वरमंगलकुलनिवास ! ॥ 99 ॥ जय बंधुरतरसंवर-विहंगसंवासभूरुहनिरीह ! / जय निविडजडिमसंहार करणरागाहिगरुडसम ! ॥ 30 ॥ उद्दामकामकुंजर-kesarisama! siddhbuddhnissNg!| र्विभासुर्भाम्ण्द्द्ल्-सिद्धिपुरीस्र्ल्स्र्न्निस्म्!॥1॥ एवं हि दंभधरणीवरसीर ! धीर!, संसारसागरतरीसम देव देव्!| तं संथुओसि समसक्कयपागएहिं, सद्देह देहि जयभूसण ! मज्झ मुक्खं ॥ 2 ॥ इय थौं उवविट्ठो, सपरियणो नरवई उचियदेसे । अह नाउं निवचित्तं, भवरूवं भणइ भुवणगुरू ॥ 3 ॥ पवणपहिल्लिर पउमिणि-दलग्गसंसग्गनीरबिंदुव्व । पियपरियणसंजोगा, 8 बहुदुक्खकरा य जिय्लोए॥4॥ सक्कस्सवि सुरनारी-निम्मिअपिक्खणखणं निअंतस्स । विजुनिवाउव्व भवे अतक्वियं अच्छामरणं ॥ 5 ॥ तं च विणा सुरलोओ, सोगान्लुग्ग्ताव्स्ण्त्त्तो। तमसंमि नच्चणं पिव, सव्वं सुन्नं स म्न्नेइ॥6॥ चक्कहरस्स विन सुहं, smggbhogNgsNgyssaavi| पियपुत्तपमुहदारुण-विओगसंतत्तचित्तस्स ॥ 7 ॥ इयराणं पि नराणं किं भन्नै नरवरिंद ! निच्च्ण्पि। निअउयरकंदरा-पूरणे वि जाणं मणो दुहियं ॥ 8 ॥ ॥ 24 ॥ Page #75 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 25 ॥ ता. इक्कंचिअ निहिअं सिद्धिसुहं निरुवमं निराबाहं । तं पुण लब्भइ नरवर ! विमलेणं चरणकरणेणं ॥ 9 ॥ इय सोऊणं राया, भवभीओ परमसुक्खरसिओ अ । पव्वइओ पुत्तकलत्त-लक्खणासंजुओ तत्तो ॥ 10 ॥ अणुसिट्ठो अजिणं, तं धनो जेण दुल्लहा दिक्खा। लद्धा तो एयाए सयावि अपमाओ कायव्वो ॥ 11 ॥ अणुसासित्ता एवं, जण थेराण अप्प मुणिणो । समणीओ समणीणं, सिक्खं गार्हिति उभएवि । / 12 / / अह ताई पयट्टाई गणिओगे लक्खणा उ अन्नदिणे । उद्देसत्थं असज्झाइअत्ति गुरुणीइ न विसिट्ठा । / 13 / / वसहीर्3a ठिआ एसा, सज्झायंती तओ तर्हि पत्तं । बहु पावपिल्लियं पिव, तीए पुरओ चिडयमिहुणं ॥ 14 ॥ दुहुं तं कीलंतं, नाणाकीलाहिं ल्क्ख्न्न्जाए। तो भग्गलक्खणाए, विचिंतिअं पावकम्मुदया । / 15 / / एसुच्चिय सुकयत्था, चिडुल्लिआ जा पण संजुत्ता । निच्वं चि सच्छंद, नाणाकीलाहिं कीलेइ ॥ 16 ॥ एआणं दंसणं पिहु, पुरिसुफुंसोव्व जणइ मह हरिसं । जं पुण मेहुणसेवाइ, हुज सुक्खं न तं जाणे ॥ 17 ॥ संजयगणाण तो किं, जिणेण अवलोअणं पि पडिसिद्धं । मन्नेसो गयवेओ, न मुणै दुक्खं सवेयाणं ॥ 18 ॥ परिभावियं खणेणं, पुणरागयभावणाइ तीई इमं । धिद्धि मए अहन्नाई चिंतियं किं मए पावं ॥ 19 ॥ पिच्छह निरिक्खणेणं, जं चलियं मह मणं चरिताओ । तो वारियं जिहिं, जईणमवलोअणं जुत्तं ॥ जं एवं अदंसणेण वि, जिणाण जिअरागदोसमोहाणं । आसायणा महंती मए अहन्नाइ ही विहिआ ॥ सुविणे वि जा न दिट्ठा, हियए वि न चिंतिआ पुरिससेवा । पुब्बिं 20 ॥ 21 ॥ / श्री अथ सुसढचरित्रम् । ॥ 25 ॥ Page #76 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 26 ॥ काइ ती वि, हाहा हिययं पयहं मे ॥ 22 ॥ ते धन्ना मुणिणो जे, नो खोहिज्जंति दिव्वभोगेहिं । पावा अहं खु इक्का खुहिआ जं इत्तिएणावि ॥ 23 ॥ दिज्जइ रेहा पढमा, इत्तियकालंमि, सईणमज्झमि । सा अज मज्झ फुंसिआ, इमाइ पावाइ चिंताए ॥ 24 ॥ अन्नं च सयललोए, अखलियसीलत्ति पत्तकित्ति अहं । समुद्धरणं पासे, कस्स करिस्सं अहं तत्तो ? ॥ 25 ॥ सम्मं च कहिजंते, नियमा लोअंमि पायडं होइ । ता दंसिस्सामि मुहं, किहयं माताइमाईणं ॥ 26 ॥ अकहिज्जंतंमि पुणो, ससल्लहिअयाइ नत्थि मह सुद्धी । ता वग्घदुत्तडीसंकडंआ कि हो ? ॥ 27 ॥ अहवा चिंतियमित्तं, आलोअंतीइ मज्झ को दोसो । इय चिंतिय गुरुपासं, गंतुं सा उट्ठिया जाव ॥ 28 ॥ ता कंटओ पयंमी, खुत्तो तीएवि चिंतियं तत्तो । सुंदरमेयं पि न जं, कुओ इमो कंटओ इत्थ ॥ 29 ॥ तो किं न पडै विज्जू, मह उवरिं अह व पंसु वुट्ठित्ति । हिययं व फुट्टर्3a न किं ?, हयाइ इयपावकम्मेणं । / 30 / / अह माणमहागिरिचंपिआइ परिचिंतियं इमं तीए । अहयं किल विक्खाया, सव्वत्थवि सीलगुणकलिआ ॥ 31 ॥ निम्मलकुलसंभूया, तो कहमेयं कहेमि ऐआरं ? / अकहिज्जंते सल्लं, लहुयत्तं पुण कहिज्जं ॥ 32 ॥ तो परववएसेणं, पच्छित्तं पुच्छिऊण गुरुपासे । सयमेव करेमि तवं, सोच्चिय जं कम्मखयहेऊ ॥ 33 ॥ किं इत्थ परसमक्खं, नियदोसपयासणेण मे कज्जं । इय चित्ते चिंतेडं, लग्गा घोरं तवं काउं । / 34 / / छट्ठट्ठमदसमदुवालसेहिं, निवीइएहिं द्स्व्रिसे। तह खवणएहिं दुन्निउ, दो चेवय भुज्जिएहिं तु । श्री अथ सुसढचरित्रम् । ॥ 26 ॥ Page #77 -------------------------------------------------------------------------- ________________ // 35 // मासखवणेहिं सोलस, वीसं वासाइं अंबिलेहिं च । लक्खणाजा एवं, कुणै तवं वरिसपन्नासं ॥36आव्स्स्य्माईहिण्, किरियकलावं अमुच्च्मान्नीए। अद्दीणमाणसाए, एस तवो तीइ अन्नुचिन्नो॥ 37 ॥ 58 श्री अथ अह चिंतियं इमीए-मुहाइ किं सोसिओ मए अप्पा। तस्स मणचिंतिअस्स u, हुंति एमेव मे सुद्धी॥ 38 ॥ सल्लं 3 सुसढचरित्रम् । न य उद्धरियं, मणयं पि न जेमिअं मणुन्नं च । हद्धी ससल्लहियआ, कह होहिस्सं हयासाहं ॥ 39 ॥ इअ अदुहट्टमणा चिंतती लक्खणा गया निहणं । एगपुरे खंडुट्ठा, दासी वेसागिहे जाया॥40॥ रूवाइ गुणेण जणो, तं कामै न उण कुट्टिणीधूअं । तो तीइ चिंतियमिणं, धाडेमि इमं स्गेहाओ॥41॥ किं तु गया अन्नत्थ वि, अहिलसणीआ भविस्सइ नराणं । विणयाइ गुणजुएसा, तिच्चिअ पुजा जओ भ्न्निअण्॥42॥ दुविणीओ दुब्भासी, अत्थविणासीय सील्प्रिहीन्नो। जणणीइ वि दुक्खकरो, सुविणीओ स्व्व्ज्ञ्नित्तो॥43॥ ता किं निअलेमि इमं, किं वा कनुट्ठकप्पि काहं । एमाइ चिंतिऊणं, सा सुत्ता कुट्टिणी जाव ॥ 44 ॥ ताव सुमिणमितीए, खंडुट्टाए दयाइ प्रिखिओ। केणावि वंतरेणं, कुट्टिणिपरिचिंतिओ अत्थो॥ 45 ॥ अह सा जग्गियमित्ता, तं सुमिणत्थं मणे वि भाव्ण्ती। नट्ठा पभायसमए बीहंती जुन्न्ग्न्निआए॥ 46 ॥ छम्मासेहि भमंती, पत्ता संखेडनामयं खेद्द्ण्। कुलपुत्तएण दिट्ठा, तत्थेगेणं ध्न्न्द्द्द्देन्न्ण्॥47॥ सपरिग्गहंमि काउं, सानीआ तेण निअयगेहमि । अह तस्स पुठ्वभजा, तीए छिद्दाणि मग्गेइ ॥ 48 ॥ अन्नदिणे रयणीए, खंडुडिं दटुं ॥ 27 ॥ Page #78 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः 88 40. श्री अथ 28 सुसढचरित्रम् । ॥ 28 ॥ निभरपसुत्तं । उट्ठाइया दुरप्पा सा चुडुलिं चित्तु दत्तं च ॥ 49 ॥ फालिंतो इत्तेणं गुज्झाउ उंमुएणपहिअयं । तो तं फुरमाणिं, दटुं परिचिंतियं तीए ॥ 50 ॥ जानजवि मरै इमा, करेमि ता तह पुणोवि जह एसा । गह सुहफलमंथकरी, न हवै बीआइ अन्न्भ्वे॥51॥ ता तीइ कुसी तत्ता, ऐरुद्दमणाइ कुहिया गुज्झे। सा तेण दुहेण मया, पहिंडिआ किंपि संसारं ॥ 52 ॥ अह सा खंडुट्टाए, पासित्तुं कलेवरंमि निर्न्नुकोसा। खंडाखंडिं छित्तुं, पक्खिवई सान्न्मावीन्न्॥53॥ इत्थंतरंति पत्तो, कुलउत्तोतं च वैयरं द्त्तुण्। चिंतै संवेगगओ, घिद्धी स्ण्सार्वास्स्स्॥54॥ विसयामिसगिद्धाणं, जीवाणं नत्थि दुक्करं किंपि? टुं पिजंन सक्कै, सहिउ~ पुण तस्स का व्त्ता॥55॥ ते धन्ना सुकयत्था, जे विसयपरंमुहा सया मुन्निन्नो। इय चिंतितो पत्तो, सो कुलपुत्तो मुणिसमीवे ॥ 56 ॥ वंदित्ता भत्तीए, मुणिणो कहिऊण नियगिहसरूवं । खंतो दंतो ताहे, पव्वइओ सो निरारंभो ॥ 57 ॥ तवसंजमसंजुत्तो, पवजं पालिऊण अकलंकं । खविऊण कम्मगंठिं, सिद्धिं पत्तो म्हास्त्तो॥58॥ अह सो लक्खणदेवी जीवो हिंडित्तु किंपि संसारं । इत्थिरयणत्तणेणं, उप्पन्नो चक्कवहिस्स ॥ 59 ॥ तंसे नरयावासे, छठे नरए गया इमा mriuN। to sANo uppanno, to कैया मेहुन्नास्त्तो॥60॥द्त्तुण् सरेण विद्धो, सो पिंडारेण गुज्झ्देस्ण्मि। किमिकुलखद्धो मरिउं, वेसा उयरे सुया जाया॥61॥ग्न्भिच्चिय् तत्थ मया, एगणं भवसयं तु सा एवं । मरिऊण तओ जाओ, मणुओ दालिद्द्स्ण्जुत्तो॥62॥ दोमासजायगस्स य, तस्स य माया मया पिया ॥ 28 ॥ Page #79 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः । श्री अथ ES सुसढचरित्रम् । ॥ 29 ॥ त्त्तो। जीवाविअ किच्छेणं, समप्पिओ गौलिअगस्स ॥ 63 ॥ तत्थ य नियजणणीणं, आविअमाणाण वत्थ रूवाणं । वंचित्तु सयं खीरं, पैदियहं पियै दुहिऊणं ॥ 64 ॥ निरद्दओ निरणुकोसो, बंधित्ता कम्मजालयं त्त्तो। मरिउं कोडाकोडी-भवाण भमि भ्वार्ने॥65॥ धन्नं अलद्धमाणो, छुह्त्न्हावाहिवेअन्नाभिहो। वहबंधणाइ दुक्खं, सव्वत्थ वि गाद्ध्म्न्नुप्त्तो॥66॥ अह उप्पन्नो विप्पो, तो कुर्हिडिदेवी तओ पुणो विप्यो। चामुंडदेवया तो, दुट्ठबिरालो tao nre॥67॥ to sattabhave mahiso, मणुओ मच्छोअ नारओ त्त्तो। उववन्नो कूरमई, मणुयत्ते सायणित्तेण ॥ 68 ॥ तो मरिउं छट्ठीए, पुढवीइ गया तओ नरो कुत्त्त्थी। तो सत्तमाइ तत्तो, वंज्झगोणित्तणे जाओ ॥ 69 ॥ खायंती खित्तखले, जणेण तो कद्दमंमि प्क्खिता। कागजलूगाईहिं, खजंती सा मया तत्तो ॥ 70 ॥ हौं मरुभूमीए, सप्यो दिट्ठीविसो तओ न्रे। पंचमए तत्तो पुण, भमिओ चउगइभवेसु बहुं ॥ 71 ॥ तत्तो सेणिअजीवे, विहरते पउमनाहतित्थयरे । होही दालिकुले, गामे एगंमि सा खुजा ॥ 72 ॥ दोहग्गखणी उव्वेय-गाय सा तत्थ निअपिउणं पि । तो सा गामजणेणं, खरंमि आरोविअ व्राई॥73॥ मसिगेरुअलित्तंगी, वजंते virsddiNddimsrNmi| savvattha भमाडेउं, रन्ने नेउंच मुच्चीही॥7॥ तत्थेव कयाहारा, कंदफलाईहिं परिभमंती सा। छुडुंदरेण नाभी-मज्झे सा खजिही किआ॥ 75॥छुद्दुण्द्रेन्न् तत्तो, तीसे अंगे भरिजही सव्वं । सा तेहिं विलुप्पंती, सहिही ऐदुस्सहं dukkhN॥76॥ aha अन्नया भमंती, ॥ 29 ॥ Page #80 -------------------------------------------------------------------------- ________________ श्रीनीजैन कासनमहः &acococ |shrii atha susddhcritrm| Wapli ठाणंमि तहिं समोसढं एसा। पिच्छिस्सइ पउमजिणं, असेसदुक्खक्खयसमत्थं ॥ 77 ॥ जिणनाहविहारेणं, रोगायंका खणेण जंतूणं । नस्संति तओ तीईवि, रोगायंको पणट्ठो सो॥78॥ वंदित्तु जिणं तत्तो, पुव्वकयं छ दुक्कयं च पुच्छित्ता । भवभमणपरिस्संता, पवजं गिन्हिही एसा ॥ 79 ॥ आलोइय निस्सल्ला, 8 तिव्व्त्व्च्र्न्न्ख्विय्क्म्म्म्ला। लक्खणदेवीजीवो, सा खुजा गच्छिही मुक्खं ॥ 80 ॥ अप्पं पि भावसल्लं, जे नालोयंति गारवाईहिं । ते वच्छे ! लक्खणज व-तिक्खदुक्खाई पावंति ॥ 81 ॥ तो भणइ सीलसन्नाहमुणिवई पुत्ति तं इमं सुच्चा । सम्मं आलोइत्ता, अप्पं ठावेहि सुगईए ॥ 82 ॥ तिव्वतवचरणजुआ, जम्हा तं पढियबहुअसुत्तत्था । ता कीस दुग्गई जासि, निन्हवित्ता इमं सल्लं ॥ 83 ॥ रत्ने रुन्नं जह होइ, निप्फलं अंधयारनर्ट व । तह तुज्झवि तवचरणं, मा हौ निरत्थयं सव्वं ॥ 84 ॥ धमियं चिरं सुवनं, हारै को नाम इक्कफुक्काए । कायस्स कए चिंता-मणिं च को चयै करपत्तं ॥ 85 ॥ चिंतामणिअब्भहियं, तवं चरित्तं च दुल्लहं ल्हिउण्। किं हारसि तं मूढे । थोवस्स कए बहुं चुक्का .86 ॥ इय गुरुभणिअं सौं, सा जंपइ रुप्पिसाहुणी एवं । भयवं तुम्हवि पुरओ, किं अलीयं जंपए को वि ॥ 87 ॥ तरिऊण नीरनाहं, सो मूढो गोपयंमि बुद्द्द्देइ। जो न कहै निअसलं, एवं तुब्भेहिं भन्नंते ॥ 88 ॥ अह निवडनियडिवसओ, भणइ इमा इत्तिअं अहं जान्ने। तैआन सरागाए, दिट्ठीए निरिक्खिया तुझे॥89॥ किं पुण गुणनिप्पन्नं, नाममेयस्स सील्स्न्नाहो। ॥ 30 ॥ Page #81 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्री अथ 53 सुसढचरित्रम् । ॥ 31 ॥ एवं हि परिक्खत्थं, तैआ अवलोइआ तुब्भे ॥ 9 ॥ एवं सा जपंती, मायासल्लेण सल्लियव्व लहु~ / मुक्का पाणेहिं दढं, इत्थीवेओ निबद्धो a॥ 91 ॥ विजुकुमारनिकाए, उप्पन्ना नुलिवाह्न्न्त्ताए। तो दुग्गकुले जाया, दोहग्गमहागहग्गच्छा ॥ 92 ॥ तारुन्ने वि नराणं, अप्पत्थणीआ तओ मया संती । उप्पन्ना तिरिएसुं, पुणो मणुस्सो पुणो तिरिए ॥ 93 ॥ छिजंती भिजती, वाहिजंती छुहाहिं तिन्हाहिं । एवं सा संसारे, भमै बहु दुक्खसंतत्ता ॥ 94 ॥ भमडित्ता रुप्पिभवा भवलक्खं तिहिं भवेहिं ऊणं तु । तत्तो काउं धम्मं, संपत्ता जाव सूरिभवं ॥ 15 ॥ सुत्तविहिणा उ ताहे, गच्छं परिपालिऊण सो सूरि । इंदस्स अग्गमहिसी, उप्पन्नो पुव्वमायाए ॥ 96 ॥ तत्तो विअचविऊणं संबुक्के माहणस्स सा घ्रिन्नी। जाया जाईसरणा, संबुद्धा सिद्धिमणुपत्ता ॥ 97 / / अह गोयमो पयंपइ, भयवं! किं साहुणी वि स्ण्सारे। सत्तट्ठभवे मुत्तुं, भमै तओ भणइ भुवणगुरू ॥ 98 ॥ गोअम ! इमीइ तैआ, सीलसन्नाहसूरिणा बहुसो । भणिआइ वि नहु मुक्का, माया भववल्लिमूलसमा ॥ 99 ॥ तक्कम्मविवागेणं, भवलक्खं हिंडिआ दुह्र्क्ता। जै न करंती माया, सिद्धिं गच्छिज तो ऐरा ॥ 40 ॥ _सौं पिरुप्पिचरियं, उद्धरिही जो न गोअमा सल्लं । सुहुमंपि सो अपारे, भमिही भवसायरे घोरे॥1॥ जह दहिणो नवणीअं, सारं कुंतस्स जह व किलाग्गं । तह जिणधम्मे सारा, निस्सल्लाऽऽलोअणा ॥ 32 ॥ Page #82 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रह श्री atha susddhcritrm| // 32 // ceva // 2 // aha teNa sIlasannAha-sUriNA ruppivilisiaNdttuN| आजम्माओ सल्लं, चिअवंदणपुव्वमुद्धरित्रं ॥ 3 ॥ पडिलेहिउ~ पमजिय, थंडिल्लं तत्थ saahugnnshio। संपलिअंकनिसन्नो, एवं आराहणं कुन्नि॥4॥ तिहुअणपुजाण नमो, जिणाण तह स्व्व्क्ज्सिद्धान्न्ण्। सिद्धाणं सूरीण य, प्ण्च्विहायार्निर्यान्न्ण्॥5॥ तहय उवज्झायाणं, वरसीसगणाण सुत्त्दाईन्न्ण्। समभावभाविआणं, namo 2 svvsaahuunnN||6|| to चउविहमाहारं, पच्चक्खर्3a चौकसायमलमुक्को । कयचउसरणो सव्वे, जीवे खामेर्3a तह खमै ॥ 7 ॥ मासं पाओवगओ, सहिओ साहूहिं सील्स्न्नाहो। संबुद्धो स महाप्पा भवरहिओ सिवपयं प्त्तो॥8॥ अह भणइ गोअमो पहु, आहीरी सा तहिं च सुज्सिरी। किं तैआ पव्वइआ, किंवा नो तो पहू भ्न्नि॥9॥सा सुजसिरी कन्ना, वच्चंती सह जणेण तेण त्या। तीए मयहरिआए, अवहरिआ अंतरा चेव ॥10॥भ्न्निआ य मज्झ भुत्तूण गोरसं कत्थ वञ्चसि इयाणिं । जं मे तंदुलमुल्लं भणियं विप्पीइ त्म्दाउण्॥11॥ जै पुण संपइ एहिसि, भद्दे तं गौलं मए स्द्धिण्। होहिसि मह सुविणीआ, तो तं puttivva paalissN||12|| pattA to तीइ समं, सुजसिरी गौलम्मि त्ग्गेहे। OMDa सुरसुंदरिसमरूवा, कमेण सा जुव्वणं प्त्ता॥13॥ अह नढे दुब्भिक्खे, सुत्थीभूएसु सव्वदेसेसु । पंथा वहंति सव्वे, लहंति भिक्खायरा भिक्खं ॥ 14 ॥ अह चिंतै सुजसिवो, परदेसे किं धणेण बहुणावि । पिच्छंति जं निमित्ता, जं च अमित्ता न पिच्छंति ॥ 15 ॥ इय चिंति पयट्टो, सुजसिवो सम्मुहं सदेसस्स । वच्चंतो अ ॥ 32 ॥ Page #83 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्री atha 3 susddhcritrm| हिमाणमा विनय ॥ 33 ॥ कमेणं, संपत्तो गौले त्म्मि॥16॥ भोअणहेउ भमंतो, सुजसिरिं पढमजुव्वणं द्त्तुण्। कुसुमसरपसरविहुरियहिअओ तं जंपए एवं ॥ 17 ॥ भद्दे जै तव पियरो, मज्झ तुमं दिति देमि तो तुझं । हेमस्स पलसयं तह, सयणाण धणं प्भूअण्च्॥18॥ तीए तेसिं सिढे, समागया ते भणंति कत्थ धणं । तो दंसिआणि तेणं, पंचवि रयणाणि तेसिण्तु॥19॥ अह तेहि भणिअमेयं, किं पंचेट्टयनिभेहिं एएहिं । सुजसिवेणं वुत्तं, न मुणह एयाण माहप्पं ॥ 20 ॥ आगच्छह पुरमज्झे, पंचेट्टाणं इमाण माहप्पं । दंसेमि जेण तुझं, तत्तो ते तत्थ संपत्ता ॥ 21 ॥ तेणविय दंसिआई, ताणि रयणाणि रयणवणिआणं । तेहिंवि निवस्स परिद-सिआई-तो जंपिअंरना ॥ 22 ॥ भो रयणपरिक्खकरा! जह रयणवैस्सन भवई छेओ। मज्झवि भवंति रयणाई, कुणह मुल्लं तहा तुन्भे॥23॥ ताहे तेहि भणिअं, इक्किकस्स वि न सक्किमो मुल्लं । काउं किं पुण भणिमो पंचन्हं पवररयणाणं ॥ 24 ॥ तो रना वागरिओ, सुजसिवो भद्द किं पयच्छेमि । तेणुत्तं जं सामी, सुपसन्नो देइ अम्हाणं ॥ 25 ॥ ततोरना दिना, तेसिं दविणस्स द्स्कोद्दीओ। आमंति भणेऊणं, सुजसिवेणं पुणो भणियं ॥ 26 ॥ एयस्स पव्वयस्स u, आसन्ने अम्ह गौलं तत्थ । गावीण पंचजोअण-भूमि अकरं कुणसु देव्!॥27॥र्ना तहत्ति भणिए, दविणं चित्तूण ताणि प्त्तान्नि। निअगौलंमि तत्तो, परिणीआ तेण सुज्सिरी॥28॥ जाया परमा पीई, परुप्परं ताण मूढहियआण । विसयासत्ताण तओ, गमंति कालं बहुं ताइ ॥ 29 ॥ अह अन्नदिणे दुई, गोअरचरिआई * ॥ 33 ॥ Page #84 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 34 ॥ ॥ पडिनिअत्तंतं । मुणिजुअलं सुज्जसिरी, सहसत्ति तओ परुन्ना सा 30 ॥ सुज्जसिवेणं भणिआ, पिए इमं किंत ? भए एसा । बालत्तणाणुभूअं, संभरिअं अज्ज मे नाह ! ॥ 31 ॥ मम सामिणी इमेसिं, विविहेहिं भक्खभोअणेहिं सया । पडिलाभंती पंचंग-नमणपुव्वं मए दिट्ठा ॥ 32 ॥ तं सरिअं अज्ज मए, मुणिजुअलं दहु तो परुन्नाहं । तत्तो संभंतेणं, तेण पुणो पुच्छियं एयं ॥ 33 ॥ का सामिणित्ति, ? तीइ वि, निअचरिअं साहिअं समग्गपि । तो णेण फुडं नाया, सा सुज्जसिरित्ति निअधूआ ॥ 34 ॥ इय नाउं सुज्जसिवो, चिंतर्3a हिययंमि केर मज्झ । जायं अपुन्नवंतस्स, विहिवसा अहव जं भणिअं ॥ 35 ॥ विहिणो वसेण वसणं, जयंमि तं किंपि माणिणो पडर्3a । जं न कहिडं न साहिउं, न चेव पच्छाइउं तरै ॥ 36 ॥ ता किं करेमि बहु पावपंकपूरिअतणू अहं पावो । हुं निद्दहेमि पविसिअ, जलंतजलणे तणुं एवं ॥ 37 ॥ किं वा तिल 2 मित्तं, निगत्तं कट्टिऊण कत्तीए । भयवं . हुअवहमहां, घयमाईहिं च तप्पेमि ॥ 38 ॥ उअ उच्चयसेलसिहरंमि, चडिओ पाडेमि निअत्न्नुमेअण्। किं वा कुट्टावेमी, घणेहिं लोहं व पुरिसेहिं ॥ 39 ॥ अहवा सुतिक्खकरपत्तएहिं, फामि खैकट्ठे व । किं वा तौतंबाई मुहे खिवे वह्निवन्नाई ॥ 40 ॥ दारुणखारेहिं खारिऊण, अहवा दहेमि देहमिमं । मगराइभीसणे सागरंमि अहवा खिवामि इमं ॥ 41 ॥ इच्चाइ चिंतिऊणं, निअहिअए ठावियं इमं ते । मुत्तुं जलंतजलणं, को अन्नो डहै मह पावं ? ॥ 42 ॥ इयं निच्छिऊण तेणं, भणिआ तत्थ द्विआ जणा एवं । श्री अथ सुसढचरित्रम् । ॥ 34 ॥ Page #85 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः |shrii अथ सुसढचरित्रम् । ॥ 35 ॥ मो! भो!जह मह धूआ एसा नामेण सुज्सिरी॥43॥ सोहं सुजसिवो जेण, विक्किया विप्पमंदिरे एसा। अहह! 38 अभग्गेण मए, परिणीआ विहिवसेण तो॥44॥ता भो मह वयणमिणं, सुणंतु लोगा य लोगपाला y। को अन्नो पाविट्ठो, मज्झ सयासा उभुवणे वि॥45॥ लोअट्ठी जेण इमा, कनाए जाइ सील्कुल्माई। सुणिउं ते वीवाहिति, जे उ इह उत्तमा पुरिसा ॥ 46 ॥ अन्नह जणणी भइणी, धूआ माईहिं सद्धिमवि हुजा । संजोगो विहिवसओ, विसयपसत्ताण इत्थ भवे ॥ 47 ॥ अहह ! मए पावेणं, एवं अविभाविउं इमं पावं । काउं कह पक्खित्तो, अप्पा दुहदारुणे न्रे॥48॥ता भो ऐदारुणपाव-पंकमयलियतणुस्स मह न्त्थि। मुत्तुं जलंतजलणं, अन्नं नहु किं पि पच्छित्तं ॥ 49 ॥ इय भणिऊणं बाहिं, कठेहिं कारिउं mhNtciaN। आरूढो सो पुरजण-पुरओ ऽअप्पं khuniNdNto॥50॥ aha mahughayamAIhiM, pakkhittehiM pi so na jA jli| to लोएणं भणिअं, गोअम! सो एरिसं व्य्न्न्ण्॥51॥ हा पाव दुह निक्किट्ठ-धिट्ट स्म्स्त्तुमित्त्भावेवि। न दहै दहणो देहं, महंतपावोदया तुज्झ्॥52॥ इय घिद्धीकाररवेणं, निहणिउं सो pnninniishio। निद्धाडिओ अताहे, ता तेणं जणसमूहेणं ॥ 53 ॥ भयवं! कह सो अग्गी, नहु जलिओ तो जिणो भणइ चिय्गा। भवियव्वयाइ, रइआ अग्गिअडझेहिं क्त्थेहिण्॥54॥ अह दटुं सो मुन्निव्र्-स्ण्घाद्द्य्म्न्न्गाम्म्ज्झाओ। गहिअन्नपाणनिजंत-मेसि पिढेइ समणुलग्गो ॥ 55 ॥ तो उजाणे पत्तो, पिच्छइ सुरासुरनमियपयपउमं । जगदानंदणनाम, सूरि चउनाणसंजुत्तं ॥ 56 ॥ तं ॥ 35 ॥ Page #86 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्री अब सुसच्चरित्रम् । ॥ 36 ॥ % दट्टणं तेणं, चिण्तिय्मुल्ल्सिय्सुद्ध्भावेन्न्ण्। मग्गामि पावसुद्धि, मुणिवरमेयं विगयमोहं ॥ 50 ॥ नमिऊणं उवविटुं, पणइणिसहियं तु सुजसिवविष्पं । नाऊण ताण चित्तं, सूरी एवं प्य्ण्पेइ॥ 58 ॥ भो भद्द ! इह जिआणं, संसारे विविहकम्मवसगाणं । तं नत्थि किंपि पावं, पुन्नं वा जं न संभवै ॥ 59 ॥ अह कहवि कम्मवसगाण, पाणिणं जै हविज इह ख्लिअण्। ता सोही कायव्वा, सम्मं धीरेहिं गुरुमूले ॥60॥प्क्खालिजि चलणे जलेण jaha sigymsuimlmlinno| taha पावपंकमलिणो, जीवो आलोयणजलेण ॥ 61 ॥ जो अजिओ जिएणं, पावमलो रागदोसवसगेण । सो संजमजुअतवसा, सुज्झइ जह कणगमनलेण ॥ 62 / / ता भो भयलजा-गारवाइ मुत्तूण सव्वमवि पाव्ण्। पयडसु सल्लं विजुव्व जेण तुह झत्ति उद्ध्रिमो॥63॥ तो तेण परमसद्धा-गएण सव्वंपि पयडियं गुरुन्नो। तं जं चिंतिअमेअं, बालं मारित्तु भक्खेमि ॥ 64 ॥ विकिस्सं वा पिसिअं, इमीई एसा उ विक्किया जह व । जह लोआणं कना, हरिआ जह परिणीआ एसा॥65॥ अन्नं पिअजं पावं, विहिअंबालत्तणाउ तं तेण । कहियं गुरुणो सव्वं, बालेण व उजुभावेण ॥ 66 ॥ तो नाणाइसएणं, गुरुर्हि नाऊण तस्स स्ण्वेग्ण्। दिन्नं पायच्छित्तं, जह भणियं खीन्न्रागेहिण्॥67॥ सो आढत्तो काउं, तवचरणं जंगुरूहिं नित्तिण्। गुरुभत्तिजुओ मैमं, मन्नंतो सुद्ध्म्प्पान्न्ण्॥68॥ तस्स समत्तीइ पुणो, सुजसिवो भणइ गुरुअस्ण्वेगो। जह भयवं मह दिक्खं, देसु सभजस्स प्सिऊन्न्ण्॥69॥ तत्तो गुरुणा भणिअं, संपइ जंगुम्विणित्ति तुह भ्जा। ॥ 36 ॥ Page #87 -------------------------------------------------------------------------- ________________ 3 OM श्रीजैन कथासंग्रहः |shrii atha 3 susddhcritrm| // 37 // वयगहणस्स अजुग्गा, तहेव पच्छित्तदाणस्स ॥ 70 ॥ अह दिक्खिओ स गुरुणा, सुजसिवो गाहिओ दुविहसिक्खं । उज्जुत्तो भत्तिगओ, सुदुक्करं कुणै तवमेवं ॥ 71 ॥ निप्पडिकम्मसरीरो, छम्मासं तं तवं च कुणमाणो । अगिलाणो अपमाई विहरै सो सूरिणा सद्धिं ॥ 72 ॥ छव्वीसं वासाई, तेरस दिवसाई विहिअप्व्व्जो। पाओवगमणविहिणा, खविउं कम्मं गओ सिद्धिं ॥ 73 ॥ अह गोअमो पयंपर्3a, विहिऊणं तारिसं महापावं । अंतगडकेवली कह ? संजाओ नाह ! सुज्सिवो॥74 ॥ भयवं पभणइ वीरो, गोअम! इमिणा म्हान्नुभागेन्न्ण्। आलोइयं विसुद्धं, कयं च गुरुदिनपच्छित्तं ॥ 75 ॥ अह भणइ गोअमो सो, सुजसिरी सामि! कहणु sNpttaa। to भयवं वागरई, तमाइ, पुढवीइ स्ण्प्त्ता॥76 ॥ केण व कम्मुदएणं, तत्थ गया सा वराइया नाः!| अज्झवसायवसेणं, ऐरुद्देणं जिणो खि॥ 77 ॥ आसन्नपसवकाले, गोअम ! एवं विचिंतियं तीए। पचूसे पाडिस्सं गन्भमिणं विविहखारेहिं । / 78 ॥ इय अहट्टमणा, गन्भस्सुवरिमिमा य झाय्ण्ती। पुत्तं पसवित्तु मया गया इमा छ्त्त्त्त्पुद्ध्वीए॥ 79 ॥ सो असुओ जरजंबाल-वेडिओ जायमित्तओ चेव्। गहिउंसुणएण कुलाल-चक्कौवरिमि अह मुक्को॥8॥जा भक्खिउमारद्धो, संपत्तो ताव तत्थ कुंभारो । चित्तुं निअघरणीए, तेणं सो अप्पिओ बालो॥ 81 ॥ इअ पभणंतो भजं, अम्हं पुत्तो पिए ! अपुत्ताणं । कुलदेवयाइ तुहाइ अप्पिओ भ्त्तिक्लिआन्न्ण्॥ 82 ॥ तो जम्मणाइ सव्वं, वित्थरओ काउमुस्सवं tss। ॥ 37 ॥ Page #88 -------------------------------------------------------------------------- ________________ susmcritrm| निअजणयसंतिअंचिय, सुसदुत्ति कयं च से नाम्ण्॥ 83 ॥ जाओअ जुव्वणत्थो, कमेण इत्थंतरंमि तत्व पुरे। संपत्ता मुणिवसहा, विसुद्ध्नान्नाइगुन्न्क्लिआ॥84॥ ताणंतिमि सुच्चा, अक्खिजंतं जिणाण जिन्न्ध्म्म्। सुसढो भवदुहभीओ, प्व्विओजाय्स्ण्वेगो॥85॥छ्त्त्त्थ्त्त्त्थ्म्द्स्म्दुवाल्साइ-मास्द्ध्मास्ख्म्न्नाई। कुणमाणो भत्तिजुओ, चिट्ठइ सो सुगुरुपासम्मि । / 86 ॥ कमसो संजमसिढिलो, गाहिजंतो वि गिन्है न सिक्खं । तवचरणमंतरेणं, न मन्नए संजमं किंचि ॥ 87 ॥ तो गुरुणा सो भणिओ, महुरं जह वच्छ इह भवारने । सुविसुद्धजयणहीणं, तवचरणं होइ नहु सरणं ॥ 88 ॥ अंधग्गे जह नटुं, न सोहए बहिरकन्नजावं च । तह सव्वजीवसंताण-जयणमुक्कं त्व्च्च्र्न्न्ण्॥ 89 ॥ एवं सो भणिओ विहु गुरुवयणं स्ण्म्म्प्द्दिव्जित्ता। आढत्तो काउं जे तवचरणं जयणपरिहीणं ॥ 90 ॥ पुणरवि गुरुणा भणिओ, एवं जह भद्द दुकरं तुमए । आढत्तं तवचरणं, देवाणवि जणइ.जं चुजं ॥ 91 ॥ जै पुण जयणाजुत्तो, आलोय्न्न्स्लिल्धोअक्लुस्म्लो। गुरुआणजुअंथोवंपि कुणसि इह सोम! तवचरणं ॥ 92 ॥ तो होसि तुमं नूणं, सुर्किण्न्र्ख्य्र्न्र्मुन्नीन्न्ण्पि। सव्वेसिं वंदणिजो, इह लोए तहय परलोए ॥ 93 ॥ गुरुआणनिरविक्खं, कुणमाणस्सवि तवं तु सच्छंदं । तं सव्वं तुह होही, विहलं खलु कासकुसुमं व ॥ 94 ॥ इअ विविहहेउजुत्तीहिं पभणिओ सूरिणा तओ सो u। भणइ मह देहि सोहिं, ता देइ गुरु जहा विहिन्ना॥ 95 ॥ तत्तो गुरुवयणेणं, संजमजयणाइसंजुओ संतो-निच्वं ॥ 38 ॥ Page #89 -------------------------------------------------------------------------- ________________ श्री atha susddhcritrm| tavacaraNarao viharai so kittiaNkaalN|| 96 // पुणरवि संजमसिढिलो, छट्ठट्ठममाइ जाव छ्म्मासे। काऊणं सीअलजल-परिभोगं कुणै सच्छंदं ॥ 97 ॥ जं पुण गुरुणो गुरुगुण-गुरुणो पच्छित्तमुवदिसंति फुडे । तं न करै मूढमई, विहेइ सव्वं जहिज्छाए । 98 ॥ पावासवदाराइं, नहु रंभइ सिढिलै अ सज्झायं । आवस्सयजोगेसु, तहा तहा चरणकरणं पि॥ 99 ॥ जंजं सोहिनिमित्तं, पच्छित्तं तस्स सूरिणो दिति । तं तं न करै जडो, जमप्पणो भाइतं कुन्नि॥500॥ तह खिंसईअ गुरुणो, जहा इमं किं सुदुक्कर म्ज्झ्। जं सूरिणा वीन्नं, पच्छित्तं पावसोहिकरं ॥ 1 ॥ तिव्वं तव सयंचिअ, करेइ मासाइ जाव छम्मासे । किं इत्तो अन्महि, गुरुणो दाहंति मज्झ तवं ॥ 2 ॥ इच्चाइ पयंपतो ताहे सो सूरिणा स्ग्च्छाओ। निद्धाडिओ उ हिंडइ, धम्म विमुक्को जहा बान्नो॥3॥ पुढवी जलं च जलणं, कजमकजंमि गिन्हयंतस्स । ऐकंतो बहुकालो, दुक्करतवचरणनिरयस्स ॥ 4 ॥ पव्वजं सच्छंदं, काउंमरिउंच सो तओ सुस्द्धो। सोहम्मे संजाओ, देवो इंदस्स स्म्रिद्धी॥5॥ तत्तो चविउं इह चेव, भरहखित्तंमि सुसढजीवो सो। होऊण वासुदेवो, गमिस्सिही सत्तमि पुद्ध्विण्॥6॥ तत्तो उववट्टित्ता, हत्थी 388 होऊण मेहुन्नास्त्तो। मरिउं अणंतकाएसु, गच्छिही गोअमा! सुस्द्धो॥7॥ऐदुक्क्र्त्व्च्र्न्न्ण्, कुणमाणोविअ 1. अनुप ॥ 39 ॥ Page #90 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 40 ॥ विमुक्तजयति । भमिही सुरं सुसढो, ऐभीमे भवसमुद्दमि ॥ 8 ॥ अह गोअमगणहारी, पुच्छर्3a कह दुक्करं तवच्चरणं । काउं भवंमि भमिही ? भयवं ! सो दुक्खसंतत्तो ॥ 9 ॥ भणइ पहू नहु नाया, मूलगुणाणं स उत्तरगुणाणं । जयणान व गुरुवयणं, विहियं तेणं भवे भमिही ॥ 10 ॥ तवचरणं दुच्चरणं, जारिसां तेण गोअमा विहिअं । तस्समभागेण वि, जंति सिवं जयणसंजुत्ता ॥ 11 ॥ जै पुण मोअम ! सुसढो, भुंजंतो आउकायमिह नेव । तो जंतो परमपयं जिणवरआणाइ संजुत्तो ॥ 12 ॥ किञ्च मासं दुमासखमणं, छम्मासे जाव भोइआ रिणि । आयाणा पुव्वं, कुणंति जं तिव्वतवचरणं ॥ 13 ॥ पढमदिणदिक्खियस्स वि जइणो जयणाइ, लक्खमंसे वि । न य अग्घर्3a तं जम्हा, खमदमजयणाइ परिहीणं ॥ 14 ॥ जिणदिक्खं पि गहेडं, जयणविहूणा कुति तिव्वतवं । जिणआणखंडगा, जे गोअम ! गिहिणोवि अब्भहिया । / 15 / / एवं विसुद्धजयणा - परिवजियस्स, निब्बुज्जास्स वि तवे सुसस्स सम्मं । रिंछोलिमुज्जलतरण दुहाण सुच्चा, ता भो करेह जयणं चिय धम्मकामा ! / / 16 / / ॥ इति यतनाविषये छेदग्रन्थोद्धता सुसढकथा समाप्ता ॥ ॥ इति सुसढचरित्रं समाप्तम् । / / श्री अथ सुसढचरित्रम् । ॥ 40 ॥ Page #91 -------------------------------------------------------------------------- ________________ shriipaalcritrm| ||arhm|| श्री शंखेश्वर पार्श्वनाथाय न्म्ः। ॥shrii प्रेम-भुवनभानु-पय-हेमचंद्र सदुरुभ्यो नमः । / पण्डितश्रीसत्यराजगणिप्रणीतम् shriipaalcritrm| श्रिये श्रीमन्महावीरस्वामी वासवसेवितः । यद्वाचो भव्यजन्तूनां रजूयन्ते भवावटे ॥ 1 ॥ अहंदाद्यां नवपदी ध्यात्वा हृत्पद्यसद्यनि । श्रीसिद्धचक्रमाहात्म्यमुत्तमं किमपि जुवे ॥ 2 ॥ अस्त्यत्र भरतक्षेत्रे देशे मगधनामनि । पुरं राजगृहं तत्र राजते श्रेणिको नृपः ॥ 3 ॥ तस्य' प्रशस्यभूजानेर्जाने रूपश्रिया श्रियः । सुनन्दाचेल्लणाधारिण्याद्या धर्मप्रियाः प्रियाः ॥ 4 ॥ अभयः कोणिको हल्लविहल्लो ॥ 1 ॥ 1राज्ञः, Page #92 -------------------------------------------------------------------------- ________________ श्रीजेन shriipaalcritrm| कथासंग्रहः ॥ 2 ॥ मेघनामकः । एवमाद्या अनेकेऽपि विवेकेनाऽन्विताः सुताः ॥ 5 ॥ वसन्ति यत्र श्रीशालिभद्राऽद्या इभ्यपुङ्गवाः । यत्र वैभारगिरिणा भूषितोपान्तभूतलम् ॥ 6 ॥ तत्रान्यदा निजपदैः पुनातुं पृथिवीतलम् । श्रीवीरः समवासान्निगरोपान्तसीमनि ॥ 7 ॥ प्राहिणोत्प्रथम शिष्यमिन्द्रभूति गणेश्वरम् । पुरे राजगृहे स्वामी लोकानां लाभहेतवे ॥ 8 ॥ ज्ञात्वा तमागतमथोलसद्रोमाञ्चकञ्चकः । श्रीश्रेणिको नृपोऽप्यागाद्वन्दितुं स्प्रिच्छ्द्ः॥9॥प्न्य्च्धाऽभिग्म्ण् कृत्वा दत्त्वा तिस्त्र: प्र्द्क्स्सिन्नाः। प्रणम्योचितभूदेशे देशेशः स निषण्णवान् ॥ 10 ॥ भगवान् गौतमस्वामी ग्र्ज्त्प्र्ज्ञ्य्म्न्य्जुना। ध्वनिना वक्तुमारेभे धर्म शर्मनिबन्धनम् ॥ 11 ॥ भो भन्या ! दशदृष्टान्तर्मानुष्यं प्राप्य दुर्लभं । यतितव्यं दानशीलतपोभावेषु सन्ततम् ॥ 12 ॥ तत्रापि भावो ऽनासीरवीरः सद्धर्मभूभृतः । तमन्तरेण यद्व्यर्थ दानादि तुषवापवत् ॥ 13॥s मनोविषयस्तञ्च निरालम्बं हि दुर्जयम् । नियन्त्रणार्थ तस्योक्तं सालम्बं ध्यानमुत्तमैः ॥ 14 ॥ यद्यप्यालम्बनान्यत्र शास्त्रे सन्ति बहून्यपि । तथापि नवपदानां प्यानमुत्तममुच्यते ॥ 15 ॥ अर्हन्त: सिद्धा आचार्योपाध्यायाः सर्वसाधवः । दर्शनज्ञानचारित्रतपांसीति प्दाव्ली॥16॥ दशाष्टदोषविकलान् केवलालोकनिर्मलान् । स्मराऽर्हतस्तथा सिद्धान् सिद्धाऽनन्तचतुष्टयान् ॥ 17 ॥ पञ्चाचारविचारज्ञान् 1 अग्र्सेनानी। ह्सा Page #93 -------------------------------------------------------------------------- ________________ shriipaalcritrm| श्रीजैन कथासंग्रहः ॥ 3 ॥ स्मर सूरिपुरन्दरान् । सूत्रार्थाऽध्ययनपरान् स्मर वाचकपुङ्गवान् ॥ 18 ॥ शिवसाधनयोगेषु नित्योद्युक्तान्मुनीन् स्मर । जिनोक्ततत्त्वश्रद्धानं सम्यग्धारय दर्शनम् ॥ 19 ॥ पठ पाठय सद्ज्ञानं यानं भ्व्म्हार्न्न्वे। चर दुश्चरचारित्रं तपस्तप सुदुस्तपम् । ॥ 20 ॥ एतैर्नवपदैः सिद्ध सिद्धचक्रं प्र्कीर्तित्म्। श्रीधर्मसार्वभौमस्य सच्चक्रमिव मूर्तिमत् ॥ 21 ॥ एतानि नवसङ्ख्यान्यहंदादीनि पदानि यः । आराधयेत् स प्राप्नोति श्रीश्रीपाल इव श्रियम् ॥ 22 ॥ पृष्टवान् मगधेशोऽथ श्रीपाल: कोऽमुना कथम् । सिद्धचक्रं समाराम्य संप्राप्तं फलमुत्तमम् ? ॥ 23 ॥ उवाच गौतमेशोऽपि शृणु श्रेणिकभूपते ! / श्रीसिद्धचक्रमाहात्म्यमतिचित्रकरं नृणाम् ॥ 24 ॥ तथाहि-इहैव भरतेऽवंतिदेशेषूजयिनी पुरी । पृथ्वीपालः प्रजापालस्तत्र नाम्ना गुणैरपि ॥ 25 ॥ तस्यावरोधे सौन्दर्यनिर्जिताशेषनायिके । जाते शुभे उभे देव्यौ देव्याविव भुवं गते ॥ 26 ॥ मिथ्यात्वमोहिता तत्रादिमा सौभाग्य्सुन्द्री। सम्यक्त्ववासिता बादं द्वितीया रूप्सुन्द्री॥27॥अथो मिथ: प्रीतियुजोः सापल्येऽपि तयोः समम् । आपन्नसत्त्वयोर्जाते उभे कन्ये म्नोह्रे॥28॥ प्रमोदात्कारयामास पिता जन्मोत्सवं तयोः । सुरसुन्दरी मदनसुन्दरीत्यभ्यधत्त c॥25॥ समं समर्पिते ते च shaivjainmtjnyyoH| शिवभूतिसुबुद्भ्याख्याऽऽचार्ययोः पात्थ्हेत्वे॥30॥ परं तथाविधाचार्ययोगात्प्रागल्भ्यमेतयोः । शैवे जैने मते चासीच्छिष्यस्तादृग् यथा गुरुः॥ 31 ॥ इत्थं Page #94 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| // 4 // कृतकलाउभ्यासे ते क्लाऽचार्य्स्ण्युते। कलापरीक्षणकृते पितरं न्न्तुमीय्तुः॥32॥ पित्राऽपि हष्टमनसा निवेश्यात्मीयपार्श्वयोः । द्वयोः प्रज्ञापरीक्षायै समस्यापदमर्पितम् ॥ 33 ॥ यथा-पुण्णेहिं लब्भइ एः। ततस्तत्कालमत्यन्तगर्वचञ्चलचित्तया । पूरिता सुरसुन्दर्या समस्या शृण्वत: पितुः ॥ 34 ॥ "धणजुव्वण-सुबहुपण, रोगरहियनियदेह । मणवल्लहमेलावडु पुण्णेहिं लब्भइ एह ॥ 35 ॥ तच्छुत्वा नृपतिस्तुष्टः प्राशंसत्तत्कलागुरुम् । चतुर्विद्यानिधानेति परिषत्सकलापि च ॥ 36 ॥ ततोऽपरा नृपादिष्टाऽपूरयन्मदनापि ताम् । स्वभावसदृशा वाचा जिनधर्मपरायणा ॥ 37 ॥ विणय-विवेकपसन्नमण-सील-सुनिम्मलदेह । परमप्पहमेलावडु पुण्णेहिं लब्भइ एह ॥ 38 ॥ ततस्तजननी चोपाध्यायस्तुष्टौ न चेतरे । यतस्तत्वोपदेशो न मुदे मिथ्यादृशां भवेत् । / 39 ॥ इतश्च कुरुदेशेऽस्ति नाम्ना शंखपुरी पुरी । दमितारिनृपस्तत्र प्रजां पाति पितेव यः ॥ 40 ॥ प्रतिवर्ष स चावन्तीपतिसेवार्थमाव्रजत् । तत्स्थानेऽथान्यदाऽऽगच्छत् सुतोऽरिदमनाभिधः ॥ 41 ॥ दिव्यरूपं च तं वीक्ष्य चुक्षोभ सुरसुन्दरी । कामबाणैर्भृशं भिन्ना कटाक्षान् विक्षिपन्त्यथ ॥ 42 ॥ तदेकतानां तां दृष्ट्वा 'पनयौवनं सुविदग्यत्वं रोगरहितनिजदेहं मनसः प्रियो यः पुरुषादिः तेन सार्द्ध सम्बन्धः एतद्वस्तुवृन्दं पुण्यैर्लभ्यते । / % विनयो विवेकः प्रसन्नमनः शीलं सुनिर्मलदेहः । परमपथमोक्षमार्गमेलः एतद्वस्तुवृन्दं पुण्यैलभ्यते । WwwwwwOOOOOX // 4 // Page #95 -------------------------------------------------------------------------- ________________ श्रीजेन कथासंग्रहः 11411 नृपोऽपि ज्ञाततन्मनाः । प्रोवाच ते वरः कोऽस्तु ? तुभ्यं वा रोचतेऽत्र कः ? / / 43 / / तदनन्तरं प्रतिवाक्सज्जयाथ तयोदितं । तातपादाः संप्रसादाश्चेन्ममायं वरोऽस्तु तत् ॥ 44 ॥ तथेति प्रतिपन्नेऽस्मिन् पर्षल्लोकोऽप्यदोऽवदत् । देवायमनयोर्योगो भाग्ययोगेन संभवेत् ॥ 45 ॥ पित्राऽथ मदना पृष्टा वरार्थं सा तु लज्जया । जिनवाक्यवशोद्भूतविवेका नाऽह किञ्चन ॥ 46 ॥ पुनः पृष्टा नरेन्द्रेण विहस्यैवं जगाद सा । तात ! किं पृच्छसीदं मां लज्जाकारं विवेक्यपि ॥ 47 ॥ येनैवं कुलबालानां नोचितं हि वरार्थनम् । यस्मै दत्ते पिता तं तु वृणुते कुलबालिका ॥ 48 ॥ निमित्तमात्रं हि वरप्रदाने पितरावपि । पूर्वबद्धो हि सम्बन्धो यस्माज्जन्तुषु जायते ॥ 49 ॥ यद्येन यादृशं कर्मोपार्जितं स्याच्छुभाशुभम् । तत्तेन तादृशं सर्व भोक्तव्यं निश्चयादपि ॥ 50 ॥ कन्या पुण्याऽधिका या तु दत्ता हीनकुलेऽपि सा । सुखिता पुण्यहीना तु सुकुलेऽपि हि दुःखिता ॥ 51 ॥ तत्तात ! ज्ञाततत्त्वस्य गर्वोऽयं ते न युज्यते । मत्प्रसादाऽप्रसादाभ्यां यज्जनः सुखदुःखभाक् । / 52 / / य एव पुण्यवांस्तस्य त्वमप्याशु प्रसीदसि । पुण्यहीनस्तु यस्तस्य न प्रसीदसि जातुचित् । / 53 / / इति तद्वचसा दूनो भूपः कोपकरालदृक् । प्राह रे ! मत्प्रसादेन वस्त्रालङ्करणादिकम् ॥ 54 ॥ दधाना भव्यभोज्यानि भुञ्जानाऽपि निरन्तरम् । यदेवं वक्षि तेन त्वं स्वकर्मफलमाप्नुहि ॥ 55 ॥ युग्मम् ॥ अथाह पर्षल्लोकोऽपि मुग्धेयं नाऽवगच्छति । त्वमेव कल्पवृक्षोऽसि श्रीपालचरित्रम् । ॥ 5 ॥ Page #96 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 6 ॥ तुष्टो रुष्टो यमोपमः ॥ 56 ॥ मदनोवाच धिग् लक्ष्मीलवलाभकृतेऽप्यमी । जानन्तोऽपि नृपस्याग्रे कुर्वतेऽलीकभाषणम् । / 57 ॥ किमथो बहुनोक्तेन तुभ्यं यस्तात ! रोचते । वरः स मेऽस्तु चेत्पुण्यं निर्गुणोऽपि गुणी ततः ॥ 58 ॥ यदि वा पुण्यहीनाऽहं सुन्दरोऽपि वरस्ततः । असुन्दरो ध्रुवं भावी तात ! मत्कर्मदोषतः । / 59 / / ततः प्रकुपितं ज्ञात्वा मन्त्री विज्ञप्तवान्नृपम् । स्वामिन्! समस्ति ते राजपाटिकासमयोऽधुना ॥ 60 ॥ प्रज्वलन्निव रोषेण घृतसिक्त इवाऽनलः । ससैन्योऽथ नृपो राजपाटिकार्थं विनिर्गतः । / 61 / / पुराद्बहिरथो राजा निर्गच्छन् 'कुष्ठिपेटकं । दृष्ट्वा पप्रच्छ मन्त्रीशं सोऽप्युवाच यथातथम् ॥ 62 ॥ देवाऽत्र नगरे सप्तशतसङ्ख्या: 'किलासिनः । तैः सम्भूयोम्बर 'व्याधिग्रस्त एको नृपः कृतः ॥ 63 ॥ उम्बरराट् इति ख्यातोऽभितस्तैः कुष्ठिभिर्वृतः । वरवेसरमारूढो बम्भ्रमीत्यखिले पुरे । / / / 64 ॥ महेभ्यानां कुले राजकुले मन्त्रिकुलेऽपि च । गृह्णन् स्वपञ्जिकादानमेष आयाति सन्मुखम् । / 65 / / विहाय तदमुं मार्ग गम्यतेऽन्यपथा प्रभो ! / तथा कृते कुष्ठिनोऽपि वलितास्तत्पथि द्रुतम् ॥ 66 ॥ राजा प्राह पुरो गत्वा मन्त्रिनेतान्निवारय । दत्त्वा प्रार्थितमप्येषां दर्शनं यन्त्र शोभनम् ॥ 67 ॥ यावन्मन्त्री करोत्येतत्तावत्तत्पेटकाद् द्रुतं । गलिताङ्गुलिनामागात्कुष्ठी मन्त्री नृपाग्रतः ॥ 68 ॥ स चावदन्नृपं 1 कुष्ठिसमुदायं । 2 कोढीया इति भाषायाम् । 3 कुष्ठरोग । 4 मुखमार्गितदानं । 1 श्रीपालचरित्रम् । ॥ 6 ॥ Page #97 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम् । ॥ 7 ॥ नाथाऽस्माकमुम्बरराणकः । सर्वत्र मान्यते srvairdaanmaanaadibhirbhRshm||69|| तेनाऽस्माकं धनस्वर्णादिभिः कार्य न किञ्चन । पुनरस्मत्प्रभोरेका राज्ञी कापि न विद्य्ते॥ 70 ॥ कृत्वा प्रसादं तद्भूप! कन्यामेकां प्र्दाप्य्। युष्महत्तेन चाऽन्येन कृतं स्व्र्न्न्ध्नादिना॥71॥ निषिद्धो मन्त्रिणा भूयोऽप्यवदद् गलिताङ्गुलिः । श्रुतास्माभिर्नृपस्यास्य कीर्तिरेवंविधा यथा ॥ 72 ॥ कुरुते प्रार्थनाभङ्गं मालवेशो न कस्यचित् । हारयत्वेष तां कीर्तिं यद्वा यच्छतु कन्यकाम् ॥ 73 ॥ बभाण भूपो युष्मभ्यं दास्यामि वरकन्यकाम् । हारयेत्स्वल्पकार्येण यतः कः कीर्तिमात्म्न्ः?॥74॥याऽसौ कृतघ्नतनया सा देयाऽस्मै मया ध्रुव्म्। ध्यात्वेति नृपतिः सद्यो वलित्वाऽऽगानिकेतने ॥ 75 ॥ आकार्य मदनां प्राह भूपोऽद्यापि हि मन्यसे । मत्प्रसादं तद्वरेण प्रवरेण विवाह्ये॥76 ॥ चेन्पुनर्निजकमैव मन्यसे तेन सम्प्रति । समानीतोऽस्त्यसौ कुष्ठी वरस्तत्त्वं वृणु स्वयम् ॥ 77 ॥ आहूय कुष्ठिनामीशं नृपः प्रादानिजां सुताम् । स च प्रोवाच भो राजन् ! किमयुक्तं brviissydH॥78॥ एकमग्रेऽप्यहं पूर्वकृतकर्मभवं फ्ल्म्। भुञ्जानोऽस्या: स्त्रियो देव! कथं जन्म विनाशये ? ॥ 79 ॥ त्वं चेद्दास्यसि तद्देहि दास दासीसुतामथ । न चेत्तत्तेऽस्तु कल्याणं व्रजामि स्वनिकेतने ॥ 80 ॥ बभाण भूपो भद्रेयं मन्यते कर्मणः फलम् । तेनासि त्वमिहानीतो विचारं हृदि मा कुरु॥81॥ श्रुत्वेति मदनोत्थाय तस्योम्बरवरस्य सा। विवाहलग्नवेलायां करं जग्राह पाणिना ॥ 7 ॥ Page #98 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| // 8 // // 82 // मातृमातुलमुख्योऽथ परिवारोऽसमञ्जसम् । तद् दृष्ट्वा कुरुते हाहारवं शोकभरादितः ॥ 8 ॥ तथापि नृपतिः कोपाटोपात्रैव निवर्त्तते । ज्ञाततत्त्वा मदनापि न सत्त्वाच्चलिता मनाक् ॥ 84 ॥ याति वेसरमारोह्य मदनामुम्बरे नृपे । एके वदन्ति धिग्भूपमविचारिशिरोमणिम् ॥ 85 ॥ दैवं केचित्सुतां केचिजिनधर्म च केचन । केऽपि निन्दन्त्युपाध्यायं नैकवाक्यो जनो यतः ॥ 86 ॥ शृण्वत्येवं वचांस्युच्चैरुम्बरेण समं ययौ । हृष्टेन पेटकेनाऽपि चक्रे पाणिग्रहोत्सवः ॥ 87 ॥ राज्ञाऽथ सुरसुन्दर्या विवाहार्थ निमित्तवित् । पृष्टः प्राह महालग्नमभून्मदनया य्दा॥ 88 ॥ कुष्ठिनोऽस्य करोऽग्राहि साम्प्रतं तु न तादृशम् । राजापि प्राह हुं ज्ञातं लग्नस्यास्य फलं मया ॥ 89 ॥ अधुनापि निजां पुर्वी सुमहेन विवाह्ये। इत्युक्त्वा मुदितो राजा विवाहं कृत्वाण्स्त्योः। ॥ 90 ॥ कुमारोऽथाऽरिदमनः परिणीय निजां पुरीम् । प्रस्थितः सुरसुन्दर्या समं लोकैर्निरीक्स्सित्ः॥ 11 ॥ भणन्त्येकेऽनयोर्योगं कृतवान् कीदृशं विधि: / सुविनीता महापुण्या यद्वासी सुर्सुन्द्री॥92॥ नृपं केचिद्बरं केचिज्ञास्त्दा। प्राशंसन् शिवधर्म च केचित्केचिच्च पण्डितम् ॥ 93 ॥ सन्मानं सुरसुन्दर्या मदनाया विडम्बनम् । दृष्ट्वा समग्रलोकोऽपि समदुःखसुखोऽभवत् ॥ 94 ॥ इतश्च कुष्ठिना तेन भणिता मदना nishi। याहि भद्रे! नरं कञ्चिद् यौवनं सफलीकुरु ॥ 15 ॥ पेटकेन च तिष्ठन्त्या भविता सुन्दरं न ते। प्राय: कुसङ्गजनितं कुष्ठमासीन्ममापि 000000wwwwwwa ॥ 8 // Page #99 -------------------------------------------------------------------------- ________________ shriipaalcritrm| श्रीजैन कबासंग्रहः ॥ 9 ॥ यत् ॥ 96 ॥ इति तद्वचनं श्रुत्वा मदना saashrulocnaa। जगौ भूयोऽपि नो वाच्यमिदं नाथ! वचो मयि ॥ 97 ॥ प्रथमं महिलाजन्म कीदृशं तत्पुनर्भवेत् । चेच्छीलविकलं तद्धि काञ्जिकं क्वथितं ननु ॥ 18 ॥ तत्प्राणनाथ ! मरणं त्वमेव शरणं मम । उदगच्छत्सहस्रांशुवंदतोरेवमेतयोः ॥ 99 ॥ मदनावचसा प्रातरुम्बरेशः समं तया । श्रीमदर्हद्गृहं प्राप्तो युगादिजिनमानमत् ॥ 10 ॥ अथ प्रसन्नवदना मदना मधुरस्वरा । प्रणम्य श्रीयुगादीशं स्तोतुमेवं प्रचक्रमे ॥ 101 / / जयादिवरराजेन्द्र ! जय प्र्थ्म्नाय्क्!| जय प्रथमयोगीन्द्र ! जय प्रथमतीर्थप ! ॥ 102 ॥ भवार्णवे जरामृत्युरोगदुःखोर्मिसङ्कले । मजतां यानपात्राभस्त्वमेव जिन ! दृश्यसे ॥ 103 ॥ त्वं मे माता पिता प्राता बन्धुः स्वामी सुहृद्गुरुः । गतिर्मतिर्जीवितव्यं शरणं च नमोऽस्तु ते॥104॥ घोररोगाहिता येऽत्र ये च दुःखैः प्र्पीद्दिताः। ते सर्वे सुखितां यान्ति त्वत्पादाब्जप्रसादतः ॥ 105 ॥ इति स्तुतो मया भक्त्या श्रीयुगादिजिनेश्वरः । मनोऽभिमतदानाय भव कल्पद्रुमोपमः ॥ 106 ॥ इत्थं जिनस्तुतिपरा मदना यावदस्ति सा । फलेन तावत्पुष्पसक जिनकण्ठादुदच्छलत् ॥ 107 ॥ जगृहे मदनोक्तेनोम्बरराजेन तत्फलम् । पुष्पमालां स्वयं चाऽऽदादानन्दोद्यतमानसा ॥ 108 ॥ भणितं च तया स्वामिन् ! गतो रोगस्तनोस्तव । जातो येतेष संयोगो जिन्राज्प्र्साद्त्ः॥109॥ मदनाथ युता पत्या मुनीन्दुगुरुस्न्निधौ। प्राप्ता प्रणम्य तत्पादाविति ॥ 9 ॥ Page #100 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| // 10 // शुश्राव देशनाम् ॥110॥मानुस्स्य्त्व्ण् कुलं रूपं सौभाग्याउरोग्यसम्पदः । स्वर्गापवर्गसौख्यानि labhyante punnyyogtH||111|| एवं श्रीधर्ममाहात्म्यं विज्ञाय ज्ग्द्द्भुत्म्। मिथ्यात्वपरिहारेण तत्र यत्नो विधीयताम् ॥ 112 ॥ इहाऽऽस्तां विभवो भूयान् कुटुम्बं च महत्तमम् । परं भवान्तरेऽवश्यं पुण्यमेव सहचरम् ॥ 11 ॥ देशनान्ते गुरुः प्राह वत्से ! कोऽयं नरोत्तमः ? / मदनापि रुदत्त्याऽऽख्यत् सर्व वृत्तान्तमादितः ॥ 114 ॥ विज्ञप्तं च विभो! नाऽन्यन्मम दुःखं हि किञ्चन । परं मिथ्यादृशो jaina dharma nindanti tnmht|| 115 // कृत्वा प्रसादं तत्किञ्चिदुपायं कथय प्र्भो!| समं लोकाऽपवादेन येनेयं क्षीयते हि रुक्॥116 ॥ कृपाऽऽर्द्रमानसोऽथाऽऽख्यद् गुरुस्तहुःखदुःखितः । भद्रेऽनवद्यं कुर्वाराधनं नवपदात्मकम् ॥ 117 ॥ अर्हन्तः सिद्धाचार्योपाध्यायाः सर्वेऽपि साधवः । दर्शनज्ञानचारित्रतपांसीति पदानि च ॥ 118 ॥ एतैः पदैविरहितं तत्त्वं नास्त्यत्र किन्य्च्न्। एतेष्वेव तथा दृष्टिवादः सर्वोऽवतीर्णवान् ॥ 119 ॥ सिद्धाः सिद्ध्यन्ति सेत्स्यन्ति ये जीवा भुवनत्रये । सर्वेऽपि ते नवपदाराधनेनैव निश्चितम् ॥ 120 ॥ एतैर्नवपदैः सिद्धं सिद्धचक्रं प्रकीर्तितम् । तदष्टदलपद्यस्थं ध्येयं ध्यानपरायणैः । / 121 ॥'नाद्बिन्दुक्लोपेत्ण् मायाबीजसमन्वितम् । आदौ प्रणवसंयुक्तं ध्यायेदर्हन्तमन्तरा ॥ 122 ॥ सिद्धादीनि चतुर्दिक्षु 1OM ह्रीं ॥ 10 ॥ Page #101 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 11 ॥ 11 . दर्शनादिपदानि च । विदिस्थितानि चत्वारि स्मर नित्यं प्रमोदभाक् । / 123 / / सिद्ध्यन्ति यत्प्रसादेन ध्रुवमष्टापि सिद्धयः । अनन्तसौख्यो मोक्षोऽपि तस्य सन्निहितो भवेत् ॥ 124 ॥ क्षान्तो दान्तो निरारम्भ उपशान्तो जितेन्द्रियः । एतदाराधको ज्ञेयो विपरीतो विराधकः ॥ 125 तदेतदाराधकेनाऽऽर्जवमार्दवशालिना । भाव्यं विशुद्धचित्तेन मुनिना गृहिणाऽपि च । / 126 ॥ आश्विनधवलाऽष्टम्या आरभ्याऽष्टप्रकारया । पूजयाऽष्टौ दिनान्याचामाम्लानि कुरु भावतः । / 127 / / नवमे च दिने पञ्चामृतैः स्नानं विधाय च । श्रीसिद्धचक्रयन्त्रस्य विधिनाऽराधनं कुरु । / 128 / / चैत्रेऽप्येवं तथा भूयोऽष्टाह्निका नवकेन तत् । एकाशीत्या चाऽचामाम्लैः पूर्यते सकलं तपः । / 129 / / कुर्वन्नेवं नवपदध्यानं मनसि धारय । सम्पूर्णे च तपस्यत्र विधिनोद्यापनं कुरु ॥ 130 ॥ कृतेऽमुष्मिन् दुष्टकुष्ठज्वरक्षयभगङ्दराः । 'कासश्वासादयो रोगाः क्षीयन्ते तत्क्षणादपि ॥ 131 ॥ न स्यादस्यानुभावेन दास्यं प्रेष्यत्वमन्धता । मूकत्वं बधिरत्वं च दौर्भाग्यं चाऽपि देहिनाम् । / 132 / / एतदाराधनपरा न वन्ध्या विधवाऽपि च । दुर्भगा मृतवत्साऽपि जायते जातु नारी न । / 133 / / यदि वा किं बहूक्तेन प्रसादादस्य सर्वदा । मनोमनीषितं सर्वं जनः प्राप्नोत्यसंशयम् ॥ 134 ॥ गुरुरेवं सिद्धचक्रमहिमानं प्रकीर्त्त्य च । 1 खांसी इति भाषायाम् । श्रीपालचरित्रम् । ॥ 11 ॥ Page #102 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| // 12 // तत्रागतश्रावकेभ्यस्तद्वात्सल्यार्थमुक्तवान् ॥ 135 ॥ साधर्मिकाणां वात्सल्यं ये कुर्वन्ति न्रोत्त्माः। श्रीमजिनेश्वरस्याऽऽज्ञा शिरस्यारोपिता हितैः ॥ 136 ॥ गुर्वादिष्टैस्ततस्तैरप्यानीयैतौ स्ववेश्मनि । स्थापयित्वाऽन्नवस्त्राद्यैः सच्चक्राते प्र्मोदिभिः॥137॥ तत्र स्थितः कुमारोऽथ shrddhaavaanmdnaa'nvitH| गुरुवाक्यात्सिद्धचक्रतपश्चक्रे यथाविधि ॥ 138 ॥ अष्टाह्निकातपः कृत्वा नवमेऽथ दिने सुधीः । श्रीसिद्धचक्रस्नपनाम्बुभिः स्वाङ्गं च सिक्तवान् ॥ 139 ॥ तेन शान्तिजलेनाप kramAdullAgha'tAM व्पुः। मणिमन्त्रौषधादीनामचिन्त्यो महिमा यतः ॥ 140 ॥ तं तथाविधरोगार्तमपि रूपश्रिया तदा । दृष्ट्वा देवकुमाराभं चित्रपूर्णा न केऽभवन् ? ॥ 141 ॥ श्रीसिद्धचक्रमाहात्म्यमिति प्रत्यक्षमात्मनः । वीक्ष्य जैनमते रागं बबन्थुर्निबिडं जनाः ॥ 142 ॥ मदनाऽथ स्वनाथस्यालोक्य रूपं तथाविधम् । प्राह प्रिय ! प्रसादोऽयं सर्वोऽपि गुरुपाद्योः॥143॥ तादृग्नवोपकुर्वन्ति मातृपित्राद्योऽप्य्मी। निष्कारणदयापूर्गों गुरुर्यादृक् तु देहिनाम् ॥ 144 ॥ कुमारो जिनधर्मस्य माहात्म्यमनुभूय तत् । जिनधर्मंकचित्तोऽभूत् phalairevodyamo ytH||145 // जिनं नत्वा जिनगृहानिर्गच्छन्नन्यदा स्क्ः। दृष्ट्वा कात्यायनी काञ्चिद्वनितां सहसाउनमद् ॥ 146 ॥ अहो! अनभ्रा वृष्टिमें जाता मातुर्विलोकनात् । वदत्यस्मिन्निति ज्ञात्वा श्वश्रू 1 रोगरहितत्वम् । 2 वृद्धां। ॥ 12 ॥ Page #103 -------------------------------------------------------------------------- ________________ shriipaalcritrm| कचासत्रह ॥ 13 ॥ साऽपि ननाम ताम् ॥ 147 ॥ पप्रच्छ जननी पुत्रं किमिदं वत्स ! दृश्यते । सोऽप्याह स्म स्नुषायास्ते प्रसादः पश्यतामिति ॥ 148 ॥ साऽथ तवृत्तमाकर्ण्य सहर्षा समभूत् भृशम् । शशंस स्वं च वृत्तान्तमशेषमपि त्द्य्था॥149॥ त्वां तथाविधरोगात वत्स! स्वच्छमते! त्दा। गृहे विमुच्य वैद्यार्थ कौशाम्ब्यां पुरि ज्ग्मुस्सी॥150॥ दृष्ट्वा जिनगृहे कञ्चित्तत्र ज्ञानधरं मुनिम् । अपृच्छं भगवन् ! सजः कदा मे भविता सुतः ? ॥ 151 ॥ मुनिनोक्तं तदा भद्रे ! सुतस्ते जगृहे बलात् । तेनैव कुष्ठिवृन्देन निर्मितश्च निजः प्र्भुः॥ 152 ॥ तत्कृतोम्बरनामा स साम्प्रतं मालवेशितुः । उदुवाह सुतां तत्र नाम्ना मदनसुन्दरीम् ॥ 153 ॥ गुरूपदिष्टश्रीसिद्धचक्रमन्त्रस्मृतेरथ । भद्रे ! त्वदङ्गजो जातो जातरूपसमप्रभः ॥ 154 ॥ तत् श्रुत्वा मुदितस्वान्ता यावदत्र समागमम् । तावद्वध्वा समं दृष्टो ज्योत्स्नयेव सुधाकरः ॥ 155 ॥ तद्वत्स ! सवधूकस्त्वं जय जीव सुखान्वितः । यावजीवं ममापि स्याच्छरणं धर्म आहेत: ॥ 156 ॥ इतश्च पुत्रीदुःखेन दुःखिता रूप्सुन्द्री। स्वभ्रातुः पुण्यपालस्य गृहे तिष्ठति शोकतः ॥ 157 ॥ अथाऽन्यदा जिनगृहे गता यावद्ददर्श सा। तावत्कुमारं तं जायाजननीभ्यां समन्वितम् ॥ 158 ॥ उपलक्ष्य च पुर्वी स्वां राज्ञी चेतस्यचिन्तयत् । नूनं तं कुष्ठिनं त्यक्त्वा मदनाऽन्येन चाल्ग्त्॥159॥कुले कलङ्क आनीतो जिनधर्मश्च दूस्सित्ः। यया न तादृशं दुःखं सुतया मृत्यैत्या॥160॥ यादृशीदृक्षवृत्तेन जीवन्त्यापि BOOOOOwwwcom ॥ 13 // Page #104 -------------------------------------------------------------------------- ________________ shriipaalcritrm| श्रीजैन कथासंग्रहः ॥ 14 ॥ ममास्ति तत् । मत्कुक्षौ नापतद्वजं कथमेवं रुरोद सा॥161॥ मदनापि जगौ मातः! कोऽयं हर्षपदे तव । विषादो येन जामाताऽप्येष तेऽभूनिराम्य्ः॥162॥ विकल्पो यश्च ते चित्ते मातर्जातोऽस्ति myypi। udeti पश्चिमां भानुस्तथाप्येवं न सम्भवेत् ॥ 163 ॥ चे कुमारमात्रापि भद्रे! मैवंविधं ब्द्। त्वत्सुतायाः प्रभावेण sUnumeM'bhUnirAmayaH // 164 // कथमेवमथाचख्यौ मदनावृत्तमादितः । ततः कुमारजननीमवददूपसुन्दरी ॥ 165 ॥ लोकोत्तरगुणा भद्रे ! त्वत्सूनोर्विदिता मया । तथापि तत्कुलं श्रोतुं कर्णकौतूहलं मम ॥ 166 ॥ साऽप्याख्यदङ्गदेशेऽस्ति चम्पानाममहापुरी । तत्र सिंहरथो राजा तत्प्रिया कमलप्रभा ॥ 167 ॥ तयोश्चिरेण पुत्रोऽभूत् श्रीपालो नामविश्रुतः । तस्मिन् द्विवर्षदेशीये नरनाथो व्यपद्यत ॥ 168 ॥म्तिसाग्र्स्ण्ज्ञ्येन् राज्यभक्तेन म्न्त्रिन्ना। सद्यः श्रीपालबालोऽयं पैत्र्ये राज्ये niveshitH॥169॥ तत्पितृव्योऽजितसेनः कियत्स्वपि दिनेस्स्व्थ्। सैन्यभेदं विधायाऽस्य शिशोर्मन्त्रितवान् वधम् ॥170॥ज्ञ्यात्वा कुतोऽपि tanmantrya'kathayatkamalaprabhAm / साऽऽदाय स्वसुतं रात्रौ निरगानगराहिः ॥ 171 ॥ पत्युर्मृत्युः स्थाननाशो वैरित्रासोऽसहायता । बालः सुतः क्व गन्तव्यमिति ? दुःखादुरोद सा ॥ 172 ॥ कथञ्चित्प्रविभातायां विभावर्यामथ प्र्गे। चचालाऽऽसौ पुरस्तावन्मिलितं कुष्ठिपेटकम् ॥ 17 ॥ तदृष्ट्वा कमला भीता भाषिता कुष्ठिभिश्च तैः । भद्रे! कासिं? किमत्रैका ? किमु रोदिषि वा कथं ? . ॥ 14 ॥ Page #105 -------------------------------------------------------------------------- ________________ shriipaalcritrm| कथा ॥ 15 ॥ ॥ 174 // मा भैर्भगिनि ! भद्रं ते भवामस्ते सहोदराः । तयाऽपि निजवृत्तान्तः सर्वस्तेभ्यो निवेदितः ॥ 175 / / तेऽपि तां वेसरारूढां कृत्वा चेलुः शनैः शनैः । उद्भटा वैरिसुभटास्तावत्तत्र समागमन् ॥ 176 ॥ अपृच्छंस्तेऽपिभो! दृष्टा काऽपि राजी सुतान्विता। उक्तं तैरस्ति सार्थे नश्चेत्कार्य त्त्प्र्गृह्य्ताम्॥177॥ एकेनोक्तमिमेऽस्मभ्यं 'पामानं ददते खलु । त (स) देव दीयते सर्वैर्नष्टास्ते तद्भयात्ततः ॥ 178 ॥ क्रमेणोजयिनी प्राप्ता ससुता क्म्ल्प्र्भा। स श्रीपालकुमारोऽपि क्रमात्प्रापन्नवं व्न्ः॥ 179 ॥ ततः स कर्मदोषेणोम्बररोगाहितोऽभवत् । श्रुत्वा कुतोऽपि कमला वैद्यं कुष्ठाऽऽमयापहम् ॥ 180 ॥ कौशाम्ब्यां पुरि सम्प्राप्ता ज्ञात्वा तत्र मुनेर्मुखात् । पुत्रशुद्धिमिह प्राप्ता सा चाऽहं कमलप्रभा ॥ 181 ॥ एष मे तनुजन्मा च भद्रे ! श्रीपालनामकः । यस्त्वत्सुताप्रियो जातो विख्यातो जगतीतले ॥ 182 ॥ अथ सिंहरथस्याङ्गजन्मानं समवेत्य सा। प्रमोदपरतन्त्राभूद्विशेषाद्रूपसुन्दरी ॥ 183 ॥ वृत्तान्तमेनं चाऽज्ञापि पुन्न्य्पाल्नृप्स्त्या। जामातरं समादाय सोऽपिस्व्स्थान्माग्म्त्॥184॥ अथान्यदा गवाक्षस्थं नृपस्तां वीक्ष्य सप्रियम् । अचिन्तयद्धी मत्पुत्री कुलं स्वमकलङ्कयत् ॥ 185 ॥ क्रोधान्धेन मयाप्येकमयुक्तं विहितं खलु । कामान्धया मदनया द्वितीयं ही विधेर्वशात् ॥ 186 ॥ अत्रान्तरे पुण्यपालो राज्ञे तच्चरितं 1khasa iti bhaassaayaam| // 15 // Page #106 -------------------------------------------------------------------------- ________________ shriipaalcritrm| कासग्रहः ..LOAD ॥ 16 ॥ ज्गौ। तच्छुत्वा नरनाथोऽपि हृष्टस्तद्गृहमागमत् ॥ 187 ॥ सम्भाष्य बहुमानेन सुतां जामातरं त्था। महामहेन नृपतिनिजगेहं समानयत् ॥ 188 ॥ श्रुत्वा तमथ वृत्तान्तं लोकः सर्वो विसिध्मिये । जिनेन्द्रशासनस्योच्चैः प्रभाव: प्रसृतो भुवि ॥ 189 ॥ श्रीपालमन्यदा राजपाटिकाथै विनिर्गतम् । दृष्ट्वा ग्राम्येण केनापि पृष्टं कोऽयं नरोत्तमः ? ॥ 190 ॥ अन्येनोक्तं नरेन्द्रस्य जामाताऽसौ निगद्यते । वचः श्रुत्वेति विच्छायः स समागान्निजौकसि ॥ 191 ॥ दृष्ट्वा तं तादृशं माताऽपृच्छत्कालुष्यकारणम् । सोऽप्याख्यदधमत्वस्य लक्षणं मेऽत्र तिस्स्त्थ्त्ः॥192॥ यतः-उत्तमाः स्वगुणैः ख्याता मध्यमास्तु पितुर्गुणैः । अधमा मातुलैः ख्याताः श्वशुरैश्चाधमाधमाः ॥ 193 ॥ तेनाऽहं गमनं कुर्वे videshdrshnecchyaa| त्वया सुखेन वध्वा च मातः ! स्थेयं स्वमन्दिरे ॥ 194 ॥ अथाह जननी वत्स! खेदं मा कुरु चेतसि । गृहाण पैतृकं राज्यं श्वशुरस्य बलादपि ॥ 195 ॥ त्रपाकरमिदं मातरभिमानवतां नृणाम् । स्वबलाद्यदि गृह्णामि कृतार्थः स्यां तदा ननु । / 196 ॥ अनुमन्यस्व तन्मातर्विदेशगमनाय माम् । येनाऽचिरेण राज्यं स्वं गृहामिस्वभुजौजसा ॥ 19 ॥ (तं पइ जंपइ जणणी - बालो सरलोसि तंसि सुकुमालो। देसंतरेसु भमणं विसमं दुक्खावहं OwwwcX ॥ 16 ॥ Page #107 -------------------------------------------------------------------------- ________________ श्रीजैन श्रीपालचरित्रम् । ॥ 17 ॥ bev॥shaa to kumarojaNI par3a jaMpar3a mA mAi erisNpnnsu| तावच्चिय विसमत्तं जावन धीरा पवजंति ॥shaa पभणइ पुणोवि माया वच्छ य! अम्हे shaagmissaamo। को अम्हं पडिबंधो तुमं विणा इत्थ त्थान्न्ण्मि॥3॥ कुमरो कहेइ अम्मो तुम्मेहिं सहागयाहिं सव्वत्थ । न भवामि मुक्कलपओ ता तुब्भे रहह इत्येव ॥ 4 ॥ मयणा भणेइ सामिय! तुम्हं अणुगामिणी भ्विस्सामि। भारं पिहु किंपि अहं न करिस्सं देहछायव्य । / 5 / / कुमरेणुत्तं उत्तमंधम्मपरे देवि! मज्झ वयणेणं । नियसस्सूसुसूसणपरा तुमं रहसु इत्थेव ॥ 6 ॥ मयणाह पैपवासं सैड इच्छंति कहवि नो थ्वि। तुम्हं आएसुच्चिय महप्पमाणं परं नाह! ॥ 7 ॥ अरिहंताइपयाइंखणंमिन मणाउ मिल्लिय्व्वाइण्। नियजणणिं च सरिजसु कयावि हुं नियदासिं0) 1.2 प्रति जननी जल्पति बालः सरलोऽसि सुकुमालोऽसि । देशान्तरेषु प्रमणं तु विषमं, अत एव दुःखकारकमेवास्ति ॥ 2. ततः कुमारो जननी प्रति जल्पति,हे मातःदर्श बचो मा भ्न्न्। कार्यमात्रस्य विषमत्वं तावदेवास्ति यावत् धीराः पुरुषान प्रपद्यन्ते ॥ 3. पुनरपि माता प्रभणति- वत्स, वयं भवता सह आगमिष्यामः । अत्र स्थाने त्वां विना अस्माकं कः प्रतिबन्धोऽस्ति ॥ 4. कुमारः कञ्चवति, हे अम्ब, युष्माभिः सह आगताभिः । अहं सर्वत्र प्रदेशे मुत्कलचरणो नो भवामि, तस्मासूर्य अत्रैव अवतिष्ठध्वम् । / 5. मदनासुंदरी भणति, हे स्वामिन् AM युष्माकमनुगामिनी भविष्यामि । इति निश्चितं भारमपि किमपिन करिष्ये देहच्छायेव ॥6.कुमारेन्नोक्त्ण्, उत्तमधर्मपरे, हे देवि, मम बचनेन त्वं नित्यं । निजचा:शभूषणपरा एवंविधा सती atraivaavtisshsv||.. तदा मदनासुन्दरी आह सत्यः कथमपि पत्युः प्रवासं नान्ति। तथापि नाथ, मम पर युष्माकं सा आज्ञेव प्रमाणम् ॥ 8. भवतिरंदादिपदानि क्षणं यावदपि निजमनसो न मोक्तव्यानि । पुनः निजजननी स्मरियध्वं, कदापिचमामपि निजदासी smrissydhvm॥ ॥ 17 // Page #108 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| सा विनोत्तरसाधक ॥ 18 ॥ तोपकाराय कुमारायाः ॥ 204 ॥ तत अहंदादिपदानि त्वं dhyaayeyNdnubhaavtH| सुखेनैष्यामि कार्यों न हदिखेदो म्नाग्पि॥198॥ ज्ञात्वा तन्निश्चयं सापि कृत्कौतुक्म्न्ग्ग्ला। विससर्ज सुतं सोऽपि चचाल करवालभृत् ॥ 199 ॥ ग्रामाकरपुरादीनि shnairullngynnsau| पृच्छति स्म वने कञ्चिन्नरं ध्यानकतत्परम् ॥ 200 ॥ कस्त्वं ? कथमिहकाकी? किंवाध्यायसि मानसे ? / सोऽप्याहतं स्मराम्येनां विद्यां सद्गुरुदेशिताम् । / 201॥n सिद्धयति परं भद्र ! सा विनोत्तरसाधकं । नरोत्तम ! ततस्त्वं मे भव तूत्तरसाधकः ॥ 202 ॥ ततः कुमारसान्निध्यात्सिद्धविद्यः क्स्स्न्नाद्सौ। ददौ कृतोपकाराय कुमारायौषधीयुगम् ॥ 203 ॥ उक्तं च - जलतारिण्येकाऽपरा shstrvaarinnii। भुजयोर्धारणीये च वेष्टयित्वा 'त्रिधातुभिः ॥ 204 ॥ ततः कुमारेण युतः स विद्यासाधको गिरेः । ययौ निकुञ्ज प्रोक्तं च धातुवादिनरैस्त्विदम् ॥ 205 ॥ देव ! त्वदुक्तकल्पेनाऽस्माकं साध्य्ताम्पि। केनापि कारणेनात्र रससिद्धिर्न जाय्ते॥206॥ कुमारोऽप्यूचिवान् भद्रा ! मदृष्ट्या साधयन्त्विति । तैस्तथा विहिते जाता सिद्धिः कल्याणसम्भवा । / 207 ॥ तदाग्रहादथादाय कुमारः काञ्चनं कियत् । भृगुकच्छपुरं प्राप्तो विलसन् ध्न्मिच्छ्या॥208॥ तत्रागतोऽथ कौशाम्ब्यां महेभ्यो धवलाभिधः । यियासुः परकूलं स भूरियानान्यसजयत् ॥ 209 / / नृपादेशादयो 1 स्व्र्न्न्रुप्य्ताम्र्धातुभिः। ॥ 18 ॥ Page #109 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| // 19 // 'नानाविधैर्भूत्वा क्रयाणकैः । चाल्यमानानि यानानि मनागपि न चाऽचलन् ॥ 210 ॥ चिन्तातुरेऽथ धवले शाकिन्येका दोऽवदत् । द्वात्रिंशल्लक्षणेनात्र पुंसा बलिविधिं कुरु ॥ 211 ॥ नृपादेशेन नि थं श्रीपालं समवेत्यतं । श्रेष्ठी बलिविधानार्थ निज्पुम्भिर्धार्य्त्॥ 212 ॥ एषोऽप्यपीद्धवलभटानेकोऽपि लील्या। ज्ञात्वा महानुभावं तमथ श्रेष्ठ्यप्यदोऽवदत् ॥ 213 ॥ परोपकाररसिकोपायं कञ्चित्कुरुष्व तं । चलन्ति यानपात्राणि येनामूनि क्षणादपि ॥ 214 ॥ दीनारलक्षदानेऽथ श्रेष्ठिना स्वीकृते सति । अचालयनवपदध्यानाद्यानान्यसौ क्षणात् । / 215 ॥ महामन्त्रस्मृतेरस्य प्रणष्टा दुष्टदेवता । दीनारलक्षं दत्वाथ श्रेष्ठी श्रीपालमूचिवान् ॥ 216 ॥ दीनाराणां सहस्रेण प्रत्येकं प्रतिवत्सरम् । गृहीतमस्ति सार्थे स्वे भटानामयुतं म्या॥ 217 ॥ त्वमप्येष्यसि चेद्र ! तन्निजं ब्रूहि वाञ्छितम् । सोऽप्याह स्म यदेतेभ्यः सर्वेभ्यो दीयते त्वया ॥ 218 ॥ एकाकिनेऽपि तच्छ्रेष्ठिन् ! यच्छ स्वच्छमना हि मे। स्नेहलोभेन यन्नूनमुच्छिष्टमपि भुज्य्ते॥219 ॥ दीनारकोटिमादास्ये वर्षे नैत्त्त्थापिते। दशसहस्रान् दास्यामि कुरु पश्चाद्यथोचितम् ॥ 220 ॥ कुमारोऽथाह मे तात ! 'राया कार्य न किचन । दत्त्वा भाटकमप्येतत्किन्त्वेष्यामि त्वया समम् । / 221 ॥ श्रेष्ठिनाप्योमिति प्रोक्ते यानारूढश्चचाल सः । 1राया ल्क्स्स्म्या। ॥ 19 ॥ Page #110 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम् । ॥ 20 ॥ प्राप्तानि बब्बरद्वीपे यानपात्राण्यपि क्षणात् ॥ 222 ॥ महाकालाऽभिधस्तत्र नृपो भूरिबलान्वितः । श्रेष्ठिनं समुपागत्य वस्तुशुल्कममार्गयत् । / 223 ॥ अददानोऽथ तं श्रेष्ठी युद्धाय प्रगुणीभवन् । समं भटायुतेनाऽपि जितो बद्धश्च तत्क्षणात् ॥ 224 ॥ अत्रान्तरे कुमारोऽपि श्रेष्ठिनं प्राह भो! वद । क गतास्ते भटा? येभ्यः कोटिदत्ता तदा त्वया ॥ 225 ॥ अद्यापि तव सर्वस्वं तदितो वालयाम्यहम् । यदार्द्धमपि दत्से मे सोऽपि तत्प्रतिपत्रवान् ॥ 226 ॥ कुमारोऽपि ततः खाचापतूणीरभृत्स्वयम् । बद्ध्वा नृपं महाकालमानिन्ये श्रेष्ठिसन्निधौ ॥ 227 ॥ बन्धान्मुक्तोऽथ धवलो नृपघातार्थमुत्थितः । शरणागत इत्युक्त्वा कुमारस्तंन्यषेधयत् ॥ 228 ॥ रुष्टेन श्रेष्ठिनाथैते वृत्तिभ्न्ग्गानिराकृताः। कुमारेन्द्रस्य सेवायै सुभटाः समुपागमन् ॥ 229॥स्व्भागाग्त्यानेस्सु नियुक्तास्तेन ते पृथक् । सच्चक्रे च महाकालनृपं बन्धाद्विमोच्य स्ः॥230॥म्हाकालोऽपित्ण् पुण्यश्लोकं नीत्वा निजे पुरे। वसनाशनभूषायैः सत्कृत्येति जगाद च ॥ 231 ॥ कुमारेन्द्र! त्वदायत्तं राज्यं प्राणाः श्रियोऽपि मे । तथापि याऽसौ मदनसेना नाम्ना ममाङ्गजा ॥ 232 ॥ प्रसचैनां स्वयं (स्वीय) पाणिग्रहणेन कृतार्थय । तन्निर्बन्धात्कुमारोऽपि सद्य: परिणिनाय ताम्॥ 233 ॥ महाकालोऽपि भूपाल: स्वजामात्रे ततो ददौ । गजाश्वरत्नकोषाब्यं स्वर्णादि करमोचने ॥ 234 ॥ नवनाटकं वस्त्रालङ्काररत्नादिभिर्भूतम् । महायानं चतुःषष्टिकूपस्तम्तं त्था। ॥ 20 ॥ Page #111 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| // 22 // // 235 // कमारेन्द्रोऽपि सामग्यां प्रगुणायां ततोऽचलत् । रत्नदीपं च सम्प्राप्य तस्थौ वारिनिस्तटे ॥ 236 ॥ पश्यन्नाव्यविधिं यावदासीनोऽस्ति कुमारराट् । तावत्तत्रागतः कोऽपि पुरुषो वररूपभाक् ॥ 237 ॥ विसृज्य नाटकं पृष्टः कुमारेन्द्रेण सोऽन्य्ज्सा। कस्त्वम् ? कुतः समेतोऽसि? वदाश्चर्य च किञ्चन ॥ 238 ॥ सोऽप्याह रत्नद्वीपेऽत्र र्त्न्सानुन्गोत्त्मे। सद्रत्नसञ्चयापुर्या नृपोऽस्ति कनकध्वजः । / 239 / / चतुर्णा तस्य पुत्राणामुपयुका सुताऽभवत् । नाम्ना मदनमञ्जूषा jindhrmknishcyaa|| 240 // नृपोऽन्यदा जिनगृहे निजपूर्वजकारिते । श्रीयुगादिजिनं नन्तुं परिवारयुतोऽप्यगात् । / 241 ॥ विरचय्य महापूजां जिनस्य नृपपुत्र्यपि । साउनन्दा वन्दते देवान् जिनध्यानपरायणा ॥ 242 ॥ नृपोऽपि तत्कृतां पूजा वीक्ष्य विस्मितमानसः । दथ्यौ जिनेन्द्रपूजायां कीदृगस्या हि कौशलम् ॥ 243 ॥ यथावदनुरूपोऽस्या वरः कश्चन सम्भवेत् । तदा चिन्तासमुद्रस्य प्राप्नुयां पारमप्यहम् ॥ 24 ॥ इति चिन्तयतो राज्ञः कुमारी गर्भगेहतः । यावनिर्याति तावत्तत्कपाटयुगलं त्था॥ 245 ॥ अमिललयुक्तेनाप्युद्धाट्यते न वै य्था। कुमारी स्वकृतां पूजामपश्यन्ती रुरोद च ॥ 246 ॥ नृपोऽपि दथ्यौ दोषोऽयं ममैव य्जिनाल्ये। वरचिन्ताकृते शून्यमनाः क्षणमहोऽभवम् ॥27॥ध्यात्वेति शासनसुरीप्रसादनविधौ नृप्ः। उपवासत्रयं चक्रे धूपोत्क्षेपपुरस्सरम् ॥ 248 ॥ तृतीयस्मिन्नेव दिने चिन्ताचान्ते नृपे निशि । सहसा दिव्यवाण्येवं ॥ 21 ॥ Page #112 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| // 22 // प्रादुरासाजिनौकसि ॥ 24 ॥ यथा-दोसनकाइं कुमरी इह नरवर दोसन कोइ। जिण कारणिं जिणहर जडिओ तं निसुणौ सहु कोद्द्'॥250॥ज्सु नर दी होइसे जिणहरमुक्दुवारु । सोइज मयणमञ्जूसिय होइसइ भरतार ॥ 251 ॥ सिरिरिसहर ओलगणी हुंचक्केसरी देवी। मासब्भिन्तर तसु नरह आणिसु निच्चल लेवी॥ 252 ॥ यदृष्ट्या जिनगेहस्य द्वारमुद्धटयिष्यति । ध्रुवं मदनमञ्जूषायोग्यो भावीवरोऽप्यसौ ॥ 253 ॥ श्रीमद्युगादिनाथांहिभक्ता चक्रेश्वरी जगौ । मासान्तस्तमिहानेष्ये विधेया नाऽधृतिस्ततः ॥ 254 ॥ तद्द्वारोद्धाटने सर्वैरपि यत्नो विनिर्ममे । स च सर्वोऽपि सञ्जातोस्त्यवकेशीव निष्फलः ॥ 255 ॥ पुरुषोत्तम! तच्चेत्त्वं द्वार्मुद्धात्त्यिस्स्य्सि। ध्रुवं चक्रेश्वरीवाणी तन्मासान्तर्मिलिष्यति ॥ 256 ॥ तदाकर्ण्य कुमारोऽपि तत्राऽगात्सपरिच्छदः । दृष्टे तस्मिन् झटित्येव द्वारमुजघटेऽथ तत् ॥ ॥ 257 ॥ ततः सर्वेऽपि सन्तुष्टा नृपामात्यादयो जनाः । नत्वा कुमारं पप्रच्छुर्निजवंशाभिधादिकम् ॥ 258 ॥ स्वमुखेन अत्र कुमार्या दोषः कोऽपि नास्ति, नरवरस्य दोषः न । येन कारणेन जिनगृहं जटितं (पिहित) तत्कारणं सर्वः निशृणोतु ॥ % यस्य नरस्य दृष्ट्या जिनगृहमुत्कद्वारं भविष्यति । स एव नरो मदनमञ्जूषाया भर्ता भविष्यति ॥ श्रीऋषभेश्वरसेविकाऽहं . चक्रेश्वरी देवी। मासाभ्यन्तरे तं नरं निश्चलं लात्वाऽऽनेष्यामि ॥ vAMjIyu vRkss| // 22 // Page #113 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| // 23 // स्ववंशादिवर्णनं क्रियते कथम् ? / इति स चिन्तयामास चारणर्षिस्तसागमत् ॥ 259 ॥ तं वन्दित्वा नृपायेषु निषण्णेषु यथाक्रमम् । चारणश्रमणश्चक्रे देशनां क्लेशनाशिनीम् ॥ 260 ॥ धर्मः सम्यक्त्वमूलोऽयं तत्तु त्त्त्व्त्र्यात्म्क्म्। सद्देवगुरुधर्माश्च तत्त्वानीति विदुर्जिनाः ॥ 261 ॥ प्रत्येकं तेऽथ विज्ञेयाः क्रमाद् द्वित्रिचतुर्विधाः । अर्हत्सिद्धभेदभिन्नं देवतत्त्वं प्रकीर्तितम् ॥ 262 / / गुरुतत्त्वेऽपि भेदाश्चाचार्योपाध्यायसाधवः । धर्मोऽपि दर्शनज्ञानचारित्रसत्तपोऽभिधः ॥ 263 ॥ यदेतेष्वेव नवसु दृष्टि वादोऽप्यवातरत् । तद्भक्त्याऽऽराधनीयानि पदानि तानि सर्वदा ॥ 264 / / एतदाराधनात्कान्तिकीर्तिसौभाग्यसिद्धयः । इहलोकेऽपि जायन्ते श्रीपालस्येव निश्चितम् ॥ 265 ॥ राजाऽपृच्छन्मुने ! कोऽयम् ? श्रीपालोऽनेन वा कथम् ? / सिद्धचक्रं समाराध्य प्राप्तमत्रैव सत्फलम् ॥ 266 ॥ तं नृपाय समाचख्यौ मुनिः स्व्क्र्स्ण्ज्ञ्य्या। तवृत्तमपि चाशेषं नृपपृष्टो मुनिर्ज्गौ॥ 267 ॥ श्रुत्वा तत्कुलनामादि विशेषाद् हृष्टमानसः । नृपः प्रदत्तवांस्तस्मै कुमाराय निजां सुताम् ॥ ॥ 268 ॥ नृपप्रदत्ताऽऽवासेऽथ प्रियाद्वययुत: स्थितः । सिद्धचक्रस्मृतिं कुर्वन् सुखमास्ते कुमारराट् ॥ 269 ॥ अन्यदा स्थानमासीनं नृपं कोऽपि व्यजिज्ञपत् । एकेन सार्थपेनात्र शुल्कं भग्नं विभो ! तव ॥ 270 ॥ स चाऽपराधी बद्धोऽस्ति दण्डः कोऽस्य विधीयते । सोऽपि भ्रूक्षेपमात्रेण तं वधाय समादिशत ॥ 271 ॥ ॥ 23 // Page #114 -------------------------------------------------------------------------- ________________ श्रीजैन कथासग्रहः shriipaalcritrm| // 24 // एवमश्रयानेऽथ कुमारे भूपतिस्तकम् । यावदानायवत्तावत्स कुमारेण lkssitH॥22॥dhvlneddinN तं स नृपादेशादमोचयत् । सापराधेष्वपि प्रायः साधवः स्युर्द्याप्राः॥ 273 ॥ कियतोऽथ दिनान् स्थित्वा कुमारः श्वशुरालये । धवलश्रेष्ठिना युक्तश्चचाल स्वपुरं प्रति ॥ 274 ॥ ध्रवलोऽथ कुमारदि पत्नीयुग्मं तथास्य च । दृष्ट्वा चलचित्तोऽभूत् किमकार्य हि लोभिनाम् ? ॥ 275 ॥ सोऽपि तन्निजमाकूतं cturmitrairmntryt| त्रयः सुबुद्धिदास्तेऽथ धवलं प्रत्यबोधयन् ॥ 276 ॥ अन्यस्यापिन युज्येत धनस्त्रीहरणं नृणाम् । प्रभोस्तद्वाञ्छका ये तु ते स्वामिद्रोह्पापिन्ः॥ 277 ॥ यद्यानचालनं यच्च महाकालाद्विमोचनम् । विद्याधरेन्द्राच्च सखे ! विस्मृतं किं तवाधुना ? ॥ 278 ॥ एवंविधोपकारैककारिण्यपि नरोत्तमे । यद् द्रोहबुद्धिस्तन्नूनं पिशुनस्यैव लक्षणम् ॥ 279 ॥ अन्यच्च न त्वं धवलो लेश्यया कृस्स्न्न्यान्या। अतः परं तु नास्माकं त्वयालापो हि युज्यते ॥ 280 ॥ इत्युदित्वा त्रयोप्येते ययुर्निजनिजास्पदम् । वक्रस्वभावस्तुर्योऽथ श्रेष्ठिनः पार्श्वमाश्रितः ॥ 281 ॥ उवाच च विपक्षा हि श्रेष्ठिनेते त्रयोऽपि ते । पश्याऽहं साधयाम्येष तत्क्षणात्तव चिन्तितम् ॥ 282 ॥ श्रेष्ठ्यप्युवाच सत्यं त्वं मदर्थ साधयिष्यसि । तथाऽपि ब्रूहि मित्राऽत्र कोऽप्युपायो विधीयते ? ॥ 283 ॥ सोऽप्याह बद्धमञ्चेऽस्मिन् गुणाधारण म्न्न्द्दिते। आरोप्यैनं गुणच्छेदात् पातयिष्ये महार्णवे ॥ 284 ॥ ततस्त्वं नायको भावी स्त्रीणां श्रीणां च ॥ 24 ॥ Page #115 -------------------------------------------------------------------------- ________________ श्रीन कबासग्रहः shriipaalcritrm| // 25 // निश्चितम् । इत्युक्ते तेन तत्कार्य श्रेष्ठी सिद्धममन्यत ॥ 285 ॥ अथान्यदा कौतुकार्थ तमारोप्योच्चमञ्चके । तेन कूटप्रयोगेण पातयामास सोऽम्बुधौ ॥ 286 ॥ निपतन् सहसा सोऽप्यहंदादीन् ध्यायति स्म च । तत्प्रभावान्मीनपृष्ठे स्थितः कौरणमाप्तवान् ॥ 287 ॥ kasminnapi vane tatra cmpkaakhytrostle| supto जजागार यावद्ददर्श परितो भटान् ॥ 288 ॥ तैर्विज्ञप्तं विभो! स्थानाभिधान्पुर्वासिना। वसुपालनृपेणामी त्वत्कृते प्रेषिता वयम् ॥ 289 ॥ यदस्माभिस्त्वमेवात्र यथोक्तगुणशोभितः । दृष्टोऽसि तत्समागच्छ समारुह्य तुरङ्गमम् ॥ 290 ॥ तत्र प्राप्तः कुमारोऽपि स्र्वारोपित्विस्म्य्ः। अभिगम्य नृपेणाऽपि दानमानैश्च पूजितः ॥ 291 ॥ उक्तवानेकदा प्राप्तः कश्चिन्नैमित्तिकाग्रणीः । पुत्र्या मदनमञ्जर्याः पृष्टश्च वरहेतवे ॥ 29 ॥ तेनोक्तं सितवैशाखदशम्यां ज्ल्धेस्त्त्ते। छायातरुतले सुप्तः सोऽस्या भावी ध्रुवं वरः ॥ 293 ॥ आनीतोऽस्येतदर्थ तत् पुत्र्याः पाणिग्रहं कुरु । इत्युदित्वा नृपश्चक्रे विवाहं वरकन्ययोः ॥ 294 ॥ देशग्रामपुरादीनि ददतोऽपि नृपाद्सौ। स्थगीधरपदं स्वस्य सम्प्रार्थ्य लब्धवांस्ततः ॥ 295 ॥ इतश्च धवलश्रेष्ठी सांयात्रिकनृणां पुरः । हा दैव! किं त्वया चक्रेऽस्मत्प्रभोरीदृशी दशा । / 296 ॥ वदन्नेवं शुचाक्रान्तो हृदयं कुट्टयन् भृशम् । विललाप स भूयोऽपि लोकप्रत्ययहेतवे ॥ 297 ॥ तत् श्रुत्वा ॥ 25 ॥ Page #116 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| // 26 // मदने हाहारवं भूमौ निपेततुः । कथंचिल्लब्धचैतन्ये सोरस्ताडं विलेपतुः ॥ 298 ॥ अवलोऽपि तदाऽऽगत्यावदन्मधुरया गिरा । भद्रे ! मा कुरुतं खेदं शोच्यते न मृतं गतम् ॥ 299 ॥ स तावद्युवयोः स्वामी युवां मुक्त्वा गतो य्दि। तथा पुनरप्येषोऽहं भावी वां प्राणवल्लभः ॥ 300 ॥ इति श्रुतिकटुप्राय वाक्यमाकर्ण्य दुःश्रवम् । विशेषाद् दुःखभाजिन्यौ दभ्यतुर्मनसीति ते ॥ 301 ॥ ध्रुवमेतेन पापेनाऽकार्यकार्यमिदं यतः । भुज्यते यादृगुद्वारस्तादृक्ष एव निश्चितम् ॥ 302 ॥ चिन्तयन्त्योरित्यनयोर्यजातं तन्निशम्यताम् । क्षणाजलेनोल्ललितं पवनेन च जृम्भितम् ॥ 303 / / उन्नतं मेघमालाभियोंतितं विद्युताऽपि च । प्रसृतं घोरतमसा रौद्रशब्दैः समुत्थितम् ॥ 304 ॥ प्रवृत्तं चाट्टहासेनेत्युत्पाताः शतशोऽभवन् । तद् दृष्ट्वा धवल: श्रेष्ठी भयभ्रान्तमना अभूत् ॥ 305 ॥ उच्चैः कोलाहलाऽऽक्रान्ते सांयात्रिकजने त्दा। चक्रेश्वरी प्रादुरासीत्सच्चक्रं बिभ्रती करे ॥ 306 ॥ तदादिष्टः क्षेत्रपालस्तं दुर्बुद्धिप्रदायकम् । उद्ध्य कूपस्तम्भेऽथ गतासुं चक्रिवान् क्षणात् ॥307॥ध्व्लो भयभीत: सन् स्त्रियौ शरणमाश्रितः । मा कार्षीः पुनरित्युक्त्वा vimuktshckryaapysau||308 // अथो जगाद मदने प्रीत्या चक्रेश्वरी सुरी । मासाऽन्ते बहुलक्ष्मीयुक् सङ्गमिष्यति वां पतिः ॥ 309 ॥ न कार्यस्तन्मनाक् 1 छातिफाट इति भास्सायाम्। ॥ 26 ॥ Page #117 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| // 27 // खेदो मनसीति निगद्य सा। कल्पवृक्षम्रज क्न्न्त्थेऽक्स्सिप्न्म्द्न्योस्त्योः॥310॥ अस्याः स्त्रजोऽनुभावेन दुष्टा द्रक्ष्यन्ति वां न हि । इत्युदित्वा तिरोऽधत्त क्षणाच्चक्रेश्वरी सुरी ॥ 311 ॥ त्रयोऽप्यथ वयस्यास्ते प्राहुः स्म धवलं प्रति । दृष्टं कुबुद्धिदातॄणां फलमत्रैव जन्मनि ॥ 312 ॥ अनयोः शरणं प्राप्य छुटितोऽसि भवानपि । पापं कुर्वन् पुनः श्रेष्ठिन् ! लप्स्यसेऽनर्थसन्ततिम् ॥ 313 ॥ अथाऽब्धौ वहमानेषु यानेषु निखिलेष्वपि । कियत्स्वपि दिनेष्वेव पुनरेवमचिन्तयत् ॥ 314 ॥ अहो ! पुण्योदयो यन्मे स्वायत्ता shriirsaavbhuut| मन्येते चेत्स्त्रियौ मां तत् सौभाग्योप्रिम्न्य्ज्री॥ 315 ॥ विचिन्त्येति तयोः पार्श्व प्रेषयामास चेटिकाम् । सापि निर्भर्त्सता ताभ्यां ततः स्वयमगादसौ ॥ 316 ॥ मालाप्रभावतो यावन्मदने नैष पश्यति । कुदृयित्वा स दासीभिस्तावनिर्वासितो गृहात् ॥ 317 ॥ इतश्च तानि यानानि नीयमानानि वर्त्मना । पवनप्रातिकूल्येन सम्प्रापुः कौणं तटम् ॥ 318 ॥ धवलोऽप्युपदापाणिरुपागच्छन्नरेश्वरम् । स्थगीधरेण ताम्बूलं भूपोऽप्यस्मै व्यतीतरत् ॥ 319 ॥ श्रीपालः श्रेष्ठिनं वीक्ष्य तत्क्षणात्समलक्षयत् । चिन्तयामासिवानेवं श्रीपालं वीक्ष्य श्रेष्ठ्यपि ॥ 320 ॥ श्रीपालोऽयं किमथवा ? कोऽप्यन्यः ? सदृशोऽमुना । कुतोऽपि ज्ञाततद्वृत्तः श्रेष्ठी वजाहतोऽभवत् ॥ 321 ॥ नृपजामातरं तं स ज्ञात्वा श्रेष्ठी गृहं य्यौ। मातङ्गानां कुलं तावत् तत्राऽऽगान गान्हेत्वे॥322॥ चिन्तातुरो यावदसावेभ्यः किशिद्ददातिन ॥ 27 ॥ Page #118 -------------------------------------------------------------------------- ________________ श्रीजेन कथासंग्रहः ॥ 28 ॥ / तावत्तैर्गदितं स्वामिन् ! किं रुष्टोऽस्मासु वर्त्तसे ? / / 323 / / अथाऽऽकार्य रहस्येकं श्रेष्ठी मातङ्गमूचिवान् । हंसि केनाप्युपायेन नृपजामातरं यदि ॥ 324 ॥ वितरामि तदा नूनं सर्व त्वन्मुखमार्गितम् । गृहाण कार्यसिद्ध्यर्थमर्द्धलक्षमितं धनम् ॥ 325 ॥ प्रतिपद्य तदेषोऽपि सकुटुम्बो नृपान्तिके । चक्रे गानं नृपोऽप्यस्मै स ताम्बूलमदापयत् । / 326 ॥ तदैका वृद्धमातङ्गी कुमारगलकन्दले । लगित्वा कुत्र पुत्र ? त्वमित्युक्त्वा व्यलपद्बहु ॥ 327 ॥ हा वत्स ! कियतः कालान्मिलितोऽसि ममाधुना । कुत्र भ्रान्त इयत्कालं ? शोधितोऽसि पदे पदे । / 328 ॥ मातङ्गोऽप्यवदत्स्वामिन् ! लघुभ्राता ममाऽसकौ । युष्मत्पार्श्वस्थितः सम्प्रत्यस्माभिश्चोपलक्षितः । / 329 / / एकाऽवोचन्मम भ्राता भ्रातृव्योऽस्यपराऽवदत् । देवरोऽस्यपरोवाच पुण्यैः प्राप्तोऽसि साम्प्रतम् ॥ 330 ॥ दध्यौ नृपो हहाऽनेन कुलं मम कलङ्कितम् । तदेष कुत्र हन्तव्यः पापभाजां शिरोमणिः ॥ 339 ॥ नृपो नैमित्तिकं प्राह किमयं दुर्मते ! त्वया । मातङ्गो न ममाऽऽख्यातस्तद्वध्योऽसि त्वमप्यरे ॥ 332 ॥ नृपं नैमित्तिकोऽवोचन् मातङ्गो नैष नाथ ! हे । किन्तु मातङ्गनाथोऽयं भविष्यति न संशयः । / 333 / / गाढं रुष्टो नृपोऽप्येतौ वधार्थं यावदादिशत् । व्यजिज्ञपदिदं तावनृपं मदनमञ्जरी । / 334 ॥ आचारेण कुलं ज्ञेयमिदं लोकेऽपि गीयते । लोकोत्तरस्तदाचारः कोऽप्यपूर्वोऽत्र दृश्यते ॥ 335 ॥ नृपः प्राह कुमारं भोः ! प्रकाशय निजं कुलम् । सोप्याचख्यौ जलं श्रीपाल चरित्रम् । ॥28॥ Page #119 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 29 ॥ पीत्वा गृहं किं पृच्छ्यते ? नृप ! ॥ 336 ॥ सैन्यं सज्जय यथा मे भुजी निगदतः कुलम् । स्वजिह्वया स्ववंशस्य वर्णनं यत् त्रपाकरम् । / 337 ॥ यद्वा प्रवहणान्तःस्थे आनीय वनिते मम । कुलं पृच्छ क्षमानाथ ! यदि ते संशयोऽस्त्ययम् ॥ 338 ॥ पप्रच्छ धवलं राजा त्वद्याने वनितायुगम् । किमस्ति सोऽपि विच्छायस्तत्क्षणान्यग्मुखोऽभवत् । / 339 / / नृपादिष्टैर्नरैस्ते द्वे आनिन्ये तत्क्षणादपि । अप्येते निजभर्त्तारं वीक्ष्य स्वान्ते जहर्षतुः ॥ 340 ॥ अथ पृष्टा नरेन्द्रेण विद्याधरसुता जगी । कुमारचरितं सर्व जगदाश्चर्यकारकम् । / 341 / / राजा प्रोवाच तन्नूनं ममैव भगिनीसुतः । सकुटुम्बोऽपि मातङ्गो राज्ञा रुष्टेन ताडितः । / 342 / / सोऽप्याह सर्वमप्येतत्सार्थवाहेन कारितम् । अस्माभिर्धनलोभान्धैस्तत्प्रभो ! क्षम्यतामिदम् । / 343 / / रुष्टो नृपः श्रेष्ठिनं तं वधाय समुपादिशत् । कुमारोऽमुमुचत्तं च सन्तः सर्वत्र सकृपाः ॥ 344 ॥ मातङ्गाधिपतां पृष्टः राज्ञा नैमित्तिकोऽवदत् । मातङ्गा हस्तिनस्तेषामधिपोऽयं भविष्यति । / 345 ॥ ततो विसृष्टः सत्कृत्य नैमित्तिकशिरोमणिः । जामातरं च जामेयं श्रीपालं बह्वमन्यत ॥ 346 ॥ कुमारोऽप्येष धवलं नीत्वा निजनिकेतने । स्वगेहचन्द्रशालायां स्थापयामास मानदः । / 347 / / तत्र सुप्तोऽन्यदा रात्री कुमारघातं चिन्तयन् । आरुह्य सप्तम भूमिं यावद्घातार्थमुद्यतः ॥ 348 ॥ तावत्तदुत्थपापेन पातितः प्राप पापभाक् । विहाय सप्तर्मी भूमिं सप्तर्मी नरकावनिम् ॥ 349 ॥ लोकोऽपि श्रीपालचरित्रम् । ॥ 29 ॥ Page #120 -------------------------------------------------------------------------- ________________ shriipaalcritrm| तंबावस्वं प्रातवाक्ष्य मियोऽवदत् । नूनमत्युग्रपापानां फलमत्रैव dRshyte॥350॥व्चिन्त्य्ते परस्मिन् हित्त्स्व्स्येवाधिग्च्छ्ति। कुमारे चिन्तितो द्रोहः श्रेष्ठिन्येव यथाऽभवत् ॥ 351 ॥ तच्चरित्रं कुमारोऽपि ध्यायन् शोकात्सगद्दः । तत्प्रेतकृत्यं कृत्वाऽथ ददौ तस्मै जलाउञ्जलिम् ॥ 352 ॥ धवलस्य च त्रयो भूवन् सद्बुद्धिदायकाः । सर्वश्रीणां कुमारेण तेऽधिकारे नियोजिताः ॥ 353 ॥ कुमारोऽथान्यदा राजपाटिकार्य विनिर्गतः । सार्थवाहं पुरः कञ्चिद् द्रष्टा पप्रच्छ चेति तम् ॥ 354 ॥ कुतस्त्वमागतः? कुत्र गमिष्यसि ? च सार्थप!नानादेशभ्रमात्प्राप्तमाश्चर्य ब्रूहि किञ्चन ॥ 355 ॥ सोऽप्याख्यदागत: कान्त्याः कम्बुद्वीपं व्रजामि च । दृष्टं यदन्तराश्चर्य तत्कुमार! निशम्यताम् ॥ 356 ॥ इतोऽस्ति योजनशते कुण्डलाख्यपुरे नृपः । मकरकेतुस्तद्राज्ञी क्र्पूर्तिल्काभिधा॥ 357 ॥ तयोर्बहुषु पुत्रेषु सुताऽभूगुणसुन्दरी |साच् सर्वकलादक्षा वीणावाचे vishesstH॥358॥ प्रत्यज्ञासीदिदं सा चाऽन्यदा वीणाविधौ हिमाम् । विजेता वरणीयो यः स एव हि वरो मया ॥ 359 ॥ तत् श्रुत्वा तत्र सम्प्राप्ता राजपुत्रा अनेकशः । वीणाऽभ्यासं प्रकुर्वन्ति तत्पाणिग्रहहेतवे ॥ 360 ॥ परं न जीयते केनाप्यसौ बीणाविशारदः । त्वं चेजेण्यसि राजंस्तां तत्तवैव भ्वित्र्य्सौ॥ 361 ॥ इत्याकये कुमारोऽपि दिदृशुस्तत्कुतूहलम् । कृत्वा नवपदध्यानं यावत्सुप्तोऽस्ति तावता ॥ 362 ॥ सौधर्मवासी श्रीसिद्धचक्राधिष्ठायकः सुरः । vimaleza ॥ 30 // Page #121 -------------------------------------------------------------------------- ________________ shriipaalcritrm| श्रीजैन कथासंग्रहः ॥ 31 ॥ समागत्य कुमार प्रत्यदोऽवदत् ॥ 363. ॥ इच्छाकृतिव्योमगतिः कलासु प्रौढिर्जयः सर्वविषापहारः । कण्ठस्थिते यत्र भवत्यवश्यं कुमार! हारं तदमुं गृहाण ॥ 364 ॥ वदन्नेवं कुमारस्य कण्ठे हारं निवेश्य स्ः। स्वस्थानेगात्कुमारोऽपि तत्क्षणात्कुण्डलं पुरम् ॥ 365 ॥ कृतवामनरूपोऽसौ हारस्याऽस्य प्रभावत: वीणाउभ्यासं प्रकुर्वाण: कंहासयति smn?॥366 ॥ तत्राऽथ लेखशालायामभ्यस्यन्ति नृपाङ्गजाः |वीन्नावाच्ण् च सोऽप्येषां मध्येऽम्यासं करोति च ॥ 367 ॥ उपाध्यायं वशीकृत्य वीणामादाय वादयन् । तसन्त्री त्रोटयामास स्फोटयामास तुम्बकम् ॥ 368 ॥ वैपरीत्येन गृहंश्च वीणां हास्यं प्रवर्दयन् । जननिवार्यमाणोऽपि तां क्रीडांस मुमोच न ॥ 369 ॥ प्रतिमासं सदस्यते स्वं स्वं वीणासु कौशलम् । नृपाजायाः पुरतो दर्शयन्ति नृपाङ्गजाः ॥ 370 ॥ गच्छत्सु तेषु सर्वेष्वेकदा तत्रैव वामनः । लोकविहस्वमानोऽपि कुमार्याः पुर आगमत् ॥ 371 ॥ स्वरूपदर्शनेनाऽसौ कुमार्या रागमुत्कटम् । वामनत्वेन लोकानां हास्यमेवमवीवृधत् ॥ 372 ॥ तथाऽसौ तत्र वीणाया दर्शयामास कौशलम् । राजपुत्रीमुखः सर्वः परिवारोऽपि व्यस्मयत् ॥ 373 ॥ अथ पूर्णप्रतिज्ञाऽसौ कुमारी गुणसुन्दरी । वृणुते स्मकुमारं तं जगत्सारं tnushriyaa॥ 374 // चिन्तयन्ति नृपाद्यास्ते वामनोऽयं हहा! वृत्ः। तावत्कुमारः स्वंरूपं तेषामेवोऽप्यदीदृशत् । / 375 ॥ तदूपदर्शनात्तुष्टस्तस्मै कन्यां नृपोऽप्यदात् । रत्नस्वर्णादिदानंच ॥ 3 ॥ Page #122 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 32 ॥ चकार करमोचने ॥ 376 ॥ तत्र स्थितः कुमारोऽसौ समयं गमयन्सुखम् । वैदेशिकेन केनाप्यन्यदेति ज्ञापितो मुदा ॥ 377 ॥ देव ! स्वर्णपुरे राजा वज्रसेनोऽभिधानतः । त्रैलोक्यसुन्दरी तस्य पुत्री स्वःस्त्रीमनोहरा ॥ 378 ॥ अथ तस्याः कृते राज्ञा स्वयंवरणमण्डपम् । प्रारभ्याऽऽकारिताः सन्ति शतसङ्ख्या नरेश्वराः ॥ 379॥'shucishukldvitiiyaayaaN लग्नं कल्ये च तद्दिनम् । श्रुत्वेत्यगात्कुमारोऽपि कुब्जरूपेण तत्पुरम् ॥ 380 ॥ कुब्जं वीक्ष्य नृपाः प्रोचुः किमर्थ त्वं समागतः ? / सोऽप्याख्यद्यत्कृते यूयमागतास्तत्कृतेऽप्यहम् ॥ 381 / / इत्थं nAnAvidhairvAkyahA~sayAmAsa तानयम् । अत्रान्तरे नृपसुताऽप्यारुह्य शिबिकां वराम् ॥ 382 ॥ दधाना वाससी शुभ्रे स्व्र्न्न्र्त्न्विभूस्स्न्ना। समागाद् बिभ्रती पाणी स्वयम्वरणमालिकाम् ॥ 383 ॥ दर्शितेषु प्रतीहार्या निखिलेष्वपि राजसु । स्वरूपस्थं कुमारं तं दृष्ट्वाऽसौ मुमुदेतराम् ॥ 384 ॥ अत्रान्तरे shaalbhnyjiivdnaaddhaardevtaa| प्राह विज्ञाऽसि वत्से ! चेत्तदमुं कुब्जकं वृणु ॥ 385 ॥ यदि धन्याऽसि विज्ञाऽसि जानासि च गुणात्नरम् । तदेनं कुब्जकाऽऽकारं वृणु वत्से! नरोत्तमम् ॥ 386 ॥ तत् श्रुत्वा कुब्जरूपोऽपि वृतो याव्त्त्दैत्या। उदायुधा नृपास्तावत्तं कुब्ज पर्यवेष्टयन् ॥ 387 ॥ क्षणाजिगाय तानेष कुब्जोऽपि स्वभुजौजसा । तदृष्ट्वा वज्रसेनोऽपि कुब्जकं 1प्रावण 2H DOODowwwanOOR // 32 // Page #123 -------------------------------------------------------------------------- ________________ श्रीजैन कबासंग्रहः shriipaalcritrm| // 33 // त्म्दोऽव्द्त्॥388॥ त्वया यथा कुमारेन्द्र! प्रादुश्चक्रे निजं बलम् । तथा रूपमपिस्वीयं प्रकाश्याऽस्मान प्रमोदय । / 389 ॥ तथाकृते कुमारेण भूपोऽप्यस्मै निजाऽन्ग्ग्जाम्। दत्त्वा प्रधाना 'वसथे स्थापयामासिवांश्च तम् ॥ 390 ॥ अन्यदाऽथ नरः कोऽपि सदः प्राप्य जगावदः । देव! दलपत्तनेऽस्मिन् धरापालाभिधो नृपः ॥ 391 ॥ तत्पुत्री जिनधर्मकचित्ता shRnggaarsundrii| प्रत्यज्ञासीत्पुरः पञ्चसखीनामिति साऽन्य्दा॥39॥ वृणोमि जिनधर्मज्ञमेव नान्यं वरं हला: ! / चुस्ता लक्ष्यते चित्तसमस्यापूरणात्स च ॥ 393 ॥ ततः सखीपञ्चकेन समस्यापञ्चकं बसौ । अदीदृशच्च भूपेभ्यो न च तत्कोऽप्यपूरयत् ॥ 314 ॥ तत् श्रुत्वागाऽत्कुमारस्तत्पुरं हार्प्र्भाव्त्ः। शालभञ्जिकया सद्यः समस्या apypuuryt॥ 395 // tdythaa-mnnvnychiyphlhoy| अरिहन्ताइ नवपय नियमणुधरे जुकोय्। निच्छइ तसु नरसेहरह मणुवञ्छियफल होय्॥396 ॥ द्वितीया प्राह- 'अवर म झंखो आल्। अरिहंत देव सुसाधु गुरु धर्म ते dyaavishaal। मन्तूत्तमनवकारवर अवर म झंखो आल्॥397 ॥ तृतीया स्माह-'करि सफलुं अप्याण 1. प्रासादे 2. अर्हदादीनि नवपदानि निजमनसि यः कोऽपि धरति तस्य । नरशेखरस्य निश्चयेन मनोवाञ्छितं फलं भवति । 3. अर्हन् देवः सुसाधुः गुरुः धर्मस्तु अनुकम्पया विशालः । मन्त्रेषु उत्तमो नमस्काराख्यमन्त्रः, एते एव देवगुरुधर्ममन्त्रेषु श्रेष्ठाः सन्ति, अत एतानेव भजत, अपरं सर्वमपि मा अङ्गीकुरुत । / 4. वीतराग गुरुमाराध्य सुपानेभ्यो दानं देहि । तपःसंवमोपकारान् कृत्वा आत्मानं सफलं कुरु॥ ॥ 3 ॥ Page #124 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| // 34 // / आराहवि देवगुरु दिउ सुपर्ने दाण । तवसंयमौवयार करि करि सफलु अप्पाण ॥ 39 ॥ चतुची prAha'jittara लिखित निलाद्दि। अरे मण अप्पा खचि धरि चिन्ताजाल्म्पाद्दी। फल तित्तौ पामीएं जित्तो लिखिउ निलाद्दि॥399॥ पञ्चमी प्राह- 'तसु तिहुयण जण दास्। अनभवन्तरसचिउं पुण्ण सुनिम्मल जासु। तसुबल तसु सिरितसुजस तसु तिहुयण जण दास ॥ 40 ॥ पूरितासुसमस्यासु पूर्णसन्या कुमार्य्पि। तत्कण्ठपीठे दक्षासौ चिक्षेप वरमालिकाम् ॥ 40 ॥ इतश्च मागधः कोऽपि सभायामेवमूचिवान् । देव! कोल्लाकनगरे पुरन्दरनृपोऽस्ति य्ः॥ 402 ॥ तत्पुत्र्या जयसुन्दर्या प्रतिज्ञातमिदं किल्। राधावेधविधौ दक्षो वरो मे नाऽपरः पुन्ः॥ 403 ॥राज्ञ्याऽथ् सर्वसामग्री कृत्वाऽऽहूता नृपाङ्गजाः । परमेकेन केनाऽपि राधावेधो न निर्मितः ॥ 404 ॥ कुमारोऽप्येतदाकये कर्णाऽमृतसमं वचः । प्राप्य कोल्लाकनगरं रामावेषं चकार च ॥ 405 ॥ वृतोऽथ जयसुन्दर्या कुमारो ऽमाररूपभाक् । महामहेन भूपोऽपि विवाह कृतवांस्तयोः ॥ 406 ॥ तत्र स्थितमथ ज्ञात्वा कुमार 1. अरे मनस्त्वमात्मानमाकृष्य मारय, चिन्ताजाले मा पातय । फलं तावदेव प्राप्यते यावल्ललाटे लिखितं । / 2. यस्य. पुरुषस्य भवान्तरे सञ्चितं सुनिर्मलं पुण्यमस्ति, तस्य पुरुषस्य बलं भवति, तस्यैव मतिः स्यात् पुनस्तस्य शोभा भवति, तथा तस्य त्रिभुवनजनोऽनुचरो भवति । / 3. काम्देव्। ॥ 34 ॥ Page #125 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| मातुलो नृप्ः। जामातरं स्वं सुप्रीत आजुहाव निजं पुरम् ॥ 407 ॥ स्थित्वा तत्र कियत्कालं तत्राऽऽनाय्य निजाः प्रियाः। समातुलोऽपि श्रीपालश्चचालोजयिनी प्र्ति॥408॥आग्च्छ्न्न्न्त्रा सोपारकाहनगरेशितुः । महसेननरेशस्य सुतां त्रैलोक्य्सुन्द्रीम्॥ 409 ॥ दष्टां दुष्टाहिना हारप्रभावात्समजीवयत् । नृपाग्रहेण तां तत्र पर्यणैषीत्कुमारराट् ॥ 410 ॥ एवमष्टप्रियायुक्तः स्वमातुर्मिलनोद्यतः । सम्प्राप्य मालवं देशं निजसैन्यमवासयत् ॥ 411 ॥ परचक्राऽऽगमं श्रुत्वा मालवेशोऽपि तद्रयात् । विवेश दुर्ग सैन्येन परितः सोऽप्यवेष्टयत् ॥ 412 ॥ (आवासीए य सिने रयणीए प्द्ध्म्जाम्स्म्य्म्मि। हारप्पभावेण सयं राया जणणीगिहं पत्तो ॥1॥'आवास्दुवारि ठिओ सिरिपालनरेसरो सुणै ताव । कमलप्पभा पयंपइ बहुय पइ एरिसं वयणम् ॥2॥'व्च्छे ! परचक्केणं नयरी परिवेडिया समन्तेणम् । हल्लोहलिओ लोओ किं किं होही नयाणामि ॥ 35 ॥ 1. सैन्ये चावासिते सति रजन्यां प्रथमयामसमये । राजा श्रीपालो हारणभावेण स्वयं मातुर्गृहं प्राप्तः । 2 श्रीपालनरेशर आवासस्य द्वारे स्थितः सन् यावत् शृणोति तावत् कमलप्रभा वधूं प्रतीदृशं वचनं प्रजल्पति । 3 हे वत्से ! परचक्रेण नगरी सर्वासु दिक्षु परिवेष्टिता अस्ति, लोकः सर्वोऽपि व्याकुलीभूतोऽस्ति, किं किं भविष्यतीति न जानामि. ॥ 35 ॥ Page #126 -------------------------------------------------------------------------- ________________ - श्रीजैन कथासंग्रहः श्रीपालचरित्रम् । ॥ 36 ॥ ॥ 3 // 'वच्छस्स तस्स देसन्तरम्मि पत्तस्स बच्छरं जायम् । वच्छे ! कावि न लब्भइ अजवि सुद्धि तुह पियस्स ॥ 4॥'प्भ्न्नेइ तओ. मयणा मा मा माइ ! किम्पि कुणसु भयम् । नवपयझाणम्मि मणे ठियम्मिजं हुन्ति न भ्याइण्॥5॥jN ajaccaya सञ्झासमए मह जिन्न्व्रिन्द्प्द्दिमाए। पूयन्तीए जाओ कोइ औव्वो सुहो भावो॥6॥ तेणं चिय अज्झवि मह मणम्मिनो माइ! आन्न्न्द्रो। निकारणं सरीरे खणेखणे होइरोम्चो॥7॥ तन्नं च मज वामं नयणं वामो पयोहरो चेव । तह फन्दैजह मन्ने अजेव मिलेइ तुह पुत्तो॥8॥ तं सउणं कमलप्पभावि आणन्दिया भणइ जाव । वच्छे ! सुलक्खणा तुह जीहा एयं हवौ एवम् ॥ 9 ॥ ताव सिरिपाल राया पियाइ धम्मम्मि निच्च्ल्म्न्नाए। नाऊण सच्चवयणं 1 तस्य वत्सस्य देशान्तरे प्राप्तस्य वत्सरं जातं, हे वत्से ! अद्यापि तव भर्तुः कापि शुद्धिर्न लभ्यते. 2 ततो मदनसुन्दरी प्रकर्षेण भणति, हे मातः ! मा मा किमपि भयं कुरुष्व, यद् नवपदध्यानं मनसि स्थिते भयानि न भवन्ति । 3. अद्यैव सन्ध्यासमये जिनवरेन्द्रप्रतिमाः, पूजयन्त्या मम यतः कोऽपि अपूर्वः शुभभावो जातः, / 4 तेनैव हे मातः, अद्यापि मम मनसि हों न माति, तथा क्षणे क्षणे शरीरे निष्कारणं रोमानो भवति । 5, अन्यच्च मम वामनयनं तथा वामपयोधरस्स्फुरति, यथा अद्यैव तव पुत्रो मिलति अहमिति मन्ये । 6 तद्वधूवचनं श्रुत्वा कमलप्रभापि आनन्दिता यावद् भणति, हे वत्से ! तव जिह्वा सुलक्षणाऽस्ति एतत् एवं भवतु इति । 7 तावत् श्रीपालराजा धर्मे निश्चलमनसः प्रियायाः, सत्यवचनं ज्ञात्वा द्वारं द्वारमिति जल्पति । ॥ 36 ॥ Page #127 -------------------------------------------------------------------------- ________________ श्रीन कमासंग्रह shriipaalcritrm| // 30 // दारंदारन्ति jamper3a ॥ 10 // 'kamalappamA payampar3a nRNamiNaM mama puttkynnnti| मयणावि भणइ जिणमयवयणाई किमन्नहा हुन्ति ? ॥ 11 ॥ उग्याडियं दुवारं सिरिपालो नमै ज्ञ्न्न्निप्य्जुय्ल्म्। दैयं च विणयपौणं सम्भासइ परमपिम्मेणम् ॥ 12 ॥ ) गत्वा पुर्या कुमारेन्द्रः सद्यो हाव्भाव्त्ः। आरोप्य स्कन्धयोर्मातृजाये shibirmaagtH॥413|| नत्वा स मातुश्चरणौ स्ववृत्तमखिलं जगौ । मदनाऽपि स्वजामीनामष्टानाममिलतत्तः ॥ 414 ॥ अथ दूतमुखाहूतः पृथ्वीपालोऽपि साञ्जसम् । समागत्योपदापाणिः श्रीपालनृपमानमत् । / 415 ॥ अथ प्रणम्य पितरं मदनैवं व्यजिज्ञपत् । तात ! यः कर्मणा दत्तो वरः सोऽयं नृपोत्तमः ॥ 416 ॥ सौभाग्यसुन्दरीरूपसुन्दरीप्रमुखा अपि । स्वजनास्तत्र चाज्ग्मुस्त्त्कौतुक्दिदृक्स्साया॥ 417 ॥ मिलितेषु ततः सर्वस्वजनेषु समादिशत् । नृपो नाट्यविधि मुख्या नोत्तिहति नटी पुन्ः॥ 418 ॥ अथ नाटकिनां तेषां kthnycitprernnaavshaat| दीर्घ निःश्वस्योत्थितासा प्द्य्मेक्म्दोऽव्द्त्॥419॥ 1. कमलप्रभा कचयति, नूनं इदं मम पुत्रस्य वचन मिति, सतो मदनसुन्दर्यपि भणति जिनमतवचनानि किं अन्यथा भवन्ति ? 2. ततो द्वारमुद्याटितं, तदा श्रीपालो जनन्याः पदयुगलं नमति । पुनर्विनयतत्परां मदनसुन्दरी परमप्रेम्णा स्म्भाव्य्ति। ॥ 37 ॥ Page #128 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्रीपालचरित्रम् । ॥ 38 ॥ किहां मालव किहां शपुर किहां बब्बर किहां न्ह्। सुरसुन्दरी नचावीर्ये पडो दैवशिर द्त्त्त्त्॥420॥ श्रुत्वेति सर्वे साशङ्कास्तामपृच्छनिजां कथाम् । सा आख्यन्मालवेशस्य सुताऽहं सुरसुन्दरी ॥ 421 ॥ पितृदत्ताऽरिदमनकुमारेण समं तदा । परिणीय समागच्छमहं शपुरान्तिकम् ॥ 422 ॥ सुमुहूर्त्तकृते युष्मजामाता पूर्बहिः स्थितः भट्टानां परिवारस्तु स्वं स्वं सदनमाप्तवान् ॥ 423 ॥ अत्रान्तरे चौरधाटी पतिता ब्ल्व्त्त्रा। मुक्त्वा मामार्यपुत्रोऽसौ जीवं लात्वा प्रणष्टवान् ॥ 424 ॥ चौरद्धुत्वाऽहं विक्रीता द्वीपे बब्बरनामके । महाकालनरेशेन वरनाट्यं च शिक्षिता ॥ 425 ॥ तेनाऽप्यहं स्वजामाने दत्ता भूरिनटैः समम् । कुटुम्बं मिलितं मेऽद्य नृत्यन्त्यास्त्वत्पुरोऽधुना ॥ 426 ॥ तदा निजगुरुत्वान मदनाया विडम्बनात् । चक्रे गर्वमिदानीं तु फलं भुञ्जामि क्र्म्न्न्ः॥427॥ एकैव सा महापुण्यवतीनां धुरि कीर्त्य्ते। ययाऽत्मीयं कुलं शीलं सच्चरित्रैः पवित्रितम् ॥ 428 ॥ अहं पुनरधन्यानां प्रथमा कीर्तिता बुधैः । कुलशीले परित्यज्याऽभवं दुःखैकभाजनम् ॥ 429 ॥ अन्यच्च जिनधर्मोऽस्याः कल्पवृक्ष इवाऽफलत् । मिथ्याधर्मो मम पुनर्विषवृक्ष इवाभवत् ॥ 430 ॥ ततोऽरिदमनं भूपोऽप्याहूय सुरसुन्दरीम् । तस्मै प्रदत्तवान् सोऽपि मिथ्याधर्म त्रिधाऽत्य्ज्त्॥431॥ अथ सप्तशतीसङ्ख्याः कुष्ठिनो मदनागिरा । गतरोगा भजन्ति स्म श्रीपालनृपशेखरम् ॥ 432 ॥ अथाऽयं पैतृकं राज्यं यावद्गन्तुमना अभूत् । ॥ 38 ॥ Page #129 -------------------------------------------------------------------------- ________________ श्रीजेन कथासंग्रहः shriipaalcritrm| // 39 // मतिसागरमन्त्रीशस्तावदेत्य व्यजिज्ञपत् ॥ 433 ॥ बालोऽपि पितृपदे त्वं स्थापितोऽसि तदा प्र्भो!| येन चोत्थापितो राज्यात् स ते शत्रुर्न संशयः ॥ 434 ॥ सति सामर्थ्ययोगे यः पैत्र्यं राज्यमुपेक्षते । स लोके हसनीयः स्यात् तत्पुनीहि निजां पुरीम् ॥ 435 ॥ अथ तन्मन्त्रिवचसा ससैन्यः स कुमारराट् । विजित्याऽजितसेनं तं चम्पाराज्यं च लब्धवान् ॥ 436 ॥ अथ प्रबोधमापन्नोऽजितसेननृपोऽपि सः । सच्चारित्रं समादायाऽवधिज्ञानमवाप्तवान् ॥ 437 ॥ अथ श्रीपालभूपोऽपि दत्त्वा तिम्रः प्रदक्षिणाः । प्रणम्य तं महाभक्त्या विज्ञप्तिमिति चातनोत् ॥ 438 ॥ भगवन् ! कर्मणा केन बाल्येऽपि मम taadRshH। देहे महामयो जातः ? कर्मणा केन शान्तवान् ? ॥ 439 ॥ स्थाने स्थाने चेदृगृद्धिं कर्मणा केन लब्धवान् ? / केन मनोऽम्बुधौ ? केनान्त्यजत्वं चाऽहमाप्नवम् ? ॥ 40 ॥ प्रसद्य भगवन् ! सद्यः संशयं मे निराकुरु। उदिते हि सहस्त्रांशी न तमो बाधते जगत् ॥ 441 ॥ अथ प्राहाऽवधिज्ञानी श्रृणु श्रीपालभूपते ! / हिरण्यपुरमस्त्यत्र श्रीकान्तस्तत्र भूधवः ॥ 42 ॥ सत्यशीलपवित्राऽङ्गी गङ्गेव srlaashyaa। श्रीमतीति प्रिया तस्य जिन्ध्र्म्क्मान्सा॥ 443 ॥ पापर्द्धिनिरतश्चाभूद्राजा संसर्गदोषतः । साऽन्यदा मधुरैर्वाक्यैर्भूभुजं प्रत्यबूबुधत् ॥ 4 ॥ यथा-वैरिणोऽपि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । सदैव च तृणाहारा हन्यन्ते पशवः कथम् ? ॥ 5 ॥ तृणानि खादन्ति वसन्त्यरण्ये पिबन्ति तोयान्यपरिग्रहाश्च । तथापि वध्या ॥ 3 ॥ Page #130 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 40 ॥ हरिणा नराणां को लोकमाराधयितुं समर्थः ? ॥ 446 ॥ - इंतूनं परप्पाने अप्पाणं जे कुणंति सप्पाणं । अप्पाणं दिवसाणं कए स नासेइ अप्पाणं ॥ 447 ॥ इति राज्ञीवचोऽम्भोभिरप्यभिन्नमना नृपः । मृगयामगमत्सप्तशतवण्ठैः सहाऽन्यदा ॥ 448 ॥ वीक्ष्य धर्मध्वजकरं मुनिमेकं नृपोऽवदत् । कोऽप्येष चामरकर : कुष्ठिराजोऽत्र दृश्यते । / 449 / / नृपतुष्ट्यै अथोलुण्ठैर्वण्ठैर्दुष्टचेष्टितैः । उपद्रुतो मुनीन्द्रोऽसौ kSamAvA~leSTuyaSTibhiH // 450 / / यथा यथा ताड्यतेऽसौ मुनिरस्य तथा तथा । प्रावर्द्धिष्ट रसः शान्तो हासाश्च नरेशितुः । / 451 ॥ भूयोऽप्येकं मुनिं वीक्ष्य नदीकण्ठस्थितं नृप्ः। प्रेर्य शैवलिनीपट्टे पातयामास निष्कृपः ॥ 452 / / पुनः सञ्जातकारुण्यो मुनिमाकृष्य मुक्तवान् । को वेत्ति ? प्राणिनां भावपरावृत्तिं नवां नवाम् ॥ 453 / / वृत्तान्तमेनमाचख्यौ स सर्व स्त्रीपुरः स्वकम् । साऽपि तं मधुरैर्वाक्यैर्नृपतिं प्रत्यबोधयत् । / 454 / / अन्येषामपि जन्तूनां पीडनं दुःखदायकम् । किं पुनस्तन्मुनीनां ? यद्घोरश्वभ्रफलप्रदम् । / 455 / / मुनिघातो हि जन्तूनां दीर्घसंसारकारणम् । भवेच्च दुर्लभा बोधिरेवमुक्तं यदागमे । / 456 / / चेइयदव्वविणासे इसिघाये पवयणस्स उद्द्द्दाहे। संजइचउत्थभंगे मूलग्गी बोहिलाभस्स ॥ 457 / / परजीवं हत्वा ये जीवास्तन्मांसभक्षणेनात्मानं सबलं कुर्वन्ति, ते दुष्टा अल्पदिवसानां कृत आत्मानं नाशयन्ति । xxx श्रीपालचरित्रम् । ॥ 40 ॥ Page #131 -------------------------------------------------------------------------- ________________ श्रीजैन श्रीपालचरित्रम् । कथासंग्रहः ॥ 4 ॥ इति राजीवचः श्रुत्वा प्रबुद्धोऽथ धराधवः । निरवर्तिष्ट साधूप्घात्पात्क्प्कृत्ः॥ 458 ॥ पुनः सञ्जातवैरोऽयं कचिद् दृष्टा मुनिं ज्गी। रेरे निर्वास्यतामेष मातङ्गो मत्पुरान्तरात् ॥ 459 ॥ इत्यादिष्टा भटा यावन्मुनि निर्वासयन्ति तम् । तावनिर्भर्त्सयामास दृष्ट्वा तत् श्रीमती नृप्म्॥460॥अथ् साऽनुशयो भूपोऽप्यानाय्य तमृर्षि गृहे। निजागः क्षामयामास प्र्न्निपात्पुर्स्स्र्म्॥461॥shriimtyaa'th मुनिः पृष्टो विभो! अज्ञ्यान्भाव्त्ः। कृत्वोपसर्ग साधूनां राज्ञा यदुष्कृतं कृत्म्॥462॥ तत्यापशान्तये स्वामिन्नुपायं ब्रूहि knycn। कृतेन येन भूपोऽयं सद्यश्छुटति पात्कात्॥463॥ मुनिर्जगाद श्रीसिद्धचक्राराधनमुत्तमम् । नृपः करोतु तत्सद्यः पातकाद्विप्रमुच्यते ॥ 464 ॥ ततस्तपोविधानादिविधिपूजापुरस्सरम् । श्रीमत्या सहितः सिद्ध्च्क्र्माराध्य्न्नृप्ः॥ 465 ॥ अन्वमोदि तपो राजया वयस्याभिस्तदाऽष्टभिः । प्रशंसितं क्षणं सप्तशतसंङ्ख्यैश सेव्क्ः॥466 ॥ ते चान्यदा नृपाऽदेशात् सिण्ह्नाम्क्भूभुजा। समं युवा मृताः सप्तशतानि कुष्ठिनोऽभवन् ॥ 467 ॥ साधूपसर्गपापोत्थोऽमीषां कुष्ठामयोऽभवत् । श्रीकान्तजीवस्तत्पुण्यप्रभावात्त्वं नृपोऽभवः ॥ 468 ॥ श्रीमत्या अपि जीवोऽयं जाता म्द्न्सुन्द्री। जैनधर्मप्रभावेण सा राज्ञी च तसवाऽभवत् ॥ 469 ॥ यत्त्वया मुनिवर्यस्य विहिताऽऽशातना त्दा। कुष्ठित्वं वार्द्धिपतनं मातङ्गत्वं ततोऽभवत् ॥ 40 ॥ यच्चैव ऋद्धिविस्तार्स्त्वाऽसीद्खिलोऽप्य्सौ॥ ॥ 41 ॥ Page #132 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| // 42 // प्रसादः सिद्धचक्रस्य परिस्फुरति निश्चितम् ॥ 471 ॥ यत् श्रीमत्या सखीभिश्च कृता त्द्नुमोद्ना। तेन पुण्येन ते क्स्सुल्ल्प्त्त्त्त्देव्योऽभ्व्न्त्रिमाः॥ 42 ॥ धर्मप्रशंसया सप्तशतसङ्ख्यैश्च सेवकः । यत्कर्मोपार्जि तेनैते सर्वे जाता निराम्याः॥73॥ सिंहजीवस्त्वहं मासमेकं संपाल्य sNymm। जातोऽस्म्यजितसेनाख्यः शैशवे तव राज्यहृत् ॥ 474 ॥ प्राग्भवाभ्यासयोगेन चारित्रमिह चाप्तवान् । सोऽहं प्राप्तावधिज्ञानो नरेशाऽत्र समागमम् ॥ 475 ॥ एवं च यादृशं येन कृतं कर्म शुभाशुभम् । अवश्यमेव भोक्तव्यं तत्तेन खलु तादृशम् ॥ 476 ॥ इत्याकर्ण्य कुमारोऽपि भावविस्मेरमानसः । प्राह संयमदानेन विभो! तारय मां भवात् । / 477 ॥ अथोवाच मुनिर्भूपमुद यादोगकर्मणः । भवेऽस्मिन्नास्ति चारित्रं तव पुण्यवतां वर! ॥ 478 ॥ किन्तु स्मरंस्त्वमेतान्यहंदादीनि पदान्यलम् । सम्प्राप्य नवमं स्वर्ग नवसंख्यान् भवानथ ॥ 479 / / उत्तरोत्तरसौख्यान्यां प्राप्य स्वःसन्तृसंपदम् । सिद्धिं च प्राप्स्यसीत्युक्त्वा विजहार मुनीश्वरः ॥ 480 ॥ श्रीपालोऽप्यवनीपाल: प्रियाभिर्नवभिर्युतः । सिद्धचक्रं समाराध्य विधिनोद्यापनं व्यधात् ॥ 481 ॥ अथो भुवनपालाद्याः सुतास्तस्य नवाऽभवन् । राज्ये नव सहस्राणि तस्याऽऽसन् रथहस्तिनाम् ॥ 482 ॥ नवलक्षास्तुरङ्गाणां पत्तीनां नवकोटयः । नववर्षशतान्येवं न्यायाद्राज्यमपालयत् ॥ 483 ॥ संस्थाप्य राज्ये भुवनपालं नवपी स्मरन् । समाधिमृत्युयोगेन नवमं कल्पमाप्तवान् ॥ 484 ॥ स्नुषाभिनवभिर्युक्ता ॥ 42 ॥ Page #133 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः shriipaalcritrm| - // 43 // समये तजनन्यपि । आयुःक्षयेण तत्रैव देवत्वेनोदपद्यत ॥ 485 ॥ ततश्च्युत्वा चतुष्कृत्वा प्राप्य सत्त्वाधिका अमी। देवत्वं मानुषत्वं च सम्प्राप्स्यन्ति शिवं क्रमात् ॥ 486 ॥ इत्येवं मगधेशस्य पुरः श्रीगौतमो विभुः । आख्याय विरतो यावत् तावत्कोऽपि नरेश्वरम् ॥ 487 / / सद्यो वर्धापयामास श्रीवीराऽऽगमनेन वै। श्रीश्रेणिकनृपोऽप्यस्य तुष्टिदानं व्यतीतरत् ॥ 488 ॥ इति श्रीवीरनाथोऽपि पुनान: पृथ्वीतलम् । सुरासुरैः सेव्यमानस्तदुद्यानं व्यभूषयत् । / 489 / / समवसृतिमध्येऽथ रत्नसिंहासनस्थितः । व्यधत्त वीरनाथोऽपि देशनां क्लेशनाशिनीम् ॥ 490 / / ज्ञात्वा नृपस्य तं भावमर्हदादिपदावलीम् । श्रीवीरोऽपि समाचख्यौ भ्व्यानुग्र्ह्हेत्वे॥ 491 ॥ श्रीसिद्धचक्रमाहात्म्यविषयां धर्मदेशनाम् । श्रुत्वा के के जना नाऽसंस्तदाराधनतत्पराः ? ॥ 492 ॥ एषा नवपदध्यानवती shriipaalsNkthaa| शृण्वतां गदतां नृणां करोतु सुख्स्न्त्तिम्॥493 ॥ राकापक्षवलक्षपक्षविमला: सवृत्तपुण्योज्ज्वला:, shshvcchaastrsudhaasmudrlhriinistndrcndrtvissH| सूरिश्रीगुणसागराख्यसुगुरुप्राप्तप्रतिष्ठोदयाः, श्रीमन्तोऽत्रगुणात्समुद्रगुरवो राजन्ति तेज्:shriyaa॥494॥ तत्पादद्वितयप्रसादवशतो वाग्देवताध्यानतो, दृब्धं पण्डितसत्यराजगणिना स्वात्म्स्मृतिहेत्वे। यावच्चन्द्रगभस्तिमेरुधरणीपाथोधराम्भोधयस्तावनन्दतु वाच्यमानमृषिभिः श्रीपालवृत्तं ह्यदः । / 495 ॥ श्रीविक्रमाद्विश्वतिथि (1514) प्रमिते वत्सरे किल्। प्राकृताब्धेः समुद्धत्यानुष्टुब्बन्धेन ॥ 4 ॥ Page #134 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः निर्ममे ॥ 496 ॥ जयतात्तजिनेन्द्रस्य शासनं ये तथाऽहंतम् । धर्ममाराधयन्त्येते जयन्तु पुरुषोत्तमाः ॥ 497 ॥ जयन्तु गुरवस्तेऽपि shrutpiiyuusssindhvH| य्दुपास्न्याऽन्य्र्त्न्त्रित्य्माप्य्ते॥ 498 ॥ ॥ इति श्रीसिद्धचक्रमाहात्म्योपरि श्रीश्रीपालनुपचारित्रं संपूर्णम् ॥ shriipaalcritrm| // 44 // // 44 // Page #135 -------------------------------------------------------------------------- ________________ कथासंग्रहः ॥shriianyjnaaXX सुन्दरीचरित्रम् ॥ ॥ अहम् ॥ श्री शंखेश्वर पाश्वनाथाय न्म्ः। ॥shrii प्रेम-भुवनभानु-पद्य-हेमचंद्र सद्गुरुभ्यो नमः । / परमपूज्य विधवन्दनीय तपोनिधि निष्कलङ्क चारित्रचूडामणि सकलसंवेगीशिरोमणि तपागच्छाधिपति श्रीमत्पन्यासप्रवर श्रीदयाविमलगणिवर सद्गुरुभ्यो न्मोन्म्ः॥ ॥ परमपूज्य सकल सिद्धान्तवाचस्पति अनेकसंस्कृतग्रन्थप्रणेता श्रीमत्पन्यासप्रवर श्रीमुक्तिविमलगणिवर विरचितम् । / ॥ 1 ॥ ॥ श्री अञ्जनासुन्दरीचरित्रम् ॥ ॥त्त्रादी म्न्ग्ग्लानि॥ विश्वम्भरोभवभवान्तरबन्धभेदी । मारादिवैरिगुरुवारनिवारणेशः ॥ आद्यो जिनो मुनिरनन्तौदारधामा । नाभीश तात इह वः कुशलं विदध्यात् ॥ 1 ॥ रागद्वेषभुजङ्गदष्टनिखिल ॥ 1 ॥ Page #136 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaasundriicritrm / / // 2 // प्राणिव्रजप्राणदः, शान्तिं विश्वतलेऽखिले खलजनेऽप्युत्पादयन् शान्तिभूः ॥ शान्ताऽऽकारविभूतिविश्वशमदः शान्ति स्थितो निर्ममः, श्रीमच्छान्तिजिनेश्वरोऽखिलनतो देयाच्छिवं वोऽनिशम् ॥ 2 ॥ आध्मातकम्बुप्रथितस्वनेन, लोकत्रयी येन च पूरिताऽभूत् । येनाऽऽश्रितः पावनरेवताद्रिस्तीर्थङ्करो नेमिरसौ श्रियेऽस्तु ॥ 3 ॥ पार्श्वप्रभुः पार्श्वश्रिताङ्घ्रिपद्मः, प्रोद्दामतेजाः प्रभुवर्द्धमानः । विश्वोपकारप्रथितप्रभावी, स्तां वः श्रिये नित्यमुभौ जिनेशौ ॥ 4 ॥ सा भारती भाजितविश्ववामा, ज्ञानाऽऽलया ज्ञानिमनोविलासा । वाचि स्थिता या कविकोविदानां, भूयाच्चरित्रे nitmaaNshaayaa॥5|| पुण्येन यो लब्ध चरित्रभानुः, कर्माणि निघ्ननिव snyckaashe। श्रीमद्दयावैमलसद्गुरुः स, विश्वस्य भूत्यै भवतात्तपस्वी ॥ 6 ॥ पंन्याससौभाग्यगुरुर्गुरूणां, तीर्थकराणां गुरुवाचि दक्षः । ज्ञानादिसम्पद्विलसत्सुभाग्यः, स्ताच्छ्रेयसे वो महते महीयान् ॥ 7 ॥ ध्यात्वार्हतः शान्तसमस्तकामान्, नत्वा गुरूणाङ्क्रमवारिजानि । सत्यञ्जनायाश्चरितं पवित्रं, पंन्यासमुक्तिर्विमलो विधत्ते ॥ 8 ॥ यातः पदव्यां स्खलनकदाचिन्नुर्जायते मेऽपि तथाऽत्र चेत्स्यात् । शोध्यं च तत्सूरिभिरार्यवृतैरार्याध्वनीना निखिला प्र्वृत्तिः॥9॥ काऽणीयसी शेमुषिका मदीया, सत्यञ्जनायाश्चरितं क्व चेदम् ? / परं तथाऽपीह गुरुप्रसादाद्यास्यत्ययं भद्ररुचिविरेकम् ॥ 10 ॥ शीलोत्तमासी रिपुकामनाशी, दिव्यच्छविर्यस्य करे ॥ 2 ॥ Page #137 -------------------------------------------------------------------------- ________________ श्रीजैन कबासंग्रहः ॥shriianyjnaaXx सुन्दरीचरित्रम् ॥ ॥ 3 ॥ विभाति । नो तस्य भीति वनत्रयेऽपि प्राप्नोति देवेष्वपि पूज्यतां सः ॥ 11 ॥ चरित्रमञ्जनासत्याः, पूर्वोक्त्रीतिनाम्या|shiilprstaavke साधु रच्यतेऽखिलकामदम् ॥ 12 ॥ ॥अथ् च्रित्रोप्क्र्म्ः॥ ___ सर्वद्वीपशिरोरत्नं जम्बूद्वीपोऽस्ति भासुर्ः। यत्राऽस्ति भरतक्षेत्रं, क्षेत्रराजिविराजितम् ॥ 1 ॥ दक्षिणोत्तरयोर्मध्ये, क्स्सेत्र्योर्तिसौम्य्योः। विद्यते गिरिवैतादयो, विद्याधरनिषेवितः ॥ 2 ॥ यत्राऽऽदित्यपुरीजेतृ-पुरमादित्यसंज्ञकम् । सर्वर्तुसुखदं भाति, दिव्यर्द्धिपूरिताऽन्तरम् ॥ 3 ॥ प्रहाद इव प्रहादः, प्रजावारिजभास्करः । आसीद्यत्र महीपालो, राज्ञी केतुमती सती ॥ 4 ॥ पवनञ्जयनामाऽभूत्सुतस्तत्कुक्षिसम्भवः । बलेनाम्बरयानेन 'मातरिश्वेव योज्यी॥5॥ तदानीं भरतक्षेत्रे, सिन्धूपकण्ठवर्तिनि । दन्तिशैले पुरञ्चासीन्माहेन्द्रपुरमुज्ज्वलम् ॥ 6 ॥ सुत्रामेव प्र्भूत्र्द्धिम्हेन्द्र्नाम्लालित्ः। vidyaadhrdhraadhiish-स्त्त्राऽऽसीद्र्तिपोप्म्ः॥7॥ ज्योत्स्नेव शान्तिपीयूष-वर्षिणी हृद्य्न्ग्ग्मा। हृदयसुन्दरीतस्य, प्रियाऽऽसीत्प्रीतिम्न्दिर्म्॥8॥abhidheygunnshlaaghaaH, कुमारा इव नाकिनाम् 1. वायुइव ॥ 3 ॥ Page #138 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः * ॥shriiaNnyjnaasundriicritrm // // 4 // अरिन्दम मुखास्तस्याः शतपुत्राच जज्ञिरे ॥ 9 ॥ तदुपरि कनी चैका, स्र्वाव्य्व्सुन्द्री। अञ्जनासुन्दरी चाभूद्विरिञ्चिसृष्टितः परा ॥ 10 ॥ कलेव शशिनोदर्श, प्राप्यासौ gtshaishvaa। प्राप्तयौवनसाम्राज्या, shushubhe'khilmohinii||11|| दर्पपादपमारूढा, माधवीमिव तां पिता। विलोक्य पदमाधत्त, वरचिन्ता च तधृदि ॥ 12 ॥ इङ्गितज्ञास्ततः प्राहुर्मन्त्रिणो मौलिपाणयः । युवविद्याधराणां हि, नामानि बहुसङ्ख्या ॥ 12 ॥ विनाऽऽकृतिमसौ भूपो, न चाऽतुष्यत नामतः । ऋते शब्दार्थबोधेन, विद्वानिव विलक्षण: ॥ 1 ॥ भूयो भूपनिदेशेन, सचिवैः प्रौढबुद्धिभिः । विद्याधरकुमाराणां, समग्राणां यथास्थितम् ॥ 14 ॥ विचित्रचित्रपट्टेषु, तद्रूपञ्च पृथक् पृथक् । आलेख्यानीय भूपस्य, दर्शितास्तेऽपि पेशलाः ॥ 15 ॥ ॥ युग्मम् । / आसीत्कश्चिद्धिरण्याभो, विद्याधरमहीपतिः । भार्या च सुमना यस्य, विद्युत्प्रभसुतस्तथा ॥ 16 ॥ एवं प्रहादभूपस्य, पवनञ्जयकुमारकः । आस्तां यौ रूपशौर्याभ्याञ्जयन्तगुहकाविव ॥ 17 ॥ एकदा च तयोः कश्चित्सचिवश्चारुकाऽऽकृतिम् । विलिख्य पट्टके साधु-धुरि राज्ञस्त्वदर्शयत् ॥ 18 ॥ चित्रपट्टे तयो रूपं, कन्दर्पशशिनोरिव । वीक्ष्य विद्याधराधीशो, निर्निमेषी क्षणं बभौ ॥ 19 ॥ प्रसन्नवदनाम्भोजः प्राहेति मन्त्रिणं नृपः । आकृत्या द्वाविमौ मन्ये, कुलीनौ रूपशालिनौ ॥ 20 ॥ तन्मध्ये कतमो मन्त्रिन्त्रञ्जनापाणिपीडनम् । अञ्चतीति वद प्राह, सचिवोऽपि नताञ्जलिः ॥ 21 ॥ KAR ॥ 4 // Page #139 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaa - सुन्दरीचरित्रम् ॥ ॥ 5 ॥ विद्युत्कान्तिरयं स्वामिन, विद्युत्प्रभकुमारकः । अष्टादशाब्ददेशीयो, मोक्षमेष्यति निर्भयम् ॥ 22 ॥ नैमित्तिकः पुरा कश्चित्प्राहेति प्रति मां प्रभो! / प्रह्लादतनुजन्माऽयञ्चिरायुः पवनञ्जयः ॥ 23 ॥ वायुवेगी वरस्तस्मादेष eva prntpH। अञ्जनासुन्दरीयोग्यो, देया साऽस्य सुता मुदा॥24॥ इतो विद्याधराधीशाः, स्वपरिग्रहमण्डिताः । नन्दीश्वरमहाद्वीप-वरयात्रा कृते ययुः ॥ 25 ॥ महेन्द्रपृथिवीपाल-मृक्षाणामिव भास्करम् । तेजोभिरुज्ज्वलैः स्वस्य, हरन्तं. क्लेशतैमिरम् ॥ 26 ॥ मन्दं मन्दं प्रयान्तं तं, गजराजमिवाऽपरम् । पप्रच्छ भूपप्रहादः समयज्ञः कुलोचितम् ॥ 27 ॥ अञ्चनासुन्दरी राजन्, राजन्ती तेऽस्ति पुत्रिका । देहि तां मम पुत्रस्य, पवनञ्जयसंज्ञिनः ॥ 28 ॥ महेन्द्रोऽपि महीपालस्तद्वचो हृदि धारयन् । तुतोषाऽति सुतादाने, हिमाद्रिरिव शूलिने ॥ 29 ॥ तत्सुतेन सुतोद्वाह-विचारोऽस्य पुराऽभवत् । प्रार्थनाऽस्य परजज्ञे, nimittphldrshinii||30|| अद्यतस्तृतीये घने, मानसाख्ये सरोवरे । विवाहो भवितेत्युक्त्वा , जग्मतुस्तौ निजालयम् ॥ 31 ॥ महीयसा महेनैव, कार्याणि महतामिह । करपीडनसम्मारा, जाताचोभयपक्षगाः ॥ 32 ॥ महेन्द्र अपि प्रहाद, उभावपि महीश्वरौ । मुदिती तत्सरस्तीरे, स्कुत्तुम्बउस्माग्तो॥33॥ निवासाचक्रतुस्तत्र, मनोजदूष्यनिर्मितान् । दन्तिघोटकसेनाभिः, 1 शंकर ॥ 5 ॥ Page #140 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaasundriicritrm // // 6 // शोभितान् विश्चतस्तथा ॥ 34 ॥ मित्रं प्रहसितं तत्र, कालवित्पवनञ्जयः । विश्रम्भालयमापृच्छदात्मानमिव चापरम् ॥ 35 ॥ अञ्जनासुन्दरी मित्र! कीदृशी किमु वीक्स्सिता?| सखायमन्तरा चान्यः, कः परस्तथ्यमावदेत् ॥ 36 ॥ ईषद्धास्यप्रसन्नाऽऽस्यः, प्रसितः प्राह भोः ! स्खे। रम्भादिस्वःपटुस्त्रीणां गणना का च तत्पुरः ? ॥ 37 ॥ नागगन्धर्वयक्षाणां, कुमार्यस्तज्जिता हताः । मन्ये निःश्वासधूमेन, मलिनाऽऽस्याः प्रतिक्षणम् ॥ 38 ॥ निरुपमामतस्तस्या, रूपलावण्यसन्ततिम् । मुहुर्दृष्ट्वाऽपि को वाग्मी, वर्णयेद्वाङ्मनःपराम् ? ॥ 39 ॥ निशम्य तद्रिः स्वस्थः, पीयूषरसगर्भिणी: / पवनञ्जयकौमारो, हियेति मन्दमावदत् ॥ 40 ॥ हन्त हा मित्र ! दूरेऽस्ति, पाणीपीडनवासरः । अद्यैव द्रष्टुमिच्छामि, बालां तां हृत्सरःस्थिताम् ॥ 41 ॥ न चेतो रज्यते क्वाऽपि तां विना मित्र ! साम्प्रतम् । ऋते सारसिकां कान्तां, सारसः किमु जीवति ॥ 42 ॥ श्रुताइष्टप्रियाप्रेम - रज्जुबद्धकजक्रमः । विश्वं भो मन्यते शून्यं शून्यवादीव त्ल्ल्य्ः॥43॥ अतः कः सरलः पन्था, दर्शनेऽस्या रमामणेः । अपनेतुं परं दुःखं, मित्रस्य नापरः प्रभुः ॥ 44 ॥ तल्लावण्यसुधापानाऽऽसक्तचित्तस्य मेऽधुना । क्षणं घम्रति घस्रोऽपि, मित्र ! मासायते ध्रुवम् ॥ 45 ॥ दिनानि त्रीणि हा ! कष्ट, त्रियुगा इव भोः स्खे!| कथं यास्यन्ति धिक् कामं, यत्कृते खिद्यते जगत् ॥ 46 ॥ कन्दर्पबाणविद्धाङ्गं, प्रियाप्रेमविसंस्थुलम् । प्रहसित उवाचेत्थं, मित्रं मित्र ! स्थिरो भव । ॥ 6 ॥ Page #141 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः 11011 ॥ 47 ॥ नक्तं तंत्र व्रजिष्यावः, पराऽलक्षितविग्रहौ । उत्पश्यावः सुखाऽऽसीनां, सरोजवदनां सतीम् ॥ 48 ॥ मित्रामृतवचः पान्क्स्सीन्न्ताप्ल्स्त्त्नुः। ध्यायन् तामेव तस्थौ स, उपासक इवेष्टकम् । / 49 / / आगतायां विभावर्या पवनः सह तेन च । उड्डीय हृदि तां ध्यात्वा तदाऽऽगारमुपागमत् । / 50 / / आसीत्सा सप्तम्यां भूम्यां विशालायां द्विजानना । गत्वाऽपश्यच्च तां तत्र, ससखश्च्छन्नचारवत् । / 51 / / अञ्जनाऽऽननलावण्यं, निपीयासौ मुहुर्मुहुः । न तृप्तिमाप वर्षांयां, केकीव जलदध्वनिम् ॥ 52 ॥ वसन्ततिलका तस्या, आसीदेका सहचरी । अपरा मिश्रका नाम्नी, नामोपमगुणोज्ज्वला ॥ 53 ॥ वसन्ततिलका प्राह, दिष्ट्या वर्द्धस्व भोः सखि ! पवनञ्जयकौमारो, यत्त्वाड्डामयते स्वयम् ॥ 54 ॥ मध्य एव परोवाच, वाचालाऽतिपटीयसी । विद्युत्प्रभवरं हित्वा कोऽपरो वर्ण्यते त्वया । / 55 / / सर्वदः क्व सुखुः स, करीरः क्व च निर्दलः । वियन्मणेः पुरश्चैवं, रिङ्गणस्य च का कथा ॥ 56 ॥ विद्यारूपगुणश्रीणां निधानमवनी सकः । सखीयोग्यो वरः सोऽतः सृतं सत्यमपरेण तु ॥ 57 ॥ निःसारां मिश्रकोक्तिं सा, खण्डयन्तीव चेर्ष्यया । प्राहेति नितमां मुग्धा, मुग्धेऽसि फल्गुभाषिणि ! ॥ 58 ॥ अविचारवच: सारः, सुन्दरोऽपि मुधायते । त्रुटयन्मूलशिफः शाखी, सुच्छायः किमु सेव्यते ? ॥ 59 ॥ शीतला सघना छायाऽपरार्द्धस्य न सम्मता । अचिरक्षयहेतुत्वाद्दर्शे चेन्दुकला यथा । / 60 / / श्रुता किं न च ते पूर्व, ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ 11011 Page #142 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaaXx सुन्दरीचरित्रम् ॥ ॥ 8 ॥ HATRAPATimrtman सचिवोक्तिरियं स्खि!| अल्पायुः सर्वथा सोऽस्ति, विद्युत्प्र्भ्कुमार्क्ः॥61॥ अल्पायुषा समं तेन । कुमार्याः पाणिपीडनम् । शस्यते वद भोस्तथ्यं, त्वमेव चतुराशये ! ॥ 62 ॥ अवधीयैव तद्वाणी, मिश्रिकोवाच मानिनी । मूढाऽसि नितरां मन्ये, मन्दबुद्धितया सखि ! ॥ 63 ॥ अणुरपि सुधाबिन्दुर्वरीयानिह गण्यते । महदपि विषं बाले!| निन्द्य्मेवार्तिहेतुत्ः॥64॥ निशम्येति तयोरुक्तिं, स्वस्वकोद्गारसूचिकाम् । पवन: पवनोजेता दध्याविति हृद्न्त्रे॥65॥ अञ्जनैषा हृदा मन्ये, विद्युत्प्रभं hi vaanychti। प्रकटयति मौनं हि, भावमस्याः तक प्र्ति॥66॥ मदनुरागिणी चेत्स्यादियं खञ्जनलोचना । निवार्यते कथं नैषा, मिश्रिका म्द्विरोधिनी?॥67 ॥ विचिन्त्येति महाध्वान्ते, रात्रिञ्चर इवापरः । प्रवृद्धमन्युरक्ताक्षः, पाणावसिं विकृष्य च ॥ 68 ॥ मीषयन्निव त्रिलोकं, कम्पयन्निव मेदिनीम् । आविर्बभूव चण्डात्मा, काल मूर्तिध्र्स्त्व्रा॥69॥ वृणुते या तडित्कान्तं, परिणेतुं समं त्था। तेन या चेहते मूर्धा, छिद्यते मयका त्योः॥70॥व्याल्प्न्निति कोपेन, यावदुद्राव त्त्पुर्ः। तावत्तद्बाहुश्चदण्डञ्च, गृहीत्वा प्रहितो ज्गौ॥71॥ विवेकबुद्धिहर्तारं, कुलमानादिलोपिनम् । धिक् कामं येन विज्ञोऽपि, जन्तुरेवं विद्द्म्ब्य्ते॥72॥ भो मित्र! न च जानासि, वृद्धानां वचनं ह्यदः । सापराधाऽपि नो वध्या, गौरिव वामलोचना ॥ 73 ॥ अञ्जना सर्वथा सौम्य ! निर्दोषा प्रिय ! वर्तते निषेधिता सखीनैव त्रपया TK ॥ 8 ॥ . Page #143 -------------------------------------------------------------------------- ________________ कयासंग्रहः ॥श्रीअञ्जनासुन्दरीचरित्रम् । / X ॥ 9 ॥ आर् AA केवलं त्या॥4॥काम्ण् त्वामेव सासाध्वी, हृदा कामयते स्खे!| मुच कोपं वधे बुद्धिं त्यज सुन्दर ! सुन्द्र्!॥75॥ अरौत्सीत्तद्वधादेवं, प्रहसितस्तडित्प्रभम् । अन्यथा मूलनाशेन, कुतः स्वादुफलोदय: 2 ॥ 76 ॥ कम्पमानतनुः क्रुद्धो रक्ताक्षो मलिनाननः । पवनो व्यथितस्वान्तः, स्कन्धावारमुपाययौ ॥ 77 ॥ चिन्तासन्तापसन्तप्तो, विनिद्रो विकलेन्द्रियः । कथञ्चिद्यापयामास, रजनी त्रियुगीमिव ॥ 78 ॥ तमोभिदि दिवानाथे, दिशि चैन्द्रायामुपाग्ते। मित्रं हसितमाहासी, चित्तखेदापहारकम् ॥ 79 ॥ उद्वाह्यापि न योग्यैषा, सव्याजप्रीतिदर्शिनी । सुधाकुम्भोऽपि सन्त्याज्यो, यदि स्याद्विषमिश्रितः ॥ 8 ॥ स्वामिप्रीतिलताभेदी, विरक्तो यदि सेवकः । पदे पदे च सोऽप्यत्र, प्र्माऽऽप्त्तिहेतुक्ः॥ 81 ॥ प्राणभूता प्रिया चेत्स्याद्विरूप्प्थ्यायिनी। मरणं शरणं तत्र, ससर्पगृहवासवत् ॥ 82 ॥ न यत्र सरला प्रीतिर्न, प्रीतिवचनक्रमः । गृहवासेन तेनालं कुमित्रेणेव द्म्भिना॥ 83 ॥ विमुच्यात: कनीमेना, यावः स्वनगरी प्रति । सदम्भप्रीतिभावानां, त्यागेऽपिन च दोषता ॥ 84 ॥ नानाव्यञ्जनपाकाढ्यं सरसं मधुरं मृदु । भोजनं विफलं मन्ये, विनाऽऽत्मरुचिमन्तरा ॥ 85 ॥ उदीर्येति मनोभावं, यावद्जन्तुभि एष सः । करे धृत्वा च तं तावद् बोधयामास सत्सखा ॥ 86 ॥ स्वयं स्वीकृतकार्याणां, पालनं धर्म एव च । उलानमतस्तेषां, नोचितं महतामिह । / 87 ॥ नम्याधिगुरुपादैश्च, स्वीकृतं वस्तु यद्भवेत् । तत्त्यागकरणं त्द्द् ॥ 2 ॥ Page #144 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaasundriicritrm // // 10 // हन्त, महादोषनिबन्धनम् ॥ 88 ॥ विक्रीणन्तु स्वयं ते हि, यच्छन्तु दयया तथा । प्रमाणञ्च सतां तद्धि, गति न्याऽत्र विद्यते ॥ 89 ॥ अञ्जनायां परं मित्र, ! नास्ति दोषलवोऽपि च । मुधा दोषप्रदानेन, निजाऽऽत्मैव विगोप्य्ते॥90॥अनालोद्दित्कार्य्स्य्, मनसो वाऽपरस्य च । क्रियते तत्र चेद्रेकाऽज्ञात्वा भावं नु मूर्खता ॥ 91 ॥ महात्मानौ कीर्तिमन्ती, दृढसन्धौ मनस्विनौ । अञ्जनायास्तथा ते च, पितरौ भुवि विश्रुतौ ॥ 92 ॥ तन्निर्धारितसत्कार्यमनादृत्य सखे यदि । गम्यते त्वयि वैयात्यं, धास्यति चिर्स्ण्स्थितिम्॥93॥ वैयात्येन तथाऽनेन, कथञ्जिहेषि नो स्खे!| उत्तमान्वयजातेभ्यो, वैयात्यं न च रोच्ते॥14॥ पितरावपिते मान्यौ, तव कृत्येन साम्प्र्त्म्। लजिष्यतस्ततो मुच, हठतां कार्यघातिनीम् ॥ 95 ॥ बन्धो ! स एव सत्पुत्रो, येन वंशः prkaashyte। एकः श्रीखण्डवृक्षण, वनं विश्वं सुगन्धितम् ॥ 96 ॥ हितोक्तया प्रियमित्रस्य, विवेकी पवनञ्जयः । तस्थौ तत्र दधत्स्वान्ते, निजापमानशल्यताम् ॥ 97 ॥ निर्णीतवासरे भूयः, पूरयन्निव वाञ्छितम् । pavanAJjanayoja'jJe, परिणयमहोत्सवः ॥ 18 ॥ वरवध्वोस्तदा शान्त्या, निष्पन्ने पाणिपीडने । बभूवर्मुदिताः सर्वे, साधका इव सिद्धितः ॥ 99 ॥ राकेन्दुरिव तत्पित्रोर्नेत्रकुमुदमोददः । मिथ: प्रीतिजुषोर्जज्ञे, पाणिग्रहमहोत्सवः ॥ 10 ॥ यथा रत्नानि इर् ॥ 10 ॥ Page #145 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः X ॥श्रीअञ्जनासुन्दरीचरित्रम् ॥ ॥ 11 ॥ शोभन्ते, विशद क्म्भूस्स्न्ने। कन्यारत्न तथा चात्र, yuuniHshuddhkulodbhve||101|| चञ्चद्विद्याधराधीशो, महेन्द्रनृपतिस्ततः । आप्तसम्बन्धि प्रहाद-भूपालं पर्यपूजयत् ॥ 102 ॥ लब्धस्नेहमहापूजः, प्रहादनृपसत्तमः । नगरी स्वां समायतो, व्र्व्धूपुर्स्स्र्ः॥103॥ सत्यञ्जनायाः पवनेन साकमुद्वाहवृत्तेन म्हाप्वित्रे। पंन्यासमुक्तिग्रथिते चरित्रे, लेभे समाप्तिं प्रथमोऽत्र गुच्छ्ः॥104॥ इति श्रीमत्तपोगच्छनमोनमोमणि शासनसम्राट्-जामयुगप्रधान- . कनकाचलतीर्थचोडशीयोद्धारक-क्रियोद्धारकश्रीमदानन्द विमलसूरीश्वरपट्टपरम्परागततपोनिष्ठ-सकलसंवेगिशिरोमणि-पन्यासदयाविमलगणि शिष्यरत्नपण्डितशिरोमणि श्रीसौभाग्यविमलगणिवरशिष्यपंन्यासमुक्तिविमलगणिविरचितेसती-अजनाचरित्रे-अजनापवनञ्जयविवाहसम्बन्धिचालवृत्तरमणीयः प्रथमो गुच्छः स्माप्त्ः। ॥अथ् द्वितीय्गुच्छ्ः॥ इतः सप्तथरारम्ये, प्रासादे ggnspRshi। स्थिताऽपि कर्मदोषेण, रति लेभेन चाऽञ्जना ॥ 1 ॥ अराइव सद्भूम्यामुत्पद्यन्ते मनोरथाः । कुमारीणां पुरोद्वाहात्स्वान्ते के के न भाव्जाः?॥2॥ सह 1- सुवर्ण ॥ 11 ॥ Page #146 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriiaNjnaa - सुन्दरीचरित्रम् ॥ ॥ 12 ॥ कान्तेन पूर्वन्ते, कासान्ते नवसङ्गमे । क्षीयन्ते क्षीणपुण्यानां लता इव च shaishire॥3॥ तन्मनोरथपूर्तिस्तु दूरमस्तु, परं ब्त्। दर्शनेनापि सा साध्वी, कान्तस्य व्न्य्चिताऽभ्व्त्॥4॥ निजापमानशल्येन, विद्धोऽसौ पवनञ्जयः । सस्मार न च वाचाऽपि, तां सती तत्पदालिनीम् ॥ 5 ॥ विना तमश्रुधाराभिर्ध्वान्तोपममुखन्धरा । विगतेन्दुनिशेवैषा शुशुभे न मनागपि ॥ 6 ॥ स्वल्पावधीरणाऽप्यत्र कष्टाय महते भवेत् । तारुण्ये सह कान्तेन, विप्रयोगस्य का कथा ?॥7॥ध्वाप्मान्दुःखेन्, तरुणी सा कृशोदरी । स्थले मत्सीव तल्पेऽपि, पर्यलुम्यत् निर्भ्र्म्॥8॥paarshvdvii विवृत्यैवं, कुरुरीव वियोगिनी। तत्तापदग्धगात्रेयं, parya'pi ब्तात्प्त्॥9॥र्म्योज्ज्व्ल्म्हासौध्स्थिताया अपि रात्रयः । जज्ञिरेऽब्दोपमास्तस्या, मुञ्चन्त्याः श्वाससन्ततिम् ॥ 10 ॥ अन्त्र्जानुमुखाब्जेय्-mnnycittshaalinii| ध्यायन्ती केवलं नाथ-मनैषीद्वासरं ह्य्पि॥11॥ एकतो मदनागार-यौवनं तापदायकम् । परतः स्वामिनोऽप्रीति-हाहा क्स्स्त्त्प्र्म्प्रा॥12॥ कलेव शशिनः श्यामे, क्षीणाङ्गी सा व्यजायत । अपश्यन्ती परोपायं, मौनमेवाश्रयत्तदा ॥ 13 ॥ आह्वयामासुरालापैः, सख्यस्तां मधुरैर्मुहुः । तथाऽपि नात्यजन्मौनं, हेमन्त यथा पिकः ॥ 14 ॥ तद्दःखदुःखिता जाताः, सख्यस्ता निखिला अपि ॥ शिरसि वेदनाभाजि, सत्यङ्गानाञ्च का कथा ? ॥ 15 ॥ इत्थं काल: कियानस्या, थयी यौगोपमां दधत् । प्रायः कष्टस्थितिस्थानां, क्षणोऽपि वत्सरायते ॥ 12 ॥ Page #147 -------------------------------------------------------------------------- ________________ श्रीजैन ॥ श्रीअञ्जना - XX सुन्दरीचरित्रम् ॥ ॥ 13 ॥ ॥ 16 // कदाऽऽगत्य सुखासीनं, दूतो लङ्काधिपस्य च । प्रहादभूपभूशक्र-मित्थं नम्रो व्यजिज्ञपत् ॥ 17 ॥ दुरात्मा वरुणो देव ! रात्रिञ्चरपति प्रति ॥ वैरानुबन्धमाधत्ते, मार्जारमिव मूषकः ॥ 18 ॥ विश्वविख्यातदोर्दण्डं, रावणमवगण्य च । वृत्तिं वैनयिकी दुष्टः, स्वीकरोति पुरोऽस्य न ॥ 19 ॥ नम लाधिपं पाशिन्, याचितोऽपि मद्रुमः ॥ दुर्वचा रक्तनेत्रास्यः, स्वभुजाववलोकते ॥ 20 ॥ इत्थं ब्रूते च दीमात्मा, कम्पयन्निव मेदिनीम् । कस्कोऽयं रावणो रक्षः, क्रियते तेन किं मम ॥ 21 ॥ इन्द्रो वैश्रवणशैवं, नलकूबरभास्कराः, वायुकीनाशकैलासा, इतरे ये च कातराः ॥ 22 ॥ निर्वीर्या भुवि ते सर्वे, बिभ्यतु हन्त रावणात् । अहन्तु पयसां नाथस्तत्समो न च भीलुकः ॥ 23 ॥ ॥ युग्मम् । / यथा न मरुताचाल्य:, सुधापायि गिरीश्वरः । हरिणैर्न यथा सिंहस्तथाऽहं तेन स्न्ग्ग्रे॥24॥ दुर्मतिः khalala'zo, देवाधिष्ठितरत्नकैः । 'अहंयुर्यदि जातोऽस्ति, जायतामिव किङ्करः ॥ 25 ॥ अत्राऽऽयातु स तस्याहं, चिरकालीयदुर्मदम् । हरिष्ये सत्वरं राशिं, प्राणिनामिव मारिका ॥ 26 ॥ इत्थं दूतोक्तिमाकर्ण्य, श्रुतिपुटविभेदिनीम् । ववृधे मन्युना सद्यो, विन्ध्य इवाऽऽश्रमाधिपः ॥ 27 ॥ भालाग्रेऽप्रधनुष्कोटिं, दर्शयत्रिव रावणः । काराघातैर्महीं दीप्तः, स्फोटयन्निव गर्वितः ॥ 28 ॥ चतुरङ्गी महासेना, पुरस्कृत्य 1 अहंकारी ॥ 13 ॥ Page #148 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः और ॥shriianyjnaasundriicritrm|| // 14 // ह्रिज्यी|कासी पाशी महाव्याधो, अवन्नित्वं च निर्य्यो॥29॥आग्त्य् वारुणी विश्वग, रुरोध नगरी ब्ली। तीरस्थभूधरं सद्यो, वेलेव कूलिनीप्तेः॥30॥ लोकपालः पयोनाधो, वरुणोऽपि र्न्नोत्सुक्ः। जन्यदुन्दुभिनादेन, बोधयन्निब रावणम् । / 31 ॥ अरुणाक्षो महाशक्ति रिमातङ्गकेसरी । राजीवपुण्डरीकाद्यै-निजपुत्रैः समन्वितः । / 32 ॥ चतुरङ्या पुरान्मानी, प्रोल्लसद्रोमकञ्चुकः । निर्ययो घोरसङ्ग्रामो, जज्ञे चोभयसैन्ययोः ॥ 33 ॥ ॥ caturbhirvizepakam ||mhtysmin रणे धीराः, पाशिपुत्रा नियुध्य च । खरदूषणको बद्ध्वा , निन्युश्च तत्पुरं प्रति ॥ 34 ॥ पराजये तयोर्जाते, खरदूषणरक्षसोः । पृतना कोणपानां सा, बभज सर्वतोमुखी ॥ 35 ॥ वरुणोऽपि महायोधा, धन्यम्मन्य इवाय्यौ। नगरौं स्वां यशो दिक्षु, स्थापयन्निव वासवः ॥ 36 ॥ ह्रीम्लानवदनाम्भोजो, भ्ग्न्ग्र्व्म्हीरुह्ः। शोच्यां दशां दशग्रीवः, प्रापाहिरिव म्न्त्रित्ः॥37॥ प्रतिविद्याधरेशान् स, पुन राहातुमात्मनः । प्रेषयामास सद्भूतान्, माञ्च त्वां प्रति भो नृप! ॥ 38 ॥ इत्थं प्रहादभूपाल, उक्तिं लेखहरस्य च । निशम्य दशवक्त्रस्य, साहाय्ये सजितोऽभवत् ॥ 39 ॥ यावत्तावन्महाधीरः, पवनः समरप्रियः । आगत्य प्राञ्जलिः प्राह, पितरं prshryaanycitH॥40|| सूर्योदयाद्यथा पूर्वम-रुणो dhvaantnaashkH॥ तथाऽहं समरे तात! त्वां विनाऽपि रिपुक्स्स्यी॥ 41 ॥ प्रजाकल्प ! पितः ! सद, विचिन्तः सुखमास्यताम् । पूरयिष्ये दशास्यस्य, रणे NAL ॥ 14 ॥ Page #149 -------------------------------------------------------------------------- ________________ Add श्रीजैन कवासंग्रहः OM ॥shriianyjnaa - सुन्दरीचरित्रम् ॥ ॥ 15 ॥ पूर्णमनोरथान् ॥ 42 ॥ हन्त्येकोऽपि यथा नागान्, कण्ठीरवकिशोरकः । त्वदलब्धजन्माऽयं, तथा वैरिवरूथिनीम् ॥ 43 ॥ उदीयेति निरोधेन, लब्धाऽऽज्ञः पितुरेष च । अरिभूधरदम्भोलिसैनिकैः सह निर्य्यो॥4॥र्न्न्यात्रोन्मुख्ण् श्रुत्वा, लोकेभ्यः प्तिम्न्य्ज्ञा। चक्रवाकीव तं द्रष्टुं, भृशमुत्कण्ठिताऽभवत् ॥ 45 ॥ उत्तरन्ति सुरीवैषा, व्योम्नः सप्तमभूमितः । अवातरच्छनः सौम्या, कमलेव परा भुव्ः॥46॥ पाञ्चालिकेव तं द्रष्टुं स्तम्भमाश्रित्य सा सती । निर्निमेषदृशा तस्थौ, प्रियेन्दुपानलालसा ॥ 47 ॥ द्वयचन्द्रप्रभेवाभाद्-द्वारस्तम्भस्थिता सका । मन्ये भद्राय भूतानां, म्र्त्य्लोक्मुपाग्ता॥48॥ उद्वहन्ती कचान् रुक्षा-नलिकेन म्हीय्सा। नितम्बे शिथिलामेवं, धारयन्ती भुज्द्व्यीम्॥49॥ विताम्बूलाधरां क्षामां, विवर्णा मलिनाम्बराम् । धौतास्यामश्रुधाराभिर्व्यञ्जननयनाम्बुजाम् ॥ 50 ॥ इत्थं स पवनो वीरो रणे यानञ्जनां प्रियाम् । अद्राक्षीच परं दध्यावन्यथैव मनोऽन्तरे ॥ 51 ॥ ॥ चतुर्भिर्विशेषकम् ॥ दुष्टबुद्धेरहो चास्याः, कीदृगस्ति विलज्जता । निर्भयत्वं परचेतः, को जानाति खलस्त्रियः ? ॥ 52 ॥ मत्प्रीतिविमुखी पूर्व्-miymaasiiduraashyaa| गुर्वाज्ञाऽतिनिरोधेन, परिणीता प्र्म्म्या॥53॥ तस्मिन्निति विचारस्थे, यावत्तावद्यशस्विनी । पपात पादयोः पत्युः, कल्पवल्लीव जङ्गमा ॥ 54 ॥ प्रेमाश्रुस्वच्छधाराभिः, क्षालयन्तीव तत्पदम् । बद्ध्वाउञ्जलिमुवाचेद, स्तीव्रात्म्त्ल्लिका॥55॥ नाथ ॥ 15 ॥ Page #150 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः * ॥shriianyjnaasundriicritrm // // 16 // ! कान्त ! कुलद्योतिन् ! प्राणेश्वर ! दयानिधे!, सम्भावयसि सर्वास्त्वं, मधुरोक्तिप्रसादतः ॥ 56 ॥ भुक्तिस्थितिप्रियाऽऽलापै-रितरैश्चारुचेष्टितैः । प्रसन्नास्यः सदा स्वामिन्, रञ्जयसि निजाऽऽश्रितान् ॥ 57 ॥ उद्वाहदिनमारभ्य, चाद्यावधि परं प्रभो ! / गणिता न मनागेषा, मूलनष्टमनोरथा ॥ 58 ॥ अपराधं न पश्यामि, येन त्वं मयि चोन्मनाः । मोदयसे न वाचाऽपि, किम्परैः सुखसाधनैः ॥ 59 ॥ कुर्वे तथाऽपि विज्ञप्तिं, त्व्त्क्र्म्ध्यान्योगिनी। नाथम्विना परः कोऽस्ति, सतीनां दुःख्भेद्क्ः॥ 60 ॥ विस्मर्तव्या कदा नैषा, विजयस्व रणे रिपून् । शिवास्ते सन्तु पन्थानस्त्वरा देहि च दर्शनम् ॥ 61 ॥ उक्त्वेति हार्दिकं नम्रा, विरराम म्नीस्सिन्नी। प्लावयित्वा क्षितिं विश्वङ्, मेघधारेव सुन्द्री॥12॥ विनयगर्भवाक्यानि, वदन्तीमपि तां सतीम् । तिरस्कृत्य ययौ मक्षु, विजयाय सदागतिः । / 63 ॥ गणयन्ति न वा कान्तां, भूर्भुव: स्व:श्रियं तथा । मानिनो मान एवास्ति, तेषामुत्तमभूषणम् । / 64 ॥ स्वामिनाथापमानाऽसि, ज्र्ज्रित्क्लेव्रा। कथमपि महाधीरा, चान्त्र्गृह्म्जीग्म्त्॥65॥ शिथिलाङ्गीजातकम्पा, दैवहीनाऽरमा स्दा॥ सद्यो भिन्ननदीकूल-मिवैषां न्य्प्त्द्भुवि॥66॥ इत उड्डीय जन्येहः, सरो मानसमुज्ज्वलम् । / पयौ वैरिव्रजध्वेसं, सूचयन्निव मारुतः ॥ 67 ॥ प्रदोष समये तत्र, स्वविद्यायाः प्रभावतः ॥ विकुळ भवनं दिव्यं, निवासञ्चकृवान् सुख्म्॥18॥ तत्र तल्पे निषण्णोऽसौ, दृष्टिं दिक्षु नियोज्य्त्। पीडितां ॥ 16 ॥ Page #151 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaasundriicritrm // // 17 // विरहेणैकाञ्चक्रवाकी ददर्श च ॥ 69. ॥ सरो रम्यं पयः शीत-मत्तुं मृणालनालिकाः ॥ स्वच्छो वायुस्तथाप्येषा, दुःखिनीव विभाव्यते ॥ 70 ॥ मुखाग्रस्थितमार्णाल-लतामपि नखादति । शीतेनापि जलेनालं, परितप्तेव दृश्यते ॥ 71 ॥ वह्निज्वालोपमामेवं, मन्यते चन्द्रचन्द्रिकाम् । करुणार्तस्वरेणैषा, रोरुदीति परं भृशम् ॥ 2 ॥ इत्थं तां पक्षिणी वीक्ष्य, विलुठन्तीमितस्ततः । दध्यो प्रभञ्जनो हन्त ! वियोगिन्या हि का dshaa?॥73॥ चक्रवाक्य इमा घस्रे, रमन्ते पतिभिः सह । रजनीविरहं किन्तु, सहन्ते न दवोपमम् ॥ 4 ॥ कान्तानां विरहो मन्ये, कामिनीनां हि दुःसहः |.येन् ताः परसौख्यानि, त्यजन्ति चासुभिः क्षणम् । / 75 ॥ क्रूरोऽहं विदयो मूढो, येन सा वरवर्णिनी । उद्वाहदिनतस्त्यक्ता, गणितान परस्त्रीवत् ॥ 76 ॥ अत्राऽऽगमनवेलायामपि सा crnnaa''shritaa| आश्वासिता न वा चोक्ता, प्रीतिगर्भवचोऽमृतः ॥ 77 ॥ मत्समागमजं सौख्यं, यया किञ्चिन्न चेक्षितम् । पर्वतोपमदुःखौघैः, पीडिता या च मूल्त्ः॥78॥ अञ्जने! का दशा तेऽभूत्कान्ताप्मान्दुःखिते!| अविवेकपदारूढं, धिग् धिक् त्वां प्व्न्न्य्ज्य्!॥79॥म्द्प्मान्दुःखेन्, खेदिता सा चिरं स्ती। प्राणान्-त्यक्ष्यति तद्धत्या-जातपापेन का गतिः ? ॥ 80 ॥ विचार्येति मनोभावः, पवनेन स्व्कोऽखिल्ः। प्रहसितोत्तममित्राय, न्यगादि प्रश्रयोक्तिना ॥ 81 ॥ मित्रं विना यतः कश्चिन्नापरो हृद्य्चिन्त्क्ः। ततः सुखं तथा दुखं, मित्रस्यैव *-*-*-*-*-*-*-*-*-*-*-*-* // 17 // Page #152 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaasundriicritrm // // 18 // निवेद्यते ॥ 82 ॥ श्रुत्वेति प्रहसितः प्राह, चिरेणापि सखे त्व्या। स्मृताऽसौ वियोगात्ता, साधु साधु कुलोत्तम ! ॥ 83 ॥ जीविताऽस्ति नवा बाला, सारसीव वियोगिनी । जीविताऽपि भवेद्वाऽसौ, त्व्त्स्माग्म्वान्य्छ्या॥84 ॥ आश्वासनमतस्तस्याः, कर्तव्यमुचितं त्व्। तत्र गत्वा च तां सद्यः, प्रीणय म्धुरोक्तिभिः॥85॥ तदाज्ञामुररीकृत्य, पुन्ःस्व्स्वार्थ्सिद्ध्ये। आगन्तव्यं त्वया मित्र ! गच्छ स्वस्त्यस्तु ते सखे ॥ 86 ॥ हितशिक्षाप्रदं मित्रं, विवेकी पवनञ्जयः । नीत्वा सहैव चोडीय, जगाम तत्र सत्वरम् ॥ 87 ॥ .... अञ्जनासुन्दरीसौध-रम्यद्वारि स्वयं स्थित्ः। प्रहसितसखा चैकः, प्राविशत्तद्गृहान्तरम् ॥ 8 ॥ अञ्जना सा तदा तल्पे, मत्सीव विरले ज्ले। वियोगाग्निज्वलद्गात्री, भृशमुद्वेजिताऽभवत् ॥ 89 ॥ ज्योत्स्नयाऽपि विधोस्तप्ता, हिमेनेव मृन्नालिनी। आसीत्सा विरहो मन्ये, यमराजसहोदरः ॥ 10 ॥ हृदन्तस्तापतस्तस्या, हारमुक्ताफलान्यपि । अत्रुटयन् कुन्तलश्रेणी-वासेन प्राचलन्मुहुः ॥ 11 ॥ असह्यवेदनातोऽस्याः, प्रक्षिपद्भुजयोरपि । काचवत्स्फुटिताः शीघ्रं, सत्मणिवलया अपि ॥ 12 ॥ वसन्ततिलका नाम्नी, सखी तस्या वचः षटुः । सदृष्टान्तमदाद्धैर्य, व्यसने यत्सुधायते ॥ 93 ॥ Sidded. // 18 // Page #153 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaa - Xx सुन्दरीचरित्रम् ॥ - ॥ 19 ॥ शून्यदृष्टिमना यावजज्ञे काष्ठमयीव सा । ईदृस्थितिगता बाला, प्रहसितेन वीक्षिता ॥ 14 ॥ कृशाङ्यष्टिमातप्तां, निपतन्तीमितस्ततः । त्यजत्प्राणामिवैनां स, दृष्ट्वा हृदि व्यचिन्तयत् ॥ 15 ॥ अहो बालिश्यमेतस्य, येनेयं मन्तुमन्तरा । गमितेमां दशां हन्त, घिग् दैव! चेष्टितं तव ॥ 16 ॥ संसाराऽऽवासतप्तस्य, वैराग्यमिव सन्मुनेः । चिन्तयन्निति शुद्धात्मा, तदन्तिकमुपागमत् ॥97॥अकान्न्द्दे पतिमित्रं तं, व्यन्तरमिव निजालये । प्रविशन्तञ्जगादैषा, भीताऽपि धैर्यशालिनी । / 98 ॥ कोऽसि त्वमागतो हेतो, कुतो रे प्र्पूरुस्स्!| अलं ज्ञातेन वा भद्र!, गम्यतां मद्गृहाद दूरम् ॥ 99 ॥ प्रविष्टोऽसि विशङ्कस्त्वङ्कथमत्र वधूगृहे । वसन्ततिलके ! सद्यो, भुजग्राहं निसारय ॥ 100 ॥ निर्मला चन्द्रवच्चास्मि, न द्रष्टव्यः सको म्या। नान्यः प्रवेष्टमीशोऽत्र, मत्पतिपवनम्विना ॥ 101 ॥ नाधिकारः परस्यात्र, प्रवेशे म्निकेत्ने। पुण्यात्मानं विना स्वर्गे, कः परो ग्न्तुमीह्ते॥102॥ श्रुत्वेति भारी सत्याः, प्रहसितसखा shnaiH। नियोज्य पाणिपाथोजं, व्याजहारेति सद्विरः ॥103॥स्वामिनि ! स्वस्ति ते भूयान्मा चिरं दुर्मना भ्व्। गतस्ते विरहोत्तापः, पूर्व्क्र्म्विजृम्भित्ः॥104॥ चिरात्त्वयि समुत्कण्ठः, svaamishriipvnnyjyH| आगतः सोऽद्य ते द्वारि, वर्धापनमिदं तव ॥ 105 ॥ प्रहसितसखा चाहं, तस्यैव तव सन्निधौ । वसन्त इव कामस्य, चाऽऽगतोऽस्मि विभावय ॥ 106 ॥ मत्पृष्ठानुगतः स्वामी, छायेव तव मानिनि!| विद्यते ॥ 19 ॥ Page #154 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaaXxsundriicritrm // // 20 // दर्शनाद्यस्य, सन्तापस्ते प्रयास्यति ॥ 107 ॥ त्वत्स्वामीति सुधाकल्प-वचःश्रुतिगतज्वरा । जाताऽपि खिन्नवक्त्रेव, बभाषे श्वाससन्ततिः ॥ 108 ॥ हासितेयं विधात्राऽस्ति, प्रहसितमहामते ! / हासयसि मुधा मां किं, पुनस्त्वं मन्दभागिनीम् ? ॥ 109 ॥ न नर्मसमयश्चैष, को दोषस्तव वा त्विह । मत्पूर्वकर्मदोषोऽयमन्यथा मां कथं त्यजेत् ? ॥ 110 ॥ पाणिग्रहणमारभ्य, द्वाविंशवत्सरा मम । गतास्त्यक्ता च कान्तेन, तथाऽप्येषा च जीवति ॥ 111 ॥ दुःखनिश्वासपूर्वोक्तिं, निशम्यैव स मारुत्ः। खण्डयन्निव तदुःखं, प्रविवेश गृहान्तरम् ॥ 112 ॥ साश्रुरव्यक्तभारत्या, करुणारससञ्जुषा । तामुवाच प्रियां वायु-स्तारामिव कपीश्वरः ॥ 113 ॥ वैधेया पण्डितम्मन्या, इव चैषोऽपि बुध्यताम् । निर्दोषा येन भो भद्रेऽत्याजि वैवाहवासरात् ॥ 114 ॥ मद्दोषादीद्दशी शोच्यां, दशां याताऽसि साम्प्रतम् । अचिरादेव दुःखार्ता, मृता चैव न sNshyH॥115॥ जीविता यन्मया दृष्टा, मद्देवं तत्र कारणम् । ब्रुवन्तमिति कान्तं स्व-मज्ञासीदञ्जना तदा ॥ 116 ॥ तदैव ह्रीमती बाला, तल्पादवतार च । तल्पपादाऽऽश्रिता तस्थौ, पश्यन्ती भुवमेव सा । / 117 ॥ विनयो हि कुलस्त्रीणां, स्वागतमिह सुन्दरम् । वेदनाक्षीणकायाऽपि, प्रश्रयं न च सा जहौ ॥ 118 ॥ सकङ्कणभुजं तस्या, लतामिव मतङ्गजः । गृहीत्वा पवनो धीमान्, पर्य समभूषयत् ॥ 119 ॥ भूयोऽपि व्यथमानाङ्गो, व्याजहार वचोऽनिलः । प्रिये क्षुद्रधिया कामं, मया त्वच ॥ 20 ॥ Page #155 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaasundriicritrm // // 21 // म. क्द्र्थिता॥120॥स्र्व्था व्यपराधाऽसि, कान्ते ! मदनसङ्गिनि! / दोषवानहमेवास्मि, क्षन्तव्योऽयं जनस्ततः ॥ 121 ॥ आकण्येति गिरः पत्युः, स्वकापराधबोधिकाः । नश्यत्तापोल्लसन्मोदा, प्राहेति क्षितिपात्मजा ॥ 122 / / प्राणेश्वर ! गुणागार !, नाथ ! नेत्थं निगद्यताम् । त्वत्पादपद्मभृङ्येषा, क्षमायाचा न चोचितम् ॥ 123 ॥ इत्थम्परस्पराऽऽलापैरन्योन्यप्रीतिवर्द्धकैः । अपूर्वाऽऽनन्दपाथोधौ, ब्रडिताविव तावुभौ ॥ 124 ॥ वसन्ततिलका दासीमित्रं प्रहसितस्तदा । अज्ञात्वेव शनैर्दक्षौ, बहिः स्त्त्व्र्माग्ती॥ 125 ॥ जायापत्यो रहः प्रीत्यामुल्लसन्त्यां हृदेकयोः । न स्थातव्यं तदा तत्र, चतुरैश्च नियोगिभिः॥ 126 ॥रेमाते च ततः स्वैरं, रतिभावविशारदौ । विना मारकलां केलि-मुधैवेति बुधा ज्गुः॥10॥याम्का रजनी जाता, तयोश्च रममाणयोः । विषयाऽऽनन्दलीनानां वत्सरोऽपि क्षणायते ॥ 128 ॥ व्युष्टायाच ततो रात्रौ, सति प्रगेच निर्म्ले। कार्यार्थी पवनः प्राह, चिरप्रीत्यञ्जनां प्र्ति॥129॥ विजयायाधुना कान्ते!, रावणारेश याम्यहम् । अन्यथा चेष्टितं सर्व, ज्ञास्यन्ति गुरवो मम ॥ 130 ॥ प्राणेश्वरि! नते कार्यः, खेदो हि पूर्व्व्त्त्विः। त्वत्प्रेमपाशबद्धाङिघ्र-र्जातोऽहं साम्प्रतं प्रिये!॥131॥ यावल्लापतेः कार्यकृत्वाऽऽगच्छेयमत्र च । तावच्च ससुखं कालः, सखीभिः सह याप्यताम् ॥ 132 ॥ अष्टमीन्दूल्लसद्भाला, बाला साऽथ वियोगतः । दूधमानाऽपि कान्तस्य, सधैर्येव जगाविति ॥ 133 ॥ ॥ 21 // Page #156 -------------------------------------------------------------------------- ________________ कथासंग्रहः ॥shriiajnyaanaasundriicritrm // // 22 // तावकोपमवीराणां, कार्यन्तु सिद्धमेव च । त्वन्नामश्रवणेनैव, व यान्ति रिपुवारिदाः ? ॥ 134 ॥ जीवन्ती यदि मां नाथ! द्रष्टुमिच्छसि चेत्पुन्ः। साधयित्वा निजकार्य-मागतिर्दाग विधीयताम् ॥ 135 ॥ त्वन्मनोमानसाम्भोऽन्तःप्रीतिमुक्ताफलस्पृहा । पूर्यतामाशु मे नाथ !, गम्यताञ्जयवैरिणः । / 136 ॥ परमासीदियं स्वामिन्नृतुस्नाता च साम्प्रतम् । अन्तर्वत्नी भवेयञ्चेल्लोकोक्तिः केन वार्यते ? ॥ 137 ॥ दुरस्थे यदि कान्तेऽपि, दुर्जनः किं वदिष्यति ? / रहस्यं दुर्जनानां हि, हृदये नोप्तिस्स्त्थ्ते॥138॥ पवनः प्राह मा ताम्य, चागमिष्यामि स्त्त्व्र्म्। आगते मयि भोः कान्ते! किं वदिष्यन्ति ते खला: ? ॥ 139 ॥ मन्नाममुद्रिकां वाऽथ, मत्समागमबोधिकाम् । गृहाण तादृशे काले, प्रकाश्या सा त्व्याऽन्घे॥140 / / उक्त्वेति मुद्रिकां दत्त्वा, प्रोड्डीय पवनस्ततः । मानसाख्यसरोऽभ्यणे, स्वशिबिरमुपासरत् ॥ 21 ॥ देववत्सह सैन्येन, गच्छन् खे पक्नञ्जयः । लङ्कापुरी समागत्य, पौलस्त्यञ्च ततोऽनमत् ॥ 142 ॥ तरुणार्कनिभः कान्त्या, रावणोऽपि ततस्त्वरा । वरूथिन्या सह योद्धु, वरुणं प्रति प्राचलत् ॥ 143 ॥ - वाय्वञ्जनासङ्गमवृत्तरम्ये, lddddeshvaataabhipryaannsaumye| पंन्यासमुक्तिग्रथिते चरित्रे, गुच्छो द्वितीयस्त्वगमत्समाप्तिम् ॥ 144 / / ॥ 22 // Page #157 -------------------------------------------------------------------------- ________________ कथासंग्रह ॥shriianyjnaasundriicritrm|| // 23 // इति श्रीमत्तपोगच्छनभोनभोमणि-शासनसम्राट्-जङ्गमयुगप्रधान-कनकाचलतीर्थषोडशीयोद्धारक-क्रियोद्धारक-श्रीमदानन्द-विमलसूरीश्वरपट्टपरम्परागत-तपोनिष्ठ-सकलसंवेगिशिरोमणिपंन्यासदयाविमलगणिवरशिष्यरत्न-पण्डितशिरोमणि-पंन्यास-सौभाग्यविमलगणिवरशिष्यपंन्यासमुक्तिविमलगणिविरचिते, सत्यञ्जनाचरित्रे पवनञ्जयस्य तथा अञ्जनाया एकान्तसङ्गमवृत्तभावुकस्तथा वरुणजयप्रस्थितलकेशपवनञ्जयादिवृतान्तमनोहरः द्वितीयगुच्छः स्माप्त्ः॥ ॥अथ् तृतीय्गुच्छ्ः॥ . इतोऽञ्जनासती सौम्या, दिव्सेऽस्मिन्म्नोर्मे। गर्भन्दधार विश्वेऽऽयं, सन्निधिमिव kaashypii॥ 1॥ग्र्भ्प्र्भाव्त्स्त्स्याः, शरीरावयवाः स्फुटम् । शुशुभिरे क्षितेर्मार्गाः, शरदीव स्म्न्त्त्ः॥2॥आन्ने पाण्डुवर्णाऽभूद, गण्डयोः सुषमा तथा । शिशिरता यथाऽरण्ये, पालाशपुष्परन्ततः ॥ 3 ॥ दध्रतुः श्यामतामेवं, स्त्नाग्र्चारुचूचुकी। गतिश्च मन्थरा जज्ञे, नेत्रे दीर्घ्स्मुज्ज्व्ले॥4॥ सारा धरणीवैषा, गर्भलक्षणलक्षिता । यदा जज्ञे तदा प्राह, अश्रूः केतुमती रुस्सा॥5॥ A: पापे ! नितमां दुष्टे !, vNshdvyklshini!| अकारि किन्त्वयाऽकार्य-मिदं भूरि त्रपाकरम् ? ॥ 6 ॥ स्थिते देशान्तरे कान्ते, l be ॥ 23 ॥ Page #158 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaa - XxsundarIcaritram // // 24 // जाताऽसि गर्मिणी कथम् ? / किं वदिष्यन्ति हा! लोका, कुकृत्ये तव पुंश्चलि ?? ॥ 7 ॥ अवज्ञा ते य्दाकास्स्न्म्त्पुत्र्प्व्न्स्त्दा। अज्ञासिषमसो मौदया-त्वां दूषयति वै मुधा ॥8॥आस्ते त्वं पांसुला ज्ञातं, मया नाद्यावधि ध्रुवम् । परं सद्यः फलत्यत्र, कर्म पापक्रियोद्भवम् ॥ 9 ॥ तिरस्कृता यदा श्वश्वा, सतीयं परुषाक्षरः । अश्रुभिः क्षालयन्तीव, तत्क्रमी प्राह सुन्दरी ॥ 10 ॥ मातर्वाच्यमवाच्यं न, किं हिमादग्निसम्भवः ? / कुलजायां कथन्दोष-स्त्वया चारोप्यते म्यि?॥11॥ त्वत्सूनूरहरागत्य, भुक्त्वा माञ्ज पुनर्गतः । अमोघवीर्यहेतुत्वाजातेयं भामिकी स्थितिः ॥ 12 ॥ विश्रम्भो यदि नो मातः, स्वामिनाथ्स्माग्मे। प्राणेश्वरकराम्भोज-दत्तेमां पश्य मुद्रिकाम्॥13॥ मुद्रिकादर्शनेनापि, संशयालुः सकाऽभवत् । विपरीते विधौ सर्व-वेष्टितज्जायतेऽन्यथा ॥ 14 ॥ लजानम्रमुखी सावी, अञ्जनां पुनरेव च । पवनजननी प्राह, तिरस्कारकटूक्तिभिः ॥15॥रेख्ले! तव नामाऽपि, पतिगुणाति नो क्दा। सङ्गमः सह ते तेन, घटते च कथं वद ? ॥ 16 ॥ मुद्रिकादर्शनेनाऽतो, लुप्तशीले ! ग्त्त्र्पे!| प्रतारयसि नः स्वीय-कलङ्कदोषगोपनात् ॥ 17 ॥ विदन्ति कुलटा नार्यों, बहुधा वञ्चनाविधिम् । ब्रह्माऽपि चरितं यासां, न जानाति परः कुत्ः?॥18॥ स्वच्छन्दगतिके! पापे ! duraacaarpthaashrite!| निर्गत्य मद्गृहादाश, व्रज स्व्ज्ञ्काऽऽल्य्म्॥19॥n स्थातव्यन्त्वया चात्र, त्वयोग्यं न च मे गृहम् । / ॥ 24 ॥ Page #159 -------------------------------------------------------------------------- ________________ AL ||shriiajnyaanaasundriicritrm // कणमात्रोऽपि कार्शानु-दहति सकलं वनम् ॥ 20 ॥ तिरस्कृत्य वधूमेवं, केतुमती च निर्दया । आहय सेवकान् प्राह, विचाराध्वविवर्जिता ॥ 21 ॥ अद्यैव सत्त्वरीतां, नयध्वं पितृमन्दिरम् । क्षणमपि मुखवास्या द्रष्टुं नाहच कामये ॥ 22 ॥ बदाज्ञामुररीकृत्य, सेवका अपि तान्तदा । वसन्ततिलकोपेतामारोप्य वरवाहनम् ॥ 23 ॥ माहेन्द्रनगराध्यण, निन्युश्च वायुवल्लभाम् । साश्रुनेत्राच ते मन्दं, वाहनादुदतारयन् ॥ 24 ॥ मातृवत्तां नमस्कृत्य, क्षमाप्य निर्ययुः पुन्ः। स्वामिवत्स्वामिकौटुम्बे, समानाः सेव्कोत्त्माः॥ 25 ॥ एकाकी विजने बाला, तापसीव च सा त्दा। तस्थौ तत्र निजाऽऽधारस्वामिनाथमनःस्थितिः ॥ 26 ॥ तदानीमेव मन्येऽहं, तद्दुःखदुःखितो भृशम् । विश्वप्रकाशिसूर्योऽपि, पश्चिमाम्बुधिमाश्रयत् ॥ 27 ॥ यतः सन्तः परापत्तिं, वीक्षितुं प्रभवो न हि । असन्तस्तत्र मोदन्ते, भेदोऽय्मुभ्योरिः॥28॥ पुनः सा घूकघूत्कारैः, फेरुफेत्कार्कैस्त्था। कण्ठीरवमहाक्रन्दै-मुंगयूनाञ्च क्ल्क्लैः॥29॥rkssHsnggiitsaaddshyaiH, पिङ्गलायाश्च निस्वनैः । निर्भग्नश्रुतिरन्फ्रेव, यापयामास यामिनीम् ॥ 30 ॥ उदिते च दिवानाथे, स्फुरत्सु किरणेषु च । अञ्जना सत्कुलोत्पन्ना, हिया भृशमदूयत ॥ 31 ॥ सपरिवारसंयुक्ता, भिक्षुकीव शनैः शनैः । म्लानाऽऽस्यकमला साध्वी, चाऽऽययौ पितृमन्दिरम् ॥ 32 ॥ यावद्वारि समायाता, प्रतीहारेण सेक्स्सिता। अकस्मादागतां दृष्ट्वा, सम्प्रमोऽभून्महान् क्षणम् ॥ 33 ॥ KEEMENREM // 25 // Page #160 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 26 ॥ विद्याधरमहाधीश- माहेन्द्रतनुसम्भवा । दृश्यते च निरानन्दा कष्टं किं पतितं महत् ॥ 34 ॥ इत्थं वितर्क्यमाणं तं वसन्ततिलका स्खी। आद्योपान्ताखिलोदन्तं, निजगाद पटीयसी । / 35 / / तद्वृत्तं सकलं सोऽपि कथयामास भूभुजः । श्रुत्वेति लज्जया नम्रः, श्यामाऽस्यश्चाभवन्नृपः । / 36 / / दध्यौ च हृदि भूपालो, विपाक इव हा विधेः । अचिन्त्यञ्चरितं स्त्रीणां, भार्गवोऽपि खलायते ॥ 37 ॥ अञ्जना कुलटा चैषा, कुपुत्री कुमतिः शठा । श्यामीकर्तुकुलं मेऽद्य, मदालयमुपागता ॥ 38 ॥ दूषयत्युज्ज्वलं वासश्चाञ्जनस्य लवोऽपि तु । निष्कलङ्ककुलं पूर्वं दूषितमनयाऽधुना । / 39 / / इत्थञ्चिन्तयतो राज्ञः, प्रसन्नकीर्तिस्तत्सुतः । अप्रसन्नमुखाम्भोजो, नीतिमानाह कोपनः ॥ 40 ॥ अधुनैव गृहादेनां, निःसारय पितस्त्वरा । परम्परागतं पूतङ् - कुलं दूषितं मे तया ॥ 41 ॥ पुत्रीयं ममता त्याज्या, स्वैरिणीयं गतत्रपा । छिन्दन्ति सुधियः किं नो, चाङ्गुलिमुरगक्षताम् ? ॥ 42 ॥ महोत्साहाभिधो मन्त्री, तदाऽऽह विनयान्वितः । श्वश्रूसन्तापतप्तानां कन्यानां शरणं पिता ॥ 43 ॥ कदाचित्क्रूरया श्वश्वा, चाऽऽरोप्यास्यां च दूस्स्न्न्म्। निष्कासिता भवेद्वाला, प्रत्ययः कोऽत्र बुध्यताम् ? ॥ 44 ॥ सदोषा वाऽथ निर्दोषा, यावद्राजन् ! न. निर्णयः । रक्षणीया रहस्ताव- दनुकम्प्या च सुता भवेत् ॥ 45 ॥ राजाऽऽह साधु भो मन्त्रिन् पुत्रीयं मम वल्लभा । नष्टशीला परञ्जज्ञे, श्लाघ्यस्त्यागस्ततो मतिः ॥ 46 ॥ श्वश्वः सर्वत्र हि दुष्टा, भवन्ति खलबुद्धयः ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ ॥ 26 ॥ Page #161 -------------------------------------------------------------------------- ________________ + * श्रीजैन कथासंग्रहः । / श्रीअञ्जनासुन्दरीचरित्रम् ॥ ॥ 27 ॥ द्द्द्द्द् । ईदृशञ्चरितं किञ्च, वधूनां न क्वचिद्भवेत् ॥ 47 ॥ द्वेषिणीयं खला पत्यौ, पूर्वमेव श्रुतं म्या। प्रीतिभावस्ततोऽमुष्यां, वायो! भून्मनागपि ॥ 48 ॥ तं विना गर्भिणी पापा, जातेयञ्च कथं वद ?| 'बन्धकीयं ततो मन्त्रिन्, सदोषैव विभाव्यताम् ॥ 49 ॥ तच्छ्वश्वा केतुमत्या तु, कृतं साधु बहिष्कृता । इतोऽप्येषा च निष्कास्या, चादृश्याऽऽस्या हि सत्त्वरम् ॥ 50 ॥ इत्थम्भूपाऽऽज्ञया कल्ये, क्रन्दमानजनेक्षिताम् । अञ्जनां द्वारपालोऽपि, गृहाधिस्त्व्कार्य्त्॥51॥ क्षुत्पिपासाऽऽकुला बाला, मुञ्चन्ती श्वाससन्ततिम् । धरणीमश्रुधाराभिः, सिञ्चन्तीव पदे प्दे॥52॥द्र्भ्विद्ध्क्र्म्च्योत्द्रुधिरेन्न् नु मेदिनीम् । रञ्जयन्ती स्खलन्ती च विश्राम्यन्ती प्रतिद्रुमान् ॥ 53 ॥ रोदयन्ती दिशश्चापि, सह सख्याऽतिपीडिता । अपश्यन्ती परोपायं, ततः खिन्ना विनिर्गता ॥ 54 ॥ येषु येषु पुरेष्वेषा, ग्रामेषु नगरेषु च । प्रयाति तत्र भूपालः, पुरुषैश्च निवार्यते ॥ 55 ॥ हेतुनाऽनेन सा बाला, स्थिति क्वापि न चाकरोत् । आपतद्व्यसने हन्त भवन्ति रिप्वोऽखिलाः॥56॥ इत्थं विश्वग्-निराधारा, श्रान्ता गर्भभरा स्ती। क्रमशो दैवयोगेन, ययौ सा भीषणाटवीम् ॥ 57 ॥ तत्राद्रिरम्यनैकुञ्जद्रमस्याधः स्खीद्व्या। स्थिताऽतिवेदनामूढा, विललाप भृशं मुहः ॥ 58 ॥ उवाचेति धरापृष्ठे, चैकाऽहं म्न्द्भागिनी। 1कुलटार प्रातः smye। ॥ 27 ॥ Tar Page #162 -------------------------------------------------------------------------- ________________ श्रीजैन , कथासंग्रहः XX ॥shriiaNjnaasundriicritrm // // 28 // माहेन्द्रतनयाप्येवा, रोरुदीति बनान्तरे ॥ 59 ॥ अथवा क पिता माता, कासी बन्धुजनः प्रियः । चीर्णकर्मविपाकस्य, चोदये विप्रियोऽखिल्ः॥60॥ यतो गुरुजनैश्चापि, स्त्यान्वेस्स्न्न्म्न्त्रा। दासीव धर्षिणीवैषा, विदयैश्च ख्लीकृता॥ 61॥vshvaa तु केतुमत्याऽपि, कौलकलाभीतया कृतं साधु यया गेहादहं सद्यो निर्वासिता ॥ 62 ॥ सम्बन्धिभयभीतेन, पितस्तेऽपि सुचिन्तितम् । लोकरीति पुरस्कृत्य, सुतेयमनपेक्षिता ॥ 63 ॥ दुःखपीडितनारीणां, मातैका शरणम्भुवि । अनुसृत्य पितृवाक्यं, तयाऽपि विमुखीकृता॥ 64 ॥ जीवति जनके प्रात-न दोषस्तव कश्चन । हा नाथ ! त्वयि दुरस्थे, सर्वे मे रिपवोऽभवन् ॥ 65 ॥ पतिम्विना प्रिया नार्यो, न जीवन्ति क्षणं त्वपि । जीवत्यद्यापि हन्तैषा, मन्दभाग्यशिरोमणिः ॥ 66 ॥ अञ्जनामिति दीनास्यां, रुदन्ती तत्सखी पुनः । आश्वास्य मधुरैर्वाक्यैस्ततो धुरि व्यचालयत् ॥ 67 ॥ गच्छन्त्यौ ते पथि क्लान्ते, क्स्सुत्तृचिन्ताऽतिविह्व्ले। क्रूरसत्त्वखरारावै पमानकलेवरे ॥ 68 ॥ कन्दरायां विशालायां, ध्यानस्थं शान्तवासनम् । अमितगतिनामानं, मुनिमेकमपश्यताम् ॥ 69 ॥ ॥ युग्मम् ॥ चारणश्रमणं भक्त्या, तं मुनिं विनयाऽऽनते । नमस्कृत्य पुरस्तस्य, त्स्थ्तुर्विग्त्ज्व्रे॥70॥ आत्मनीनं मुनिर्व्यानं, समाप्य दक्षिणं करम् । उत्थाय सर्वकल्याणी, धर्मलाभाऽऽशिषं ददौ ॥ 1 ॥ नमस्कृत्य पुनर्भक्त्या, दासी वसन्तसेनिका । आमूलचूलवृत्तान्त A New KLA ॥ 28 // Page #163 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 29 ॥ मञ्जनायास्त्वजीगदत् ॥ 72 ॥ गर्भेऽस्याः कोऽयमस्तीह, कर्मणा केन वाऽनया । अवस्था चेद्दशी प्राप्ता, पृष्ट इति मुनीश्वरः । / 73 / / सर्वज्ञाननिधिर्भूयो, मुनिरप्यतिनिर्मलः । द्विजज्योतिस्तमस्काण्डं, प्रोचिवान् क्षालयन्निव ॥ 74 ॥ इहैव भरतक्षेत्रे, जम्बूद्वीपस्य पाव्ने। पुरवारपुरो नाम, पुरं मन्दरसंज्ञकम् । / 75 / / आसीत्तत्र जगन्नन्दी, प्रियनन्दी वणिग्वरः । स्वर्वधूरूपलावण्य- जयाऽथ वल्लभा जया ॥ 76 ॥ जयायाः कुक्षितो जज्ञे, चन्द्रवच्च कलानिधिः । इन्द्रियदमनोत्कण्ठः, दमयन्ताभिधः सुतः ॥ 77 ॥ उद्यानेऽसौ कदा रन्तुमगमद्वाललीलया । तत्रैक्षिष्ट मुनिं दिव्यं, स्वाध्यायध्यानतत्परम् ॥ 78 ॥ शुद्धबुद्ध्या ततो धर्ममश्रौषीत्स महामनाः । सम्यक्त्वं नियमांश्चैव, जग्राह प्रतिबोधितः । / 79 / / तद्दिनात्स च भव्यात्मा, मुनियोग्यमनिन्दितम् । दानञ्च शुद्धभावेन, व्यतरन्मुदिताशयः ॥ 80 ॥ तपसि संयमे निष्ठा, तस्याभूदति प्रेत्य च । परमर्द्धि सुरो जज्ञे, द्वितीयाऽमरलोकके ॥ 81 ॥ जम्बूद्वीपे विभात्येवं, मृगाङ्कनाम सत्पुरम् । वीरचन्द्रनृपो यत्र, प्रियङ्गुकमला प्रिया ॥ 82 ॥ ततश्च्युत्वा च तत्कुक्षी, पुत्रत्वेन व्यजायत । सिंहचन्द्राभिधानेन, विख्यातो भुवि योऽजनि ॥ 83 ॥ स्वीकृत्य जैनधर्मञ्च, नियमेन व्यपालयत् । मृत्वा देवत्वमापासौ, पुण्यकर्मप्रभावतः ॥ 84 ॥ ततश्च्युत्वाऽत्र वैताढये, गिरौ वारुणसंज्ञके । नगरे ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ ॥ 29 ॥ Page #164 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ईमा सुन्दरीचरित्र ॥ 30 ॥ दिग्यशोभाजः, सुक्न्न्त्थ्ध्र्न्नीप्तेः॥ 85 ॥ स्वर्णोदरीप्रियाकुक्षेः, सिंहवाहनमामकः । पुत्रोऽजनि चिरं राज्यं, भुक्त्वा देव इवापरः ॥ 86 ॥ विमलप्रभुसत्तीर्थे, लक्ष्मीधरमहामुनेः । व्रतजग्राह धीरात्मा, स्व्निर्वान्न्फ्लोद्य्म्॥87॥ सुदुष्करतपस्तप्त्वा, मृत्वा जज्ञे च लान्तके । अवातरत् ततश्च्युत्वा, अञ्जनायाः shubhodre॥ 88 // गुणराशिर्महायोधा, विद्याधरमहीपतिः । चरमाङ्गी शुद्धचेताः, पुत्रोऽयञ्च भविष्यति ॥ 89 ॥ स्वसख्या अञ्जनायास्तु, शृणु पूर्वभवं तथा । श्रुत्वा यं खेदसन्तान, उभयोरपि यास्यति ॥ 90 ॥ अस्तीह नगरं रम्यं, knkpursNjnykm। कनकरथभूपोऽत्र, महारथिशिरोमणिः ॥ 91 ॥ स्मरस्येव रतिप्रीती आसीत्तस्य प्रियाद्व्यी। कनकोदरीचैका हि, परा लक्ष्मीवती तथा ॥ 92 ॥ श्रद्धालुः श्राविका चासीत्, लक्ष्मीवती महासती । धर्मध्यानमनोभावा, गुर्वादिसेवनोत्सुका । / 93 ॥ गृहचैत्ये च या स्वस्य, जिनबिम्बं सरत्नकम् । संस्थाप्य पूजयामास, त्रिकाल्म्तिभ्क्तित्ः॥ 94 ॥ स्वर्णोदरी परञ्चाभूदीर्ध्यावती khlaa''shyaa। आदाय जिनबिम्बं सा, prAkSipatsa'karodare // 15 // तदाऽनगारिणां काचिजया नाम्नी त्प्स्विनी। विहरन्त्याययौ तत्र, दृष्टा सा च त्थाक्री॥ 96 ॥ आह सा सान्त्वया वाचा, भद्रे! किं हा 1कचवरे ॥ 30 ॥ Page #165 -------------------------------------------------------------------------- ________________ श्रीजेन कथासंग्रहः ॥ 31 ॥ त्वया कृतम् ? / वीतरागप्रभोर्बिम्बे केर्ष्णेयं, तव हा हता ? / / 97 / / भगवद्विम्बतिरोधानात्, मौद्यादात्मा त्वया भवे । विवेकरहिते ! चात्मा दुःखभोक्ता कृतो भृशम् ॥ 98 ॥ स्वल्पाप्याशातना मुग्धे, बहु दुःखाय जायते । प्रतिमैषा प्रभोः साक्षाद्वाच्यं तत्र च किं खले ! ॥ 99 ॥ जयश्रीवचनैः साऽपि राज्ञी स्वर्णोदरी तदा । अकृत्यकरणाद्भीरुः, पश्चात्तापमथाकरोत् । / 100 / / आत्मानं बहु निन्दन्ती, सद्य एव ततः प्रभोः । बिम्बमादाय प्रक्षाल्य, क्षमाप्य च मुहुर्मुहुः ॥ 109 ॥ यत्रासीत्तत्र नीत्वा च यथापूर्वमतिष्ठिपत् । स्वदोषनिन्दनेनापि चात्मा भवति निर्मलः ॥ 102 ॥ तद्दिनात्सा च सम्यक्त्व-धारिणी शुद्धचारिणी । त्रिकशुद्ध्या शुभावस्था, जैनधर्ममपालयत् ॥ 103 ॥ पूर्णायुषि ततो मृत्वा, शुभध्यानेन सा शुभा । सौधर्मकल्पके जज्ञे, देवीत्वेन महीयसि ॥ 104 ॥ ततश्च्युत्वा सखी सेयं, महेन्द्रक्षितिपाङ्गजा । जज्ञे च वृत्तमेतत्ते, मयाऽऽख्यातं परं शृणु । / 105 / / निन्द्यस्थाने प्रभोर्बिम्बं प्राक्षिपदीर्ष्यया पुरा। तत्कुकृत्य - फलं सम्यगधुना भुज्यतेऽनया । / 106 / / अनुमोदयित्री त्वञ्च तथाऽस्याश्च सहायदा । एतयातः समं दुःखं त्वयाप्यनुभूयते ॥ 107 ॥ दुष्टकर्मफलं प्रायो, भुक्तमेवाशुभोदयम् । जिनधर्ममतः सेव्यः, प्रतिभवसुखप्रदः । / 108 / / आगत्य मातुलश्चैव मञ्जनाया वितर्कितिः । नेष्यति स्वगृहं स्वस्था, तत्र स्थास्यति ते सखी ॥ 109 ॥ अचिरेणैव संयोगः, सह पत्या च मोददः । भविष्यति महासत्या, ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ ॥ 31 ॥ Page #166 -------------------------------------------------------------------------- ________________ जन न कबासंग्रहः X ॥shriianyjnaasundriicritrm / / // 32 // अजनाया विभाव्यताम् ॥ 110 ॥ सत्यम्जनागर्भकलदोष,-निर्वासितोदन्तभवादिवृत्ते । / पंन्यासमुक्तिग्रथिते चरित्रे, तातीयगुच्छस्त्वगमत्समाप्तिम् ॥ 111 ॥ इति श्रीमत्तपागच्छनभोनभोमणि-शासनसम्राट्-जङ्गमयुगप्रधान-कनकाचलतीर्थषोडशीयोद्धारक-क्रियोद्धारक-श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागततपोनिष्ठ - सकलसंवेगिशिरोमणिपंन्यासदयाविमलगणि-शिष्यरत्नपण्डितशिरोमणि पंन्यास-श्रीसौभाग्यविमलगणिवर-शिष्यरत्नपंन्यासमुक्तिविमलगणिविरचिते-सत्यञ्जनाचरित्रे-अञ्जनागर्भकलङ्कप्रदान-तन्निवासनादिव्यतिकरपावन: तातीयगुच्छः स्माप्त्ः॥ ॥अथ् च्तुर्थ्गुच्छ्ः॥ पूर्वभवादिवृत्तं स्वं, स्वामिनाथमिलापकम् । मुमुदाते च ते श्रुत्वा, दुःखितेऽपि चिरन्तनात् ॥ 1 ॥ उदीयेति मुनिः शान्तश्चाञ्जनामञ्जनासखीम् । धर्मार्हतेच संस्थाप्य, ययौ ताय इवाम्ब्र्म्॥2॥ तदैव तत्र पञ्चास्यो, यौवनस्थो भयावहः । देवाहूत इवोदग्रो, दद्दशे भीषणाकृतिः ॥ 3 ॥ स्वपुच्छाघातभूपृष्ठं, स्फोटयन्निव विश्वतः । पूरयन्त्रिव दिकुञ्जान्, निनादैरतिभीषणैः ॥ 4 ॥ . ॥ 32 // Page #167 -------------------------------------------------------------------------- ________________ र मीन व्यासंग्रहः ॥shriianyjnaaXX सुन्दरीचरित्रम् ॥ ॥ 33 ॥ क्रकचदशनबरो वह्निज्वालास्फुरत्कचः । लोहाशनखास्यास्त्रः, शिलावक्षाः सटाधरः ॥ 5 ॥ मदोन्मत्तकरीन्द्रासृक्-लिप्तदेहकरालकः । प्रज्वलद्दीपदृक्तेजा, वज्रदंष्ट इवाशरः ॥ 6 ॥ दृष्ट्वा तं महासिंह हरन्तमिव जीवितम् । ते उभे वेपमानाने, ततो मन्दं प्र्चेल्तुः॥7॥ प्रविशन्त्यो मृगीवैते, कातराक्ष्यो धरातलम् । किङ्कर्तव्यतया मूढे, यावद्धीत्या च त्स्थ्तुः॥8॥ तावत्तत्कन्दराधीशो, गन्धर्वमणिचूलकः । शीघ्रमष्टापदीभूय, प्राणांस्तस्य त्वपाहरत् ॥9॥पुन्र्स्स्त्ताप्द्ण् रूपं, संहृत्य सप्रियः स्क्ः। तद्धर्षाय स्तुतिञ्चक्रे, गुणानामर्हतः प्र्भोः॥10॥ अमुक्त्वा तस्य सामिप्य-मुषतुस्तत्र ते सुखम् । मुनिसुव्रतनाथस्य, बिम्बं संस्थाप्य पूज्यते ॥ 11 ॥ वज्रचक्राशाकाप्रिं, भूरिविक्रमशालिनम् । सिंहीव चैकदा सिंह-मजनाऽसोष्ट सत्सुतम् ॥ 12 ॥ तत्सखी मुदितास्याब्जा, वसन्ततिलका त्त्ः। अन्नपानादिभिस्तस्याः, प्रसूतिकर्म चाउचरत् ॥ 13 ॥ अञ्जना च तदा पुत्रं, कृत्वा चोत्सङ्गवर्तिनम् । विललापाश्रुधाराभी, रोदयन्तीव तद्गुहाम् ॥ 14 ॥ महात्मन् ! पुत्र! घोरेऽस्मिन्-कान्तारे तव जन्मच । अपुण्या च कथं कुर्वे, त्वदुत्पत्तिमहोत्सवम् ? ॥ 15 ॥ रुदन्ती तां तथा वीक्ष्य, सदयो ग्ग्नेच्र्ः। प्रतिसूर्याभिधम्चत्य, प्रोवाच मधुरोक्तिभिः ॥ 16 ॥ क्रोडीकृत्य सुतं दिव्यं, रोरुदीति कथं बहु ? / 1 राक्षस - इति। - शनेहे Page #168 -------------------------------------------------------------------------- ________________ कथासंग्रहः ॥shriianyjnaasundriicritrm // // 34 // दुःखस्य कारणं किन्ते? ब्रूहि बाले! यथातथम् ॥ 17 ॥ साश्रुनेत्री तदा प्राह, बसन्ततिलका स्खी। आविवाहसुतोत्पत्ति-पर्यन्तोदन्तजातकम् ॥ 18 ॥ श्रुत्वा तद्विषमं वृत्तं, मुमोचाणि सोऽपि च । तदुःखपतां मन्ये, क्षालयन्निव स्न्म्नाः॥19॥ तदेव हृदयं हृद्यं, परदुःखैश यन्मुहुः । द्रवति चान्यथा हन्त ! पाषाणकल्पमेव च ॥ 20 ॥ चित्रभानुः पिता माता, सुन्दरीमालिका मम । तत्कुक्षिसम्भवश्वैष, ज्ञायतां शुभलक्षणे! ॥ 21 ॥ मानसवेगानाम्नी या, तव माता च सुन्दरि ! / तन्द्राता बुध्यतामेष, मातुलोऽस्मि तवानये ॥ 22 ॥ महता भाग्ययोगेन, जीविता त्वं निरीक्स्सिता। दिवसोऽयं महाऽऽनन्दी, भव स्वस्था च साम्प्रतम् ॥ 23 ॥ एष मे मातुलः साक्षाद्-दुःखहर्ता विशेषतः । ज्ञात्वेति रोदनचक्रे, भृशमेवाऽतिपीडिता ॥ 24 ॥ चिरं स्वेष्टजने दृष्टे, दुःखोत्पत्तिर्विशेषतः । स्वनाशभयतो मन्ये, दुःखं रोदिति वै स्वयम् ॥ 25 ॥ रोदनात् तां विनिर्वार्य, चावास्यामृत्वाच्या। सहस्वेनाऽऽगतं कञ्चित्पप्रच्छ गणकोत्तमम् ॥ 26 ॥ दैवज्ञ ! वद पुत्रोऽयं, कीदृविधिर्भविष्यति । नैमित्तज्ञोऽपि तद्विद्यो, यथार्थफलमूचिवान् ॥ 27 ॥ खेचरेश ! महाराज ! कुमारोऽयं जगत्त्रये । जज्ञे चाद्भुत एवाहो, विचित्रगुणकर्मभिः ॥28॥shubhsNdRssttsllgne, जनिरस्याऽभवच्छुभा, पुण्यात्माऽयं म्हाभूपो। भविष्यति ॥ 34 ॥ Page #169 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 35 ॥ न संशयः ॥ 29 ॥ भवेऽस्मिन्क्षीणकर्माऽयं, निर्वाणपदमेष्यति । दिगन्तख्यातसत्तेजा, दिवानाथ इवाऽजनि ॥ 30 ॥ सूचयन्ति ग्रहा एव, भाग्यमस्य शिशोर्महत् । गदतो मे च भो राजन्, शृणु खेटफलश्रुतिम् ॥ 31 ॥ विद्यते मधुमासस्य त्वद्य कृष्णाष्टमी वरा । नक्षत्रं श्रवणं दिव्यं, वारेषु रविवासरः । / 32 / / उच्चः सन् मेषराशिस्थो वर्तते च दिवाकरः । रजनीशोऽपि नक्रस्थो, मध्यभावे च संस्थितः । / 33 / / भूमिपुत्रोऽपि मध्ये सन्, वृषराशिसमाश्रितः । बुधोऽपि मध्यभावस्थः, पाठीनराशिमाश्रितः ॥ 34 ॥ अत्युच्चः संश्च जीवोऽपि, कर्कराशिविराजितः । निजोच्च मीनराशिस्थो, भार्गवोऽपि प्रभासते ॥ 35 ॥ मन्दोऽपि मीनराशिस्थो, मीन लग्नोदयी तथा । विद्यते ब्रह्मयोगोऽपि, ततोऽयं शिशुरुत्तमः ॥ 36 ॥ निमित्तज्ञोदितां वाचं, सद्ग्रहोदयसूचितां निशम्य खेचरेन्द्रोऽपि मोदमापाति हृत्कजे ॥ 37 ॥ सपुत्रसखिकोपेतां, भाग्नेयीमञ्जनां ततः । विमानीकृत्य प्रतस्थे, प्रतिसूर्यपुरं प्रति ॥ 38 ॥ मार्गे यानञ्जनीपुत्र-श्चपलो निर्भयः सकः । पश्यन् कौतुकजालानि, क्रीडन् रिङ्खन् रुदन् हसन् । / 39 / / विमानाकाशसंदृब्धान्, लम्बमानान् मनोहरान् । नानारत्नमयान् गुच्छान- द्राक्षीद्विस्फुरत्त्विषः ॥ 40 ॥ रत्नस्तबकजिज्ञासो, जनन्युत्सङ्गतस्त्वरा । उत्प्लुत्य वज्रवत्तस्मात्पपात गिरिसानुनि ॥ 41 ॥ तदाऽऽघातेन शैलोऽपि, काचवच्चूर्णितोऽभवत् । स्वयम्भीत्या च भग्नो वा, यतोऽयञ्जड उच्यते ॥ 42 ॥ ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ ॥ 35 ॥ Page #170 -------------------------------------------------------------------------- ________________ श्रीन कथासंग्रहः ॥shriianyjnaasundriicritrm // // 36 // पुत्र पतनसन्तमा, मूर्छितेवस्खलदचाः । अरोदीदाना काम्मुर्स्ताद्द्न्पूर्व्क्म्॥43॥ रोदनप्रतिनिःस्वान रोदयन्ती दरी अपि । चुक्रोश विविधालापै-नईयन्ती निजाञ्जनिम् ॥ 4 ॥ हा पुत्र ! पुत्र ! किं त्यक्त्वा, मातरं मन्दमागिनीम् । गतस्त्वकृत एवास्या-gldossshyaa॥45|| विडम्बनाश्च भूयस्यः, सोढा मे पुत्र! त्वत्कृते । त्वांविना बाल! त्वन्माता, क मुखं drshvissyti॥ 46 // मन्दभाग्येन मे मन्ये, दैवज्ञोऽपि मुधाऽभवत् । अकाण्डे पतितो यस्मात्, खेलत्रुत्सङ्गतो मम ॥ 47 ॥ प्रतिसूर्योऽपि तत्पृष्ठं, पतन्निव त्वराऽगमत् । अक्षताच तं बाल-म्जग्राह चित्रसंस्थितिम् ॥ 48 ॥ आदाय तं सुतं सोऽपि, निधिमिव चिरागतम् । भानेय्यै चार्पयामास, न्यासमिव यथास्थितम् ॥ 49 ॥ सुताऽऽननमलं दृष्ट्वा, घननिर्गतभास्करम् । दिदीपे पद्मिनीवैषा, गतार्भलब्धिहर्षिता ॥ 50 ॥ मनोवेगोपमेनाथ, विमानेन नमोऽध्वना । प्रतिसूर्यों ययौ, सद्यः, सोत्सवां नगरी निजाम् ॥ 51 ॥ अञ्जनामतिहर्षेण, विमानानिजसद्यनि । उत्तार्य कुलदेवीव, शुद्धान्तस्थैः स्काऽचिण्ता॥52॥ कुलाऽऽकाशदिवानाथो, वर्चस्वी गुरुविक्रमी । हनुपुरे सुतश्चैष, जात एव समाययौ ॥ 53 ॥ धियेति मातुलस्तस्य, प्रतिसूर्यो विधान्त्ः। अञ्जनाभस्य सच्चक्रे, हनुमानिति नाम c॥54॥प्त्देहाव्घातेन् खण्डशोऽभून्महागिरिः । हेतुनाऽनेन श्रीशैलः, द्वितीयं नाम चकृवान् ॥ 55 ॥ ववृषे तत्र सानन्दं, क्रीडन् वायुकुमारकः । / ॥ 36 ॥ Page #171 -------------------------------------------------------------------------- ________________ श्रीजैन जासंग्रहः । ॥ श्रीअञ्जना - Xx सुन्दरीचरित्रम् ॥ ॥ 30 ॥ सरोमानसपवाली, raajhNsshishurythaa||56|| कलकेलिं शिशोर्दृष्ट्वा, चाऽऽपूर्वानन्ददायिनीम् । अञ्जना मुदिताऽप्यन्त-र्दुःखितेव निरन्तरम् ॥ 57 ॥ श्वश्रूदत्तकलको हि, शल्य इव पदे पदे । दुःखाकरोति तां बाला, याव्निर्न्न्य्म्न्त्रा॥58॥ .. इतो लडेशसाहाय्ये, प्रस्थितः पवनो ब्ली। जलेशपार्श्वत: साम्नाऽमोचयत्खरदूषणौ ॥ 59 ॥ अपूर्वविक्रमं दृष्ट्वा, लकेशोऽपि नभस्वतः । अत्यन्ततोषमापान्त-विष्णोरिव सुराधिपः ॥ 60 ॥ ततो लाधिपः सत्रा, परिवारेण हर्षितः । लङ्कामाप विशाला स्वां, पुण्यात्मेव सुरालयम् ॥ 61 ॥ रावणाज्ञां शिरः कृत्वा, पवनः पवनोपमः । हारस्फारयशा दीप्तः, स्वपुरीं समवासरत् ॥12॥प्र्न्निप्त्य् पितुर्मातुचरणावतिभक्तितः । लब्धाशीराययौ मक्षु, स्वप्रियावासमुत्तमम् ॥ 63 ॥ चन्द्रमिव कलाहीनं, निर्दुममिव काननम्; निकुञ्जमिव निर्वल्लिं, निष्पर्णमिव पादपम् ॥ 64 ॥ यतिमिव क्रियाशून्यं, रमाहीनमिवाङ्गिनम् । पुत्रहीनमिवागारं, निस्तोयामिव कूलिनीम् ॥ 65 ॥ पुष्पमिव विनिर्गन्धं, निष्पद्यामिव वापिकाम् । अञ्जनारिक्तमावासं, दृष्ट्वाऽसौ विगतप्रभम् ॥ 66 ॥ आप मूच्छा पपातोव्या, लब्धसज्ञश्चिचिन्त च । मद्वियोगेन सा कान्ता, मृता वाऽन्यत्र हा गता ? ॥ 67 ॥ प्रविष्टा वा धरारन्ध्र, वा मां दृष्ट्वा तिरोहिता। कान्ते ! भो! दर्शनं देहि, नेयञ्च न्र्म्वेलिका॥ 68 ॥ वदनिति सकोऽपश्य ॥ 37 ॥ Page #172 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriiajnyaanaasundriicritrm|| // 38 // त्कानिदेकां स्त्रियं स्थिताम् । पृष्टा सा मत्प्रिया काऽस्ति, दृग्ज्र्विभोप्मा॥69॥ दृष्टा चेद भद्रास्ये ! तां विना जीवितं क्षणम् । उत्थाय विनयेनाऽह, साऽपि तवृत्तमादितः ॥ 7 ॥ गते च रणयात्रायां, त्वयि सौम्य! यशस्विनि! कियत्काले गते साऽभूद्-ग्र्भ्ल्क्स्स्न्न्ल्क्स्सिता॥1॥प्तिर्स्यां विरक्तोऽस्ति, गतश्च रणमूर्धनि । सगर्भा दृश्यते चैषा, श्वश्रूरिति व्यतर्कयत् ॥ 72 ॥ तर्जयन्ती च तां प्राह, श्वश्रूः केतुमती त्दा। यान्वयकलकिन्या, कृतं किमु त्वया ख्ले!॥73॥ मुद्रिकादर्शनेनाऽपि, श्वश्वा नाऽभूच्च प्रत्ययः । कलादोषभीत्याऽत-स्तदैवैषा निराकृता । / 74 ॥ आज्ञया ते ततो मातु-निर्दया अपि सेवकाः । अञ्जनां मन्दभाग्यां तां, महेन्द्रनगराहिः ॥ 75 ॥ समीपस्थे वने त्रस्तां, हरिणीमिव पाम्राः। नीत्वा च मुमुचुः पापाः, रुदन्ती ससी सतीम् । / 76 ॥ वज्रोपमगिरं श्रुत्वा, पवनः पवनोजवी । प्रययौ श्वशुरागारं, priyaadrshnmutklH|| 77 // तत्राऽपि दैवयोगेन, नैक्षिष्ट दयितां प्रियाम् । वजाहत इव श्वासान्, मुन्धन्यावच्च तस्थिवान् ॥ 78 ॥ तावत्काञ्चित् स्त्रियं धीरः, पप्रच्छ विरसाननः । अञ्जना मत्प्रिया चात्र, त्वागता वा नवोच्यताम् ॥ 79 ॥ साऽपि भाले करौ कृत्वा, सप्रश्रयमुवाच च । आगता चाऽत्र सामान्या, वसन्ततिलकान्विता ॥ 8 ॥ अन्तर्वत्नीञ्च तां दृष्ट्वा, vybhicaarkshaayaa| बाला हा! जनकेनापि, सद्य एव निराकृता ॥ 81 ॥ प्रलयकालदम्भोलि-सोदरं तद्वचःक्रमम् ॥ श्रुत्वा चं, ॥ 38 ॥ Page #173 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ zrIaJjanAXX सुन्दरीचरित्रम् ॥ ॥ 39 ॥ गतसज्ञोऽसौ, सस्वजे धरणी परम् ॥ 42 ॥ लब्धसज्ञः पुनश्चाशा-पाशबद्धकमाम्बुजः । स्वस्थीभूय स्थिरीकृत्य, मनो दध्याविति स्फुटम् ॥ 83 ॥ मनो मे शङ्कतेऽद्याऽपि, प्रियासङ्गमलालसम् । / सती सा जीविताऽवश्यं, भविष्यति कुतश्चन ॥ 84 ॥ आशया धार्यते प्राण-श्चाशा हि दृढबन्धनम् । आशामयमिदं विश्वं, तया साजीविता भवेत् ॥ 85 ॥ अतः सा मयका पूर्व-मन्वेष्टव्या प्रयत्नतः । गवेषणा कृतेऽवश्यं, मिलिष्यति प्रिया मम ॥ 86 ॥ निर्धार्येति महाधीरो, विचचार बनान्तरे । गिरिषु गिरिकुलेषु, पर्यन्तेषु बनेषु च ॥ 87 ॥ कूलेषु सरितामेवं, कन्दरासु दुमेषु च गुप्तस्थानसहस्रेषु, मार्गिताऽनेन सा भृशम् ॥ 88 ॥n दृष्टानच वाऽश्रावि, तद्विशुद्धिः कुतोऽपि c। किं कर्तव्यतया मूढो, धीरोऽपि स तदाऽभवत् ॥ 89 ॥खेद्वान् तप्यमानाऽऽत्मा, शापभ्रष्ट इवाऽमरः । प्रहसितं निजं मित्रं, प्रोचिवानिति विहवलः ॥ 10 ॥ मित्र ! गत्वा त्वया वाच्यौ, पितरौ मे स्चिन्तितौ। धरणीमटता विश्वग्नाऽसना वीक्षिता मया ॥ 11 ॥ भूयोऽपि गहनारण्ये, पुरीषु नगरेषु च । शोधयिष्यामि तां कान्तां, भूरि प्रयत्नशतैरपि ॥ 12 ॥ प्राप्ता चेत् सुन्दरं नोचेत्प्रवेक्ष्यामि hutaashne। उपायो नापरः कश्चि-त्तां विना मम जीवने ॥ 13 ॥ सखा सोऽपि ततः शीघ्र-मादित्यपुरमाश्रयत् । वाचिकं तस्य तत्पित्रोः, पुर्स्ताद्खिल्न्य्ज्गौ॥ 94 ॥ श्रुत्वेति जननी तस्य, बचः श्रुति विदारकम् । पपात मूर्छितावूभौ, हृदि ग्राणैव ताडिता । / 95 ॥ लब्धसज्ञा च निश्वस्य, ॥ 39 ॥ Page #174 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaa - सुन्दरीचरित्रम् ॥ ॥ 40 ॥ MREKHA साश्रुनेत्राऽनिलप्रसूः ॥ ईषत्क्रोधमुखी प्राह, पुत्रमित्रहसितं ततः ॥ 96 ॥ प्रहसित ! महाक्रूर ! कठोरहृदयान्तर ! / मर्तुकामं सुतं त्यक्त्वा -कथमत्र समागत: ? ॥ 97 ॥ एकतो विपिनं घोरं, परतोऽसुविमोक्षणम् । असहायस्य ते पुत्र ! का दशा हि भविष्यति ? ॥ 98 ॥ सङ्कटे व्यसने घोरे, रक्ष्यः शत्रुरपि ध्रुवम् । सखा ते पवनो हृद्य-स्त्यक्त्वा तं कथमागतः ? ॥ 99 ॥ अथवा नितमां पापा, विवेक्प्थ्व्र्जिता। अहमस्मि यया गेहा-त्स्नुषा साध्वी निर्वासिता॥100॥ धिङ् मौर्यमविवेकित्वं, ममेह च मुहुर्मुहुः । ययाऽकारि कुलध्वंसि, कार्यमेतत्सुनिन्दितम् ॥ 101 ॥ दृष्टाङ्गुलीयचिह्नाऽपि, रुदती पीडिता स्ती। निष्कासिता मया काल्या, पिशाच्या व्य्नुक्म्प्या॥102॥ नष्टा वधूश्च पुत्रोऽपि, प्राणांस्त्यक्ष्यति चेत्त्दा। मृत एव पिता तस्य, जात एव कुल्क्स्स्य्ः॥103॥अत्युग्र्पुन्न्य्पापाना-मिहैव् फलमश्नुते । अयङ्कोविदवादोऽपि, सत्यं मयि त्वजीघटत् ॥ 104 ॥ इत्थं के तुमती राज्ञी, स्वनिन्द्यकर्मपीडिता । पुत्रवाचिकदुःखेन, पश्चात्तापमतिव्यधात् ॥ 105 ॥ प्रत्यावृत्ते वायुकुमारवीरे, स्त्य्न्य्ज्ञान्वेस्स्न्न्वृत्त्भ्व्ये। पंन्यासमुक्तिग्रथिते चरित्रे, गुच्छश्चतुर्थः समगात्समाप्तिम् ॥ 106 ॥ इति श्रीमत्तपागच्छनभोनभोमणि-शासनसम्राट्-जङ्गमयुगप्रधान-कनकाचलतीर्थषोडशीयोद्धारक-नियोद्धारक-श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागत-तपोनिष्ठ-सकलसंवेगिशिरोमणि ॥ 40 ॥ Page #175 -------------------------------------------------------------------------- ________________ ||shriianyjnaasundriicritrm // कथासंग्रह ॥ 41 ॥ AAAAAAAAAAAP पंन्यासदयाविमलगणिवरशिघ्यरत्न-पण्डितशिरोमणि-पंन्याससौभाग्यविमलगणिवरशिष्यपंन्यासमुक्तिविमलगणिविरचिते सत्यञ्जनाचरित्रे वरुणरावणसन्धिं विधाय प्रत्यावृत्ताञ्जनाऽदर्शन-तदन्वेषणादिवृत्तभावुकः चतुर्थो गुच्छः स्माप्त्ः॥ ॥अब् पत्रमगुच्छः ॥ . . इत्वं केतुमती राज्ञी, पुत्रचिन्तापरा स्ती। न भुक्तेन च वा शेते, न कृत्येषु प्रवर्तते ॥ 1 ॥ रुदती तां ततो भूपः, प्रदादो विनिवार्य च । पुत्रं पुत्रवधूं चैव, तदैवान्वेमाकणत् ॥ 2 ॥ अञ्जनायाः सुतस्याव, मार्गणाहेतवे नृपः । सर्वविद्याधराधीशाऽभ्यणे प्रायुक्त दूतकान् ॥ 3 ॥ स्वयं विद्याधरैः सार्द्ध्-म्नेकैर्व्नीप्तिः। पुत्रवधूविशुभ्यर्थ, बनाम क्स्सितिम्न्न्द्द्ल्म्॥4॥shudiN विधाय सर्वत्र, चालब्वा krmshsttH। नाम्ना भूतवनं नाम, भूतवनमजीगमत् ॥ 5 ॥ तत्र कृत्वा चितां वहि, दीपयन् पवनः सुतः । सत्राहो मरणे दृष्टः, स्विद्याध्र्भूभुजा॥6॥ चितोपकण्ठमाश्रित्व, मुमुधुर्खानाकृते। प्राहेति पवन: शान्त-शोद्दिश्य वनदेवताः ॥ ॥ कृत्वाकृत्यदृशः पूज्याः, शृण्वन्तु वनदेवताः ! लोकपालाः! परे बाऽपि, म्न्म्नोवृत्त्साक्स्सिन्न्ः॥8॥ विद्याधरमहाधीशः, प्रहादोऽस्ति prntpH। राज्ञी केतुमती मान्या, ॥ 41 ॥ Page #176 -------------------------------------------------------------------------- ________________ श्रीजैन Xx कथासंग्रहः ॥shriianyjnaasundriicritrm // // 42 // APR सूनुरस्मि तयोरहम् ॥ 9 ॥ नाम्नाऽझना प्रिया मेऽभून्महेन्द्रतनया सती । पाणिग्रहः सहाऽकारितया मोदप्रदो मया ॥ 10 ॥ विवाहदिनतः किञ्च, दुर्दैवदुधिया म्या। विनिर्दोषाऽपि सा बाला, कृता च बहुदुःखिनी ॥ 11 ॥ त्यक्त्वा तां स्वामिकार्याय, सरलां कुलजां प्रियाम् । रणदोर्दण्डकण्डूतिः, सङगरयात्राकृतेऽचलत् ॥ 12 ॥ निर्दोषां दैवयोगेन, बुद्ध्वा तां कलभाषिणीम् । तत्प्रीतिपाशबद्धोऽहं, प्रत्यावृत्तस्ततस्त्वरा ॥ 13 ॥ सप्तभूमिमये रम्ये, प्रासादे जग्मिवानहम् । व्यरंसि स्वेच्छया सत्रा, कान्तया तत्र shuddhyaa॥14॥प्र्त्य्भिज्ञ्याकृतेऽदायि, स्व्नामाहित्मुद्रिका। प्रच्छन्नः पुनरेवाह, स्वकटकमुपागमम् ॥ 15 ॥ तद्दिने तत्क्षणे साऽपि, दधार गर्भमुत्तमम् । सुचारुक्षेत्रबीजोप्तिः, फलाय कल्पते न किम् ? ॥ 16 ॥ सर्वथा शुद्धशीलाऽपि, मद्दोषेण विग्र्हिता। कलङ्कभयत: पूज्यैः, पित्रादिभिर्भिस्स्कृता॥17॥ न जाने क्वास्ति सैतर्हि, धृतप्राणाऽथवा मृता। पुराऽपि चाधुना कान्ता, सती निर्दोषकेतनम् ॥ 18 ॥ मदीयाज्ञानदोषेण, दुःखं प्राप्ता च दारुणम् । मत्समं निर्धियं क्रूर, घिधिक कान्तं खलाऽऽशयम् ॥ 19 ॥ भ्राम्यता सकलां क्षोणी, शोधिता सा मया प्रिया। प्राप्तान मन्दभाग्येन, र्त्न्व्द्र्न्कार्व्नौ॥20॥ ज्वलज्ज्वालाऽनले देह-मतोऽद्यैव जुहोम्यहम् । कान्तां विनाच देहोऽयं, निष्प्रभमणिवन्मुधा ॥ 21 ॥ यावजीवञ्च जीवन् सन्, दुःसहो विरहानलः । तस्मान्मे मरणं श्रेयो, जीवितञ्च विनश्वरम् ॥ 22 ॥ तस्माद्धो . ॥ 42 ॥ TIPS Page #177 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaa - सुन्दरीचरित्रम् । / ॥ 43 ॥ * देवता वोऽहं, प्रार्थये विनयान्वितः । साक्षिणो यूयमेवात्र, निर्जनेऽस्मिन् वने म्म्॥23॥ यदि पश्यन्तु मे कान्तां, कुत्राऽपि क्लेशपीडिताम् । वाचिकं मे पुरस्तस्या, वदन्तु हृदयङ्गमम् ॥ 24 ॥ त्वद्वियोगेन दुःखार्तः, पतिस्ते प्व्न्न्य्ज्य्ः। स्वयं कृत्वा चितां तत्र, प्रविवेश त्वदाशयः ॥ 25 ॥ उदीर्येति महाधीरो, ज्व्ल्द्दीप्त्चितान्ले। झम्पापातं समुत्प्लुत्य, यावत्कर्तुं समुद्यतः ॥ 26 ॥ तावदेव पिता तस्य, प्रहादः shrutvRttkH। ससम्ममं समागत्य, पतन्तं तं न्य्वार्य्त्॥27॥ गृहीत्वा प्रियपुत्रस्य, करौ द्वौ हृदयेन c। सस्वजे सुचिरं स्नेहः, सुतस्यात्र वचःपरः ॥ 28 ॥ प्रियावियोगदुःखेन, पीड्यमानोऽनले पतन् । रुद्धोऽहकेन वा मृत्यौ, प्रत्यूहोऽयं कुतो महान् ॥ 29 ॥ विघ्नखिन्नमना वायु-स्तारस्वरमुवाच च । निर्जने कानने केन, त्वन्तरायः मृतौ कृतः ॥ 30 ॥ अदृष्टक्रमसञ्चाराः, कान्तारान्त्र्देव्ताः। आगत्य ताभिरेषोऽयं, साहसो विफलीकृतः ॥ 31 ॥ वदतीति सुते सद्यः, प्रहादोऽश्रुवहन् बहु । जगादेति पिता तेऽयं, व्धूपुत्र्दुःख्प्र्द्ः॥ 32 ॥ पुत्रवधूबहिष्कारे, कृतोपेक्षः स्खलन्मतिः । प्रहादो नितमां मूढो, दशेदृशी यतस्तव ॥ 33 ॥ विवेकबुद्धिहीनाया, मातुस्ते सुत्व्त्स्ल्!| अपराधो महान् येन, दुःखमेतद्विजृम्भितम् ॥ 34 ॥ विरम मरणात्तात! तातदुःखानुबन्धिनः । स्थिरोभव च धीरोऽसि, मतिमानसिमा त्प्॥35॥ त्वद्वधूशोधनार्थाय, मया विद्याधराः प्रिय ! / आज्ञापिता: पुरा सन्ति, सहस्रशो महाधियः ॥ 36 ॥ ॥ 43 // Page #178 -------------------------------------------------------------------------- ________________ बीजैन ॥shriiajnyaanaasundriicritrm // मेल् सदागमनवेलां त्वं, प्रतीक्षस्व मनः स्थिरं । कृत्वा येन महच्र्यो , भविष्यति न संशयः ॥ 30 ॥ विशवशीलशालिन्याः, प्रियायास्तव साम्प्रतम् । शुद्धिमानीय चायान्ति, ते च विद्याधरा ननु ॥ 38 ॥ प्राप्तापदि महापैर्य, सर्वोवोनिधि वि। पर्यमालम्ब्य तिष्ठस्व, जीवन् भद्राणि पश्य च ॥ 39 ॥ इतो ये चगता दिक्षु, विद्याधरा हि मार्ग्न्ने। शोधयन्तः कियन्तो तौ, हनुपुरमुपागमन् ॥ 40 ॥ प्रतिसूर्यमञ्जनामेते, व्याचख्युरथ सादरम् । दिष्ट्या वर्चस्व वै स्वामी, दृष्टा यदञ्जना स्ती॥41॥ अञ्जनाया वियोगेन, किच भ्र्ताऽतिपीद्दित्ः। प्रवेष्टुमनलेऽनेन, प्रतिज्ञा च कृता दृढम् ॥ 42 ॥ दुःश्रवं तन्मुखाच्छ्रुत्वा, वचः सा प्व्न्प्रिया। विषपानादिव क्षोणी, पपात मूच्छिंता स्ती॥43॥ वीजिता व्यजनैरेवं, सिञ्चिता चन्दनाम्भसा । शीतोपचारकै दीर्घ-नेतनामाप चाञ्जना ॥ 44 ॥ उत्थाय शनकैः साध्वी, सुम्लानबदनाम्बुजा । दीनोक्त्या रुदती प्राह, हा नाथ! प्रान्न्व्ल्ल्भ्!॥ 45 ॥ श्रूयते समये चैत-त्रार्यों या प्तिव्र्ताः। पतिशोकेन तास्तप्ताः, प्रविशन्ति हविर्भुजि ॥ 46 ॥ स्वामिनाथं विना तासाञ्जीवितं दुःख्हेत्वे। नित्यक्लेशै-वरं वनौ, सतीनामिह संस्थितिः ॥ 7 ॥ सन्ति नार्यः परं येषां, स्वामिनां bhuutishaalinaam| सहस्त्रशः प्रियाशोक-स्तेषान्तु stoka evc॥48॥ sati स्त्रीणां सहस्रेऽपि, राजवंशभवे ध्वे। अकाण्डे कः परो हेतु-बृहद्भानुप्रवेशने ॥ 49 ॥ विरहान्मम चेत्स्वामिन्, त्वया vahnau prvishyte| // 44 // Page #179 -------------------------------------------------------------------------- ________________ पीजन कबासग्रहः ॥shriianyjnaasundriicritrm // // 45 // जीवेयं हतपीचाहं, वैपपीत्यमहो महत् ॥ 50 ॥स्त्त्व्वान् स्वामिनाथोऽस्ति, निःसत्त्वाऽहमिति स्फुत्त्म्। .. अन्तरमधुना ज्ञातं, मणिक्षारकयोरिव ॥ 51 ॥ सत्यो भवन्ति नार्यो हि, पतयो न shrutistvyaa। मुधाऽकारि मुदाऽकारि, साहसोऽयं म्हाव्र्त्!॥52॥ मातुस्ते श्वशुरस्यापि, पित्रोर्वा मम वल्लभ ! / नात्र दोषः परं मन्ये, म्त्कृत्पूर्व्क्र्म्न्न्ः॥53॥ रुदन्तीमिति भानेयी-मावास्य वाचया मुहः । सपुत्रां तां सह स्वेन, . चादाय तकमातुलः ॥ 54 ॥ आरुबोत्तमवैमानं, देव इव लसटुचिः । प्राचीचलत्ततः सद्य, पवनस्य विशुद्धये ॥55॥प्राम्य्न् विश्वग्धरां विश्वां, भूतवनमुपागमत् । प्रहसितेन दृष्टोऽसौ, साश्रुनेत्रश्च दूरतः ॥ 56 ॥ साझनमातुलस्याथ, shubhaa''gmnodntkm| पितृपुत्रपुरोऽवादीन्-मुदा प्रहसितः स्खा॥57॥ अजना प्रतिसूर्योग्य, विमानादवतीर्य शम् । प्रहादचरणौ भक्त्या, व्व्न्देऽव्निमौलिना॥58॥ प्रतिसूर्य ततः प्रीत्या, परिष्वज्य म्हीप्तिः। हनुमन्तं स्फुरत्कान्तिं, पौत्रं क्रोडे निधाय च ॥ 59 ॥ अपूर्वानन्दपाथोधि-वीचिब्रुडधद्युतिं । प्रतिसूर्यञ्जगादेव-मानन्दाश्रुस्खलद्वचाः ॥ 60 ॥ सकुटुम्बं मजन्त-मगाधदुःखवारिधी । उद्दिधीयुंस्त्वमेवाऽसि, भद्र ! स्वस्ति तवानध ! ॥ 61 ॥ सम्बन्धिभ्योऽखिलेभ्योऽतो, बन्धुण्यो भवान् मम । मरणायेन मे पुत्रो, वयं वा रक्षिताः सुखम् ॥ 6 ॥ मवंशपूर्वशाखेयं, सन्ततिहेतुसत्फला । निर्दोषाऽपि वर्दिव्या, मया मौढ्यान्निराकृता ॥ 63 ॥ ॥ 5 ॥ Page #180 -------------------------------------------------------------------------- ________________ 4 श्रीजैन Xx कथासंग्रहः और 4 सुन्दरीचरित्रम् । / ॥ 46 ॥ KKRKKK आप्तमित्रवद्धिः सा, रक्षिता क्षान्तिसागरैः । साधु साधु महाभागा ! उत्तमानामियं स्थितिः॥4॥ पवनश्चिररात्रेण, प्रियां वीक्ष्य निजां सतीम् । उद्वेल इव पाथोधि-निवृत्तिमाप दुःखतः ॥ 65 ॥ चिरप्रदीप्तशोकाग्नि, ज्वलत्कृशवपुस्ततः । प्रियाप्राप्तिसुधासेका-त्प्रशशाम प्रभञ्जनः ॥ 66 ॥ चिरवाञ्छितलाभेन, मोदमापाति मारुतः । विनष्टार्थस्य लाभेन, तत्स्वामीव निरन्तरम् ॥ 67 ॥ सर्वविद्याधरैर्भूय-स्तत्राऽऽनन्दपयोनिधौ । महामहो मुदा चक्रे, राकेन्दूपमपेशलः ॥ 68 ॥ पश्चात्स्वैः स्वैर्विमानस्ते, प्रोज्ज्वलैगगनाङ्गणम् । सतारमिव कुर्वन्तो, हनुपुरमजीगमन् ॥ 69 ॥ महेन्द्रभूपतिश्चापि, सह मान्स्वेग्या। शच्येव वासवस्तत्र, मुदितात्मा समाययौ ॥ 70 ॥ देवी केतुमती चैवं, परे सम्बन्धिनोऽखिलाः । आययुर्मिलितास्तत्र, सुधर्मायामिवामराः ॥ 71 ॥ इत्थं तत्र मिथो दैवाचिरात्सम्बन्धिनोत्करः । बान्धवा बन्धुभावाऽऽया, मिलिता हर्षमादधुः ॥ 72 ॥ विद्याधरमहीना2मिलितैरतिहर्षितैः । पूर्वतोऽप्यधिकञ्चक्रे निजरेक्ष्यो' महोत्सवः ॥ 73 ॥ तदाऽऽनन्दमहासिन्धुवीचिप्रेत्कलेवराः । बुबुधिरे न चात्मानं, समाधिस्थमना इव ॥ 74 ॥ लब्धाऽऽज्ञाश्च मिथः सर्वे, कृतकृत्यास्तदुत्सवे । ओकांसि भेजिरे स्वानि, विमानानीव-नाकिनः ॥ 5 ॥ पवनोऽपि गतक्लेशः, 1देवानामपि दर्शनीयः ॥ 46 ॥ Page #181 -------------------------------------------------------------------------- ________________ कथासंग्रहः र ॥shriianyjnaasundriicritrm|| // 47 // सप्रियासुतशोभितः । तत्रैव तस्थिवान् दिव्ये, महेन्द्रश्वशुरालये ॥ 76 ॥ कुमारहनुमांश्चापि, समं पितृमनोरथैः । ववृधे विक्रमी धीर-cendrasyeva jyntkH||7|| अचिरेणैव धीमान्स, जग्राह सकला: .. क्लाः। साधयामास विद्याश्च, विविधाः shrutimaatrtH॥ 78 // पूर्वचीर्णसुकृत्यानां, स्फुरन्ति मतयः पुरा । निमित्तं गुरवो मन्ये, साधुभाग्ये सहायकाः ॥ 79 ॥ फणीशलम्बबाहुः स, दीर्घवक्षाः सितद्विजः । प्रवीणो नितिमाञ्जज्ञे विद्यायामनशस्त्रयोः ॥ 80 ॥ दिनमणिरिव चुत्या, कुमारः सर्ववल्लभः । क्रमेण यौवनं प्राप, मकरध्वजताण्डवम् ॥ 81 ॥ साक्षादलमहाशैल, इतः kodhishiromnniH| निजाभिमानदीप्तात्मा, रावणो रिपुराव्न्न्ः॥82॥ सन्धी दूषणमुत्पाद्य, विजेतुञ्च जलेश्वरम् । स्फुरद्रोमा ययौ मन्ये, रौद्ररस इवापरः ॥ 83 ॥ हूताऽहूता महाविद्या, विद्याधरचमूचराः ? / विरच्य कटकं प्रेयुवैताब्यगिरिसन्निभम् ॥ 84 ॥ तत्र यातुं यदा जातौ प्व्न्प्र्तिसूर्य्को। सन्नाही गिरिवत्तावत्-हनुमानेत्य प्रावदत् ॥ 85 ॥ पूज्यतातौ! पुरो वाम्मे विज्ञप्तिरियमस्ति च । तिष्ठतं ससुखं गेहे, जेव्येऽहं रिपुमेककः ॥ 86 ॥ सत्सु शस्त्रेषु तीवेषु, विकुण्ठेषु रणाध्वरे । बाहुभ्यां कः पुमान् युद्धं, प्रकुर्यादिति धार्यताम् ? ॥8॥बालोऽय्मितिमा मय्य-नुकम्पां कुरुतम् युवाम् । दन्तिनो हन्ति नोऽरण्ये, बालोऽपि सिंहिनीसुतः ? ॥ 88 ॥ समये सति भो मान्यौ, भावत्ककुलजन्मनाम् । पुरुषाणां वयोऽपेक्षा, न जातु गण्यते मनाक् RRRRRRRRRR VAN // 4 // Page #182 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 48 ॥ ॥ 89 // उदीर्येति निरोधेन महता तौ निरुध्य c। स्वयं गन्तुं तदाज्ञां च प्राप्तवान् वायुनन्दनः ॥ 90 ॥ स्फुरन्तं तं तथा वीक्ष्य, फणिभोगमिवोत्कटम् । पवनः प्रतिसूर्यश्च प्रशशंस चुचुम्ब च ॥ 91 ॥ तन्मौली ती करी धृत्वा, दत्ता चाशीः shsrshH। अकाष्टौ मङ्गलं प्रीत्या, प्रास्थानिकमनुत्तमम् ॥ 92 ॥ परिष्कृतमणीवैष, दिदीपे कृतमङ्गलः । अनेन हत एवारि रमन्येताञ्च ताविति । / 93 / / रथाऽऽरूढैर्गजाऽऽरूढै- रश्वाऽऽरूढैः प्दातिभिः। सामन्तैर्भूमिविख्यातैः सेनाधीशैश्च सैनिकैः । / 94 / / वेष्टितो विश्वतः खेऽर्को ग्रहैरिव महोज्ज्वलैः । चञ्चद्दोर्दण्डशौण्डीर्यः प्रतस्थे हनुमांस्ततः । / 95 / / / युग्मम् ॥ असङ्ख्यवाहिनीयुक्तः, क्रमशो हनुमांस्ततः । 'अहंयुरावणस्यागात्-स्कन्धावारमत्युद्धतम् । / 96 / / मूर्तिमान् विजयश्चैषः, परो वाऽपरविश्वजः । व्यतर्कि रावणेनैवं, तदाकृतिनिरीक्षणात् । / 97 / / प्रणमन्तं परं वीक्ष्य, हनुमन्तं दशाननः । दधन्मोदं स्वकाङ्के तं न्यवीविशत्सुतोपमम् ॥ 98 ॥ पुण्यपीयूषपाथोधिं, वीरविक्रमशालिनम् । बाढं गाढमिमं प्रीत्या, सस्वजे रावणश्चिरम् ॥ 99 ॥ ततो दुर्दमलङ्केशो, वरुणस्य पुरोऽन्तिके । गत्वा जन्याय सन्तस्थौ, बिलमूल इवाचलः ॥ 100 ॥ ततः पाशी च तत्पुत्राः, शतसङ्ख्या महाबलाः । निर्ययुर्निर्भयाः सद्यो, दर्य्या इव मृगाधिपाः । / 101 / / पाशिपुत्रा रणव्यग्रा 1 मानी । ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ ॥ 48 ॥ Page #183 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 49 ॥ भुज्स्फाल्न्पूर्व्क्म्। युयुधुर्दशवक्त्रेण, दैत्या इव पुरारिणा । / 102 / / सुग्रीवादिमहावीर - वरुणो ऽजन्यमातनोत् । उभयोः सैन्ययोरेवं, प्राचलद्युद्धमुल्बणम् ॥ 103 ॥ रक्तनेत्रैर्महावीर्यः, पाशिपुत्रैर्दशाननः । सङ्गरे खेदितोऽत्यन्तं, पोत्रीव' जात्यकुक्कुरैः ॥ 104 ॥ कदर्थीक्रियमाणं तं, पाशिपुत्रैर्मुहुर्मुहुः । रावणं वीक्ष्य दुर्दान्त उवाचेति मरुत्सुतः ॥ 105 ॥ रे पाशितनया मूढा, एकोऽयं शतसङ्ख्यकैः । कदर्श्यते चं धिग् युष्मान् - भवन्तु सज्जिताः पुनः । / 106 / / मदोन्मत्त-महादन्ति- घटायामिव वायुजं । केसरिडिम्भवन्मक्षु प्राविशद्रिपुभीप्रदः । / 107 / / स्वविद्यायाः प्रभावेण, हनुमांश्च जलेशितुः । बबन्ध तनयान्- सर्वान्, हरिणानिव जालिकः । / 108 / / पशुवत्तनयान् बद्धान्-वरुणोऽपि निरीक्ष्य च । जज्वाल मन्युना भूरि-प्रलयानलवत्क्षणम् । / 109 / / दन्तीव पथि सालांश्च, कम्पयन्-वरुणो ब्ली। सुग्रीवादिमहायोधृन् दधावे वायुनन्दने । / 110 / / वर्षयन् विशिखश्रेणिं लङ्काऽधीशो जलेश्वरम् । अरौत्सीन्मध्य एवाशु-नदीवेगमिवाचलः ॥ 111 ॥ अनडुद्भिर्यथोक्षाणो, दन्तिभिर्दन्तिनस्तथा । क्रोधान्धपाशिना सत्रा, युयुधे रावणश्चिरम् ॥ 112 ॥ मायावी युद्धविद्यायां निपुणो वरुणं शनैः । हस्तशस्त्रादिनिक्षेपैः खेदयित्वा दशाननः ॥ 113 ॥ 1. मुंड । ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ ॥ 49 ॥ Page #184 -------------------------------------------------------------------------- ________________ श्रीजन कथासंग्रहः ॥shriiajhnaasundriicritrm // // 50 // उत्प्लुत्य सिंहवत्ता , 'बास्तोग्तिमिवाह्वे। अवघ्नात् साहसीमानं, खण्डयन्निव muultH॥114॥ ॥bummm ||srvtr कार्यसिद्धीहि, दम्भ एवं महायुधम् । वामनीभूष गोविन्दो, बलिभूपं नवाच्छलत् ॥ 195 ॥ virsvripuniiresh-विज्योत्फुल्ल्गात्र्क्ः। रावणो हर्षनादेन, शब्दाद्वैतञ्जगद् व्य्धात्॥116 ॥ मांसलदीर्घ-स्कन्धोऽसौ, दशास्य र्विभासुर्ः। विजयी रावणो दिव्यं, निजाऽऽवासमुपागमत् ॥ 11 ॥ ससुतं वरुणंभूयो, निजाऽऽज्ञावशवर्तिनम् । मोचयामास लकेशो, वैनतेय इवोरगम् ॥ 118 ॥ उत्तमान्वयसम्भूतिमानवानां सदैव हि। प्रणिपातावधि प्रायः, कोपाद्द्म्ब्र्द्दिन्न्द्दिम्ः,॥119॥प्रीतिनीर्म्हाकुल्या, प्रशान्ते dvessshussmnni। एकात्मभावनाभावो, ववृद्धेच मिथ्स्त्त्ः॥120॥ सत्यव्रतां पुनः पाशी, नाम्ना सत्यवर्ती सुताम् । प्रत्यक्षदृष्टवीर्याय, प्राददद्वायुसूनवे ॥ 121 ॥ रावणोऽपि ततो लश-ञ्जिताहितः स्माय्यौ। उत्सवास्तेन तेने च, वारुन्न्ज्य्मोदिना॥122॥ हनुमते सुते द्वे स्वे, प्रीत्याऽतिददिवान् व्रे। च्न्द्र्न्न्खाण्त्वाना-कुसुमाम्तिसुन्द्रीम्॥123॥ पद्मरागनिभां पुत्री, पद्मरागां yshsvine। सुग्रीवोऽपि ददी प्रीत्या, caashniiviirsuunve||124||न्लोऽपि तनयां स्वीयां, नाम्ना च हरिमालिनीम् । हनुमते मुदा प्रादात् viirvikrmshaaline||125 // अपरेऽपि महावीराः, पवनञ्जयसूनवे । सहस्रशो निजाः कन्याः, ॥ 50 ॥ Page #185 -------------------------------------------------------------------------- ________________ श्रीजन ॥shriianyjnaasundriicritrm // // 51 // प्रायच्छन् हदि मुत्कलाः ॥ 126 ॥ बाढमालिङ्ग्य निर्व्याज्-प्रीतिक्ल्लोलितान्त्र्ः। हनुमन्तं महावीर रावणोऽध व्यसर्जयत् ॥ 127 ॥ हस्तीव हस्तिनीवातै-मण्डितो वायुनन्दनः, सहस्राधिकभार्याभिहनुपुरमुपाययौ ॥ 128 ॥ अञ्जना चारुचारित्रा, सतीत्वपथशेखरा । नित्माम्र्च्नीयाऽभूत्कुत्तुम्बादिज्ञान्त्रे॥129॥ वीरोत्तंससुतप्राप्त्या, पतिप्रीतिपरायणा विस्मृतसर्वकष्टाऽसौ, सिषेवे सुखमुज्ज्वलम् ॥ 130 ॥ इत्थं सांसारिकं सौख्यं, माहेन्द्रनगरे सती । सेवमाना परां स्फीति, प्रापात्मस्वजनैः सह ॥ 131 ॥ पवनोऽपि सतीप्रीति-व्यापृतात्मा कुलामरः । कुर्वन् धाणि कार्याणि, सुखं कालमवाहयत् ॥12॥आपात्म्धुरे सौख्ये, प्रिन्नाम्क्स्स्तिप्र्दे। अनासक्तमना धीमान्-ध्र्म्भ्यान्प्रोऽभ्व्त्॥13॥ निःसारः किल संसारो, भावनामिति भावयन् । वीतरागपदप्राप्त्यै, वाञ्छा तस्य तदाऽभवत् ॥ 134 ॥ शुद्धलेश्यो जिनाण्यासो, वैराग्यमयजीवनः । पवनः पावनी दीक्षा-कमे निर्मलात्मना ॥ 135 ॥ अञ्जनायाः पुरशैवं, सचिवानां सुतस्य च । प्रकटितो मनोभावः, परस्यापि shmprdH॥136 ॥म्लानैर्पि स्थितिज्ञानः, समयोचितवेदिभिः । स्वीकृतं तद्वचः सर्वगुरवोऽलम्यशासनाः ॥ 137 ॥ महाधीर महावीर, तनये shriihnumti। राज्यभारं समासौ, परिव्रज्यां ललौ ब्राम्॥138॥krmshH क्षीणकर्माऽलं, शुक्लम्यानकुटीचरः । अविनाशि घनाऽऽनन्दः, मुक्तिधाम ययौ य्मी॥139॥ अञ्जनाऽऽपि भवक्रम ॥ 51 ॥ Page #186 -------------------------------------------------------------------------- ________________ , कबासंग्रहः ॥shriianyjnaasundriicritrm // // 52 // प्जास्व्भृस्सिका। विमुखीभूयभूसौख्या क्षणिकाऽऽपातभारात् ॥ 140 ॥ अभ्यणे चन्द्रसूरीणां, गृहीत्वा व्रतमुत्तमम् । ध्यानानलेन कर्मेन्धं, दग्ध्वा मोक्षमुपागमत् ॥ 141 ॥ हनुमानपि भव्यात्मा, तारहारयशाः सुधीः । आत्मवत्सकलां क्षोणी, पालयामास धर्मतः ॥ 142 ॥ एकदा मधुमासस्य, राकायामञ्जनीसुतः । शाश्वतचैत्यवन्दारु-जंगामामरभूधरम् ॥ 143 ॥ प्रकाश्य निखिलं विश्वं, vishntmpraambudhau| सहसमालिनं दृष्ट्वा, दध्याविति मरुत्सुतः ॥ 144 ॥ आकीटब्रह्मपर्यन्तं, सर्वे ये जीवराशयः । उदयन्ति विलीयन्ते, भ्रमन्तो भ्व्साग्रे॥145॥ सहस्ररश्मिरेवात्र, जगत्काशी म्हाप्र्भ्ः। दृष्टान्तः किम्परैः सोऽपि, चोदयास्तगति: स्दा॥146 ॥ पदार्था यत्र विद्यन्ते, नाशवन्तोऽखिला बत! / प्रपञ्चबहुलाध्यासं, धिग् धिग् संसारमीदृशम् । / 147 ॥ संसारासारताप्राप्त-ज्ञानोदयमहोदयः । हनुमान प्राप्तवैराग्यो, ययौ स्वां नगरीं ततः ॥ 148 ॥ आप्तमित्रादिबन्धुभ्यः, सूचयित्वाऽऽत्मभावनाम् । निर्वाणपदसन्दात्री-दीक्षायात्युद्यतोऽभवत् ॥ 149 ॥ राज्यभारं प्रजात्राणं, दत्त्वा सूनोश्च धीमतः । धर्मरत्नमहासूरे-रन्तिके दीक्षां ललावलम् ॥ 150 ॥ साधुभावश्च तत्पल्यः, सर्वा अपि ततो व्रतम् । आर्यालक्ष्मीवतीपार्श्वे, जगृहुर्भवभीरवः ॥ 151 ॥ क्रमशो विचरन् क्षोण्यां, हनुमांश्च महामुनिः । प्रादहत्सर्वकर्माणि, दिव्यध्यानकृशानुना ॥ 152 ॥ दशां शैशिकां प्राप्य-सर्वत्र समभावनः । ॥ 52 ॥ Page #187 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaa - XXsundarIcaritram // // 53 // अव्ययपदमालेभे, द्वन्द्वातीतमनुत्तमम् ॥ 153 ॥ इत्थमेतन्महादिव्य-मञ्जनाचरितामृतम् । कणे हत्य महाभागाः, पिबन्तु भवमुक्तये ॥ 154 ॥ चरितंग्रथितञ्चासी- च्छ्रीम्त्प्ण्न्यास्मुक्तिना। परं मध्ये ययौ स्वर्ग, भाद्रे मासि सिते दले ॥ 155 ॥ पर्युषणमहापर्व, -चतुर्थ्याच वयो लघुः । युगशैलाङ्कचन्द्राब्दे, र्म्य्राज्पुरान्त्रे॥156॥ तत्पट्टारामकल्पद्रुः, सम्पूतिमतनोदय । श्रीमत्पंन्यासरङ्गादि, विमलान्तमुनीश्वरः ॥ 157 ॥ भूस्वर्गार्जरदेशस्थ-विशादिनगरे वरे । चन्द्राभ्ररवद्वये वर्षेऽभूदस्य समाप्तिका ॥ 158 ॥ चरित्ररत्नमेतद्धि, येषां भाति गलान्तरे । दुष्कर्मध्वान्तनाशो हि, भूयात्तेषां ततोऽमृतम् ॥ 159 / / सत्यञ्जनावायुकसङ्गरम्ये, नीरेशयुद्धादिजयप्रकाशे । पंन्यासमुक्तिग्रथिते चरित्रे, गुच्छः समाप्त: shivvRttbaannH||160|| इति श्रीमत्तपागच्छनभोनभोमणि-शासनसम्राट्-जङ्गमयुगप्रधान-कनकाचलतीर्थपोडशीयोद्धारक-क्रियोद्धारक आचार्य भगवान्-श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागततपोनिष्ठ-सकलसंवेगिशिरोमणि-पंन्यासदयाविमलगणिशिष्यरत्नपण्डितशिरोमणि-श्रीमत्पंन्याससौभाग्यविमलगणिवर-शिष्यरत्नपंन्यासमुक्तिविमलगणिविरचितेअञ्जनासतीचरित्रेअञ्जनावायुसङ्गम-वरुणयुद्धविजय रमणीयतमः पवनझायाञ्जनाहनुमदादि-दीक्षाग्रहणनिर्वाणपवित्रितः पञ्चमो गुच्छः स्मास्ः॥ 1आकण्ठम् । ॥ 53 ॥ Page #188 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥shriianyjnaaXX सुन्दरीचरित्रम् । / ॥ 54 ॥ ॥अब् bndkrtRprshstikaa|| आसीन्महामहिमविश्वतलैकमान्यः, श्रीमत्तपाविमलगच्छनभोविवस्वान् । ज्ञातस्वकान्यमतसारप्रवृद्धकीर्ति-रहदचोऽमृतसुधारसपानतृप्तः ॥ 1 ॥ शत्रुञ्जयोप्कृतिकरो विकलक्रियाया, उद्धारको nigamabodhabudhAbhi'jetA / भेत्ताऽघवारकुसृतेनिखिलात्मभाव, -शानन्दवैमलमुनीश्वरसूरिराजः ॥ 2 ॥ युग्म्म् । तत्पदृसागरतरङ्गमृगाङ्ककल्पः, कल्पोपमः कलगुण: कलगी: क्लान्ग्ग्ः। ज्ञानर्द्धिवैभवजितापरमर्द्धिगर्वः, पंन्याससद्धिविमलो विमलो बभूव ॥ 3 ॥ यत्कीर्तिभाजित-विधुर्गगनाङ्गणार्टी, कैलासकासघनसारचयो जडच । तत्पदृसालफलसौमरसाऽऽचमोऽभूत, पंन्यासकीर्तिविमलो दशदिग्यशस्वी ॥ 4 ॥ अक्षाश्ववैरणमहाबलवीरशाली, शाल्यङ्गिशालिगुण-गौरवसर्वनम्यः । नम्येतरः समजनि प्र्तिवादिवादी। पंन्यासवीरविमलस्तकपाटकाशी ॥ 5 ॥ शान्त्योदयोऽखिलदयश्चरणो दयाऽऽन्यो, ध्यानी प्रभो गजप्रसूसुदयी विमायी। अद्योतयत्तकपदं गगनं तु इवार्कः, श्रीमान्महोदयबुधो जिनवाग्विलासी ॥ 6 ॥ द्राक्षाऽमृतेक्षुमधुराभिरिहाङ्गिचेतः, प्रामोदयन्मुनिवरः कमनीयवाग्भिः । योऽसौ तदीयगुरुपीठमलञ्चकार-स्तज्ज्ञः prmodvimlHshmtoddhiinduH||7|| चारित्र्यरत्नरुचिमृष्टसृतान्धकारस्तत्पादपीठगिरिचूलविशोभिसिंहः । पंन्यासरत्नमणि-वैमलयोगिराजो, जज्ञे जिनाधिकलतामरसा ॥ 54 ॥ Page #189 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ X ॥ 55 ॥ भिन्न्दी॥8॥त्द्धानिखेऽर्क् इव चारुप्रतापधामा, प्रोद्योत्वैम्ल्मुनिर्बुध्राविरेजे। उद्योतितञ्जिनविदितधर्मवम, येनात्र देहिनिकरेऽखिलसातकारि ॥ 9 ॥ तत्पट्टनन्दनवनोत्तमनाकिशाखी, प्ण्न्यास्दान्विम्लोव्य्घ्राब्भूव्। यज्ज्ञानपावननदीजलपानपूताः केनो बभूवुरिह शान्तमनोऽभिलाषा: ? ॥ 10 ॥ तत्पाटविन्ध्यकरिराजमहातपस्वी, श्रीमद्दयाविमलविज्ञमुनिर्बभूव । प्रद्युम्नशस्त्ररमणीगणवेष्टितोऽपि, ब्रह्मव्रतं न च जहौ किल यो म्न्स्वी॥ 11 ॥ तत्पदृमानसचरद्वरराजहंसः, सौभाग्यवैमलमुनीश्वरविज्ञविज्ञः । जज्ञे च यो विमलबोधजनावतारी, शान्तः शुचिः शिवमतिर्विममः परार्थी ॥ 12 ॥ प्राभूषयत्तकपदं विमलैर्गुणैः स्वः, पंन्यासमुक्तिविमल: समयाम्वनीनः । योऽभूच्छिशावपि महान् बुधसाधुरत्नम्, धीरः कृती nijpraagmdkssshikssH||13|| tenAJjanAcaritametadanaya'ratna, इब्धं परं सुरसदो ययिवान् महात्मा । वेदाद्रितत्त्व रजनी पतिभाविताब्दे, भाद्रे सिते युगतिथी वरपर्वभाजि ॥ 14 ॥ यातेऽव्यये गुरूवरे गुरुधामधाम्नि, शब्दादिशास्त्रनिपुणे निपुणो विनेयः । तत्पूर्तिमार्यमहितस्तकपादभृङ्गः, पंन्यासरङ्गविमल: स्म्कार्य्द्वै॥15॥ तत्पूर्तिका गुरुवरक्रमकानुकम्पा-तोऽभुत्प्रधाननगरे विशपूर्वरम्ये ग्लोऽखां युग्म प्रमिते वरवत्सरेऽलं, भाद्रे सिते दशतिथौ क्ल्गोर्ज्राब्जे॥16॥ श्रीमत्तपागच्छमहाकाशवासरमणिशासनसम्राट्-जङ्गमयुगप्रधान-कनकाचलतीर्थ पातेऽव्यये गबदा dittvaashkssH॥1ंम्याम्व्नीन्ःम्ः परार्थी ॥ 55 ॥ Page #190 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 56 ॥ षोडशीयोद्धारकक्रियोद्धारकसूरिचक्रचक्रवर्ति - श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परासमायातसुशिष्यरत्नतपोनिष्ठनैगमतत्त्वावबोधदक्षधिषणाञ्चित श्रीमत्पण्डितऋद्धिविमलगणिपट्टवारिधिपूर्णशशाङ्क श्रीपण्डितकीर्तिविमलग्2अणिपट्टालङ्कारंब्रह्मवर्ष्मक्षपितकर्मतिमिरसत्पथाऽऽचारचारि श्रीपण्डितवीरविमलगणिपट्टपाथोजभास्करप्रज्ञस्तोमजेगीयमानकीर्तिनिकुरम्बसततोदय श्रीपण्डित - महोदयविमलगणि पट्टासीनतत्क्रमसरो रुहमकरन्दस्वादैकचञ्चरीक निखिलासुमत्प्रमोदकारिपण्डितप्रमोदविमल गणिपट्टाभरणविशिष्टशिष्टचरणलब्धप्रभावविमलीकृतजगन्मण्डलश्रीपण्डितमणिविमलगणिपट्टकेदारवारिदोपमशमितनिःशेषप्राणि । निकरतापोद्भूतयशश्चयश्रीपण्डित- उद्योतविमलगणिकमनीयचरणारविन्दविलसन्मधुपवृत्तिसद्देशनादानदक्षशेमुषी - विदित श्रीपण्डितदानविमलगणिपट्टो तुङ्गगिरिकूटपञ्चाननोपमपरमदयोदधितपोनिष्ठ योगनिष्ठ- श्रीपण्डितदयाविमलगणिपाद कमलरोलम्बायमानसद्भाग्यभाजन श्रीपण्डित सौभाग्यविमलगणिपट्ट पूर्वाचलंदिवाकर सकलसिद्धान्तवाचस्पति आबालब्रह्मचारी अनेक संस्कृतग्रन्थप्रणेतृचारित्रचूडामणिविद्वच्छिरोमणि श्रीमत्पण्डितमुक्तिविमलगणिविरचित अञ्जनासुन्दरीचरित्रम् समाप्तम् । ॥ श्री अञ्जनासुन्दरीचरित्रम् । / समाप्तम् । ॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥ ॥ 56 ॥ Page #191 -------------------------------------------------------------------------- ________________ ||ahm // श्रीशंखेश्वर पार्श्वनाथाय न्म्ः। ॥shrii प्रेम-भुवनभानु-पय-हेमचंद्र सगुरुभ्यो न्म्ः॥ निद्रव्यविप्रकथा ॥अथ् प्रमादे निर्द्र्व्य्विप्र्क्था॥ यः प्राप्य दुष्प्राप्यमिदं नरत्वं, धर्म न यत्लेन करोति मूढः क्लेशप्रबन्धेन स लब्धमब्धी, चिन्तामणिं पातयति प्रमादात् ॥ 1 ॥ दुर्लभं नृभवं लब्वा, मुग्धो धर्म दृणाति यः । क्लेशाऽऽप्तं स्वर्मणिं सोऽब्धी, पातयत्येव विप्रवत् ॥ 2 ॥ तद्यथा-अस्ति प्रतिष्ठानपुरं, 'गोदातीरैकमण्डनम् । मुनिसुव्रतनाथस्य, यस्मिंश्चैत्यमनुत्तरम् ॥ 3 ॥ विष्णुशर्माऽवसत्तत्र, विप्रः shiilvtiiptiH। निःस्वस्य तस्य तनया, बढ्योऽभूवन् क्रमेण च ॥ 4 ॥ दरिद्रत्वेन कन्यानां बहुत्वेन च दुःखिता। एकदा दीनवदना प्रोचे शीलवती प्रियम् ॥ 5 ॥ त्वमात्मना द्वितीयोऽभूः पुरा तेन यथा तथा । कणादियाञ्चयाऽपीश ! प्राणाधारो व्यधीयत ॥ 6 ॥ इदानी त्वभवन् कन्या घनास्तत्पाणिपीडनम् । धनं विना कथङ्कारं करिष्यते त्वया ननु ! ॥ 7 ॥ तदुद्यच्छस्व' हे 1गोदाव्री। विवाहः । 3 उघच्छ-उधतो भ्व्। 3-43434343434343434343432 11811 Page #192 -------------------------------------------------------------------------- ________________ श्रीजैन निद्रव्यविप्रकथा कथासंग्रहः ॥ 2 ॥ स्वामिन् ! 'धूम्न्मूर्जित्म्र्ज्य्'| उद्यमे नास्ति दारिद्यमिति lokshrutirytH॥8|| तद्धार्योक्तं वचः श्रुत्वा विष्णुशर्मा व्यचिन्तयत् । अहो! मे मन्दभाग्यत्वं यदाऽजन्मापि दुःस्थ्ता॥9॥ गृहस्थानां धनं प्राणा गुणा रूपं यशः श्रियः । तद्धनं घनमानेष्ये, श्रित्वा देशान्तरं स्वयम् ॥ 10 ॥ ध्यात्वेति विष्णुशर्मोया घनान् देशानथाऽभ्रमत् । तथाऽपि क्वाऽपि न प्राप निर्भाग्य: श्रेयी श्रियम् ॥ 11 ॥ प्रवीणं क्वाऽपि सोऽप्राक्षीद् ब्राह्मणं द्र्विन्नेच्छ्या। द्रव्यस्योपार्जनोपायं कृपया सोऽपि चाऽभ्यधात् ॥ 12 ॥ रत्नद्वीपोऽस्ति वाद्यन्तस्तत्र rtnkhniishvrii। आराध्या देवता दत्ते रत्नं भाग्याऽनुमानतः ॥ 13 ॥ इति तस्योपदेशेन रत्नद्वीपमियाय सः । रत्नखानीश्वरी देवी प्रसादयितुमाद्रतः ॥ 14 ॥ स्नातः कृतोपवस्त्रश्च धौतचीवरपीठरुक् । पुष्पैरभ्यर्च्य तां देवीमुप्विस्स्त्त्स्त्द्ग्र्त्ः॥15॥ सोऽथ द्रव्येच्छया तस्थावेकविंशतिवासरान् । निराहारस्ततो देवी प्रादुर्भूयाऽवदत् क्स्स्न्नात्॥16॥रे! त्वं निष्पुण्यकोऽसीति मद्नेहा याहि सत्वरम् । नो चेदनर्थस्ते भावी धनं धर्माद् ऋते न यत् ॥ 17 ॥ इत्येवं देवतावाचं श्रुत्वाऽतिसाहसी द्विजः । यदि स्यात् सुकृतेनाऽर्थस्तत् किं ते देवि ! वैभवम् ॥ 18 ॥ निर्भाग्यस्याऽपि तद्देवि ! देहि चिन्तामणिं मम । नो चेत्तदाऽहं स्वप्राणान् मक्षु त्यक्ष्यामि ते पुरः ॥ 19 ॥ इत्युदीर्य स्फुरद्वीर्यः क्षुरीमाकृष्य सत्वरम् । द्विजो निजं शिरच्छेत्तुमुपचक्राम स क्रमात् ॥ 20 ॥ ततस्तुष्टाऽस्य dravyam । 2 vipulm| // 2 // Page #193 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 3 ॥ ************* सत्त्वेन दत्त्वा देवी मणिं मुदा । तडिल्लेखेव सा शीघ्रं जगाम निजधामनि ॥ 21 ॥ ततोऽसौ सिद्धसर्वार्थो निजगेहं प्रति द्विजः । प्रतस्थेऽम्बुधिमार्गेण यावत्तावन्निशाऽऽगमत् । / 22 / / ततः क्रमाच्छिरोदेशे पूर्णेन्दुर्गगनेऽगमत् । किमयं द्युतिमान् किंवा मन्मणिः स्यादितीक्षितुम् । / 23 / / द्विजातिस्तं मणिं हस्ते गृहीत्वाऽऽलोकयत् क्षणम् । चन्द्रबिम्बे मणौ चापि दृष्टिं चिक्षेप स क्षणम् ॥ 24 ॥ इत्येवं कुर्वतस्तस्य निर्भाग्य कच्च्युतः । पपात मणिरम्भोधी चैतन्येन समं तदा ॥ 25 ॥ क्षणेन लब्धचैवं * मुहुर्मुहुः । यावज्जीवं ततो दुःखी सोऽभवद् 'ब्राह्मणब्रुवः ॥ 26 ॥ अपातयद्विजो मुग्ध था मणिमटन् । तथा नृजन्म निर्द्धमों गमयत्येव मानवः । / 27 / / ज्ञात्वैवं विदुषा कार्यों धर्मकार्ये सदाऽऽदरः । मानुषोऽयं भवः प्राप्तो न निर्गम्यः प्रमादिना ॥ 28 ॥ ॥ इति प्रमादोपरि निर्द्रव्यविप्रकथा । / 1 अधमब्राह्मणः । *** ******** निर्द्रव्यविप्रकथा 11311 Page #194 -------------------------------------------------------------------------- ________________ निर्द्रव्यविप्रकथा vvAvv ** vvAvv Page #195 -------------------------------------------------------------------------- ________________ ||ath धर्मप्रभावे सिद्ध्द्त्त्क्था॥ ॥अह्म् ॥ श्री शंखेश्वर पार्श्वनाथाय न्म्ः। ॥shrii प्रेम-भुवनभानु-पद्म-हेमचंद्र सदुरुभ्यो नमः ॥ ॥ अथ धर्मप्रभावे सिद्ध्द्त्त्क्था॥ प्राप्तव्यमर्थ लभते मनुष्यो, देवो न तल्लायितुं समर्थः । तस्मान्न शोको न हि विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् ॥ 1 ॥ . चन्द्रमायां नगर्याम् अरिमर्दनो राजा राज्यं करोति । तत्र धनपतिः श्रेष्ठी, धनवती प्रिया । तयोः पुत्रः सिद्धदत्तः । एकदाऽभाग्ययोगेन तस्य गृहे मारिरूत्प्न्ना। ततः प्रातिवेश्मिकैरचिन्तिएतस्य गृहान्मारिर्बहिर्नि: सरिष्यति, अस्माकं च लगिष्यतीति धनपतेर्गृहस्य द्वाराणि पिहितानि निर्दयत्वेन । ततः कियत्स्वपि दिनेषु रोगपीडितं सकलमपि कुटुम्बं विप्न्न्म्। ततः सिद्धदत्तो भाग्यान्निरोगो लघुत्वेन जिन् गृहखालेन बहिनि:सृतो nagare prmti। 1gcchn| // 1 // Page #196 -------------------------------------------------------------------------- ________________ ||ath धर्मप्रभावे 2 सिद्ध्द्त्त्क्था॥ .. लोकास्तस्याऽनुकम्पया भोजनाऽऽच्छादनाउदि ददति । एवं सिद्धदत्तो वर्द्धते । एक्दा नगरे भ्रमन् स कस्यापि व्यवहारिणो हट्टे गतः । तत्र चैकां पुस्तिकां दृष्ट्वा पृष्टम्-कैषा पुस्तिका, कथमायातेति ? ततस्तेन व्यवहारिणोक्तम् - शृणु, अस्मिन्नेव नगरे कश्चनाऽपि द्यूतकारो द्यूतेन हारितसर्वस्वः प्रतिदिनमाशापूरीक्षेत्रदेवीगृहे दीपतैलेनाऽपूपान् भक्षयति । एकदा क्रुद्धया देव्या तस्य भापनाय जिह्वा कर्षिता । ततस्तेन निःशूकत्वेन जिह्वायां थूत्कृत्म्। देवता तथैव स्थिता। प्रातरागतैर्लोकदृष्ट्वाऽरिष्टमिति कृत्वा शान्तिकपूजादिकं कर्तुमारब्धम् । तथापि जिह्वाया असंवरणे द्यूतकृदाह- यदि मे दीनारशतं ददत पूजायै, तदाऽहं प्रपूज्य शान्तिं कुर्वे । पश्चाद् वस्त्रादि च मे देयम् । ततो लोकैदीनारशतं दत्तम् । रात्री तेन देवीभवने गत्वा स्तुति-पूजादिकं किञ्चित् किञ्चित् कृतम् । तथाऽपि जिहां न गोपयति । तदा तेनोक्तम् गोपय जिह्वां, चेन्न गोपयसि तदा पुरा थूत्कृतमेवाऽस्ति' अधुना विष्टां क्स्सेप्प्यामि। ' इत्युक्त्वा यावता विष्टायै चलति तावता देव्या भीतया गोपिता जिह्वा । प्रातर्लोकाः स्माग्ताः। जिहां गोपितां दृष्ट्वा हृष्टाः । मङ्गलं जात्म्। ___एवं काले याति अन्यदा द्यूतकृता 'रमता बहुहारणे देव्याः पूजादिकं कृतम् । परं सा किमपि न द्दाति। 1निर्दयत्वेन निर्लज्जत्वेन वा । 2 स्मे च व्र्त्माना। सिद्ध.5-2-16 इत्यनेन पुरायोगे भूतकालेऽर्थे व्र्त्माना। 3 र्म्मान्नेन्। . ॥ 2 ॥ Page #197 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥अथ् धर्मप्रभावे सिद्ध्द्त्त्क्था॥ ॥ 3 ॥ ततोऽतो लोष्टमुत्पाट्योत्थितः, चेन्न दत्से तर्हि भक्ष्यामि भवतीम् इति वदन् । ततो भीतया देव्या तस्यैषा पुस्तिकार्पिता। दीनारपञ्चशत्या विक्रेयेति चोक्तम् । ततः स पुस्तिकांगृहीत्वा नगरान्तों विक्रीणन् लोकैर्मूल्यं पृष्ट आह 500 पञ्चशतानि दीनारान्नाम्। ततो लोकैर्हसितःसममाडे आग्त्ः। मयाऽनुकम्पया किञ्चिदर्पयित्वा गृहीता सैषा पुस्तिकेति। ततः सिद्धदत्तेन सा पुस्तिका च्छोटयित्वाऽवाचि । प्राप्तव्यमर्थ लमते मनुष्यः इति पदं तस्य रुचितम् । ततो निरन्तरमेतत्पदं पठन् नगरे नित्यं भ्रमति । ततो लोकैस्तस्य प्राप्तव्यमर्थिक इति नाम दत्तम् । एवं नगरे प्रसिद्धो जात्ः। इतश्च नगरेऽरिमर्दनराज्ञः पुत्री त्रैलोक्यसुन्दरी बहुच्छात्रमध्यगता उपाध्यायस्य पार्श्वे ऽधीते । सा चाऽधीतसकलकला प्राप्तयौवना वरार्थिनी चिन्तयामास-तातो महर्द्धिकं महाराजपुत्रं वरं मे दास्यति । मम तु कलावानेवाऽभिरुचितः, किं म्ह्र्द्धिक्त्वेन्!| यत: विद्वत्त्वं च नृपत्वं च, नैव तुल्यं क्दाच्न्। स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्य्ते॥1॥ 1धूत्कार्ः। ॥ 3 ॥ Page #198 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥अथ् धर्मप्रभावे र सिद्धदत्तकथा । ॥ 4 ॥ - विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः pshuH॥2 इति विचिन्त्य सा त्रैलोक्यसुन्दरी तन्नगरवासिमतिसागरप्रधानसुतवीरसेनस्य स्वेन सार्द्धमेकोपाध्यायपाऽधीयमानस्य रूप-सौभाग्य-कला-कौशल-विद्यादि दृष्ट्वा तस्मिन्नध्युपपन्ना' सती एकदा रहसि तमुवाच-यत्त्वया मम पाणिग्रहणं कार्य्मिति। ततस्तेन कुमारेणोक्तम्-आवयोः क्व योगः!, यतो भवती राज्ञः पुत्री, अहं तु तस्य सेवकः, इत्येषा वार्ता न वाच्येति । ततस्तयोक्तम्- चेन्मदीयं वचः करिष्यसि तदा तवाऽपि भव्यं भविष्यति, नो चेन्न । ततस्तेन कुमारेण भीतेन प्रतिपन्नम् । तया सङ्केतश्चक्रे, यत् शुक्लत्रयोदशीरात्री अहं गवाक्षे मञ्चिकां रजौ बद्ध्वा मोक्ष्ये, तस्यामुपविश्य भवता मदीयाऽऽवासोपरिभूमावागन्तव्यमिति । इति सङ्केतं कृत्वा स्वाऽऽवासे ग्ता। सङ्केतदिने चाऽगते सा प्रच्छन्नां सर्वा विवाहसामग्री मेलयित्वा रात्री स्वावासोपरिभूमौ मञ्चिकां सजीकृत्य स्थिता। ततो वीरसेनेन चिन्तितम्को नाम बलात्कारपाणिगृहीतस्त्रियः पाशे पतिष्यति ? इति विचिन्त्य स सङ्केते naag''tH। 1आस्क्ता। ॥ 4 ॥ Page #199 -------------------------------------------------------------------------- ________________ 3 श्रीजैन कथासंग्रह ॥अथ् धर्मप्रभावे सिद्ध्द्त्त्क्था॥ ॥ 5 ॥ अत्रान्तरे नगरे भ्रमन् प्राप्तव्यमर्थिकस्तस्य गवाक्षस्याध आगतः । तेन मनिका दृस्स्त्ता। स कौतुकी गत्वा तस्यां कन्यामुक्तमचिकायामुपविष्टः । ततस्तया ज्ञातमागतोऽसौ वीरसेनः । ततः सखीभिर्मञ्चिकाऽऽकृष्य गृहीतोप्रिभूमी। समौनं कृत्वा स्थितः । रात्रावन्धकारे परिणीतः सन् वादितः, स्वामिन्नुत्सूरे कुतः समागतः? ततस्तेनोक्तं-प्राप्तव्यमर्थ लभते मनुष्य इति । तत उद्द्योतं कृत्वोपलक्षिते सा शुशोच AH ! किं कृतं मया पापिण्या!, जगत्यपि विदितो मूओं यया prinniitH। ततः सखीभिरुक्तम्-मा विषादं कुरु, अद्याऽप्यावाभ्यामेव ज्ञातमस्ति । अन्यैः कैश्चिदपि ज्ञातं नास्ति । अत एष भापयित्वा मञ्चिकायां क्षिप्त्वाऽधो मुच्यते । ततो मुक्तो मञ्चिकायां क्स्सिप्त्वा। तत उत्तीर्य स नगरे भ्रमन् प्रतोल्यासन्ने शून्यं तलारपल्यथं दृष्टा तत्र सुष्वाप । ततो नगरे भ्रान्त्वाऽऽगतेन तलारेण वादित उवाच प्राप्तव्यमर्थ लभते मनुष्य इति । ततस्तेनोपलक्ष्योत्थाप्याऽऽसन्नदेवगृहे प्रेषितः । स उत्थाय देवगृहे gtH। अत्रान्तरे तनगरनिवासिधनसारश्रेष्ठिनः पुत्री रूपवतीनाम्नी कन्या प्राप्तयौवना निजानुगुणं वरमिच्छन्ती तन्नगरवासिन एव कस्यापि श्रेष्ठिनः सुतं प्रार्थयामास गुणसुन्दरनामानम् । तां च प्रार्थयन्ती प्रति तेनोक्तमहमेवं प्रच्छन्नं तव पाणिग्रहणं विधायाऽस्मिन्नगरे स्थातुं न शक्नोमि । ततो न वाच्यं मामेतद्विषये इति । तयोक्तम्-एवं चेत्तदाऽऽवां पाणिग्रहणं विधाय देशान्तरे यास्यावः । इत्युक्त्वा बह्वाग्रहेण तया सह पाणिग्रहणं ॥ 5 ॥ Page #200 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 6 ॥ **** **** मानितो बलात्कारेण । ततस्तस्यामेव त्रयोदश्यां तस्मिन् देवकुले तेन सह सङ्केतं चकार । तत आगते ऽतस्मिन् सा सर्वां पाणिग्रहणसामग्रीं कृत्वा सङ्केतदेवकुले आगात् । ततो ऽगुणश्चिन्तयामास - एवंविधमकृत्यं कः करिष्यति ? इति विचिन्त्य नागतः संकेतस्थानम् । यावद् रूपवती संकेतस्थानं गता तस्य मार्ग विलोकयति तावता प्राप्तव्यमर्थिकः प्राप्तः । स एवाऽऽगत इति विचिन्त्य तयाऽनुपलक्ष्यैव सहसा तमसि तस्य पाणिग्रहणं चक्रे । कृत्वा हृष्टया तथा वादितः स्वामिन् ! कस्मादुत्सूरश्चक्रे ! / ततो यावता स न वक्ति ततः सा पुनः पृच्छति, न तिष्ठति । ततस्तेनोक्तम्; प्राप्तव्यमर्थं लभते मनुष्य इति । तत उपलक्षिते सा दूना चिन्तयामासआ! किं कृतं मया भागिन्या ? त्रैलोक्येऽपि यो मूख विदितः स वृतः । हा ! पापदैव !, किं कृतम् ? / अन्यथा चिन्तितं कार्य दैवेन कृतमन्यथा । राजकन्याप्रमादेन भिक्षुको व्याघ्रभक्षितः ॥ 1 ॥ इति । ततस्तयाऽचिन्ति-अस्तु ! किं शोकेन ? यतो मां विना केनाऽप्यथाऽपि मम कृत्यं ज्ञातं नाऽस्ति । अनेनाऽप्युपलक्षिता नाऽस्मि । ततो यामि स्वस्थानं नंष्ट्वा । इति चिन्तयित्वा सर्वां विवाहसामग्री गोपयित्वा सा जगाम निजगृहम् । पुनः प्राप्तश्चतुष्पथे, पश्यति स्म तन्नगरवासिन एव वस्तुपतिव्यवहारिणः सुतं वसुदत्तनामानं जिनदत्तनाम्नो व्यवहारिणः सुतां वसुमतीं परिणेतुं गच्छन्तम् । प्राप्तव्यमर्थिकोऽपि कौतुकार्थी बहुलोकेन 1 त्रयोदशीदिवसे । 2 गुणसुन्दरः । 3 क्रियाविशेषणम् ************** // अथ धर्मप्रभावे सिद्धदत्तकथा ॥ ॥ 6 ॥ Page #201 -------------------------------------------------------------------------- ________________ कथासंग्रहः । ॥ अथ धर्मप्रभावे 2 सिद्ध्द्त्त्क्था॥ ॥ 7 ॥ साद्ध प्र्च्चाल्त्त्पृस्स्त्थौ। एवं वाद्यनिनादाऽभिराम् 'नगरान्तर्वजन् तस्मिन् जिनदत्तगृहे पाणिग्रहणस्थाने यावता वरो जगाम चत्वरिकायास्तावता तनगरराज्ञो हस्तिशालायाः कश्चनाऽपि हस्ती तद्वाद्यध्वनिश्रवणान्मदोन्मत्तो जात आलानस्तम्भमुन्मूल्य निर्जगाम । स हस्ती राजमन्दिरानगरे प्रमन् हट्टश्रेणिं पातयन् वृक्षमालामुन्मूलयन् निनादाऽभिमुखमागच्छन् लोकलक्षास्त्रासयन् चत्वरिकायामेवागतः । तदर्शनाल्लोकाः सर्वे दिशोदिशं त्रेसुः। वसुदत्तोऽपि वधूं त्यक्त्वा भयभ्रान्तो नष्टः । गजो मण्डप-चत्वरिकादि पातयन् वभ्वासन्न एव गतः । अत्रान्तरे तत्रासन्नस्थेन प्राप्तव्यमर्थिकेनाऽचिन्ति-AH! कष्टमनर्थो भावी । एतस्याः कन्याया विनाशो भावी । ततः करोमि र्क्स्सामेत्स्याः। इति विचिन्त्य स साहसनिधिः काष्ठमेकमुत्पाट्योत्थाय हस्तिनं कुम्भस्थले जघान । एवं लब्धलक्ष्यत्वेन प्रमयित्वा विलक्षीकृत्य वशीकृतस्तेन गजः । बद्ध्वाऽपित आरक्षकाणाम् । तैश्च हस्तिशालायां बद्धः । ततः सर्व स्वस्थं जातम् । पुनः सर्वे वरपक्षजा वधूपक्षजाच मिलिताः । तेषां सर्वेषां शृण्वतां वध्वाऽभाणि- अहं येन हस्तिन: पार्वात् त्राता स एव मम वरः । तं विनाऽन्यं प्राणान्तेऽपि नेच्छामीति । इति कन्यावचः श्रुत्वा वरपक्षजा जगुः- अस्माकं वरो मण्डपे चत्वरिकायामागतो विवाहं कृत्वैव यास्यति । कन्याऽपि यस्य दत्ता तस्यैव, नाऽन्यस्य भवति इति । ततो वधूपक्षजैरूचे-वरः स एव यं कन्या vaanychti। 1 praapte| // 7 // Page #202 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 8 ॥ वरः केनापि कृतो न भवति इति। एवमुभयेषां कलहो जात्ः|त्ण् कलहं श्रुत्वा राज्ञा कश्चिजनः पृष्टः किमेतद् र ? तेनोचे कलहस्वरूपम् । ततः सर्वे कलहायन्तो नृपसमीपे आगताः । प्राप्तव्यमर्थिकोऽपि सार्धमागतः । ते डर 8 ॥अथ् धर्मप्रभावे राजमन्दिरे आगता विवदमाना राज्ञा पृष्टा:- कस्माद् यूयं विवदथ ! / वरपक्षजैरूचे- स्वामिन् ! अनेन 2 सिद्ध्द्त्त्क्था॥ जिनदत्तेन पूर्व स्वसुताऽस्मद्वरस्य दत्ता । अधुना तु वरो मण्डपे आगतस्तदैतत्पुत्री कथयति नाऽहं वरं करिष्य इति । ततो राज्ञा पृष्टो जिनदत्त उवाच- राजन् ! अहं न जाने, एषा मम पुत्र्यवजानाति । ततो नृपेण सा पृष्टात्वं कस्मादेनं त्यक्त्वा एनमज्ञातकुलगोत्रं भिक्षाचरं प्राप्तव्यमर्थिकं वरयसे? इति । ततः सोचे-स्वामिन् ! श्रूयताम् । यदाऽसौ मां पाणिग्रहीतुं मण्डपे समागतस्तदा युष्माकं गजो वाद्यध्वनित्रस्तस्तत्राऽऽगात् । तद्धिया सर्वे लोकास्त्र्स्ताः। तदा एषोऽपि मामेकाकिर्ती गजेन्द्रमुख एव त्यक्त्वा नष्टः । ततः सत्पुरुषेण कृपावताऽनेन प्राप्तव्यमर्थिकेनाऽहं तस्मान्मरणान्तकष्टात् त्राता। ततो मयाऽचिन्ति यो मां चत्वरिकान्तरे चैवंविधे कष्टे ऽगते त्यक्त्वा गतस्तस्याऽग्रे ममोपरि कः स्नेहो भावी ? ममाऽप्यनेनैवंविधेन का रक्षा भाविनी?, इत्यसौ त्यक्तः । येन चाऽहमधुनाऽप्येतस्मात् कष्टात् त्राता स मम पश्चादपि त्राता, तेन च सह पश्चादप्यभङ्गा प्रीति विनी। एतस्य कुलगोत्रादिकमपि तादृगद्धतशौर्य-धैर्य-गाम्भीर्यादिगुणैरेव च, विस्मितो नृपः प्राप्तव्यमर्थिकपावें स्वकुलगोत्रादिकं प्रश्नयामास । ततस्तेन गाढस्वरेणोचे-प्राप्तव्यमर्थ लभते मनुष्य इति । अत्रान्तरे expreserseeDe ळु ॥ Page #203 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 9 ॥ *** तत्रासनोपविष्टया त्रैलोक्यसुन्दर्या एष सर्वोऽपि वृत्तान्तोऽश्रावि । अहो ! मयाऽभागिन्या एष सत्त्ववान् पाणिगृहीतोऽपि त्यक्तः । एकैषाऽप्यस्ति या पूर्ववृतं महाकुलसंभूतमपि वरमेनं त्यक्त्वा गुणैरेव ज्ञातकुलगोत्रं भाग्यवती वरयत इति । ततो ममाऽप्येष एव वरोऽस्तु । इति निश्चित्य त्रैलोक्यसुन्दर्याऽभाणि देवो न तल्लङ्घयितुं समर्थः । इत्युक्ते राज्ञा पृष्टम् किं कथयसि वत्से ! / ततस्तयोचे तात ! श्रूयताम् यदा युष्माभिर्मा यौवनवयः प्राप्तां ज्ञात्वा वरायोपक्रान्तं, तदा मयाऽचिन्ति-तातो महाकुलोद्भवं महर्द्धिकं वरं विलोकयिष्यति । मम तु कलावानभिरुचित इति । ततो मया वीरसेमेन सह सङ्केतः कृतोऽभूत् । परं स कस्मादपि नागतः, कथमपि एष एवागतः, अन्धकारेऽनुपलक्षितः पाणिगृहीतः, पश्चादुपलक्षितः, पुनर्मयाऽभागिन्या त्यक्त इति । ततो धनसारश्रेष्ठिपुत्री रूपवती उवाच तस्मान्न शोको न हि विस्मयो मे इति । ततो राज्ञा पृष्टा साऽप्युवाच सर्व निजवृत्तान्तम् । ततो वसुमती दृढीकरणाय श्लोकपूरणाय चाकथयत् यदस्मदीयं न हि तत्परेषाम् इति । एवं प्राप्तव्यमर्थिकस्य कन्यात्रयपाणिग्रहणं कारयित्वाऽर्द्धराज्यं दत्तम्, युवराजपदे स्थापितः, पञ्चशतग्रामा दत्ताः । एवं वधूत्रययुतः सिद्धदत्तः सुखलीलया कालं गमयति । एकदा प्रस्तावे तन्नगरोद्याने श्रीधर्मघोषसूरयः समवसृताः । तान् वन्दितुं राजा सिद्धदत्तयुवराजादिपरिवारपरिवृतो ज्गाम्। धर्मदेशनाऽन्ते राज्ञा पृष्टम् - भगवन् ! केन कर्मणा सिद्धदत्तस्येतावती **** ******* ॥ अथ धर्मप्रभावे सिद्धदत्तकथा ॥ ॥ 9 ॥ Page #204 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ अथ धर्मप्रभावे । सिद्ध्द्त्त्क्था॥ ॥ 10 ॥ ऋद्धिप्राप्तिः ? / गुरुभिरुक्तम्-विशालापुयां मातृदत्त-वसुदत्ती वणिजौ । आद्यः साधुपार्थे गृहीतस्थूलपरद्रव्यग्रहणनियमः, नेतरः । शुद्धाशुद्धव्यवहारपरौ दरिद्रौ । अन्यदा द्रव्याऽर्जनाय पुण्डपुरे ग्तौ। तत्र निर्लोभताविषये मातृदत्तस्य प्र्सिद्धिर्जाता। तत्रत्यसुतेजनृपेण निर्लोभतापरीक्षायै वनमार्गे रत्नकुण्डलं मार्गे क्षिप्त्वा प्रच्छन्नं नराः स्थापिताः । ते च तद्गाहिनरान् दण्डयन्ति । कदाचित्तौ समायातौ । अग्रे गच्छन् मातृदत्तस्तत्कुण्डलं लोष्टवत् त्यक्त्वा ज्गाम्। पश्चादागच्छन् वसुदत्तस्तजग्राह । ग्रहणे मातृदत्तेन निवारितोऽपि यावन्न तिष्ठति तावदासनस्थै राजपुरुषैधृतः । मातृदत्तेन पुनर्मोचितः । राज्ञा मातृदत्तस्य निर्लोभतां ज्ञात्वा सत्कृत्य भाण्डागारित्वं दत्तम् । राज्ञो बहुमत: सुखितोऽखण्ड- धर्ममाराध्य मृत्वा चन्द्रभायां पुर्या धनपतिधनवत्योः पुत्रः सिद्धदत्तनामा दृद्ध्ध्र्म्प्र्भावाजात्ः। वसुदत्तोऽपि कूटस्वभावो मृत्वा द्यूतकारो विप्रसुतो जातो दारिद्यवान् दुःखी । इत्येवं तयोः पूर्वभवं श्रुत्वा विशेषतो धर्मपरायणो जातो राजा वैराग्याद्राज्य सिद्धदत्तस्य दत्त्वा गुरूणां पायें दीक्षां ज्गृहे। सिद्धदत्तोऽपि बहनि वर्षाणि राज्यं प्रपाल्याऽन्ते स्वपुत्रस्य राज्यं 62 दत्त्वा वैराग्यात् प्रव्रज्य सिद्ध्ः। ॥ इति श्रीधर्मप्रभावे सिद्ध्द्त्त्क्था॥ ॥ 10 ॥ Page #205 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 1 ॥ ॥ अर्हम् ॥ श्री शंखेश्वरपार्श्वनाथाय नमः । श्री प्रेम-भुवनभानु-पद्म- हेमचंद्रसद्गुरुभ्यो नमः । ॥ अथ श्रीरणसिंहचरित्रं ॥ जम्बूद्वीपे समृद्धं विजयपुरं पुरमस्ति, तत्र विजयसेनो नृपः । तद्गृहे अजयाविजयानाम्न्यौ द्वे राज्ञ्यौ । तयोर्मध्ये विजयानाम्नी राज्ञोऽतीववल्लभा, भर्त्रा सार्द्ध विषयसुखमुपभुञ्जाना विजया गर्भवती जाता, तामापन्नसत्त्वां दृष्ट्वा अजयया चिन्तितं मम पुत्रो नास्ति, यदि विजयायाः पुत्रो भविष्यति तदा स राज्याधिपतिर्भविष्यतीति विज्ञाय द्वेषवशेन सूतिकारिकामाहूय बहुधनदानं प्रतिश्रुत्य कथयति स्म, यदा विजयायाः पुत्रो भवेत्तदवसरे कमप्यन्यसत्कं मृतपुत्रमानीय तस्या दर्शयेः, तदीयमङ्गजं च ममार्पयेरित्यग्रतस्तया सार्द्धं विचारः कृतः, पश्चाद्विजयाराज्ञ्या संपूर्णकाले पुत्रः प्रसूतः, तदवसरे पापीयस्या सूतिकारिकया मृतोऽन्यसत्कः कश्चिद्वालस्तस्यै दर्शितः, tadIyoM'gajazca सपत्न्यै अजयाराज्ञ्यै समर्पितः, तयापि दासीमाकार्य कथितं एनं बालं vaneM'dhakUpe प्रक्षिपेति साऽपि तं गृहीत्वा वनं गता, कूपसमीपे अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 1 ॥ Page #206 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 2 ॥ स्थित्वा मनस्यैवं विचारयति स्म-मिग्मां दुष्कर्मकारिकां यदयं लघुबालो मया निहन्यते, इदं हि क्रूरं कर्म तदाचरणेनममन काऽप्यर्थसिद्धिः, प्रत्युतानों नरकादिगतिरूपः स्फुटतर एवेति विचार्य कूपकण्ठे बहुतृणाच्छादिते भूप्रदेशे तं मुक्त्वा पश्चादागत्य तत्कार्य कृतमित्यजयायै राज्य निरूपितं । तत् श्रुत्वा साऽतीवहष्टाऽचिन्तयव्यं कृतं मया यत्सपत्नीपुत्रो मारित्ः। अथ तदवसरे सुग्रामवासी कश्चित्सुंदरनामा कौटुंबिकस्तत्र तृणार्थमागतस्तेन च तत्र रुदन्तं बालं दृष्ट्वा संजातकारुण्येनोत्पन्नहर्षप्रकर्षेण समानीय निजगृहे स्वप्रियायै समीपतः स बालः, कथितं च भो सुलोचने! समर्पितोऽयं वनदेवतयाऽस्माकमतोऽयं यत्नेन रक्षणीयः स्वपुत्रवत्पालनीयश्च । सापितं सम्यक् पालयति, रणमध्ये लब्धत्वात्तस्य रणसिंह इति नाम दत्तं, द्वितीयोदितचन्द्रवत्स प्रतिदिनमेधते । अथ कियत्सु दिनेषु गतेषु विजयसेनराज्ञोऽग्रे केनापि तत्सर्व पुत्रमारणस्वरूपं निरूपितं तेन तस्य महदुःखं समुत्पन्नं, हा हा धिगस्त्विमां दुष्टां राई यया पुत्ररत्नं विनाशितं, अहो धिक् संसारस्वरूपं यत्र रागद्वेषाभिभूताः स्वार्थवशत एतादृकर्म समाचरन्ति, अतोऽस्मिन्नवस्थानमघटमानं, चलेयं लक्ष्मीः, चलाः प्राणाः, अस्थिरोऽयं गृहवासः पाशरूपः, अत: प्रमादमुत्सृज्य धर्मोद्यमो विधेयः, यदुक्तं-संपदो ज्ल्त्र्ण्ग्विलोला। यौवनं त्रिचतुराणि दिनानि ॥ शारदाप्रमिव च्म्ल्मायुः। किं धनैः कुरुत धर्ममनिन्द्यम् ॥1॥सा नत्थि कला तं नस्थि ओसहं । तं . IIRII Page #207 -------------------------------------------------------------------------- ________________ INHS अथश्रीरणसिंहचरित्रं श्रीजैन कथासंग्रहः प्रारभ्यते ॥ 3 ॥ नवि किंपि विनान्न्ण्॥ जेण प्रिज्जाकाया। खज्जंती कालसप्पेण ॥ 2 ॥ इत्यादिवैराग्यपरायणेन विजयसेनराज्ञा स्वप्रियया विजयराज्या तद्वन्धुना सुजयानाम्ना कुमारेण साद्ध, कस्याऽपि गोत्रिण: स्वराज्यं समर्पयित्वा श्रीवीस्समीपे चारित्रं गृहीतं । भगवताऽपि स्थविराणां समर्पितो विजयसेननामा नवदीक्षितमुनिः सिद्धान्ताध्ययनेन क्रमेण महाज्ञानी जातस्तेन तस्य धर्मदासगणिरिति नाम दत्तं, स्वकीयशालकेन सुजयनाम्ना तु जिनदासगणिरिति नाम दत्तं, पश्चादेकदा भगवन्तमापृच्छय ते बहुसाधुपरिवृता भूमितले भव्यजीवान् बोधयन्तो विह्र्न्ति। अथासौ रणसिंहनामा बालो बाल्ये राजक्रीडां कुर्वन् यौवनमनुप्राप्तः सुंदरगृहे क्षेत्रकार्याणि करोति । अथ तत्क्षेत्रसमीपे चिंतामणियक्षाधिष्ठितमेकं श्रीपार्श्वनाथचैत्यं वर्तते, तत्र विजयपुरवासिनो बहवो लोकाः समागत्य श्रद्धापूर्वकं प्रतिदिनं पूजास्नानादि कुर्वन्ति, तेषां मनोऽभीष्टं यक्षः पूरयति । इत्थमेकवारं कौतुकविलोकनार्थ रणसिंहोऽपि तत्र गतः, तत्र च प्रतिमाभिमुखं विलोकयन् स्थितोऽस्ति। एतदवसरे चारणऋषयो जिनवन्दनार्थमागताः, तानभिवन्द्य रणसिंहोऽपि तत्पार्थे स्थितः, साधुनापि योग्योऽयमिति विज्ञाय तस्मै धर्मोपदेशो दत्तः, यदुक्तंखीकुक्षिमध्ये प्रथममिह भवे गर्भवासो नराणां । बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिनं ॥ तारुण्ये चाऽपि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः । संसारे रे मनुष्या वदत यदि सुखं ॥ 3 ॥ Page #208 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः UN अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 4 ॥ स्वल्पमप्यस्ति किन्य्चित्॥1॥ एतत् श्रुत्वा रणसिंहेनोक्तं सत्यमेतत् । साधुनाऽपितं रुचितधर्म विज्ञाय पृष्टं हे वत्स ! प्रतिदिनमत्र प्रासादे पूजार्थमागच्छसि ? तेनोक्तं क्वेदृशं मम भाग्यं यदत्रागत्य पूजां क्रोमि। साधुनोक्तं जिनपूजाया म्ह्त्फ्ल्म्स्ति। यदुक्तं-सयं पडज्जणे पुण्णं । सहस्सं च विलेवणे ॥ सयसहस्सिया माला । अणंतं गीय्वाइए॥1॥ इति । अतः प्रतिदिनं यदि पूजां कर्तुमसमर्थस्तदा देवदर्शनं कृत्वा भोजनं विधेयमित्यभिग्रहतोऽपि त्वं सुखभाग्भविष्यसीति श्रुत्वा तेनापि तत्प्रतिपन्नं । अथ चारणर्षयोऽप्याकाशे समुत्पतिताः, रणसिंहोऽपि प्रतिदिनं क्षेत्रे यदा भोजनमायाति । तदा हलं मुक्त्वा कूरकरम्बादिनैवेद्यं गृहीत्वा श्रीपार्श्वप्रभुदर्शनं कृत्वा पश्चादागत्य भोजनं करोति । एवमभिग्रहं पालयतस्तस्य बहूनि दिनानि गतानि । एकदा चिन्तामणियक्षः परीक्षाकरणार्थ सिंहरूपेण द्वारे स्थितः, मध्याह्ने रणसिंहकुमारोऽपि नैवेद्यं गृहीत्वा जिनदर्शनार्थमागतः, सिहं दृष्ट्वा च चिन्तयति स्म गृहीतनियमस्तु प्राणान्तेऽपि न भङ्क्तव्यः, यद्ययं सिंहोऽस्ति तदाहमपि रणसिंहोऽस्मि, किं करिष्यति ममायमिति शूरत्वेन तेन सिंहो हक्कितः, सोऽपि तत्साहसं दृष्ट्वा तिरोबभूव । पश्चाग्जिनभक्तिं कृत्वा रणसिंहः स्वक्षेत्रमागत्य भोजनं चकार, इत्थमेकदा दिनत्रयं यावद् गृहाद्भक्तमपि नाऽऽगतं, चतुर्थदिवसे भक्तमागतं, जिनगृहे गत्वा नैवेद्यं ढौकयित्वा जिनदर्शनं कृत्वा स्वक्षेत्रमागत्य चिन्तयति स्म्|कोऽप्य्तिथिर्द्याऽऽयाति ॥ 4 ॥ Page #209 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः अथनीरणसिंहचरित्रं ___प्रारभ्यते ॥ 5 ॥ तहि तस्मै भावपूर्वकं दत्त्वा पश्चात्यारणकं करोमि । इति यावचिन्तयति तावदतिविद्वयं भाग्यवशतस्तत्र समागतं, तच्चरणयोर्निपत्य तेन तस्मै शुद्धानं दत्तं, मनस्यतीवानन्दस्तस्य स्म्भूत्। धन्योऽहं यदस्मिन्नवसरे साधुदर्शनं जातं तद्भक्तिश्च, तन्माहात्म्याचिन्तामणिनामा यक्षः प्रत्यक्षीभूय तमुवाच हे वत्स! त्वदीयसत्त्वं दृष्ट्वाऽहं तुष्टस्ततो वृणीष्व वरं, रणसिंहेनोक्तं स्वामिंस्त्वदीयदर्शनेन मम नवनिधयः सम्पन्नाः, काऽपि न्यूनता नास्ति। तथापि मम राज्यं स्म्र्प्य्। यक्षः कथयति इतः सप्तमे दिवसे तव राज्यप्राप्तिर्भविष्यति; परं त्वया कनकपुरनगरे कनकशेखस्राज्ञः कनकमालाराज्ञीसमुद्भूत-कनकवतीनाम्न्या राजपुत्र्याः स्वयंवरो भविष्यति तत्र गन्तव्यं, अग्रे च यत्तवाचर्य दर्शयामि तदर्शनीयं, अथ पुनरपि यदा तव कार्यमापतति तदा मम स्मरणं विधेयमित्युक्त्वा यक्षोऽन्तर्भूतः । पश्चाद्रणसिंहकुमारोऽपि लघुवत्सको हले योजयित्वा तदुपरि च स्वयं स्थित्वा कनकपुरमागतः, तत्र पूर्वमनेके राजकुमारा मिलिताः सन्ति, तत्र गत्वा स्वयमपि दूरे स्थितः, एतदवसरे कनकवती षोडशशृङ्गारोपशोभिता रणनूपुरकरणा भुचेत्तीप्रिवृतास्व्य्ण्व्र्माग्ता। उभयतः स्थितान् राजन्यानवलोकयन्ती सर्वानप्यनिच्छन्ती यत्र रणसिंहो हलं मुक्त्वा हालिकवेषेण स्थितोऽस्ति तत्रागत्य तत्कण्ठे वरमालामारोपयामास । तद् दृष्टा सर्वेषामपि चेतांसि कवायकलुषितानि स्ण्जातानि। आगत्य सर्वेऽपि कनकशेखरस्योपालम्भं दत्तवन्तः, राजन् यदि WWE Page #210 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 6 ॥ तब हालिकस्य पुत्रीसमर्पणेच्छाऽऽसीत् तदा कथं वयमाकार्य हेपिताः, कनकशेखरेणोक्तं नाऽयं ममात्राऽपराधः, यत्रेच्छया पुत्री वरं वृणीते तत्र किमयुक्तं ? एतत् श्रुत्वा सर्वेऽपि कुपितास्ताम्रवदना उदायुधा रणसिंहमुपवेष्टयामासुः कथितं च तैः रे रंक ! त्वं कोऽसि ? किं तव कुलं ? रणसिंहेनोक्तं अधुना कुलकथनप्रस्तावो नास्ति, यद्यपि कथयामि तथाऽपि भवतां विश्वासो नायाति । ततः सङ्ग्रामकरणेन मम कुलपरीक्षा भविष्यति । इति श्रुत्वा सर्वेऽपि योद्धुं सज्जीभूताः, रणसिंहोऽपि हलमादाय धावति स्म, परस्परं युद्धे जायमाने देवप्रभावेण हलप्रहाराज्जर्जरीभूता नष्टाश्च सर्वेऽपि राजानः, तद् दृष्ट्वा चमत्कृतान्तःकरणः कनकशेखरो व्यजिज्ञपत् स्वामिन्महदाश्चर्यं कृतं, प्रकाशय निजस्वरूपं । तदैव यक्षेण प्रत्यक्षीभूय सर्वमपि रणसिंहकुमारचरितं निरूपितं । तत् श्रुत्वा कनकशेखरोऽतीव हृष्टो, महताडम्बरेण च पुत्री विवाहिता । नपि राजन्यान् परिधापनिकापूर्वकं स बहु सन्मानयामास, ततस्ते सर्वेऽपि स्वदेशं जग्मुः, पश्चात्कनकशेखरेण जामातुरेकदेशराज्यं समर्पितं, तत्र स्थितः कनकवत्या सार्द्धं विषयसुखमनुभवन् स सुन्दरकौटुम्बिकं समाकार्य उचितराज्यकार्याधिकारिणं चकार । एतस्मिन्नवसरे सोमानाम्यां महापुर्यां पुरुषोत्तमनामा नृपस्तद्गृहे च रत्नवती पुत्री वर्तते, सा च कनकशेखरनृपभगिनीसुता, तया सर्वमपि कनकवतीपाणिग्रहणस्वरूपं ज्ञातं, रणसिंहं विनाऽन्यवरणे अथश्रीरमसिंहचरित्रं प्रारभ्यते ॥ 6 ॥ Page #211 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 7 ॥ च नियमो गृहीतः, एतादृशं सुतामनो ज्ञात्वा पुरुषोत्तमराज्ञा स्वकीयप्रधानपुरुषा रणसिंहमाकारयितुं प्रेषिताः; तैरपि तत्र गत्वा तवैवोक्तं । रणसिंहेनोक्तं सर्वमपीदं कनकशेखरो जानाति, नाऽहं किमपि वेग्रीति प्रधानपुरुषः कनकशेखरनृपाग्रे कथितं । तदा कनकशेखरेण चिन्तितं, एतत्सत्यं यदियं रत्नवती मम भागिनेया, तदस्या अपि विवाहो मम कर्तुं युक्त एवेति रणसिंहमाकार्य स प्रोवाच गम्यतां रत्नवतीपाणिग्रहणार्थ, तेनापि तत्प्रतिपन्नं । महता परिवारेण रणसिंहोऽपि रत्नवतीपरिणयनार्थ चलितः मार्गे गच्छन्नेकदा पाटलीखण्डपुरसमीपोपवने चिन्तामणियक्षायतनसमीपे समागत्य स्थितः, यक्षप्रासादमध्ये यक्षाय प्रणामं कृत्वा स्थितः, तदतसरे रणसिंहकुमारस्य दक्षिणं चक्षुः स्फुरितं, तदास मनसि व्यचिन्तयत् अथ कोऽपीष्टमेलापको भविष्यतीति । तस्मिन्नवसरे पाटलीखण्डपुराधिपस्य कमलसेननृपस्य कमलिनीकुक्षिसमुद्भवा कमलवतीसुता सुगन्धपुष्पादिपूजोपकरणान्यादाय सुमंगलादासीसहिता यक्षप्रासादे समागता, आगत्य रणसिंहकुमारं दृष्ट्वा कामविलाजाता, कुमारोऽपि तां दृष्वाऽतीव व्यामोहितः, परस्परमनिमेषलोचनी क्षणमच सस्नेहमवलोकयितुं लग्नौ । पश्चाद्यक्षपूजां कृत्वा विज्ञापयति स्म, स्वामिंस्तव प्रसादतोऽयं मम भर्ता भवतु, एतदर्शनेनाहमतीव रागवती जाता, अतः प्रसन्नीभूय ममनं राजकुमारं प्रियत्वेन समर्पय । तदा यक्षेणोक्तं भो वत्से समर्पितोऽयं मया, ॥ 7 ॥ Page #212 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः SANM अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 8 ॥ भुक्वानेन साद्ध यथेप्सितं सांसारिकं सुखं । एतत् श्रुत्वाऽऽनंदमापन्ना कमलवती सेवकांतिके तन्नामादि परिपृच्छ्य स्नेहदृष्ट्या पुनः पुनः सन्मुखमवलोकयन्ती स्वगृहमागता । कुमारोऽपि स्वकीयपटावासे समागतः, अथ द्वितीयदिवसेऽपि तथैव कमलवती य्क्स्स्पूजार्थ्माग्ता। कुमारेणापि दृस्स्त्ता। पूजां विधाय मधुरस्वरेण सम्यग्वीणावादनपूर्वकं तदने संगीतकं कृत्वा गृहं गता, कुमारोऽपि तदीयं गानमथ वीणास्वरं श्रुत्वा मनसि चिन्तयति स्म, यद्येनां विवाहयामि तदा मे सफलं जन्म नो चेकिमनेन जीवनेनेति तद्रागवाहित: स्थितः, तदा पुरुषोत्तमनृपप्रधानैरागत्य विज्ञप्तं, स्वामिन् ? कोऽत्र विलम्बहेतुः ? कुमारेणोक्तं ममात्र किञ्चित्कार्यमस्ति, यूयमग्रतो गच्छत । अहमपि पृष्ठतः शीघ्रमागच्छामि । इति श्रुत्वा ते प्रधानपुरुषाः सोमापुर्या पुरुषोत्तमनृपसमीपे गताः, कथितं च कुमाराऽऽगमनस्वरूपं; रणसिंहकुमारस्तु कमलवतीरूपमोहितस्तत्रैव स्थित्ः। एतदवसरे एको भीमनृपपुत्रोऽपि कनकसेननृपसेवां करोति । सोऽपि कमलवतीरूपं दृष्ट्वा मोहितोऽस्ति, परं कमलवती मनागपि तं नेच्छति । एकवारं कमलवी यक्षपूजार्थ गतां विज्ञाय सोऽपि भीमपुत्रस्तत्पृष्ठतो जगाम । चिन्तितं च तेन प्रासादद्वारानिस्सरन्त्यास्तस्याः सर्वमपि मनोऽभिलषितं कथयिष्यामीति संचिन्त्य स प्रासादद्वारे स्थितः, कमलवत्याऽपि स दृष्टः, तदा सा सुमंगलां स्वदाई कथयति स्म, योऽयं द्वारस्थितोऽस्ति स यदि ॥ 8 ॥ Page #213 -------------------------------------------------------------------------- ________________ श्रीजैन SHI अथश्रीरणसिंहचरित्रं प्रारभ्यते कथासंग्रहः ॥ 9 ॥ प्रासादान्तः समागच्छति तदा वारणीय इति शिक्षयित्वा तया सा द्वारप्रदेशे स्थापिता, स्वयं चैकान्ते समागत्यैकां जटिकां कर्णयोर्बद्ध्वा पुरुषरूपेण भूत्वा प्रासादद्वारे स्मायाता। तदा तेन कुमारेणोक्तं भो देवपूजक! कमलवती कथं बहिर्न निर्गता ? तेनोक्तं मया त्वत्र प्रासादे एकैवेयं दृष्टा, अन्या तु काऽपि नास्तीति कथयित्वा स्वमन्दिरमागता जटिका कर्णतो दूरीकृता, मूलरूपेण जाता, पश्चाद् द्वारस्थितो भीमसुतोऽपि प्रासादमध्ये बहूवारमवलोकयन्नपि तामदृष्ट्वा विषण्णो भूतः स्वस्थानं गतः, दास्यापि समागत्य कमलवत्यै पृष्टं; स्वामिनि ? कथमत्राऽऽगता त्वं ? मया तु निर्गच्छन्ती न दृष्टा । तया सर्वमपि जटिकास्वरूपं कथितं । तदा दासी प्रोवाच भो स्वामिनि! एतादृशीयं जटिका कुतस्त्वया लब्धा ? कमलवती प्राह शृणु पूर्वमेकदाऽहं यक्षायतने गता, तदा तत्रैकं विद्याधरविद्याधरीयुग्ममागतं, तदा मां दृष्ट्वा विद्याधरस्त्रिया चिन्तितं यद्यत्यद्भुतरूपामिमां मदीयो भर्ता दृक्ष्यति तदैतद्रूपमोहितो भविष्यतीति ज्ञात्वा यथाऽहं न जानामि तथा मम कर्णे सैकां जटिकां बबन्ध । पश्चाद्यक्षपूजार्थ गताहं स्वात्मनः पुरुषवेशं दृष्ट्वा विस्मयमापना, सर्व शरीरमवलोकयन्त्या मया कर्णे जटिका दृष्टा, सा ततो दूरतो मुक्ता, मूलरूपेण च जाता, पश्चात्सा जटिका मयाऽत्यादरेण गृहीता, सैव च मम पार्श्वे व्र्त्ते। तत्प्रभावेण चाद्य पुरुषवेषं कृत्वाऽहं प्रासादात्समागतेति जटिकास्वरूपं दास्यै निवेदितं । अथ ॥ 9 ॥ Page #214 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 10 ॥ भीमनृपपुत्रेण बहवोऽप्युपायाः कृताः, परं कोऽपि न लगति, तदा तेन कमलवतीमातुरग्रे स्वाभिप्रायो निवेदितस्तयापि चिन्तितं महानयं राजपुत्रोऽस्ति, अतो युक्तमनेन सार्द्धं स्वपुत्रीविवाहकरणमिति विचार्य भर्तुर्निवेदितं, तेनापि प्रतिपन्नं, द्वितीयस्मिन्नेव दिने लग्नं गृहीतं । कमलवत्यापि तद् ज्ञातं । महदुःखमुत्पन्नं, अतो सा न भुङ्क्ते न शेते न जल्पति न हसति, मनसि चिन्तयति गत्वा तमेव यक्षं सोपालम्भपूर्वकमाश्रयामि, नान्या मे गतिरिति विचिन्त्य रात्रौ प्रच्छन्नं निर्गत्य यक्षायतनमागत्य तमेवमुपालम्भं ददाति । हे यक्ष ! न घटते चैतद्भवादृशानां प्रधानसुराणां वाचोऽन्यथाकरणं तस्त्वेकैव जिह्वा । यदुक्तं- जिद्वैकैव सतामुभेफणभृतां प्रष्टुश्चतस्रोऽथवा । ताः सप्तैव विभावसौ निगदिताः षट् कार्त्तिकेयस्य च ॥ पौलस्त्यस्य दशैव ताः फणिपतौ जिह्वासहस्रद्वयं । जिह्वा लक्षसहस्रकोटिगुणितास्ता दुर्जनानां मुखे ॥ 1 ॥ इति । यद्यप्येवं भवता भवद्वागन्यथा कृता परं मदायत्तोऽस्ति मदीयजीव इति कथयित्वा रणसिंहकुमारस्य पटावासपार्श्वे समागत्य महति वृक्षे गलपाशं बद्ध्वा कथयामास, भो भो वनदेवता ! मदीयं वचनं शृणुत । मया रणसिंहकुमारस्य वरणेच्छयाऽयं चिन्तामणिनामा यक्षो बहुधाऽराधितो, दत्ताऽप्यनेन स्ववाक् न पालिता, तदर्थमहमात्मघातं करोमि । यदि मयाऽस्मिन् भवेऽयं भर्त्ता न प्राप्तस्तर्ह्यागामिन्यपि भवे ममायं वल्लभो भूयादित्युक्त्वा साहसं कृत्वा वृक्षोपरि चटित्वा कण्ठे अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 10 ॥ Page #215 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः JM अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 12 ॥ पाशं क्षिप्त्वान्तराले स्थिता । तावत्सुमंगला नाम्नी तस्या दासी पदे पदे तामवलोकयन्ती तत्राऽऽगता, तस्याश्च तदवस्थां वीक्ष्य तया हाहारवः कृतः, तत् श्रुत्वा सुमित्रनाम्ना मित्रेण सार्द्ध रणसिंहकुमारोऽपि 'तत्र सत्वरमागतः, दास्या गलपाशश्छिन्नः, कमलवती अचेतना जाता, शीतलवाताधुपचारतश्च स्वस्थीभूता, तदा कुमारेण पृष्टं; भो सुभगे ! त्वं कासि ? किं कारणं कण्ठपाशग्रहणे ? किमर्थमिदमियत्साहसं च? सुमंगला प्राह स्वामिनद्यापि किमिमां न जानीथ ? इयं त्वल्लीनचित्ता कमलवती, पित्रा भीमनृपपुत्राय दीयमानाऽत्मघातेन म्रियमाणा मया कण्ठपाशच्छेदेन रक्षितेत्याकर्ण्य रणसिंहो हर्षमापन्नः, पश्चात्सुमित्रेणोक्तं; भो मित्र । मिष्टान्न भोजने मिलिते कः क्षुधातुरो विलम्बं करोति ? अतः कारणादिमां पाणिग्रहणतः समुद्धर मन्मथोदधेः, इति मित्रवाक्यं श्रुत्वा गान्धर्वविवाहेन तेन सा परिणीता, कमलवत्यपि मनसि महाऽऽनन्दं प्राप्ता, रात्री च सुमित्रेण सार्द्ध स्वगृहमागता तदवसरे विवाहकार्यहर्षातिरेकेण व्यग्रचित्तं स्वपरिवारं ज्ञात्वा कमलवती स्ववेषं सुमित्राय समर्पयित्वा स्वयं चान्यवेवं परिधाय रणसिंहकुमारपार्वे समागता, सर्वाऽपि प्रवृत्तिः स्वभर्तुरो कथिता । कुमारोऽपि स्नेहदृष्ट्या गाढंदोभ्या तां परिरभ्य पार्वे स्थाप्यामास्। अथ लग्नवेलायां भीमसुतोऽपि हस्तिस्कन्धमारुह्य महताऽऽडम्बरेणागतो महोत्सवपूर्वकं कमलवतीवेषधारकस्य सुमित्रकुमारस्य पाणिग्रहणं कृत्वा ॥ 11 ॥ Page #216 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः HAI अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 12 ॥ स्वावासमागतः, कामवशेन कोमलालापपूर्वकं नवीनवधू पुनः पुनरालापयति, परं मनागपि न जल्पति न्यग्भूय स्थिता । तदाऽतिमदनातुरेण तेन तदीयमङ्गं हस्तेन स्पृष्टं, तदा पुरुषस्पर्शो ज्ञातः, पृष्टं त्वं कोऽसि ? तेनोक्तमहं त्वदीयवधूः, कुमारेणोक्तं, त्वं कुतो वधूः? त्वदीयः कायस्पर्शः पुरुषस्येव दृश्यते । तदा वधूवेषधारकेण सुमित्रेणोक्तं प्राणनाथ किमिदं जल्पितं ? किं भवदीयं चेष्टितं स्पष्टीकरोषि ? यद्विवाहोत्सवेन नवपरिणीतां मां चेटकविद्यया पुरुषरूपेण करोषि हे ! अहं त्वधुना गत्वा मदीयपित्रोः समीपे कथयिष्यामि, यदहं कुमारप्रभावेण पुत्रीत्वं विहाय पुत्रो जातः, एवमुक्ते स भीमपुत्रो व्यग्रचित्तो बभूव, किमिदं जातमिति, सुमित्रोऽपि स्त्रीवेषधारक एव रणसिंहकुमारपार्वे समागतः, सर्व रजनीव्यतिकरं चाऽचीकथत्, तत्कौतुकं श्रुत्वा सर्वेऽपि परस्परं हस्ततालं दत्त्वा हसितवन्तः, पश्चाद्धीमपुत्रेणापि समागत्य कनकसेननृपाने कथितं, या भवदीया पुत्री मया साध विवाहिता स तु पुत्रो दृश्यते । तत् श्रुत्वा श्वशुराभ्यामुक्तं, किमयं जामाता ग्रथिलो जातः ? यदेवं जल्पति, किंवा भूताचावेशवान्, यदेवमसंबद्धं व्क्ति। एतादृशी तु प्रवृत्तिः कंदाऽपि न जाता, न भाविनी नापि श्रूयते, यदेकत्रैव भवे जीवः स्त्रीत्वं विहाय पुरुषत्वं प्राप्नोति । किं च जामाताऽपि कथमसत्यं वदति ? परंस कोऽपि धुत्तो दृश्यते एवमुक्त्वा राज्ञा सर्वत्र कमलवत्याः शुद्धिः कारापिता। परं कुत्राऽपि सा न दृष्टा, ॥ 12 ॥ Page #217 -------------------------------------------------------------------------- ________________ श्रीजैन अथश्रीरणसिंहचरित्रं प्रारभ्यते कबासंग्रह ॥ 13 ॥ * तदा राजाऽतीवशोकाऽऽतुरो जातो, राज्यपि पुत्रीमोहेन रुदन्ती सेवकानेवं वदति स्म, यः कोऽपि मदीयां तनयामानयति तस्य मनोऽभीष्टं पूरयामीति, चरा अपि सर्वत्र 'भ्रामं भ्रामं विषण्णा निरुत्साहाः पुनरागताः, एवं सति प्रातः केनापि लब्धावदातेन कनकसेननृपाग्रे कथितं, स्वामिन् ! कमलवती परिणीतवेषण रणसिंहकुमारपटावासे क्रीडां कुर्वन्ती दृस्स्त्ता। तत् श्रुत्वा क्रोधारुणनयनो भीमनृपकुमारसहितो बहुदलवृतः स तत्राऽऽगतः, कुमारेण सार्द्धं च तेन युद्धमारब्धं । रणसिंहोऽपि सिंहवद्योद्घमारेमे । एकाकिनाऽपि रणसिंहेन देवसाहाय्यादीमपुत्रेण सार्द्ध कनकसेननृपो जीवन् गृहीतः, तदा कमलवतीदास्या सुमंगलया समागत्य सर्वोऽपि वृत्तान्तो निवेदितः, पश्चात्कमलवत्यपि समागता, पितुः प्रणामं कृत्वा करी मुकुलीकृत्य स्थिता । कनकसेननृपेणापि सर्व भीमनृपसुतस्वरूपं श्रुतं । अतीवकुद्धेन तेन तस्य बहुतर्जनादि क्रियमाणे कमलवत्या सोऽपिमोचितः, कनकसेनोऽपि रणसिंहस्य कुलधैर्यादि विज्ञायातीव हष्टो, महता विस्तरेण कमलवतीविवाहः कृतः, जामातुः करमोचनावसरे बहुगजाग्वादि दत्तं । रणसिंहोऽपि बहुकालं तत्रैव स्थितः, कियता कालेन कमलवर्ती गृहीत्वा स्वदेशं प्रत्यायातो, द्वाभ्यां कनकवतीकमलवतीभ्यां साद्ध विषयमुपभुजानः सुखेन कालमतिवाहयति स्म्। एतदवसरे सोमापुर्या ॥ 13 ॥ 1मानवा मान्वा। Page #218 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 14 ॥ पुरुषोत्तमनुपपुत्री रत्नवती नाम्नी चिन्तयति, अहो मम पाणिग्रहणार्थमागच्छन् रणसिंहकुमारोऽन्तरा कमलवत परिणीतवान् । तया सार्द्धमतीवलुब्धो मम वल्लभो मां विस्मारितवान्, अत्र मदुद्वाहार्थं नाऽयाति । कमलवतीं विना नान्यत्किमपि पश्यति, अतस्तया किमपि कार्मणं कृतं विलोक्यते, कमलवतीस्नेहेनातीवनिभृतं भर्तृहृदयं दृश्यते, तेन च मत्स्नेहावकाशो न जायते, परमहं तर्हि सत्या यदि केनाप्युपायेन तच्छिरसि कलङ्कं दत्त्वा भर्तृचित्तं समुत्तारयामीति संचिन्त्य स्वकीयमातुरग्रे कथितं, तयाऽपि यथेष्टं कुर्वित्यनुज्ञा दत्ता । पश्चात्तत्रैका गन्धमूषिका नाम्नी दुष्टा कार्मणवशीकरणकर्मकुशला काचित्स्त्री वर्तते, तामाहूय रत्नवती कथयति स्म, मातर्मदीयमेकं कार्यं कुरु । यद्रणसिंहकुमारः कमलवत्यामतीवलीनो वर्त्तते, तत्तथाकुरु । यथैनां कलङ्कदूषितां कुमारो गृहान्निष्कासयति । तत् श्रुत्वा तया प्रतिपन्नं कियन्मात्रमिदं । स्वल्पकालेनैतत्करिष्यामीति प्रतिश्रुत्य स्तोकैरेव दिने रणसिंहनगरमागता, समागत्यान्तः पुरमध्ये कनकवतीमन्दिरं गता, कनकवत्याः पुरो रत्नवतीकुशलादिवृत्तान्तं क्थ्यामास्। रत्नवतीप्रवृत्तिकथनेन कनकवत्याऽपि तस्या बहु सन्मानं दत्तं । प्रतिदिनमन्तःपुरे समायाति, कुतूहलविनोदादिवार्त्ता कथयति, कमलवर्ती च विशेषेण जल्पयति । - यथा यथा कमलवत्या विश्वासः समुत्पद्यते तथा तथा करोति । एवं सर्वदा गमनाऽऽमगमने क्रियमाणे अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 14 ॥ Page #219 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः अथश्रीरणसिंहचरित्र प्रारभ्यते म ॥ 15 ॥ कदाचित्कूटविया कमलवतीमन्दिरमध्ये परपुरुषः समागच्छन् कुमाराय दर्शितः, परं मनागपि तस्य मनसि शङ्का नाऽऽयाता, चिन्तयति च कमलवतीशीलं सर्वथैव निष्कलङ्क वर्तते । एवं बहुवारं परपुरुषं दर्शनेन कुमारेण चिन्तितं किमियं खण्डतशीला जाता? यतः प्रत्यक्षमेतदेवं पश्यामि । तदा कमलवती प्रोवाच, भो प्राणनाथ ! नाहं किमपि जानामि परपुरुषसंचारस्वरूपं, यदि यूयं पृच्छथ तदा मम कर्मणामेवायं दोषः, अहं मन्दभाग्यवती यद्यूयमेतादृशं पश्यथ, यदियं धरा विवरं ददाति तदा प्रवेशं करोमि, नूनमेतदश्राव्यं मया न श्रूयते । तत् श्रुत्वा कुमारश्चिन्तयति, अवश्यमिदं भूतादिविलसितं विलोक्यते, नास्यां कापि कुचेष्टा । यद्यपि वामभुवो यौवने तीक्ष्णकटाक्षविक्षेपतः परमनांसि हरन्ति तथापि तैः पुरुषैः प्रतिदिनं गमः कथं संयुज्यते ? अन्तःपुरे तु नैतद्विशेषेण संभाव्यते । कोऽकालमरणाभिलाषी ? यः प्रत्यहमत्राऽऽयाति । इति सम्यग् विचारयतः कुमारस्य मनसि न सत्यं प्रतिभासते, परं स दुर्मनस्को भूत्वा स्थितः, तदा दुष्टया तया चिन्तितं, अद्याप्येतचित्तं तदुपरि न सम्यग् विरक्तीभूतं, द्वितीयेनोपायेन स्नेहभेदं करोमीति विचार्य ताम्बूलभोजनादिषु केनाप्युपायेन मन्त्रचूर्णादिप्रयोगेण तदुपरि ज्वलितुं लग्नं । लोकापवादतो बिभ्यता तेनैवं चिन्तितं इमां कमलवर्ती तत्पितृगृहे प्रेषयामि, अत्र नरक्षणीयेति विचार्य स्वसेवकानाहूयोक्तवान्, गच्छतैनां कमलवर्ती रथमारोप्य ॥ 15 ॥ Page #220 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 16 ॥ तत्पितृकुले मुक्त्वा समागच्छतेति श्रुत्वा सेवकैश्चिन्तितं किमनुचितमयं करोति ? स्वामिवाक्यमनुल्लङ्घ्यमिति विज्ञाय कमलवतीसमीपमागत्योक्तं भो स्वामिनि ! वाटिकायां स्थिताः स्वामिनो युष्मानाकारयन्ति, रथे स्थित्वा शीघ्रमागम्यतामित्यसत्यमुक्त्वा तैः सा रथे समारोपिता, तावत्कमलवत्या दक्षिणं चक्षुः स्फुरितं चिन्तितं च तया किमद्य भविष्यति ? परं भर्त्रा समाहूताऽस्मि, तत्र यद्भाव्यं तद्भवतु, इति व्यग्रचित्ता रथे स्थिता । रथोऽपि सत्वरं सेवकेन चालितः । कमलवत्या पृष्टं; कियद्दूरं कान्तालङ्कृतमुपवमनस्ति ? तेनोक्तं क्व वनं ? क्व कान्तः ? कुमारेण पितृगृहे मोचनाय तवाऽऽज्ञा दत्ताऽस्ति । कमलवत्या कथितं भव्यं, यदि कुमारेणाऽविमृष्टमपरीक्षितमेतादृशमकार्यं कृतं तर्हि पश्चादेतस्य महाननुशयो भविष्यति, मम तु यदुदितं तद्भोक्तव्यमेव । यदुक्तं - कृतकर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं । कृतं कर्म शुभाशुभं । / मयि निरपराधायां किमनेनाऽऽचरितमिति चिन्तयन्ती स्तोकैरेव दिनैः पाटलीखंडपुरसमीपे समागता । तदा कमलवती प्रोवाच । भो सारथे; त्वमितो रथं पश्चाद्वालय ! यतोऽत्र तव किमपि कार्यं नास्ति, परिचितोऽयं मम भूप्रदेशः, इतः सन्मुखं पाटलीखण्डपुरोपवनं दृश्यते, अहमेकाकिनी सुखेन गमिष्यामि, एवमुक्ते सारथिरपि प्रणतिपूर्वकं साश्रुलोचनो विज्ञपयति; भो स्वामिनि ! त्वं साक्षात् शीलालङ्कृतिधारिणी अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 16 ॥ Page #221 -------------------------------------------------------------------------- ________________ / अवनीरणसिंहचरित्रं प्रारम्यते कथासंग्रहः ॥ 10 ॥ . लक्ष्मीरसि, परमहमधमाज्ञाकारकः चाण्डालोऽस्मि, येन मया त्वमरण्ये मुक्ता, धिग्मां दुष्कर्मकारिणमिति वन्तं कमलवती प्राह; भो सत्पुरुष! नायं तवात्रापराधः, यः सेवको भवति स स्वभर्तुराज्ञां करोत्येव, परं मन्दभाग्यवतस्तस्यैकं वचनं कथनीयं, यदेतत्कार्य किं त्वया कुलोचितं कृतमस्तीति, तत् श्रुत्वा कमलवीं बटतरोरयो मुक्त्वा रथं गृहीत्वा स पश्चालितः, पश्चादेकाकिनी तत्र स्थिता सा रुदन्ती विलपन्त्येवं कथयति स्म, अरे विधातः किमतिककंशमाचरितं त्वया ? किमकाले बज्रपातोपमं प्रियविरहजं दुःखं दत्तं ? किं मया तवापराद्धं ? अन्यत्सर्वमपि सोढुं शक्यते, परमस्मत्कलकारोपणतो भर्ना मम गृहनिष्कासनं महदुःखं भाति, किं करोमि? कयामि? अतो मातरत्रागत्य दुःखदावाग्निना दह्यमानां स्वपुर्वी पालय अथवा नागन्तव्यं, मदीयदुःखदर्शनेन तव हृदयस्फोटो भविष्यति, अहं मन्दभाग्यवती, पूर्व पितुरपि मया कुमार्यवस्थायां वरचिन्ता कारिता, पाणिग्रहणवेलायामपि अनादिकष्टमुत्पादितं, अधुनाऽप्येतत् श्रुत्वा मनिमित्तेन दुःखभाग् भविष्यति । एवमनेकधा विलापं कुर्वाणा मनसि सा विचारयति स्म, अहं पूर्व भर्तुः सुपरीक्षितशीलाऽभूवं, परं ज्ञायते केनापि निष्कारणवैरिणा अथवा भूतराक्षसादिना एतदिन्द्रजालस्वरूपं दर्शयित्वा भर्तुश्चित्तं व्युद्ग्राहितं कृतं, तदधुना कलासहिताया मम पितृगृहगमनं सर्वथा न युक्तं, जटिकाप्रभावेण पुरुषो भूत्वा तिस्स्त्थामि। ॥ 17 ॥ Page #222 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः अथश्रीरणसिंहचरित्रं प्रारभ्यते M ॥ 18 ॥ बत एकं बदरीफलोपमं स्त्रीशरीरं वीक्ष्य को न भोक्तुमुत्सहते ? यतः-तटाकवारि ताम्बूलं । स्त्रीशरीरंच यौवने ॥ को न पातुं न भोक्तुं नो । विलोकयितुमुत्सुकः ॥ 1 ॥ मम तु प्राणत्यागेऽपि शीलरक्षणं वरं, यदस्मिन्संसारे शीलादपरं परमपवित्रमकारणमित्रं नास्ति। यत:-निर्धनानां धनं शील-मनलंकारभूषणं ॥ विदेशे परमं मित्रं । प्रेत्यामुत्र sukhprdN॥1॥ पुनः शीलप्रभावतः प्रदिप्तो वह्निः शाम्यति, सादिकभयं nshyti। यदुक्तमागमे-देवदाणवगंधव्वा । jkkhrkhskinnraa|| baMbhayAriM nmsNti| दुक्करं जे करिति तं ॥ 2 ॥ जो देइ क्न्न्य्कोद्दिण्। अहवा कारेड क्न्न्य्जिन्न्भुव्न्न्ण्॥ तस्स न तत्तियं पुणं । जत्तियं बंभव्वए धरिए ॥ 3 ॥ इत्यालोच्य जटिकाप्रभावेण ब्राह्मणवेषं विधाय पाटलिखण्डपुरत: पश्चिमायां दिशि चक्रधरनाम्नो ग्रामस्य समीपे चक्रवरदेवायतने पूजकत्वेन स्थिता, सुखेन कालमतिवाहयति । इतस्तदवसरे सारथिनाऽपि तत्र गल्या सर्वोऽपि कमलवतीसम्बन्धः कुमाराग्रे कथितः, कुमारोऽपि तत् श्रुत्वा सर्वमपि गंधमूषिकामन्त्रादिमाहात्म्यं ज्ञात्वा पश्चात्तापं कर्तुं लग्नो, हा हा ! किमाचरितमधमेन मयाऽध्रमकुलोचितं यनिर्दूषणायाः प्राणप्रियायाः कलङ्को दत्तः, सा मदीया प्राणप्रिया कमलाक्षी कमलवती किं करिष्यति ? किमहं करोमि ? तया विना सर्वमपि शून्यं । यतः-सति प्रदीपे सत्यग्नौ । सत्सु नानामणिषु च ॥ विनैकां मृगशावार्थी । तमोभूतमिदं जगत् ॥ 1 ॥ को जानाति ! कदा मम . ॥ 18 ॥ Page #223 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः CINS अथनीरणसिंहचरित्रं प्रारभ्यते ॥ 19 ॥ वल्लभा मिलिस्स्य्ति। कथमहमधन्यो लोकानां मुखं दर्शयिता ? धिगस्तु मां, मम हृदयं कथं न स्फुटितं येन हृदयेनैवं चिन्तित । सा मदीया जिह्वा कथं शतखण्डवती न जाता ययैवमनुज्ञा द्त्ता। इदमकार्य कुर्वतो मम शिरसि ब्रह्माण्डं कथं त्रुटित्वा न पतितं? अहो अविमृश्य कृतं कार्य म्हाऽन्य्ते। यदुक्तं नीतिशास्त्रेऽपि-सहसा विदधीत न क्रियामविवेकः परमापदां पदं वृणुते हि विमृश्यकारिणं । गुणलुब्धाः svayameva sNpdH||1||atH kimanena zocanena ? परमित्थं केन कृतमिति चिन्तयता तेन गन्धमूषिकागमनं श्रुतं, चिन्तितं च सत्यमनौवेदमाचरितमिति सनिःश्वासं स चिन्तयति स्म, तावद्गन्धमूषिकाऽपि सोमापुर्या गत्वा रत्नवत्याः पुरः सर्वमपि कुमारस्वरूपं कमलवतीस्वरूपं चाऽकथयत् । रत्नवत्यपि प्रमोदवती जाता, स्वकीयपितरं पुरुषोत्तमनृपं कथयति स्म, स्वामिन् समाकार्यतां रणसिंहकुमारः, पुरुषोत्तमेनाऽपि कुमाराऽऽकारणार्थ कनकपुरे नगरे कनकशेखरनृपपावें प्रेषिताः स्वसेवकाः, तैरपि तत्र गत्वोक्तं स्वामिन् ! रत्नवतीपाणिग्रहणमकृत्वान्तरालमार्गत एव प्रत्यागच्छता रणसिंहकुमारेणातीवाऽयुक्तमाचरितं, वयं हेपिताः, परं रत्नवती तदेकाग्रचित्ता स्थिताऽस्ति । ततः प्रेष्यतां रत्नवतीपाणिग्रहणार्थ कुमारः, कनकशेखरोऽपि रणसिंहमाहूयोक्तवान्- गम्यतां रत्नवतीविवाहार्थ, कमलवतीविरहव्यग्रचित्तेनाऽपि तेन कनकशेखरनृपोपरोधेन तत्प्रतिपन्नं । शुभे दिवसे ससैन्यश्चलितः, शुभशकुनैः प्रेर्यमाणः प्रयाणं ॥ 19 ॥ Page #224 -------------------------------------------------------------------------- ________________ जीन अधनीरणसिंहचरित्रं प्रारभ्यते कथासंग्रहः ॥ 20 ॥ कुर्वन् पाटलीखण्डपुरं प्रति प्रियाशुद्ध्यर्थ चलन् कियता कालेन परिभ्रमन् चक्रधरग्रामसमीपोद्यानमाजगाम, तत्र पटावासे स्थितश्चक्रधरदेवार्चनार्थ गतः, तावत्कुमारस्य दक्षिणं चक्षुः स्फुरितं, चिन्तितवांग्चाऽद्य कोऽपीष्टसंयोगो भावी, मम तु कमलवर्ती विना न किमपीष्टं, सा यदि मिलति तदा सर्वेष्टलाभः संपन्नः, एवं विमृशति सति कमलवत्यपि पुष्पबटुकरूपं धृत्वा पुष्पाणि लात्वा कुमारहस्तयोः समर्पयति स्म्। कुमारेणापि यथोचितं मूल्यमर्पितं । पश्चाद्देवपूजकेन चिन्तितमयं रणसिंहकुमारो रत्नवतीपरिणयनार्थ गच्छन् विलोक्यते । कमलवती कुमारं दृष्ट्वातीवहृष्टा बभूव कुमारोऽपि पुष्पबटु करूपधारिणी कमलवतीं पुनः पुनरालोकयन्नैवं चिन्तयति, अयं प्राणवल्लभाकमलवतीसदृशो दृश्यते । एतद्दर्शनेन ममातीव मनो हृष्टं । इत्थं चिन्तयन् सविस्मयं पुन: पुनरवलोकयन् स न तृति प्राप । कमलवत्यपि स्नेहवशतः स्वकान्तं निरीक्षते स्म । पञ्चात्कुमारोऽपि बटुकेन साद्ध निजाऽऽवासे समागतः, भोजनादि भक्तिपूर्व बहु सन्मानितो बटुकः पुरतः स्थापितश्च । कुमारः कथयति भो बटुक; तवांगं मुहर्मुहुः सम्यगवलोकवतोऽपि ममान तृप्तिर्जायते, अतीवाभीष्टं तव दर्शनं लगति; बटुकः प्राह स्वामिन् सत्यमिदं, यथा चन्द्रकान्तिदर्शनेन चान्द्रोपलादमृतश्रावो नान्यस्मात्तथा संसारेऽपि यो यस्य वल्लभो भवति सोऽपि तं दृष्ट्वाऽपि न तृप्तो भवति । कुमारः प्राह ॥ 20 ॥ Page #225 -------------------------------------------------------------------------- ________________ ... श्रीजैन कथासंग्रहः STS अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 22 ॥ ममाग्रे गमनं विषयमस्ति, परं त्वत्प्रेमशृङ्खलया बद्धं मम मनः पदमपि गन्तुंनोत्सहते, अतः कृपां विधाय मया सार्द्धमागम्यतां, पुनरहं त्वामत्रानेष्याम्यवश्यमिति श्रुत्वा बटुकः प्राह; मम तु प्रत्यहं चक्रधरदेवपूजनं विधेयमस्ति, तत्कथं मया समागम्यते ? अथ च निर्दम्भव्रतधारिणो मम किं तत्रागमने प्रयोजनं ? कुमारेणोक्तं यद्यपि कार्य नास्ति तथापि ममोपरि कृपां विधायाऽऽगन्तव्यमिति कुमारोपरोधतस्तेन प्रतिपन्नं, तेन सार्द्धमग्रतश्चचाल सः, मार्गे गच्छतः कुमारस्य बटुकेन सार्द्धमतीव प्रीतिर्जाता, क्षणमपि तदीयसंगं न मुञ्चति, तेन सहावस्थानमुत्थानं चलनंशयनं शरीरच्छायावत् क्षणमपि तौ न भिन्नौ भवतः, दुग्धजलयोरिव तयोमैत्र्यमभूत् । यदुक्तं-क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः । क्षीरे तापमवेक्ष्य तेन पयसा यात्मा कृशानी हुत्ः॥ गन्तुं पावकमुन्मनस्तदभवद दृष्ट्वा तु मित्राप्द्ण्। युक्तं तेन जलेन शाम्यति पुनमंत्री staamiidRshii॥2|| एकदा कुमारः कथयति भो मित्र! मदीयं मनो मम पार्वे नास्ति । तेनोक्तं क्व गतं ? कुमारेणोक्तं; मम वल्लभया कमलवत्या साद, तेनोक्तं; सा कमलवती कगता? कुमारः प्राह; मम मन्दभाग्यस्य गृहे कथमेतादृशं स्त्रीरत्नं तिष्ठति ? मयैव देवविलुप्तचेतसा सा निष्कासिता, सा क्व गता भविष्यति ? बटुकेनोक्तं-सा कीदृशी वर्तते ? बदमेवं खेदं कुरुध । कुमारोऽपि साचलोचनः कथयति, भो मित्र ! तदीया गुणाः कथमेकजिह्वया ॥ 22 ॥ Page #226 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 22 ॥ गणितुं शक्यन्ते ? सकलगुणभाजनं सा द्यिता। अधुना तु तया विना सर्वोऽपि संसार: शून्य एव । परन्तु तव दर्शनेन ममाऽऽह्लादः स्मुत्प्द्य्ते। तदा बटुकेनोक्तं भो सुंदर ! नैतावान् पश्चात्तापः कार्यः, यद्विधिना निर्मितं तत्को निवारयितुं शक्तः ? यदुक्तं- अघटितघटितानि घटयति । सुघटितघटितानि जर्जरीकुरुते ॥ विधिरेव तानि घटयति । यानि पुमान्नैव चिन्तयति ॥ 1 ॥ अतः किमनेन बहुशोचकरणेनेत्युत्तरं दत्तवान् । अथ बहुभिर्दिनैः कुमारः सोमां पुरीं प्राप, पुरुषोत्तमोऽपि समहोत्सवः सन्मुखमागतः, महताऽऽडम्बरेण जामाता नगरमानीतः शुभलग्ने च स रत्नवतीकरपीडनं करोति स्म । पुरुषोत्तमेन बहुगजाश्वादियौतकं दत्तं । श्वसुरदत्ताऽऽवासे स्थितोऽसौ रत्नवत्या वैषयिकं सुखमनुभवन्नेकदा रात्रौ रत्नवत्या पृष्टः, भो प्राणनाथ ! सा कमलवती कीदृश्यभूत् ? या गतापि भवतां चित्तं न मुञ्चति । अथ पुनर्मदुद्वाहार्थमागच्छन्तोऽपि भवन्तो यया स्ववशीकृत्य पञ्चाशालिताः । कुमारः प्राह; हे प्रिये । एतादृशी त्रिभुवने काचित्रास्ति या तदुपमां प्राप्नोति, किं वर्ण्यते तदीयाङ्गलावण्यं ? तस्यां मृतायां यत्त्वं परिणीताऽसि तत्तु यथा दुर्भिक्षे गोधूमतण्डुलादिसुधान्याऽप्राप्ती कुत्सितकरालकश्यामाकादितृणधान्याऽशनेनाऽपि जीवनं तथा त्वया सार्द्धं विषयोपभोगः, यदुक्तं-हेलवीउं हीरे। रूडे रयणायरतणे ॥ फुटरे फटिकतणे । मणीए मन माने नहीं ॥ 1 ॥ एतत् श्रुत्वा रत्नवती रोषाऽऽतुरा प्राह कीदृशं मया अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 22 ॥ Page #227 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः अथश्रीरणसिंहचरित्रं प्रारम्यते ॥ 23 ॥ . कृतं ? तस्या दुष्टायाः शिक्षा दापिता, गन्धमूषिका ग्रेषिता, सर्वमप्येतन्मया कृतं, यादृशी सा तवेष्टाऽभूत् तादृशं मया कृतं । किं पुनः पुनर्दासवत्तदीयगुणान् जल्पसि ? एतत् श्रुत्वा कुमारो निष्कलङ्का कमलवतीमाकलय्य क्रोधाऽऽतुरमना रक्तनयनो रत्नवी हस्ते गृहीत्वा चपेटया हत्वा निर्भत्स्य घिधिग् त्वामसत्कर्मकारिणी, ययाऽऽज्ञां दत्त्वा कुकर्म कारितं, त्वया स्वकीयो जीवो दुःखसमुद्रे क्षिप्तः, तस्याः स्त्रियः कुर्कुर्यपि वरं या भषमाणा अन्नप्रदानेन वशीभवति, न जल्पति । परं मानिनी बहुमानिताऽपि स्वकीया न भवतीति कथयति स्म । पुनः स चिन्तयामास हाहा मदीया दयिता कमलवती मिथ्याकलकचितायां पतिता मरणं प्राप्ता भविष्यति ? तर्हि ममाप्यनेन जीवनेन सृतमिति स्वसेवकानादिदेश, मदीयाऽऽवासद्वारप्रदेशे महतीमेकां चितां रचयत; यथाहं कमलवतीविरहदुःखतो प्रिये, एवमुक्त्वा बलात्कारेण चिता कारिता। सर्वार्यमाणोऽपिज्वलितुंचलितः, एतत् श्रुत्वा राज्ञाऽपि कूटकपटपेटिका मिथ्याकलकदायिका अकार्यकारिका नरकगतिगामिनी गन्धमूषिकानाम्नी बहुकदर्थ्यमाना विगलितमाना लब्यापमानारासमारोहणादिप्रकारेण नगरानिष्कासिता, खीत्वान मारिता । अथ कुमारोऽपि बहुप्रकारं राजप्रधानसार्थवाहादिभिर्वार्यमाणोऽपि चितासमीपमागतः, - राजादयश्चिन्तयन्ति हाहा महाऽनों भविष्यति, स्त्रीवियोगेनैतादृक् पुरुस्स्र्ल्ण्म्रिस्स्य्ति। कुमारं चितायां ॥ 23 ॥ Page #228 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥24॥ पतितुमुद्यतं ज्ञात्वा पुरुषोत्तमनृपो बटुकान्तिकं गत्वा कथयति, भो देव ! त्वदीयं वाक्यं नायभुल्लङ्घयति, ततस्तथा विज्ञप्तिकां कुरु यथायमस्मात्पापान्निवर्त्तते, तदा बटुक कुमारमाह; भो भद्र ! उत्तमकुलोत्पन्नोऽपि त्वं किं नीचकु लोचितं कर्माचरसि ? नैतद्द्घटते तव सदाचारस्य, यतोऽग्निप्रवेशादिनाऽनन्तसंसारवृद्धिः, तत्राऽपि मोहाऽऽतुरेण मरणं बहुदुःखदायि । अंभो मित्र ! त्वया मम पूर्वमुक्तमासीत् यत्त्वां चक्रधरग्रामे समानेष्यामीति, तच्च तव वाक्यमन्यथा जायते, यन्मृतां कमलवतीमनुमतुमभिलषसि तदपि व्यर्थ, जीवः स्वकीयकर्मवशतः परभवं याति, चतुरशीतिलक्षाणि जीवानां योनयः सन्ति, परमेका कर्मानुसारिणी गतिर्भवति । अतो यत्कार्य क्रियते तत्पण्डितेनाऽऽगामिफलविपाकविचारणपूर्वकं विधेयं रभसवृत्त्याऽविमृष्टं विहितं कार्यमायत्यां शल्यवदुःखदाय भवति, ततो निवृत्तो भव तस्मात्साहसात्, यतो जीवन्नरो भद्रशतानि पश्यति । ततो मदीयवार्ता श्रुत्वा यदि स्वप्राणान् पालयिष्यसि तदा कदाचित्कमलवत्या अपि संयोगो भविष्यति । अथ यदि मूढत्वेन प्राणत्यागं करिष्यसि तदा तस्याः संगमो दुर्लभ एव । एतदंबटुकवाक्यश्रवणेन किञ्चित्संजातकमलवतीमिलनमनोरथः कुमारः कथयति स्म, हे मित्र ! किं मदीया प्रिया त्वया दृष्टास्ति ? किं वा जीवन्ति केनापि कथिताऽस्ति ? अथवा ज्ञानबलेन किमपि जानासि ? सा मिलिष्यति वा न अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥24॥ Page #229 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 25 ॥ वेति ? यस्वं ममानिप्रवेशेऽन्तरायं करोषि तत्किं कारणं ? विप्रेणोक्तं; भो कुमार ! त्वदीया कमलवती प्रिया विधातुः पार्श्वे वर्त्तते, ज्ञानेनाहं जानामि, ततो यदि भवान् कथयति तदा ममात्मानं विधातृपार्श्वे प्रेषयित्वा कमलवतीमत्राऽऽनयामि, तदा कुमारेणोक्तमत्रार्थे विलम्बो न विधेयः, बदीदं सर्व सत्यं भवति कमलवत च पश्यामि तदायं ममावतारः कृतार्थः, तदा बटुकेनोक्तं; भो सुंदर ! दक्षिणां विना किमपि मन्त्रविद्यादि न सिद्ध्यति, तदा कुमारेणोक्तं; भो मित्र ! पूर्व तव मया मनः समर्पितमस्ति, अधुना तु जीवोस्पि त्वदावत्तः, अतः परं का दक्षिणा ? बटुकेनोक्तं, त्वदीयो जीवचिरायु:, अहं यदा यन्मार्गयामि तत्त्वया तदा समर्पणीयं, कुमारेणोक्तं; मया वरो दत्तस्तत्करिष्यामि किं बहु कथनेन ? परं मम प्रियां सत्वरमानय । एवमुक्ते तेन संजीविनी नाम्नी जटिका सर्वेषां दर्शिता, जवनिकान्तरस्थितीतो ध्यानं कर्त्तुं स्थितः कुमारोऽपि प्रमोदमेदुरमनाः संजातः, राजाऽऽदयोऽपि कमलवतीमवलोकयितुं सोत्साहाः संजाताः, महदाश्चर्य भविष्यति यदियं मृताऽपि कमलवती जीवन्ति समागमिष्यतीति । महानयं ज्ञानी विप्र इति लोका अपि परस्परं प्रवृत्तिं कुर्वन्ति, तदवसरे तेन जटिका कर्णाद्दूरतो मुक्ता, तावता कमलवती जाता, जवनिकातो निर्गता, कुमारेण हर्षोत्फुल्लनयनेन दृष्टा, सत्येयं मदीया कमलवतीप्रिया, ततः सा समागत्य स्वभर्तुः प्रणामं च्कार्। सर्वैरपि दृष्टा, तदीयं रूपलावण्यसौभाग्यादि दृष्ट्वा लोका अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 25 ॥ Page #230 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रह अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 26 ॥ अपि सविस्मयाचस्युः, बवास्वर्णान्तिके पित्तलकं न शोभते ततस्याः कमलवत्याः पुरो रत्नवत्यपि न शोभते, बुक्तमेतत्कुमारस्याप्येतदर्थमिदं साहसं । भन्योऽयं कुमारः, धन्येयं कमलवतीति स्तुवन्तो जनाः स्वस्थानं जग्मुः, कुमारोऽपि सहर्ष सपरिवारः समहोत्सवं कमलवती स्वाऽऽवासमानयति स्म, दिव्याभरणवस्त्रविभूषितया तया सह पञ्चविषयसुखोपभोगेन सार्थ जन्म मेने। एकदा कुमारेणोक्तं, भो सुलोचने! कश्चिदेको विप्रस्तवाकारणार्य विधातृपावें समागतः, स त्वया दृष्टो वा न वेति श्रुत्वा सविस्मयं कमलवती प्राह; भो प्राणेश! स एवाई, सर्वोऽपि जटिकाऽवदातो निवेदितः, श्रुत्वा चातीव स सन्तुष्टः । अथ कमलवत्या चिन्तितमवं वल्लभो रत्नवी मनागपि नावलोकयति, अत्यन्तनि:स्नेही जातोऽस्ति, अतोऽयं ममैवाऽवर्णवादः प्रवत्स्यति, यद्यप्यनयाऽपरार्द्र तथापिमया तन्निवारणीयं, यतःकृतोपकारस्य प्रत्युपकारकरणे किमाचर्य ? अपकारिण्यप्युपकारकरणं सल्लक्षणं, उक्तं च-उपकारिणि बीतमत्सरे वा। सदयत्वं यदि तत्कुतोऽतिरेकः । अहिते shsraa'praamlubbe| सरलं यस्य मनः सतांस पुर्व्ः॥1॥ इति विचिन्त्य कमलवत्या कुमारपावें वरो मार्गितः, कुमारेणोक्तं; यदीप्सितं तवृणु, कमलवती प्रोवाच; यदीप्सितमर्पयव तदा रत्नवत्यामपि मयीव सस्नेहा भवथ; यदप्यनयाऽपराधः कृतस्तथाऽपि क्षन्तव्यमेव । यतो यूयमुत्तमकुलसमुद्भवाः, नघटते चैतत्कुलीनानां बहुकालक्रोभरक्षणं ॥ 26 ॥ Page #231 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः अवनीरणसिंहचरित्रं प्रारभ्यते ॥ 27 ॥ / यदुक्तं-nabhavati, bhavati cncirN| bhavati चिरं बेत्फले विसंवदति ॥ कोपः सत्पुरुषाणां; तुल्य: स्नेहेन नचानां ॥1॥बीन्नां हृदयं तु प्रायो निर्दयं भवति, यदुक्तं-अनृतं साहसं माया। मूर्खत्वमतिलोभता ॥ अशौचं निर्दयत्वं च । खीणां दोषाः स्व्भाव्जाः॥1॥स्व्कार्य्त्त्प्रा सती नीचमण्याचरते, इत्वं कमलवतीकचनतो रत्नवत्यपि कुमारेण सन्मानिता । अब स कियहिनानि तत्र स्थित्वा पुरुषोत्तमनृपाज्ञामादाय कनकपुरं प्रति चलितः, पित्रा बहुदासीदासालस्कृतिववादिसमर्पयित्वा स्वपुत्री संप्रेषिता । कुमारस्यापि बहुहस्त्यश्वरवपदातिस्वर्णमुक्ताफलादि समर्पितं । रणसिंहो रत्नवतीमादाय कमलवत्या साई शुभदिवसे चलितः, पाटलीखण्डपुरसमीपं चागतः, तत्र ज्ञातसकलपुत्रीस्वरूपेण कमलसेनराज्ञा सन्मुखमागत्य समहोत्सवं जामाता गृहमानीतः, कमलवती बहु सन्मानिता प्रशंसिताच पुरलोकः, जनन्याऽपि सस्नेहमालिगिता स्व्पुत्री। बहुदिनानि तत्र स्थित्वा कुमारः कनकपुरं प्रति चलितः, कनकशेखरोऽपि कुमारागमनं श्रुत्वा सानन्दः सन्मुखमागतः, स विस्मयं मिलितः कुमारो, नगरनवेशं कारितः, तदवसरे बहवो लोकाः पौरखियो निरीक्षितुमागताः, सानन्दाः परस्परमेवं वदन्ति पश्यतैनां कमलवर्ती या शीलप्रभावेण यमसमीपं गताऽपि यममुखे पूलिं दत्त्वा पुनरवागता, यद्गुणरञ्जितोरणसिंहोऽपि मरणमझ्मीकृतवान् । धन्येयं सतीमुख्या कमलवतीति प्रशंसा ॥ 27 ॥ Page #232 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 28 ॥ पृण्वन् स स्वाऽवासमागतः, तिसृभिर्वामलोचनाभिदोगुन्दकसुर इव विषयसुखं बुभुजे । अर्थकदा विजयपुरनगरसमीपवर्तिनि श्रीपाबंप्रभुप्रासादे समागत्याष्टाहिकामहः कुमारेण कृतः, तदा चिन्तामणियक्षः प्रत्यक्षीभूयोवाच; वत्स! गच्छ स्वकीयपितृराज्यमुपभुक्ष्वेति । एतद्यक्षवाक्यं श्रुत्वा महता दलेनस विजयपुरमागतः, तदा स्वल्पसैन्यो राजा दुर्गमध्ये एव स्थितः, नतु बहिर्निर्गतः, नगरंच न मुञ्चति, तदा यक्षेण कुमारसेनाकाशे समवतरन्ती दर्शिता, तां दष्ट्वा नगरं मुक्त्वा स नष्टः, पश्चात्कुमारेण नगरप्रवेशः कृतः, सर्वैरपि प्रधानपुरुषः कुमारो विजयसेनपट्टे स्थापितः, रणसिंहनामा राजाजातः, सज्जनान् सन्मानयति, दुर्जनांस्तर्जयति, रामचन्द्रवन्नीतिकारकः स्वकीवं राज्यं पाल्य्ति। एतदवसरे समीपवर्तिग्रामात्कश्चिदर्जुननामाकौटुम्बिको नगरमागच्छन् मार्ग क्षुत्तृषातुरःस्वामिशून्यमेकं चिभंटीक्षेत्रं दृष्ट्वा तत्र द्विगुणं मूल्यं मुक्त्वा एकं चिर्भटकं लात्वा वस्त्रेणाऽऽवेड्य कटौ बव्वा यावनगरमायाति तावत्कस्यचित् श्रेष्ठिसुतस्य कोऽपि विनाशं कृत्वा मस्तकं गृहीत्वा गतः, तच्छुद्ध्यर्थ दुर्गपालसेवका इतस्ततो भ्रमन्ति, तदवसरेऽर्जुनो दृष्टः, पृष्टं; किमिदं तव कटौ ? तेनोक्तं चिर्भटकं, राजसेवकैरवलोकितं मस्तकं dReM, चौरवत्पश्चाबमवा प्रधाननिकटमानीतः, प्रधानेनोक्तं; धिक् किमाचरितमिदं? बालमारणं दुर्गतिकारणं, तेनोक्तं नाहं किमपि जानामिस्वामिन् घडायडित्ति एतदुत्तर ॥ 28 ॥ Page #233 -------------------------------------------------------------------------- ________________ श्रीन अवत्रीरणसिंहचरित्रं प्रारभ्यते कथासंग्रह ॥ 29 ॥ दत्तवान् । तदा राज्ञः पार्थे समानीतः, राजा प्रोवाच कवमिदं कृतं? तेनापि तवैव घडइघडित्ति इत्युत्तरं दत्तं । राज्ञोक्तं रे मूर्ख किं पुनः पुनः घडैयडित्ति इति वदसि ? परमार्थ कथय । अर्जुनेनोक्तं भो स्वामिनः एतदवस्थायां परमार्थकथनेऽपि कः सत्यं मानयिष्यति? को जानाति पुनर्मदीयकर्मणा किं भविष्यति तदहं न जानामि । तदा दुर्गपालपुरुषरुक्तं; भो स्वामिन् ! कोऽपि महापृष्टो विलोक्यते, यदेतस्योत्संगतः प्रत्यक्षमेवेदं मस्तकमस्माभिनिष्कासितं तचापि सत्यं नजल्पति, घडइघडित्ति इत्युत्तरं द्दाति। राजाऽपि रोषवशेन शूलिकायामेनं प्रक्षेपयतेत्यादेशोदत्तः, सेक्का अपितंगृहीत्वा शूलिकापावें समागताः एतस्मिन्नवसरे कश्चिदेको, विकरालरूपधारी पुरुषः समागत्य बदति स्म; अरे पुरुषा योनं हनिष्यथ तहि सर्वानहं हनिष्यामि, इत्थमुक्ते तेन साई समामो जातः, सर्वेऽपि हकिता नष्टा राजान्तिक्माग्ताः। तत् श्रुत्वा स्वयं नृपोयो मुद्यतो निर्ज्गाम्। तदा तेनैककोशप्रमाणं शरीरं विकुर्वितं, राज्ञा चिन्तितं नायं मनुष्यः, कोऽपि यक्षराक्षसादिजातीयो विलोक्यते । धूपोत्क्षेपादिपूर्वक क्षमस्वापरापमित्यभिवन्दितः; स प्रत्यक्षीभूय शरीरं लघु कृत्वा वदति स्म; भो राजन् ! अहं दुःखमाकालनामा, लोका मां कलिरिति कथयन्ति, अधुना भरतक्षेत्रे मम राज्यं प्रवर्तितमस्ति, zrImahAvIranirvANAtsACSTamAsasahita विभिर्वर्षमम राज्यं प्रवर्तितं, अतो मम राज्ये कथमनेन ॥ 29 ॥ Page #234 -------------------------------------------------------------------------- ________________ अवनीरणसिंहचरित्रं श्रीजैन कथासंग्रहः प्रारभ्यते ॥ 30 ॥ कृषीवलेनैतादृशोऽन्यायः कृतो; यत् शून्यक्षेत्रे द्विगुणं मूल्यं मुक्त्वा चिर्भटकं गृहीतमतोऽयमचौरः प्रत्यक्षेण मयाप्येतस्य शिक्षा दत्ता यचिर्भटकस्य मस्तकं दर्शितं, अतःप्रभृति यः कोऽप्येतादृशमन्यायं करिष्यति तमपि कष्टे पातयिष्यामि । तावत् श्रेष्ठिसुतोऽपि सजीवो जातः, राज्ञः समीपमागतः, समाहूय स्वाके स्थापितः, अर्जुनस्य बहु सन्मानं दत्तं, पश्चात्कलिपुरुषेण सर्व स्वमाहात्म्यं कथितं, राजन् ! मदीयराज्यमध्ये कथं न्यायधर्माचरणनिमित्तेन दुःखिनं करिष्यामीति कथनेन राजा छलितः, पश्चात्कलिरदृश्यो बभूव । सर्वेऽपि स्वस्थानं गताः, अर्जुनोऽपि स्वस्थानं गतः, राजापि दुर्नीतिदृष्ट्या न्यायधर्म मुक्त्वाऽन्यायाचरणतत्परो बभूव, लोकैर्विचारितं राज्ञः किं संजातं? यदेतादृशमन्यायं करोति, न कोऽपि वारयितुं समर्थः । तदवसरे तादृशं स्वभागिनेयं रणसिंहनृपं दृष्ट्वा प्रतिबोधयितुं श्रीजिनदासगणिनस्तत्रोपवने समवसृताः, नृपोऽपि सपरिवारो वन्दनार्थमागतो विनयपूर्वकमभिवन्द्य करी मुत्कलीकृत्याग्रतः स्थितः, गुरुभिरपि सकलक्लेशनाशिनी देशना प्रारब्धा, भो राजन् ! कलिरूपं दृष्ट्वा त्वदीयं मनश्चलितं, परमस्मिन्नसारे संसारे पुण्यपापनिमित्तानि सुखदुःखानि । यदुक्तंकर्मोदयादवगति-भवगतिमूला shriirnivRttiH॥ तस्मादिन्द्रियविक्या विषयनिमित्ते च सुख्दुःखे॥1॥ प्राणातिपातादीनि पञ्चाश्रवद्वाराणि समाचरन्नयं जीवो नितान्तेन पापकर्मणा लिप्यते, भवसमुद्रे । ॥ 30 ॥ Page #235 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥ 31 ॥ - निमज्जति, हिंसाद्यानववर्जनं विना कुतो धर्म: ? यदुक्तं-लक्ष्म्या गार्हस्थ्यमक्ष्णा मुखममृतरुचिः श्यामयाम्भोरुहाक्षी । भर्चा न्यायेन राज्यं वितरणकलया श्रीनृपो विक्रमेण ॥ नीरोगत्वेन काय: कुलममलतया निर्मदत्वेन विद्या। निर्दम्भत्वेन मैत्री किमपि करुणया भाति धर्मोऽन्यथा n॥1॥ अत: कारणादाश्रवो भवहेतुरेव, संवर एव निवृत्तेरसाधारणकारणमिति सिद्धान्तः, ततो हे वत्स ! तवायं सज्जनस्वभावोऽपि कलिपुरुषच्छलेन विपरीतो जातः, परं न युक्तं दुर्जनत्वं, यदुक्तं-वरं क्षिप्तः पाणि: कुपितफणिनो वक्त्रकुहरे । वरं झम्पापातो ज्वलदनलकुंडे विरचितः ॥.व्र्ण् प्रासप्रान्तः सपदि जठरान्तर्विनिहितो न जन्यं दौर्जन्यं तदपि विपदां सद्य विदुषा ॥ 1 ॥ कलिपुरुषकचनेन त्वं पापमति धारयसि, परं न विचारयसि यत्किं दुःषमाकालरूपः कलिर्जल्पति ? अयं कोऽपि दुष्टदेवायुपद्रवो दृश्यते, तेन त्वं छलितोऽसि । अपि च कलिपुरुषोपदेशेन समाचरितानि हिंसादिकर्माणि किं नरकगति न नयन्ति? किं कलौ विषभक्षणेन न म्रियते ? यादृशं समाचरति तादृक् तत्फलं कलावप्यवाप्यते, एतादृक् श्रीजिनदासगणिवचनं श्रुत्वा चक्षुर्विकस्वरं विधाय स न्यग्वदनो बभूव । तदा श्रीजिनदासगणिनोक्तं, हे वत्स ! त्वत्पितृवाक्यं श्रुत्वा प्रतिबोधमवाप्नुहि । कलिपुरुषदर्शनहेतुकं तवच्छलनस्वरूपमवधिज्ञानेन पूर्वमेव विज्ञाय श्रीधर्मदासगणिनाम्ना त्वत्पित्रा ॥ 31 ॥ Page #236 -------------------------------------------------------------------------- ________________ INS अथनीरणसिंहचरित्रं प्रारभ्यते कथासंग्रहः ॥ 32 ॥ त्वत्प्रतिबोधनार्थमुपदेशमाला कृतास्ति, सा shrotvyaa। यत:-'जं आणवेइ राया' यदाज्ञापयति राजा तद्वाक्यं प्रकृतयः सामान्यपौरलोकाच शिरसा मस्तकेन वाञ्छन्ति, तद्वद्गुरुवाक्यमपि योजितकरकमलेनैव श्रोतव्यं यतः-'अभिगमणवंदणनमंसणेण' / साधूनां सन्मुखं गमनं, वन्दनं, नमस्कारकरणं, समाधिपृच्छनं, एतैः कृत्वा चिरकालं संचितमपि पापकर्मकस्मिन् क्षणे क्षयं याति। अथान्यदपि- भवसयसहस्सदुल्लहे' भवानां शतसहस्राणि लक्षाणि तेषु दुर्लभे दुःप्रापे जातिर्जन्म, जरा वयोहानिर्मरणं प्राणवियोगस्तद्रूपो यः समुद्रस्तं उत्तारयति यस्तस्मिनैतादृशे जिनवचने हे वत्स ! गुणानामाकर ! क्षणमपि प्रमादो न कार्यः । एवं यावत्कथयति तदवसरे विजयानाम्नी साम्बी रणसिंहनृपजननी साऽपि तत्राऽऽगता, तयाप्युक्तं हे वत्स ! तव जनकेन श्रीधर्मदासगणिना त्वदर्थमियमुपदेशमाला कृताऽस्ति, तां प्रथमतोऽधीष्व, तदर्थ भावय, विभाव्य चाऽन्यायधर्म विमुच्य प्रधानमोक्षसुखमुपार्जय, स्वकीयपितुरादेशं कुरु, एतन्मातृवचनं श्रुत्वा रणसिंहेन तदम्ययनं प्रतिपन्न । प्रथमतः श्रीजिनदासगणयः कथयन्ति, तदनु नृपोऽपि तादृशमेव कथयति, एवं द्वित्रिवारं गणनेन संपूर्णाऽपि तेन तत्कालमधीतोपदेशमाला, तदर्थ चेतसि विचारयन् भावितात्मा संजातो वैराग्यमापनश्चिन्तयति धिग्मां किमाचरितं मयाऽज्ञानवशेन, धन्योऽयं मम पिता, येन ॥ 32 ॥ Page #237 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः अवनीरणसिंहचरित्रं प्रारभ्यते मदुद्धारार्थमवधिज्ञानेनागामिस्वरूपं विज्ञाय प्रथमत एवायं ग्रन्थो निर्मितः, तदलमनेन विद्युत्पातचन्चलेन विषयसुखेन । यतः-चला लक्ष्मीचलाः प्राणा-शलं चञ्चलयौवनं ॥ चलाञ्चलेऽस्मिन् संसारे । धर्म एकोहि nishclH॥1॥ इति विचार्य गृहमागतो न्यायधर्म पालयन् कियता कालेन कमलवतीपुत्रं राज्येऽधिरोप्य श्रीमुनिचन्द्रान्तिके चारित्रं गृहीत्वान्। शुद्धचरणाऽऽराधनेन कालं कृत्वा देवत्वे समुत्पन्नः, पश्चात्कमलवतीपुत्रेणापीयमुपदेशमाला पठिता, सर्वलोकैरपि परस्परं पठिता च; इयमनुक्रमेण पाठयमाना चाद्य्याव्द्विज्य्ते। ॥ इति श्रीरणसिंहचरित्रं समाप्तम् ॥ ॥ 33 ॥ Page #238 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः अवनीरणसिंहचरित्रं प्रारभ्यते ॥ 34 ॥ ॥ 34 // Page #239 -------------------------------------------------------------------------- ________________ * // ahm|| श्री शंखेश्वर पार्श्वनाथाय न्म्ः। ॥shrii प्रेम-भुवनभानु-पर-हेमचंद्र सदुरुभ्योनमः । / श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ********* सम्यक्त्वोपरि श्रीजयविजयकथानकम् ॥ 1 ॥ शत्रुमित्रेषु मध्यस्थाः, सार्वाः सर्वाङ्गसुन्दराः । केवलानन्तलक्ष्मीगा-स्ते ते सन्तु शिवाय मे ॥1॥स्र्व्ल्ब्धिगुन्नाऽऽधारा, गम्भीरास्सागरा य्था। गौतमादिगणाधीशाः, कुर्वन्तु मङ्गलं हि ते॥2॥ कलिकालाहिताआ ये, निर्दोषा हि जिनाग्माः। भो: कल्याणैककन्दा वै, तानाश्रयत सज्जनाः ॥ 3 ॥ धर्मवृक्षस्य मूलत्वात्, स्वरूपं दर्शनस्य भोः । किञ्चिद्बालावबोधाय, प्रथमं दर्श्यते म्या॥4॥ तथाहिः - जिनोक्तजीवादितत्त्वानां सम्यक् श्रद्धारूपः शुभो जीवपरिणामो दर्शनं सम्यक्त्वं, उक्तं हिः-यत् जीवाइ नवपयत्थे जो जाणइ तस्स सम्मत्तं । भावेण सद्दहते अयाणमाणेवि स्म्म्त्त्ण्॥1 1. केवलं, केवलज्ञानं तद्रूपा या अनन्तालक्ष्मीस्तां गाः, प्राप्ताः । ** Page #240 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 2 ॥ ************* // अथवा शुद्धदेवगुरुधर्मविषयकोऽध्यवसायः सम्यक्त्वं, प्रोक्तञ्च- अरिहं देवो गुरुणो सुसाहुणो जिणमयं मह पमाणं । इच्चाइ सुहो भावो, सम्मत्तं बिंति जगगुरुणो ॥ 2 ॥ अनयोर्भावार्थ एवं - जीवाजीवादिपदार्थान्सम्यक्तया यो जानाति, तस्य निश्चयेन सम्यक्त्वं भवति । अथवा तेषां स्वरूपमजानन्नपि यो भावेन श्रद्धां धरति, तस्यापि सम्यक्त्वं भवति ॥ 1 ॥ पुनश्च अर्हन्देवः सुसाधवो जनमतं च मे प्रमाणमित्यादिर्यश्शुभभावस्तस्य जगद्गुरवः सम्यक्त्वं ब्रुवते । अस्य फलं चैवमुक्तं तोमुहुत्तमित्तंपि, फासिअं जेहिं हुज्ज सम्मत्तं । तेसिं अवहपुग्गल-परिअट्टो चेव संसारो ॥ 1 ॥ सम्मद्दिट्ठी जीवो, गच्छर्3a निअमा विमान्न्वासीसु। jar3a न विगयसम्मत्तो, अहव न बद्धाउओ पुव्विं ॥ 2 ॥ जं सक्कर्3a तं कीरर्3a, जं च न सक्कर्3a तयंमि स्द्ध्न्ना। सद्दहमाणो जीवो, बच्चै अयरामरं ठाणं ॥ 3 ॥ अत्र भावार्थ एवमस्ति :- यो जीवोऽन्तर्मुहुर्त मात्रमपि सम्यक्त्वं प्राप्नोति, स अर्धपुद्गलपरावर्तन कालस्यान्तरेव मुक्तिं गच्छति ॥ 1 ॥ यदि यः सम्यक्त्वं न वमेन्नत्यजेद्वा, सम्यक्त्वप्राप्तेः पूर्वमन्यगत्या आयुर्न बध्नीत, तदा स सम्यग्दृष्टिर्जीवो नियमेन वैमानिकदेवो भवति ॥ 2 ॥ यत् शक्यं धर्मकृत्यं तत्क्रियते, कर्तुं यदशक्यं तत्र श्रद्धां च यः कुर्यात् स श्रद्धां कुर्वन् - जीवोऽजरामरस्थानं व्रजति ॥ 3 ॥ इममर्थं जयविजयनृपतिदृष्टान्तेन शास्त्रकृतो भगवन्तो दृढीकुर्वन्ति, : ************* श्रीजयविजय कथानकं ॥ 2 ॥ Page #241 -------------------------------------------------------------------------- ________________ श्रीजैन श्रीजयविजय कथानकं कथासंग्रहः ॥ 3 ॥ ************* तथाहि :- बभूव भूरिभूतिभिर्भरितेऽस्मिन्भरतक्षेत्रे स्वमहर्द्धया विश्वानन्ददायकं नन्दिपुरंपुरम् । तत्र नगरे धर्मी न्यायी तथैश्वर्यवान्नाम्ना धर्मो भूपोऽभवत् । तस्य च तिम्रो राज्योऽभवन्, तत्र चैका श्रीकान्ता, द्वितीया श्रीदत्ता, श्रीमती तृतीया च । तत्र प्रथमाया: श्रीकान्ताया जनमाननीयो जय इति नाम्ना पुत्रो बभूव । द्वितीयायाः श्रीदत्तायाः स्वप्रतापेन त्रिजगज्जयी विजय इति नामकः सुतोऽभूत् । अनयोर्दिव्यरूपादिभिर्महद्गुणैः साकं बालवयस्यपि पूर्वस्माद् भवात् सम्यक्त्वं प्रकटीबभूव । यथा कार्पासेन सह कार्पासरागः । तथा तयोश्च तुल्यगुणादिभिरैक्यता प्रसिद्धा बभूव, यथा द्वयोर्नेत्रयोः । स्वभावेन दुष्टमत्याः श्रीमत्या अपि न्यायबुधिर्नयधीरितिनाम्ना सूनुर्बभूव । यथा पञ पकिलोआः । अन्यदा जयविजययोरुपरि परं प्रजानुरागं प्रेक्ष्येर्षालुः श्रीमतीति चिन्तयामास । परस्परं मिलितयोः प्रजामान्ययोरनयोः सतोर्मम पुत्रस्य दासीपुत्रवद्राज्यप्राप्तेराशापि निश्चयेन नास्ति। ततश्च तस्मै भावि हितं किमपि करोमीति विचिन्त्य सा कपटकुटीरामेकां परिव्राजिकां vshiickaar। अथ च सा श्रीमतीवचसा सिद्धचेटकशक्त्या भूपतेरन्तःकरणे स्वप्ने ददौ । हे भूमिपते! एतौ दुर्जयौ जयविजयौ नूतनोत्पन्नौ दैत्याविव त्वामचिरेण हन्तुमिच्छतः, तथा राज्यमपि ग्रहीतुमभिलषतस्ततः 1. निद्रायां। मरमरमरमरमर Page #242 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानक ॥ 4 ॥ WLW स्वसुतावपि प्रणिहन्तुं योग्यौ स्त्ः। यथास्वनाशकदुष्टव्रणयोर्दया कर्तु नोचिता तथैव स्वघातकसुतयोरपि कृपान्योग्या। पूर्वकालीनप्राज्यस्नेहेन तवाहं राज्याधिष्ठायिका देवी हितमिदं कथयामि, ततश्चात्र यथायोग्य कुरु, श्रीमत्यपि गतनिद्रं नृपमागत्य तथैव ब्रूते स्म्। ततश्च चिन्तातुरो राजा हृदि विचारयति यत् सूर्यचन्द्राभ्यां ध्वान्तमिव पुरुषोत्तमाभ्यामिदं कथं सम्भवेत् ? अपि च देवदत्तस्वप्नमाप्तवाक्यवन्नैव मिथ्या भ्वेत्। ततश्च हा? किं करोम्यहं ? कथं वा हन्त ! पुत्री मारयामि ! विषवृक्षोऽपि संवर्थ्य स्वयं छेत्तुमसाम्प्रतम् किं पुनर्मन्दारवृक्षसमावेतादृशौ सुतौ, ततश्चाऽऽशङ्कमानो नृपः पुत्रयोः प्रवेशं निवार्यामास्। अथ सभास्थानस्थितं भूपतिं नमस्कर्तुमागतौ तौ द्वारपालो निवारयामास, तस्मादियताप्युच्चैनौ तौ तदैव मौनेनैव पश्चानिर्गत्य चिन्तयामासतुः । विनाऽपराधं पृथ्वीपतिः करोत्यनादरमावयोरपि, तेनात्रस्थातुं नोचितमिति चिन्तयित्वा नियतमन्यदेशं यास्याव इति निर्णय कृत्वा च पुनरालोचयतः । हिताहिते भाग्याधीने जानन्कः पतेत्पराधीने ? अपि च परदेशं द्रष्टुमिच्छाप्यावयोः पूर्यतां, भूभर्ताऽपि स्वसुतयोरभिमानितां जानातु । यत:- त्रयस्स्थानं न मुञ्चन्ति, काका: कापुरुषा मृगाः । अपमाने त्यो यान्ति, सिंहाः सत्पुरुषा ग्जाः॥1॥अपि च नूनं विमातुरेवायं प्रपञ्चः सम्भवति, नतु पितुः । पिताप्येतादृशो ध्रुवं स्म्भ्वेद्वा। परन्तु कोऽपि योग्य उपालंभः स्वामिनो Page #243 -------------------------------------------------------------------------- ________________ 4 श्रीजयविजय कथानकं कथासंग्रह ॥ 5 ॥ ज्ञापनीय इति विचारयित्वा ताभ्यां केचिदन्योक्ती युक्त्या लिखिते त्रिभिः पद्यैः । ते द्वे चेमे- तुलेऽवलेपं 'वहसे वृथैव, समप्रमाणं निखिलान्नयेऽहम् । गुरूनधस्तादगुरून् यदुच्चान्, करोष्यशेषान् कुदृषत्समांश्च ॥1॥र्त्नानि रत्नाकर? मावमंस्था महोर्मिभिर्यद्यपि ते बहूनि । हानिस्तवैवेह गुणैस्त्विमानि भावीनि भूव्ल्ल्भ्मौलिभाजि॥2॥न्चैव् दोषस्तव किन्तु कस्या-प्यन्यस्य यः क्स्सोभ्क्र्स्त्वापि। गुणोऽथवायं कथमन्यथाऽस्तु, तेषां गुणैः स्वैर्म्हिम्प्र्वृद्धिः॥3॥ इति सिंहद्वारे लिखित्वा सिंहवत्साहसिको सायं गुप्ततया झटिति तस्मानगरान्निर्गतौ । ततश्च नगराबहिस्तादेव मणिप्रदीपैर्नित्यप्रकाशिनि श्रीशान्तिनाथचैत्ये प्रभुं प्रणम्य ताविति स्तुति कर्तु लग्नौ:- नित्यानन्दपदप्रयाणसरणी, श्रेयोऽवनीसारणी, संसारार्णवतारणैकतरणी, vishvrddhivistaarinnii| पुण्याङ्करभखरोहधरणी, व्यामोहसंहारिणी, प्रीत्यै कस्य न तेऽखिलार्तिहरणी मूर्तिमनोहारिणी ॥ 1 ॥ तदनन्तरं दूरे गत्वा परिश्रान्तौ तौ विश्रान्तये कुत्रापि वटवृक्षस्याधस्तात् तस्थतुः, तत्रानुजः सुष्वाप । ज्येष्ठस्तु जागर्ति, तदानीं तस्मिन्नेव वटे वसन्ती काचिद्यक्षिणी यक्षमुवाच-यदिमौ द्वावतिथी आतिथेयं भृशं योग्यौ स्त्ः। यदि यादृशस्तादृशोऽप्यतिथि: पूज्योऽस्ति, तर्हि किं पुनः पुण्योदयेन प्राप्ती सर्वश्रेष्ठाविमो ? तदा यक्षोऽपि तां प्रत्युवाच-हे प्रिये ! साधु साधु त्वयोक्तं, दिव्यानि त्रीणि वस्तून्यर्पयित्वाऽनयोरातिथ्यं करिष्यामि । तत्रैकः पाठेन सिद्धो समें ॥ 5 ॥ Page #244 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानक ॥ 6 ॥ महामन्त्रोऽस्ति, तस्य यदि शुद्धिपूर्वकं सप्तवारं स्मरणं क्रियते, तदा स सप्तमे दिने महतः साम्राज्यस्यद्धि ददाति । यस्मादिष्टाकृतिकरणमाकाशगमनं, विषविनाशो, वाञ्छितर्द्धिप्राप्तिः, कामितभोजनादेर्लाभश्च भवति तादृशसामर्थ्यवानयं द्वितीयो महामणिरस्ति । शस्त्राग्निव्यालभूतादीनां दोषही तृतीयेयं महौषध्यस्ति । हे प्रिये ! त्रिभुवने सारभूतेयं trayI''trayIvAsti / इत्युक्त्वा तदनु जयायेति श्रावयित्वा सप्रमोदेनाश्चर्यकृद्वस्तुत्रयमिदं ददौ । नूनं पुण्यवतां कस्यचिदपि पदार्थस्य प्राप्तिर्नेति न । तदनु जयोऽपि महौषध्या माहात्म्येन निर्भयः सन् सुखं सुष्वाप । तदनन्तरं निद्राच्छेदे प्रेमी पिता पुत्रायेव जयो विजयाय यक्षाऽऽतिथ्यवृत्तान्तमुदित्वा विधिपूर्वकं राज्यप्राप्तिनिदानं तं मन्त्रं प्रददे, ततः कनिष्ठबंधुयेष्ठबंधोर्वचनात्तं मन्त्रं जजाप । तदनु सूर्योदये सति तावग्रे चलिती, श्रान्तं निजानुजं निरीक्ष्य मणिं प्राय' सम्प्रार्थ्य च तत्प्रभावतः खेचरवत् स्वेच्छया विजययुक्तो जयो विचचार । एवं रत्नमहिम्ना प्राप्तकामितौ तीर्थवन्दनः कृतकृत्यो क्रमेण दूरतरं देशान्तरं तौ जग्मतुः । अथानुक्रमेण सप्तमे दिने प्रात: कामपुरं पुरं प्राप्तौ। आम्रवृक्षस्याधस्ताच्च श्रान्तो विजयः फलार्थीव ज्येष्ठानुज्ञया तस्थौ । मन्त्रजापतोऽद्य नूनं राज्यप्राप्तिर्भविष्यति, परन्तु मय्यत्र सति न लास्यत्यसाविति विमृश्यास्य पार्वे स्थातुं नोचितमिति 17यी-वस्तुत्रितयं, मन्त्रः, औषधी, मणिश्चेति । 2त्रयीव उक्तत्रयमिव तेन तत्समानमन्यन्नास्ति इति त्त्त्वे। ॥ 6 ॥ Page #245 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ********* ॥ 7 // मत्वा नीतिज्ञश्चतुरो जयस्त्वरितं किञ्चिन्मिषं कृत्वा ततो निरगात् । अहो! महतां निःस्पृहता कीदृशी? तदनु तस्मिन्नगरेऽपुत्रके राज्ञि मृते सति हस्त्यादिपञ्चदिव्यैर्विजयस्य राज्य्प्राप्तिर्ब्भूव्। जयोऽपि विजयस्य राज्यप्राप्तेः कृतकृत्यः तममिलित्वैव चलितोऽन्यस्थाने, मणिप्रभावेण गगने विद्याधरवद्विचरनन्यदा जयापुरी नगरी प्रययौ । तत्र जैत्रमल्लो नृपोऽस्ति, तस्य जैत्रदेव्यादयो बढ्यो राज्यः, शतं सुताश्च बभूवुः, तथा सुता यथार्थनाम्नी जैत्रश्रीरिति बभूव । तत्र च प्रत्यक्षा कामलतेव कामलता इति नाम्ना वेश्या बभूव, तस्यां च प्रसक्तो जयस्तस्याः सौधं चिरं त्स्थौ। एकदा लोभान्धा कुट्टिनी कामलतां कथयति स्म, हे वत्से ! त्वयाऽयं प्रच्छनीयो यद्विनोद्यमेनेष्टधनस्य प्राप्तिस्ते कुतः ? ततः कुट्टिन्याः कदाग्रहवशात् सापि तं पृच्छतिस्म, सोऽपि-प्रेमभङ्गभयात्सत्यं कथयामास । स्त्र्यधीना वा किं न कुवन्ति ? ततश्च तत्स्वरूपं सा मातरं ज्ञापयामास । साच दुष्टा दधिभक्षणमिषाच्चन्द्रहासमदिरायाः पानं कारयित्वा मूछा प्रापि तस्य गुप्तवस्त्रग्रन्थेर्मणिं लात्वा तत्तुल्यपाषाणं बध्नाति स्म्। अथान्यस्मिन्दिने मणिमदृष्ट्वा जयो भूरिखिन्नो बभूव । तथापि स कामलतायामत्यासक्ततया पूर्ववत्तथैव तस्थौ, अहो! व्यसनानि । अथ कुट्टिनी निर्धनस्य तस्य त्यजनाय कामलतां भृशं प्रेरयामास, यतः-प्रोक्ता योगशास्त्रे वेश्यानां दोषाः श्लोकपञ्चकेन ॥ तद्यथा:-मनस्यन्यद्वचस्यन्यत्, क्रियायामन्यदेव हि । यासां Du Du Du Du Du Du Du Du Du Du Du Qi *** // 7 // Page #246 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः शरश साधारणस्त्रीणां ताः कथं सुखहेतवः ? ॥ 1 ॥ मांसमिश्रं सुरामिश्रमनेकविटचुम्बितम् । को वेश्यावदनं चुम्बेदुच्छिष्टमिव भोजनम् ॥ 2 ॥ अपि प्रदत्तसर्वस्वात् कामुकात् क्षीणसम्पदः । वासोऽप्याच्छेत्तुमिच्छन्ति, गच्छतः पण्ययोषितः ॥ 3 ॥ न देवान्न गुरून्नापि सुहृदो न च बान्धवान् । असत्सङ्गरतिर्नित्यं वेश्यावश्यो हि मन्यते ॥ 4 ॥ कुष्ठिनोऽपि स्मरसमान् पश्यन्तीं धनकाङ्क्षया । तन्वर्ती कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ॥ 5 ॥ किं बहुना । यद्यपि माता प्रेरयति तथाऽपि गुणलुब्धा सा कामलता लोलुभां' मातरं कथयामास । यदस्माकं पुण्यैः परदेशात् प्राप्तेनानेन कोटिकोटीधनं दत्तं तस्मादयं कथं त्यज्यते ? इत्युक्ताऽपि कुट्टिनी तस्य दासीद्वारेण तिरस्कारमकारयत् । ततश्चभिमानतो यथा दरिद्रस्तथैव लज्जादियुक्तस्तस्मात् स्थानान्निर्गत्य शुन्यं गृहं गतः । इतश्च तन्नगरवासिनो नृपतेः ससखी कन्या यावद्रन्तुं वाहिन्या अन्तर्मरालीवत् प्रविवेश तावत्तत्रैव दौर्भाग्योत्पन्नात्प्रेतदोषाच्छिन्नलतेव पतति स्म । मृतेव साऽचेतना च बभूव । तज्ज्ञात्वा राजा तां गेहं नीत्वा भूरिश उपचारान् कारयामास, परंतु केनापि गुणो नाभूत् । ततो दुःखी पृथ्वीपतिर्यः कश्चिद्गुणवान्राजपुत्र पटु कर्ता तस्मै राजा स्वर्णकोर्टी तां कन्यां च दातेति पटहेनोद्घोषयामास । 1 लोलुभां लोभवतीमित्यर्थः । ************ श्रीजयविजय कथानकं शरश Page #247 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ॥ 9 ॥ तच्छुत्वा तुष्टो जयः पटहं स्पृष्टा राजधानिजगाम । ततो नृपतेराज्ञया मन्त्रवादिवज्जापाद्याडम्बरपूर्वकं महौषधीवासितजलच्छटाच्छोटनया तत्कालमेव भूपकन्यां सज्जीचक्रे, दिव्यौषधीबलेन किं न भवति ? ततस्तुष्टो महिपतिस्तस्मै नागकन्यासमानां स्वकन्यां कनककोर्टी च ददौ, यतो नान्यथा भवति भाषिता भारती स्तां। महामहोत्सवैर्विवाहानन्तरं राज्ञा प्रदत्ते सौधे तस्थौ जयो दोगुन्दुकदेववत्, सन्मत्या तं महामणिं प्रत्यानेतुमुपायं च विचारयति । अथ कश्चिदपि धूर्तः कंपटयुक्तविनयाद्यैर्जयं स्ववशीकृत्य गुप्तां तां दिव्यमहौषधी जग्राह, अनर्थप्रदं विश्वासं धिक, तदुक्तं- जीर्णेभोजनमात्रेयः, कपिल: प्राणीनां द्या। बृहस्पतिरविश्वासः, पाञ्चाल: स्त्रीषु मार्दवम् ॥ 1 ॥ अस्य भावार्थोऽयं-एकदा कस्यचिन्नृपस्य सभायां चत्वारो बुधाश्चत्वारि स्वस्व शास्त्राणि गृहीत्वाऽऽगत्य च कथयामासुः, यद्धे राजन् ! अस्माकं ग्रन्थरत्नानि शृणु, नराधिपः पृच्छति स्म-किं प्रमाणानि ? तेऽप्यूचुः-एकैकलक्षप्लोकप्रमाणानि सन्ति, तदनु पृथ्वीपतिरुवाच-समयोऽस्माकमेतावान्नास्ति, अतो भवन्तो ग्रन्थसारं कथयन्तु । ततश्च तेषु प्रथममात्रेयपण्डितो वक्ति, अजीणे सति भोजनस्य त्यागो विधेय इति मे वैद्यशास्त्रस्य सारोऽस्ति । द्वितीयो विबुधः कपिलो वदति स्म, प्राणिनां दया कर्तव्या, इति मे धर्मशास्त्रस्य तत्त्वमस्ति । तृतीयो बृहस्पतिरिति नाम्ना प्राज्ञोगदति स्म, कस्यापि विश्वासोनकरणीय, इति मे नीतिशास्त्रस्याभिप्रायोऽस्ति Page #248 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 10 ॥ ************* / चतुर्थश्च विचक्षणः पाञ्चालः कथयामास यन्नारीषु मृदुता कर्तव्या, इति मे कामशास्त्रस्य हृदयमस्ति । अत्र प्रकृतन्त्विदं कस्यापि विश्वासो न कर्तव्य इति, अन्यत्तु प्रासङिगकमलं विस्तरेण । ततश्च जयकुमारो महौषधीगमनात्स्वान्तःकरणे दुःखं दधार । इतश्च जयं निष्कास्य पण्याङ्गनया सम्पूज्य भृशं प्रार्थितोऽपि सामान्यमणिवन्महामणिर्नैव किमपि ददौ यतः- दिव्यवस्त्वपि पुण्यवतामेवेष्टकृद् भवति नान्यथा । ततः कामलताद्यैस्तिरस्कृता साऽधिकलाभेच्छ्या तं महामणिं लात्वा कुट्टिनी जयस्य समीपे ज्गाम्। तदनु कपटेन कपटीनी कुट्टिनी कथयामास तं जयं, यत् हे वत्स ! किमस्मांस्त्यक्त्वा सम्भालयस्यपि नैव ? इत्यादि कथयित्वा महामणिमर्पयामास । स्वगृहमागन्तुमाग्रहं चकार च । तद्वचनं श्रुत्वा कोपाञ्चितोऽपि प्रेमप्रदर्शयन्नागमिष्यामीति कथयित्वा तां विसृजति स्म । सोऽपि कामलतां ध्यायंस्त्वरितं तद्गेहं जगाम, दुस्त्यजं व्यसनं धिगस्तु । तदनु तदासक्तो जयस्तत्रैव कांश्चिद्वासरांस्तस्थौ, अहो ! महतामपि कीदृशी दशा ?, ततश्च वियोगाऽऽर्ता नृपपुत्री स्वपतेर्वृतान्तं स्वपित्रे विज्ञापयामास, ज्ञात्वा राजा दुःखी बभूव । अथ जातुचिन्मम लज्जयाऽसौ दुर्व्यसनान्निवृत्तो भवेदिति विचारयित्वा भूपतिस्तमाह्ययितुममात्यं प्रेषयामास, मन्त्र्यपि तस्या गृहस्याङ्गणमागत्य तं. *************** श्रीजयविजय कथानकं ॥ 10 ॥ Page #249 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानक ॥ 11 ॥ यावदाह्वयति स्म, तावल्लज्जित: सोऽपि मन्त्रिणो मुखं दर्शयितुमसमर्थस्तन्मन्दिरान्निर्गत्य स्वरूपं च परावर्त्य मणिमहिम्ना दूरतरं गत्वा निर्जने वनेऽवधूतवेषेण यावद् बभ्राम, तावन्नष्टवस्तुप्राप्तिसूचकं शकुनं प्राप्य तुतोष । ततश्च स यावचिन्तयति स्म, यत् तां महौषी कथं लप्स्ये? तावदपरोऽवधूतरूपधारी तममिलत्, महीपर्धी दर्शयित्वा च जयं पृच्छति स्म, यत् किंगुणेयम् ? सोऽपि स्वामुपलक्ष्य तुष्ट्या वदति स्म्। भोस्त्वया कथमियं लब्धा ? यदि सत्यं चेद्वदसि तदा कथयामि, सोऽवंदत् भो महात्मन् ? एकस्यां नगर्यामेकस्मान्महात्मनो महोद्यमेन महाविद्यावदियं प्राप्ता, परन्तु मम न फलति, तस्य किं कारणम् ? सोऽप्युवाच रे ! अनार्य ! चौर्याद्गृहीतं दिव्यवस्तु कथं फलेत् ? चौर्य त्विहभवेऽप्यनर्थाय भवति, किं पुनर्विश्वासघातजन्यचौर्य । रे धूर्त ! धूर्ततया मामिव लोकं वञ्चयसे ? परन्तु कुत्रापि हे पाप ! पापफलं त्वं प्राप्स्यसि निश्चयमिति शृण्वन्नेव तां भूमौ मुक्त्वा त्वरितं नश्यति स्म । सोऽपि प्रवासादिक्लेशे जातेऽपि स्वार्थसिद्ध्या प्रमुमुदे । अथैकदा वामनीभूतो जयो भोगापुरीं पुरी जगाम । तत्र सुभोगो नृपो, भोगवती राज्ञी, तयोर्भोगिनीनामकन्या च बभूव । अथैकदा तां कन्यां नागोऽदशत्, तदा राजा यो नागदष्टामिमां जीवयेत् तस्मै तामश्वसहस्रं च शतं गजांश्च वितरेदिति पटहोद्घोषणां कारयामास, तां श्रुत्वा तत्राटन् स जयो जनानां हास्यमुत्पादयन् भूपं प्रणम्य नृपाऽऽदिष्टः ॥ 11 ॥ Page #250 -------------------------------------------------------------------------- ________________ श्रीजैन श्रीजयविजय कथानक कथासंग्रहः ॥ 12 ॥ कन्यासमीपमुपविष्टः, तदनु स महौषम्या प्राग्वत् तां वेगेन जीवयामास । ततश्च कन्याजीवनात् तत्तादृग् रूपप्रेक्षणाच्च सर्वे जनास्तदा साश्चर्य हर्षविषादौ दधुः । ततो दीयमानां कन्यां दृष्ट्वा जयो भूपतिं वारयामास, तथा हंसीसमानाया अस्याः काकसदृशोऽहं न योग्य इत्युवाच । इत्थं श्रुत्वा सर्वे नृपादय आश्चर्य दधुः, अहो कीदृशी श्रेष्ठताऽस्य ? / नन्वेतादृशा मानवा जगति दुर्लभाः सन्ति । यत उक्तं - गुणानुरागिणः स्वल्पास्तेभ्योऽपि गुणिनस्ततः, गुणिनो गुणरक्ताच, तेभ्यः स्वागुणवीक्षिणः ॥ 1 ॥ ततश्च राजा स्ववचनं पालयितुं कन्यां ददौ, कन्या-कन्याजनन्यायैरपि तथैव तत्स्वीकृतं, अहो ! म्हात्म्नामेस्सारीतिः। एवं स राजादीनां परीक्षां कृत्वा स्वरूपं स्वसामर्थ्य च प्रकटीकर्तुमुवाच । हे राजन् ! रूपेणानेन रूपखी कनीमिमां न परिणयामि तस्मादहं सुरूपतां करोमि, इष्टसाध्यस्य सिद्धिश्च साहसेनैव भवति, येन निर्लक्षणोऽपि सलक्षणो भवति. उक्तं हि-'सर्व सत्त्वे प्रतिष्ठितम् तस्मात् साहसमवलम्ब्य निजशरीरं वह्नौ प्रक्षिप्य निश्चितमुत्कृष्टां । शोभां त्वरितं नेष्यामि, इति कथयित्वा सत्त्वशाली स आश्चर्यादिभिः सर्वेष्वपि पश्यत्सु वह्नौ पतङ्गवत् पतित्वा तत्कालमुच्चैर्दीप्रः स निर्ययौ । महौषध्या महिम्ना स्वल्पमप्यदग्धः, मणिमाहात्म्येन च दिव्यवपुष्मान बभूव । तत्पश्चात्साश्चयों राजा तेन साकं कन्यामुद्वाह्य शतं करिणः सहस्रशस्तुरङ्गार्दीश्चास्मै दत्तवान् । ततश्च तया सह स भोगान्भुङ्क्ते ॥ 12 ॥ Page #251 -------------------------------------------------------------------------- ________________ श्रीजयविजय कथानकं कयासंसाहः ॥ 13 ॥ स्म्। अन्येषुः प्रमोदेन साडम्बरं नृपवत् स्वेच्छया क्रीडायै गच्छन्तं तं दृष्ट्वा काऽपि नारी कामपि स्त्रियं । नृपतेजामाताऽयमिति कथयामास । एतच्छुत्वा जयो बभूव खिन्नमनाः, यतोऽभिमानिनामपवादः परं परिभवस्थानम्, यदुक्तं- उत्तमाः स्वगुणैः ख्याता, मध्यमास्तु पितुर्गुणैः ॥ अधमा मातुलैः ख्याताः, gvshurairthyaadhmaaH||1||त्दैव् तत्स्वानात्पश्चानिवृत्य गृहमागत्य चिन्तयामास । यदव सर्वथा स्थातुं न योग्यं, नापि जयापुर्याम् । तस्माद्विजयमातुरन्तिके गच्छामि, अथवा प्राज्यं राज्यं प्राप्य व्रजेयं, येन गौरवं स्यात् । अन्यथा गुणाढ्योऽपि स मे जातु सन्मानं नापि कुर्यातं. इति ध्यात्वा राज्यमन्त्रं स्मरन्नपि तत्प्रमादेन विस्मरणान्न सम्यक् सस्मार । ततश्च सखेदो जयों गगनगमनेन पूर्ववत्तं मन्त्र प्राप्तुं स्वधातुः समीपे जगाम । ततस्तत्परीक्षार्थ निमित्तवेत्ता भूत्वा प्रातुः पुरः प्रातर्गत्वा जगाद, हे नृप ! ज्ञानेनाहं ते प्रवासादिकं जानामि । तच्छुत्वा सविस्मयो राजा स्मृतभ्रातृवियोगः साश्रुद्रगुवाच, भो! मम प्राताऽधुना क्वास्ते ? कदाच मिलिष्यति ? सोऽपि जगाद, देववत् स्वैरं विचरन्स प्रभूतः sukhysti। दूरतरविहारिणा तेन सह तव समागमः कथं सम्भवेत् ? अथवा विद्याबलात्सोऽपि सम्भवेत् ! परन्तु ज्येष्ठः कनिष्ठस्येदृशी प्रौढिं कथं सहिष्यति ? ततो नृपतिरुवाच, भो भद्र ! मैवं वादी:, स तु निस्पृहाग्रणी: परमप्रेमी चास्ति। यो मां बालकाय भोजनवत् प्रददौ राज्यम् । मया राज्यप्राप्तिसमये शोषितोऽपि न प्राप्तः, ततश्च देता भूत्वा प्रयोगः सात्य्स्ति। दूर ** ॥ 13 ॥ * Page #252 -------------------------------------------------------------------------- ________________ श्रीजैन श्रीजयविजय कथानकं कथासंग्रहः ॥ 14 ॥ ************** तत्प्राप्तिपर्यन्तमराजवच्च छत्रं नैव धारये, नैव चामरे वीजये, इत्येवमभिग्रहमग्रहीषम् । ततश्च काऽपि तव शक्तिर्भवेत्तदाधुनैव तमार्यमानय, सोप्युवाच प्रेक्षस्व तमाकर्षविद्ययाऽऽकर्षयामि बदन्निति सहर्ष तिरोभूय त्वरितं जयः साक्षात् प्रकटीबभूव । अथ तं दृष्ट्वा साश्चर्यों राजा सम्भ्रमाननाम । ततस्स्वचरित्रमुक्त्वा राज्यग्रहणाग्रहं विनिवार्य च जयो राज्यमन्त्रमस्माज्जग्राह । ततो जयो निर्गत्य गगनगतिभोगवर्ती पुरी जगाम, तं मन्त्रमादरेण जजापच । तत्र राजानं सप्तमे दिने नैमित्तिको बदति स्म हे राजन् ! तव पट्टहस्ती बलात्कारेणालानमुन्मूल्य मत्तः सन् नगरीलोकानधुना प्रधुनाति, ततश्च पञ्चमे दिवसे निश्चितं तव मृत्यु विता, अत: परलोकार्थ पाथेवं य्थार्ह्माच्र्। ततश्च शुभशंसिने तस्मै तुष्टिदानं दत्त्वा राजा प्राज्यवैराग्यवान् बभूव, ततश्च संतानाभावात् जयाय राज्यं दत्त्वा राजा सद्गुरोः समीपे दीक्षां कक्षीचकार, नूनं वैराग्यं ममतां मारयति । यत उक्तं- यत्प्रातस्तत्र मध्याहे, यन्मध्याहेन tnishi। निरीक्ष्यते भवेऽस्मिन् ही, पदार्थानामनित्यता ॥ 1 ॥ शरीरं देहिनां सर्व-पुरुषार्थनिबन्धनम् । प्रचण्डपवनोद्भुत-घनाघनविनश्वरम् ॥ 2 ॥ कल्लोलचपला लक्ष्मी:, सङ्गमाः स्वप्नसन्निभाः । वात्याव्यतिकरोत्क्षिप्त-तूलतुल्यं च यौवनम् ॥ 3 ॥ इत्यनित्यं जगवृत्तं, स्थिरचित्तः प्रतिक्षणम् । तृष्णाकृष्णाहिमन्त्राय, निर्ममत्वाय चिन्तयेत् ॥ 4 ॥ इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम् । . ॥ 14 ॥ Page #253 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 15 ॥ अहो ! तदन्तकातडे, कः शरण्यः शरीरिणाम् ? ॥ 5 ॥ पितुर्मातुः स्वसुर्भ्रातुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः कर्मभिर्यमसद्यनि ॥ 6 ॥ शोचन्ति स्वजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति, नात्मानं मूढबुद्धयः ॥ 7 ॥ संसारे दुःखदावाग्नि- ज्वलज्ज्वालाकरालिते । वने मृगार्भकस्येव, शरणं नास्ति देहिनः ॥ 8 ॥ श्रोत्रियः श्वपचः स्वामी, पर्त्तिब्रह्मा कृमिश्च सः । संसारनाटये नटवत्, संसारी हन्त ! चेष्टते ॥ 9 ॥ न याति कतमां योनिं कतमां वा न मुञ्चति ? / संसारी कर्मसम्बन्धादवक्रयकुटीमिव ॥ 10 ॥ समस्तलोकाकाशेऽपि, नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति, यन्न स्पृष्टं शरीरिभिः ॥ 11 ॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥ 12 ॥ अन्यैस्तेनार्जितं वित्तं, भूयः सम्भूय भुज्यते । स त्वेको नरकक्रोडे, क्लिश्यते निजकर्मभिः ॥ 13 ॥ यत्रान्यत्वं शरीरस्य, वैसदृश्याच्छरीरिणः । धनबन्धुसहायानां, तत्रान्यत्वं न दुर्वचम् ॥ 14 ॥ यो देहधनबन्धुभ्यो, भिन्नमात्मानमीक्षते । क्व शोकशङ्कुना तस्य, हन्ताऽऽतङ्कः प्रतन्यते ॥ 15 ॥ इति योगशास्त्रे ॥ ततः स्वल्पसमयेऽपि राजर्षिरेकाग्रध्यानतः पञ्चमे दिवसे पञ्चमीं गतिं जगाम, अहो ! दीक्षाया महिमा । यतः- ते धन्ना सप्पुरिसा, पवित्तिअं तेहिं धरणिवलयमिणं । निम्महिअ मोहपसरा, जिणदिक्खं जे पवज्जन्ति ॥ 1 ॥ सव्वरयणामयेहिं, विभूसिअं जिणहरेहिं महिवलयं । जो कारिज समगं, तओवि श्रीजयविजय कथानकं ॥ 15 ॥ Page #254 -------------------------------------------------------------------------- ________________ ****** कथासंग्रहः श्रीजयविजय कथानकं ॥ 16 ॥ 'चरणं म्हिहीअण्||||नो दुष्कर्मप्रयासो, न कुयुवतिसुत-स्वामिदुर्वाक्यदुःखं, राजादौन प्रणामोशनवसनधनस्थानचिन्ता न चैव । ज्ञानातिलोंकपूजा प्रशमसुखरतिः, प्रेत्य मोक्षाद्यवाप्तिः, प्रामण्येऽमी गुणाः स्युस्तदिह सुमतयस्तत्र यत्नं कुरुम्वम् ॥ 3 ॥ अथ तद्राज्यचिन्तां कृत्वा जयो जयापुरी प्रति जगाम । आगच्छन्तं तं चरैर्जामातरं ज्ञात्वा बहुमानेन नगर्या प्रवेशयामास, ततश्च स्वतनयानामयोग्यत्वेन योग्याय तस्मै राज्यं दत्त्वा राजा स्वयं संयमसाम्राज्यं स्वीकृत्य शिवगते जनं बभूव । अथ जयो भूप: पूर्वभवस्नेहस्य दुस्त्यजतया द्वयोरुपरि कामलतां वेश्यां तृतीयां राजी चकार, कपटकुटीरां तामकां तु स्वदेशानिष्कासयामास च । अथ जयराजः प्रेम्णा स्वस्त्रीसंयुक्तो विजयसमीपे गतवांस्तत्र च जयनरेशो बहुमानेन विजयाय प्रात्रे मणिं महौषधीं च मुदा दिव्यनिधी इवोपदायां द्दौ। ततो विजयराजोऽन्यदा स्वप्नानुसारेण जयन्तीनगरीनरेशस्य विजयांकन्यां परिणेतुं जयं राज्ये संस्थाप्य मणीप्रभावेण गगनमार्गेण तां नगरी प्रतिजगाम, ततः स्वस्य कुब्जरूपं कृत्वा स्वयंवरे स्पष्टं निषसाद, विविधचेष्टादिभिश्च सर्वेषां हास्य कारयामास । तत्र च हंससभायां बक इव शुशुभे । अथ गोत्रदेवी राजकन्यायै स्वप्नं ददौ, यत् यदि त्वं प्रधानं वरं प्राप्तुमिच्छसि, सदा स्वयंवरे कुब्जरूपं नरं वृन्नीथाः। इति स्वप्नं दृष्टास्वयंवरमण्डपमागत्य राजकन्या ***** 4 ॥ 16 ॥ Page #255 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 17 ॥ ********************** सकलनृपान्निर्गन्धिपुष्पवत्त्यकृत्वा स्वप्नानुसारेण वेत्रिण्या वर्णितस्य कुब्जस्य कण्ठे वरमालां प्रक्षिप्य मुमुदे । तदेयन्नृपतीन् कुब्जो वदति स्म, भो भो ! यूयं ममोपरि द्वेषं मा कार्ष्ट, स्वदौर्भाग्योपरि द्वेषं कुरुत, एवं श्रुत्वा क्रोधान्धा नृपाः कन्यां हर्तुं तं च प्रणिहन्तुं शस्त्राणि लात्वा त्वरितं दधावुः, अयं तु त्रासदायकं लेशतः स्वरूपं दर्शयित्वा तांस्त्रासयामास तदा चिन्तादिव्यग्रेषु सर्वेषु पश्यत्सु तत्र कोऽपि तेजस्वी विमानादुत्तीर्य बन्दीवदेवमवादीत् हे विजयराज ! त्वं जय, दक्षिणश्रेण्यधीशस्त्वां स्वकन्याविवाहायाऽऽह्वयति, त्वामानेतुं च विद्याधरं मां प्रेषीत्, अतस्त्वं प्रसन्नो भूत्वा ममैतां प्रार्थनां कृतार्था कुरु । तदैव तथैव स्वकन्याविवाहायोत्तरश्रेणिस्वामिनः पुमानागत्य प्रार्थनां चकार, अहो ! पुण्यबलात्किं न सम्भवति ? / ततो विजयो राजा स्वरूपभृद्रामः सीतामिव तां राजकन्यां परिणीय तत्र च गत्वा द्वयोः श्रेण्योः स्वामिनोः कन्ये परिणीतवान्, यथा कामो र्तिप्रीती। अथ स द्वयोः श्रेण्योः श्वशुराग्रहात् सबहुमानं कियत्कालं तत्र स्थित्वा शाश्वतचैत्याचतः कृतार्थो बभूव । ततः प्रियायेण सह स स्वनगरीं जगाम । तत्पश्चाज्ज्येष्ठबन्धुना सह विजयराजः सैन्यपूर्वकं पितरं प्रति चचाल । पित्रा सह युद्धं कृत्वा हारितं तं पितरं जयविजयी क्षमयामासतुः । पिताऽपि पुत्रावुपलक्ष्य गाडस्नेहेनाऽऽश्लिष्य च प्रमुमुदे । ततश्च स स्ववृत्तान्तं परस्परं गदित्वा विजयवचनेन जयं राज्यरक्षणाय संस्थाप्य सप्रियो **** ******* श्रीजयविजय कथानकं ॥ 17 ॥ Page #256 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंगहः श्रीजयविजय कथानक ॥ 18 ॥ ************* जनकः परमपदप्राप्तये तीव्रां तपस्यामङ्गीचकार । तद्नु सजयो विजयस्त्रिखण्डां पृथ्वी साधयामास । तदनन्तरं स्वनाम्ना प्रसिद्ध विजयपुरे नृपैरर्धचक्रिवत् सेव्यमानपादपयः श्रीविजयराजो राज्यं चकार । तत्रैकदा केवलज्ञानी तयोः पिताऽऽजगाम । तदनु परमद्धर्या भगवन्तं पितरं सप्रियो जयविजयौ प्रणम्य धर्मदेशनान्ते स्वप्राग्भवं प्प्र्च्छ्तुः। अथ केवलीभगवांस्तयोः प्राग्भवं क्थ्यामास्। तथाहि भूतिलके नगरे द्वावृद्धिमन्तौ भ्रातरौ भानुभामौ बभूवतुः । एकदा पित्रोः श्राद्धदिने paramAnaviTAlinI'mekAM शुर्नी तौ कुदृयामासतुः । तयोर्गृहे श्रान्तो वारिवहन् क्षुधापीडितः साश्रुर्महिष आसीत्, स चागत्य तत्रान्तरे तया सह वार्तालापं स्ववाचा कृतवान् । अथ तं व्यतिकरं प्रेक्ष्य साश्चर्येषु सर्वेषु तत्राऽऽगतं ज्ञानिनं मुनिवरं तौ पृच्छतः स्म । ज्ञान्यपि वदति स्म, यद् भो भो ! युवयोरिमौ पितरौ स्तः । एतौ पूर्व मिथ्यात्वेन सप्तभवेष्वेवं जाती, मानवैर्हतौ च । अस्मिन्त्रष्टमे भवेऽकामनिर्जरया इदानी द्वयोर्जातं जातिस्मरणज्ञानम् । अथ श्राद्धमिदमावाभ्यां, पुनरावयोर्दशेयं ? धिग्मूढतामित्येतो परस्परं प्राह्तुः। तस्मान्मिथ्यात्वं त्यक्त्वा सर्वधर्मेभ्यो मुख्यं शिवरं सम्यक्त्वं सादरेण भो! यूयं कक्षी कुरुत, अत्र प्रसङ्गतो मिथ्यात्वसम्यक्त्वयोः किञ्चिद्वर्णनं क्रियते । मिथ्यात्वं परमो रोगो, मिथ्यात्वं परमं वित्तालिनी-गोत्त्नारी। 2 ताडयामासतुः । 3 स्वीकुन्त्। ************ * Page #257 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ॥ 19 ॥ तमः । मिथ्यात्वं परमः शत्रु-मिथ्यात्वं परमं विस्स्म्॥1॥ज्ञ्म्न्येक्त्र् दुःखाय, रोगोम्वान्तं रिपुर्विषम् । अपि जन्मसहस्रेषु, मिथ्यात्वमचिकित्सितम् ॥ 2 ॥ मिथ्यात्वेनाऽऽलीढचित्ता नितान्तं, तत्त्वातत्त्वं जानते नैव जीवाः । किंजात्यन्धाः कुत्रचिद्वस्तुजाते, र्म्यार्म्य्व्य्क्तिमासाद्येयुः॥ मूलंबोधिदुमस्यैतत्, द्वारं पुण्यपुरस्य c। पीठं निर्वाणहर्म्यस्य, निधानं स्र्व्स्म्प्दाम्॥1॥गुन्नानामेक् आधारो, रत्नानामिव साग्र्ः। पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाध्यतेन कैः॥2॥अव्तिस्स्त्थेत् नाज्ञानं, जन्तौ सम्यक्त्ववासिते । प्रचारस्तमसः कीदृक्, भुवने भानुभासिते ॥ 3 ॥ तिर्यग्नरकयोद्वार, दृढा सम्यक्त्वमर्गला । देवमानवनिर्वाण-सुखद्वारेककुचिका ॥ 4 ॥ भवेद्वैमानिकोऽवश्यं, जन्तुः सम्यक्त्ववासितः । यदि नोद्वान्तसम्यक्त्वो बद्धायुर्वापि नो पुरा ॥ 5 ॥ इति योगशास्त्रे ॥ एवं सम्यग्दर्शनात्तीर्थङ्करस्यापि रमा श्रीश्रेणिकनृपादिवद् दूरे नास्ति । घोरात् पूर्वकोटीतपसोऽपि तद्विना ब्र्ह्म्लोक्ग्तिरेवास्ति। इति श्रुत्वा सर्वे भानुभामादयः प्रतिबुबुधुः । महिषशुन्यौ तु कृत्वाऽनशनं देवलोकं ज्ग्म्तुः। ततश्च तौ देवलोकादागत्य दिव्यद्धि दर्शयामासतुः । तां दृष्ट्वा भानुभामौ देवादितत्त्वत्रयीमेकाग्रचित्तेनाराधयामासतुः । सौख्यलुब्धयोधर्मक्रियासु प्रमादिनोस्तयोर्वासुदेवस्येवैकं सुदर्शनं जगज्जैत्रं ब्भूव्। तयोः प्रिये प्रिययोर्द्व द्वे सख्यौ च तद्वचनेन सम्यक् सम्यक्त्वमङ्गीचक्रुः; सुसङ्गतः किं न भवति ? / हे भद्र ! पश्य ! ॥ 19 ॥ Page #258 -------------------------------------------------------------------------- ________________ श्रीजैन श्रीज्यविजय कथानकं दबासंग्रह ॥ 20 ॥ भगवतां स्थूलभद्राणां समागमाद्वेश्यापि सुनाविका बभूव । अपि च :- पश्य ! सत्सङ्गमाहात्म्यं, स्पर्शपाषाणयोगतः । लोहं स्वर्णी भवेत्स्वर्ण-योगात्काचो मणीयते ॥ 1 ॥ विकाराय भवत्येव, कुल्जोऽपिकुस्न्ग्ग्त्ः। कुलजातोऽपि दाहाय,शको व्हिनिस्सेव्न्नात्॥2॥आस्तां सचेतसां समात्, सदसत्स्यात्तरोरपि । अशोकः शोकनाशाय, कलबेतु कलिद्रुमः ॥ 3 ॥ निःस्वोऽपि सङ्गतः साधुबरमृद्धोऽपि नाथमः । अश्वः कृशोऽपि शोभायै, पुष्टोऽपिन पुनः ख्र्ः॥4॥आस्तामोपाधिको दोषः, sahajo'pi susnggtH| अपयाति यथा कर्म, जीवस्य ज्ञानसङ्गमात् ॥ 5 ॥ एकमातापितृत्वेऽपि, श्रूयते शकयोदयोः । मिल्लानां च मुनीनांच, सगादोषो गुणो ytH॥6॥maataapyekaa पिताप्येको, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो gvaashnaiH॥7॥gvaashnaanaaN स गिरः शृणोति, अहं च राजन् ! मुनिपुणवानाम् । प्रत्यक्षमेतद्भवतापि दृष्टं, संसर्गजा दोषगुणा भवन्ति ॥ 8॥ध्र्म् वस्तदयो यशश्न्युतनयो, वित्तं प्रमत्तः पुमान्, काव्यं निष्प्रतिभस्तपः शमदयाशून्योऽल्पमेया भुतम् । वस्त्वालोकमलोचनश्चलमना, भ्यानंचवाञ्छत्यसौ, यः सङ्गंगुणिनां विमुच्य विमतिः कल्याणमाकाङ्गति ॥ 9 ॥ अब भानोः कुगुरुवचनेनानेकशस्तत्त्वत्रयेऽपि शहा बभूव । सवाऽपि नैव तस्यातिचारस्य ॥ 20 ॥ Page #259 -------------------------------------------------------------------------- ________________ * * श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ॥ 21 ॥ * . निन्दादिकं चकार । भानोआर्या कुलमदं चकार, प्रान्ते च आयुः परिपूर्ण कृत्वा प्रथमं देवलोकं प्राप्य च्युत्वा च ततः क्रमेण युवां युवयोरिमास्तिस्रः प्रियाश्च बभूवुः । तत्त्वत्रयाराधनाधुवयोर्दिव्यवस्तुत्रयी, जयीप्रियाणां, त्रिखण्डराज्यादिच बभूव । त्रिवारं शल्या जयस्य दिव्यवस्तुनिर्गमादि बभूव, तत्प्रियायाश्च पूर्व कुलमदेन नीचकुलादि च । इति वचः श्रुत्वा ते जातिस्मरणं प्राप्य धर्मे दृढतां धृत्वा साधुधर्माभिलाषिणः श्राद्धधर्म मुदा क्क्स्सीच्क्रुः। ततः विजयनरेशः सम्यक्त्वादिप्रवर्तनरर्हद्धर्ममेकच्छत्रं चकार, नृपतेराज्ञया किं न भवति ? / अस्य राज्ञः चतु:-श्रद्धानाऽऽदिना सम्यग्दर्शने तथा शुद्धिर्बभूव यथा कष्टेऽपि न हि चचाल । जगति एतादृशा नरा धन्यवादार्2या भवन्ति । अथ विजयो विविधजिनपूजाद्यैर्विविधयात्राभिः सर्वमिथ्यात्वनाशाच्च सम्यक्त्वमदीदिपत्, तस्य विजयाद्यास्तिम्रो राज्यस्तासांतु क्रमेण नन्दना नन्दनानन्दसुन्दराख्याखयो ब्भूवुः। अथैकदा प्राग्विदेहेऽर्हन्तमिन्द्रः पप्रच्छ, हे प्रभो! अधुना भारते कोऽपि गृहस्थोऽहंदमकदृढचित्तोऽस्ति? तदा भगवानुवाच हे शक्र! विजयपुरे विजयराजो जैनधर्म वज्रवदिदानी दृढोऽस्ति, स सम्यक्त्वादमरैरपि मेरुवदकम्प्यः इति श्रुत्वा हर्षितो देवेन्द्रस्तं प्रशशंस । अथ सत्यमपि तद्वचनं मिथ्याकत कोऽपि मिथ्यात्वी देवोऽमण निर्ययो, अहो सर्वज्ञवचनेऽप्यत्रद्धा । ततो जैनावधूतवेषं कृत्वा स विजयपुरं जगाम, कलावभ्यासकौशल्यान्नृपं **** ॥ 22 ॥ * Page #260 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ॥ 22 ॥ ************** प्रीणयामास, स स्वामीनं नृपं स्वोक्तवचनं प्रमाणयामास, यथा गुरुविनीतं शिष्यम् । कदाचिद्धर्मकथातत्परं तं राजानं स निगोदादिपदार्थेष्वतिसन्देहान् दर्शयामास । तत्त्वप्रकाशे प्रवीणो राजा सन्देहांस्तान्युक्त्या त्वरितं समूलमुन्मूलयामास, यथा हस्ती वृक्षान्, तदनन्तरमवधूतोराजानमुवाचहे नृप! वीतरागैः कथितो धर्मः सुखदः कर्मघ्नश्चापूर्वोऽस्ति किन्तु केनापि पालयितुं न शक्यः, यतः खड्गधारासमानोऽस्ति । पुनरपि गदति स्म-साधूनामन्तःकरणे किमस्तीति को वेत्ति ? नूनमेषां धर्माडम्बरमेवास्ति । तदनु भूपतिरुवाच-हे महाभाग्यशालिन् ! जैनमुनीनां जिनेन्द्रवाचामिव नास्ति क्वाऽपि विपरीतता, भवतामिदं वचनं म्हाखेद्कृद्स्ति। सोऽपि प्राह-प्रागहमप्येष्वेवमेव बुबोध परन्तु विपरीतदर्शनादधुनैवं वदामि, अथवा भवानेव तान् परीक्षताम् । एतादृशः कोऽस्ति ? यो जैनमुनीन् निन्द्ति। ततो राजा वदति स्म-भोः! सुनिश्चितगुणस्य का परीक्षा ? अथवा यदि तेज शास्ति तदा यथायोगं साऽपि क्रिय्तां। .. अवैकदा तत्र गच्छसहिताः केचिदुत्तमा गुरव आजम्मुः, तत्सेवातो भूपायैः स्वजन्मसफलीकृतम्, तद्गुणप्लाघां कुर्वन्तं राजानं सोऽवधूतो वदति स्म, हे नृपते ! एषां वर्णवादोऽपि परीक्षां कृत्वैव त्वया . क्रियतां, यथा मणीनाम् । सर्वेषां परीक्षाऽपि गुह्यरीत्यैव भवति । अतस्तत्र प्रयत्नः क्रियता, परीक्ष्य ॥ 22 ॥ Page #261 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 23 ॥ *************** चोचितं त्वं कुरु, ततस्तेन प्रेरितो राजा-तस्यां क्षपायां श्यामवेषं कृत्वा निर्ययौ । अथ क्ष्मापतिर्वेश्यया सह कस्मिंश्चित् स्थाने मद्यमांसादिषु गृध्नुं मुनिं दृष्ट्वा स्वहृदि विविधसङ्कल्पांश्चकार, किञ्चिद्विचार्य च नरेशस्तमुवाच, हा ! हे साधो ! तवेदं निस्सीममकार्य किं ? क्व देवेन्द्रस्य चेष्टा क्व च विष्टाकीटस्य ? एवं क्व तव पावनः सदाचार ? क्व चेयं दुष्टचेष्टा ? यदि त्वमेवं दुराचारं सेवसे ? तदा तव तपोऽनुष्ठानादि कुत्र गतं ? धिक् त्वां धिक् च तव दुष्टमतिं धिक् च ते दाम्भिकं वेषं, धिक् च शङ्कारहितं तव चित्तं, धिक् तव भवं, धिक् च ते विषयान्, अत्र परत्र च भवतः क्व स्थानं भविष्यति ? / हा ! प्रौढान्यनन्तदुःखानि त्वं कथं सहिष्यसि ? निष्कलङ्कं धर्म कलङ्कितं कुर्वतस्तवानन्तकालपर्यन्तमनन्तं दुःखं भविष्यति, तस्मात् हे तत्त्वज्ञ ! कुकर्मणोऽस्मात् त्वरितं विरम । यो दुष्टकर्मणि प्रवर्तते तेन किं तत्त्वं विज्ञातम् ? अथ स साधुपिशाचो नृपमेवमाह-हंहो ? तत्त्वार्थज्ञानं विनैव मामेवं किं कथयसि ! अन्येषामपि साधूनामेवमेव मर्यादाऽस्ति गुप्ता । इदं हि कस्त्यक्तुं समर्थोऽस्ति ? / अथवा त्वं यदा प्रत्यक्षं प्रेक्षिष्यसे ? तदा ज्ञास्यसि । अहो ! पतितोऽपरानपि पतितान् प्रोचे, एवं विचारयन् राजाऽग्रे गच्छन् परनारीलुब्धमेकं मुनिम्, चौर्यं कुर्वन्तमपरम्, मृगयाऽऽचरन्तमेकम्, धीवरकर्म कुर्वन्तमन्यञ्च मुनिं ददर्श । भ्रष्टाचारिणोऽत एव अधमा एते सर्वे गणाद्द्बहिर्गुरोः पार्श्वात्त्वरितं ***************** श्रीजयविजय कथानकं ॥ 23 ॥ Page #262 -------------------------------------------------------------------------- ________________ श्रीजैन श्रीजयविजय कथानकं कथासंग्रहः ॥ 24 ॥ एमममममा कुचितकणशनीवनिष्कास्याः, विचिन्त्यैवं यावन्नृपः स्वभवनमाजगाम, तावन्निजान्तःपुरात्तेषां गुरुं निर्गच्छन्तमीक्षांचक्रे । एतद्वयतिकरं द्रष्यातिशयोद्वेगवन्तं राजानमवधूतो गदति स्म्। हे नृप! अस्माकं वचनं कथं मिथ्या भवति, धूर्तसमानेम्वेषु भवान् विश्वासं मा कार्षीत् । पृथ्वीपतिस्तु सन्मार्गानुयायित्वानिजामुत्तमतां प्रकटीकुर्वन् कथयामास, यद् भोः ! साधुष्वेतेषु तादृशं तत्कुकृत्यमत्यन्तमसम्भाव्यम्, भानोस्तमस्तोम इव एतेभ्य एतादृशं कुकृत्यं युगान्तेऽपि कथं सम्भवेत्? कदाचित् साक्षाद् दृष्टत्वात् सत्यं भवेत् तथापि सर्वेषु साधुप्वश्रद्धा न क्र्न्नीया। कदाचित् कश्चित् सार्थपरिभ्रष्टचौरपाटीरूपः कुत्रचिद् दृश्यते, तर्हि किं सर्वे सार्थाः चौरघाटीरूपा माननीयाः ? / एवं यदि स्वीक्रियते तदा व्यवहारो न चलेत् । अतश्चारित्रवन्तो ये ते तु पूज्या एव, यदि अव्यक्तमतं स्वीक्रियते तदा भो ! निहवता भवेत् । एतच्छुत्वा कलावानवधूतो जनाद-दराजन् ! दृष्टिरागे धमों नास्ति, किन्तु तत्त्वनिर्णये । राजा वदति-भो ! यत् सर्वज्ञेनोक्तं तदेव सत्वं तत्त्वमिति मे निर्णयोऽस्ति, नास्त्यत्र मे संशयः, तेन कथिता च गुरुता जैन्साधूनामेवास्ति। तां पुनर्मिथ्या कुर्वता त्वया सहकवारमपि गदितुंन योग्यम् । राज्ञस्तेन वचनेन कपटमूर्तिनिष्फलप्रयत्नो विलक्षोऽसौ क्वाऽपि जगाम । नृपतिरपि मिथ्यादृष्टित्वातं पुनर्नान्वेषवामाम । एकदा तत्र नृपतिमन्त्रिप्ठ्यादीन् सर्वलोकान् कश्चिदिव्यपुरुष ॥ 24 ॥ Page #263 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ॥ 25 ॥ आगत्य स्वप्न इत्येवं वदति स्म, अस्मिन्नगरे नागानां कोऽपि भयङ्कर उपद्रवो यमवज्जीवितान्तकारी भविष्यति, अतो नागेन्द्रस्य प्रतिमां कारयित्वा पूजां कुरुत, अयमेवेकस्तस्योपद्रवस्य प्रतीकारोऽस्ति, यथा rogsyaussdhm। ततः प्रातःकालेऽप्येको नैमित्तिको नृपसभायामागतः, तेनापि तथैव क्थित्म्। अथो नगरवासिनो लोकाः प्रतिमां कारयित्वा नानाविधार्चाभिस्तामर्चयामासुः, अथवा कस्य मरणभयं नास्ति ? / प्रजाप्रेरितोऽपि भूपस्तस्याः पूजायां मनोऽपि न दत्तवान् । सम्यक्त्वैक प्रसक्तत्वाच्छुद्धबुद्धिर्विचारयामास । यदि शुभमशुभंवा कर्माधीनमस्ति! तदा ऐहिककष्टशल्या स्वधर्म मलिनं कः कुर्यात् ? / तदनु भूभर्तृगृहे कलिकाले खला इव भयङ्करा नागा अभितो भ्रमन्ति स्म्। तान् प्रेक्ष्य सर्वे राजलोका भयं प्रापुः, ततः सपरिवारो राजा सौधान्तरं गत्वोवास । परन्तु कुकर्माणीव तत्रापि तथैव ते प्रकटीबभूवुः, तदा धरणीधवं सर्वे प्राहुः । यन्नृपस्य कदाग्रहं धिक् धिक्, यतः स्तोकायास्तोकोऽनर्थस्स्वरिपुणाऽनेन स्वस्यारेभे । कष्टनाशायाद्यापि राजा सर्पाचा किं नाचरति ? प्रधानादय इत्यादि भृशमूचुः, तथाऽपि स तां न पूज्यामास्। तदनन्तरं क्रुद्धो नाग: स्वप्ने नृपतिं जगादरेरे! त्वं ममावज्ञां करोषि, किन्तु मे पराक्रमं नैव जानासि ? रुष्टोऽहं यमोऽस्मि, तुष्टोऽहं सुर्त्रुर्स्मि। प्रत्यक्षं फलं पश्यन्नपि सम्यक्त्वकदाग्रहान्मां न पूजयसि ? अद्यापि प्रातरुत्थाय यदि त्वं मां स्वयं ॥ 25 ॥ Page #264 -------------------------------------------------------------------------- ________________ श्रीजेन कथासंग्रहः ॥ 26 ॥ ************* नार्चयिष्यसि तदा कान्तासुतसहितस्य तव नाशं करिष्यामि । नागः प्रत्यक्षमेवं कथयति तथाऽपि व्रतभङ्गभयात् क्षितिपतिर्यावत्तं न महति तावद् भीमो नागः सुतं ददंश, अतः सुतो मूच्छ त्वरितं प्राप; तथाऽपि निश्चलो राजा स्वधैर्यान्न चचाल, तदा दष्टा दुष्टाहिना पट्टराज्ञी, सा मूच्छी प्र्प्न्ना। एवमन्यौ सुतौ तथाऽन्ये राज्ञ्यौ दुष्टदंशेन ददंशे । तथाऽपि राज्ञो मनो मेरुवन्न चचाल । ततस्तत्र मन्त्रादिप्रतीकारे निष्फले सति प्रधानादिलोको भृशं व्याकुलो बभूव । तदा कोऽपि गारुडिकाग्रणीराजगाम । तं दृष्ट्वा नृपादयो लोकास्तुतुषुः । तं च स्वागतादिसत्कारं कृत्वा प्रीणयामासुः, सोऽपि प्राह-हे राजन् ! विषमेषां विषममस्ति । तथाऽपि यथाशक्ति प्रतीकारं करिष्यामि इति कथयित्वा स यावदभिमन्त्रितैरक्षतैरेकां कन्यां पात्रीकृत्याच्छोटयामास तावत्तत्र नागदेव आगात्, तं च स बभाषे हे नागराज ! प्रसन्नो भूत्वैतान्मुञ्च । सोऽपि प्रत्यवदत् - अयं राजा दुराग्रह्यस्ति, अस्माकं जातेरपमानं करोति, अतो नैव मुञ्वेयम् । परन्तु हे दक्षात्मन् ! भूपमपि शीघ्रं दक्ष्यामि, यतो दिव्या रुषो विषमाः सन्ति । तदनु गारुडको वक्ति-हे फणिपते ! इयताऽपि तव रुषः फलं बभूव । अथ प्रसादं कुरु, यतः - प्रणामान्ताः सतां रुषो भवन्ति, तदा नागपतिरुवाच - हे सत्पुरुष ! तव वचनं मे मान्यमस्ति, परन्त्वसौ पाषाणस्तम्भवत् कदाचिदपि मां न नमस्करोति । ************** श्रीजयविजय कथानकं ॥ 26 ॥ Page #265 -------------------------------------------------------------------------- ________________ प्र श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं. ॥ 27 ॥ ततो मे प्रवृद्धस्य कोपाग्ने: प्रशमः कथं भविष्यति?, यदि मे नमस्कारं कुर्यात् तदैव मुञ्चेयममून् नान्यथा । ततो मान्त्रिका नृपं प्राह-हे राजन् ! यदि नमस्कारमात्रादस्मादनाच्छुट्यन्ते तदा किं न प्राप्तं? मनसा बिना नमस्कारे कृते सत्यपि नियमस्य भङ्गो नैव भवति । यतः-पुण्यपापयोरुपार्जने मन एव प्राणिनां प्रमाणमस्ति । तथा व्रते राजाभियोगाद्याः षडाकारा अपि सन्ति, क्वापि द्वारं विना भूमिगृहमपि न भवेत् । तथा भूरिलाभाय स्वीकृतव्रतस्यांशमात्रमपि त्यक्तुं सम्भवति । पश्यतु ! प्रत्त्यग्रज्वर्यशनत्यागं करोति, तथाप्यत्र कश्चिद्दोषो लगति चेत् सोऽपि प्रायश्चित्तादिना दूरीभवति, यथा पथ्याशनाल्लानोत्था kRshtaa। तथा साधुधर्मेऽप्युत्सर्गापवादौ स्तः, श्रावकधर्मे तु सुतराम् । अतो हे राजन् ! एकान्ताग्रहो न योग्योऽस्ति, तथा जैनमत एकान्तवादस्तु मिथ्यात्वं श्रूयते । अतो हे राजन् ! दुराग्रहं त्यक्त्वा नागप्रतिमां प्रणम्य भार्यापुत्रान् प्रोज्जीवय, को बुधः स्वहिते मुह्येत् ? एवं युक्त्या मान्त्रिकेनोक्ते सति विद्वच्छिरोमणी राजा प्रत्युवाच-हे मान्त्रिक! जिनमतानुसारिणा त्वया यदुक्तं तत्सर्व सत्यं परन्तु निर्बलं प्रति तज्ज्ञेयम् । सबलास्तु प्राणान्तेऽपि स्वधर्मेऽल्पमपि दोषं न लगयन्ति । अत्यल्पोऽपि दोषो धर्म निःसारं करोति । किम् कण्टकमात्रेणापि विद्धो मानव: पडनैवं भवति, तथा यस्य शुद्धये प्रायश्चित्तं क्रियते तत् प्रथममेव त्यक्तुं योग्यम् । पक्युक्तं पादं कृत्वा तद्नु प्रक्षालनात् ॥ 27 ॥ Page #266 -------------------------------------------------------------------------- ________________ *** श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ॥ 28 ॥ * पास्पर्शनमेव वरम् । तथोत्सर्गमार्गे योशक्तस्तस्वापवादमागों योग्योऽस्ति परं समर्थस्य त्वपवादो दोषाय भवति, तथा ज्ञानिभिः स्याद्वादोऽपि पापकार्य नानुम्त्ः। तथाऽनादिभवे भवे भवे स्वीसुतसंयोगान् पूर्व प्राप्तोऽस्मि । परन्तु कदाचिदपि धर्म नैवालभम् । अतस्तेभ्यो धर्म कथं त्यजामि ? एतावदेव नहि किन्तु सर्वेभ्योऽपि निजप्राणाः प्रियाः सन्ति, तेऽपि यान्त्विदानीमेव ! परन्तु स्वीकृतधर्म मनागपि नैव खण्डयामि, अतो हे गारुडिकश्रेष्ठ! चेत्ते काचिच्छक्तिभवेत् तदेमाजीवय, नो चेद्यथारुचि त्वरितं विचर । अथवाऽसौ प्रार्थनाऽपि व्यर्धा, यतो-जीवितं कर्माधीनम्, तेन विना निष्फलमन्त्रतन्त्रैः किम्। अथ क्रुद्धोमान्त्रिको वक्ति-हे पृथ्वीपते! त्वां धिगस्तु, यतो दुराग्रही त्वं ममाप्यवज्ञां करोषि ? तथा यो हितमप्यहितं मन्यते, दुर्बुद्धेस्तस्य कथं हितं स्यात् ? यथा सुवैधशत्रो रोगिणः । तथा हे राजन् ! दुराग्रहस्वरूपविषवृक्षस्याधुना फलमाप्नुहि । अयमहमपि गच्छामि, हे नागदेव ! यथा तव रुचिस्तथैव कुरु, इति कथयित्वा मान्त्रिक उत्तस्थौ, भानुरपि राज्ञः सत्त्वं निरीक्षितुमिवोदयं प्राप । तदनु निरुद्धमुक्तजलवद् दूरतो वेगवान् भोगीन्द्रो कन्यास्वरूपपात्रं विहाय नृपं प्रति दधाव, स तं निर्दयं दशति स्म्। तदुःखेन राजा भृशं खिन्नो ब्भूव्। तदाऽऽप्तपुरुषाराज्ञः क्षतोपरिक्षारक्षेपतुल्यं पुत्रप्रियामरणं कथयामासुः; तदानीं यदुःखं नृपस्य बभूव तदुःखं स एव जानाति अथवा सानी नान्यः, तदा गारुडिक रटा में Page #267 -------------------------------------------------------------------------- ________________ श्रीजेन कथासंग्रह श्रीजयविजय कथानकं ॥ 29 ॥ मेरो आगत्य दयाभावं दर्शयन्नृपतिं प्रतिः प्रोवाच-हे नृप! अधुना स्वहितं चिन्तय नागस्य च नमस्कारं कुरु, येनेदानीमपि सर्वेषां सुन्दरं करोमि तदा दुःखरूपवायुभिः कम्पमानोऽपि स्वव्रते निष्प्रकम्पो नृपो पूर्ववदेव प्रोक्तवान् । अहो महात्मनां वाग्विपर्यासः प्राणान्तेऽपि नैव भवति । तदनु नृपो जाङ्गुलिकं जगाद, अस्मिन्विषये. त्वया किञ्चदपि न वक्तव्यम् । परन्तु त्वामेकं पृच्छामि, चेज्जानासि ? तदा कथय, पीडितोऽहं नाल्पमपि जीवितं धतुं समर्थोऽस्मि, तथा एतज्जातीयेन सर्पण दष्टो मानवः कियत्कालं जीवेत् ? सोऽप्युवाच षण्मासपर्यन्तम् । हे राजन् ! एतावत्कालपर्यन्तं त्वं कथं दुःखं सहिष्यसे ? ततस्सत्त्वशाली राजा प्रोवाच दुस्सहमपि दुःखमिदं षण्मासी षड्युर्गी वा भवतु परन्तु स्वीकृतं व्रतं नैव त्यक्ष्यामि । यतो धर्महेतुतयाऽस्य दुःखस्य सहन लाभायैव भवति, व्रतत्यजनन्तु नरकाय, तथा च पापाज्जातं दुःखं, पापक्षयादेव नाशमेति नान्य्था। तस्य क्षयो धर्मादेव भवति, अतस्तस्मिन् को न दृढो भवेत् ? यत उक्तम्, वरमग्गिमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा गहियवयभङ्गो, मा जीअं ख्लिय्सील्स्स्॥1॥ 21 एवं राशि वदति सति पञ्चदिव्यानि प्रकटीबभूवुः । तत्रैकं वस्त्रोत्क्षेपः, द्वितीयं पुष्पवृष्टिः, ॥ 29 ॥ Page #268 -------------------------------------------------------------------------- ________________ * मन श्रीजैन कथासंग्रहः श्रीजयविजय । कथानकं ॥ 30 ॥ ******* तृतीयं वसुधारा, चतुर्थ खे दुन्दुभिध्वनिः, पञ्चममहो! सत्त्वमहोसत्त्वमिति दिव्यवाणी च । अहो! दृढधर्मात्मनः कोऽप्यपूर्वः प्रभावः, स्वस्थीभूतो नृपोऽपि तत्कालं देदीप्यमानं देववरं पुरस्थं प्रेक्स्सान्य्च्क्रे। तथा तदैवाऽऽमपुरुषाः राज्ञः पत्नीपुत्राणां स्वस्थतां वर्धापयामासुः । सुरोऽप्येवमुवाच-हे नृप ! त्वं धन्यानामपि धन्योऽसि, श्लाघ्यानामपि ग्लाघ्यतरो, मान्यानामपि मान्योऽसि । तथा जगत्यामपि त्वत्समानोऽन्यः कोऽपि नास्ति । हे राजन् ! श्रीजिनराजो महाविदेहे देवराजस्याग्रे धर्मे तव दृढतां वर्णयामास, सा सत्याऽस्ति । मूर्खेण मया तत्र श्रद्धा न कृता। अतस्तव क्षोभाय सर्वमिदं मया कृत्म्। तथाऽपि मेरुवत्ते मनो मनागपि न चचाल, यदि वज्रानलसमानयाऽनया मायया हे राजन् ! त्वं चलितो न बभूविथ तदाऽन्यः कोऽपि त्वां चालयितुं समर्थो नास्तीति मे मान्यताऽस्ति, तस्मान्मेऽपराधमेतं त्वं क्षमस्व, यतो महान्तो महीवत् सर्व shnte। तथा मम किञ्चित् कार्यमादिश यथा त्वरितं मृत्यम्मन्योऽहं तत्कार्य क्रोमि। नृपोऽपितं प्राह-यस्मादभीष्टार्थाः सिद्धचन्तिसधर्मकल्पवृक्षो मे मनोमन्दिरेऽतिस्थिरतां प्राप्नोतु, अन्येन मे प्रयोजनं नास्ति । परन्तु त्वं मिथ्यात्वं विहाय सम्यक्त्वमीकुरु, येन विबुधस्त्वं सत्यो विबुधो भ्विस्स्य्सि। देवोऽपि तस्य वचनं स्वीकृत्य तमापृच्छय देवलोकं ज्गाम्। .. एवं सम्यक्त्वस्य दृढतायाः सकाशाज्जगति महामहिमावान् राजा बभूव । तदनु ********** ॥ 30 // Page #269 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः ॥ 31 ॥ -नृपश्चिरकालपर्यन्तं राज्यं प्रपालयन्त्रन्यदा चिन्तयामास । अद्यापि चारित्राऽऽचरणे मे प्रयत्नो नास्ति, अतो धिगस्तु मां, विना चारित्रं मोक्षो नैव जायते । यदि वा मे परा दर्शनशुद्धिः स्यात्, तदा जातुचिन्मे सर्वदर्शिता प्रकृष्टा भवेदिति विचिन्त्य स भूपतिर्जिनेश्वरसद्गुरुधर्माणां ध्याने तल्लीनो बभूव । अथ श्रीविजयराजः सम्यक्त्वभूषणरूपतीर्थसेवां कर्तुमन्यदा राज्ये ज्येष्ठं सुतं संस्थाप्य, श्रीसिद्धाचलं प्रचि चचाल । तत्र च यथाविधि सर्वाऽऽदरेण महाप्रभाविकतीर्थसेवां कुर्वन्नृपस्त्रिकालं श्रीजिनपूजया चैत्यचिन्ताद्यैश्च स्वजन्म कृतार्थं चकार । अन्येद्युः स नृपतिरर्हन्महापूजां सायं कृत्वा सुस्थिरः सन्नित्युच्चैर्भावनां सम्यग्दर्शनस्य भावयामास । अहो ! सर्वज्ञैः सुखसाधनोऽलौकिकधर्मः कथितः । कष्टं विनाऽपि यद्बलात् संसारपारः प्राप्येत्। अहो ! जैनमतस्य मर्यादाऽलौकिकाऽस्ति ! यत्र देव: परमात्मस्वरूपोऽर्हन् गुरुश्च परमाचाऽऽरवान् धर्मश्च सर्वश्रेष्ठः । योगशास्त्रेऽपि कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिपुङ्गवैः प्रोक्तम्- देवतत्त्वलक्षणम्- सर्वज्ञो जितरागादिदोषस्त्रै ल्योक्यपूजितः । यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः ॥ 1 ॥ ध्यातव्योऽयमुपास्योऽय-मयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनाऽस्ति चेत् ॥ 2 ॥ ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवा: स्युर्न मुक्तये ॥ 3 ॥ नाट्याट्टहाससङ्गीताद्युपप्लवविसंस्थुलाः । लभ्भयेयुः पदं ************** श्रीजयविजय कथानकं ॥ 31 ॥ Page #270 -------------------------------------------------------------------------- ________________ श्रीजैन कथासंग्रहः श्रीजयविजय कथानकं ॥ 3 ॥ KWANAVARKARANAWAS शान्त, अपनान्प्राणिनः कथम् ? अथ गुरुलक्षणमाहे- महाब धीरको भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुस्खो म्सा॥1स्र्वाभिलास्सिन्न्ः सर्वमोजिम स्प्रिग्र्हाः। अब्रह्मचारिणो मिथ्योपदेशा मुरवो न तु परिग्रहारम्भमनास्तारयेयुः कथं परान् ? स्वयं दरिद्रो न prmiishvriikrtumiishvrH-3|| अथ धर्मलक्षणमाह-दुर्गतिप्रपतत् प्राणिधारणाद्धर्म उच्यते । संयमाविर्वशविधा सर्वोक्तो विमुक्त्ये॥1॥ अपौरुषेयं वचनमसम्भवि भवेद्यादि । न प्रमाणं भवेद्वावां हरसाधीना प्रमाणता मिटयादृष्टिभिराम्मातो. हिंसाद्यैः कलुषीकृत:स धर्म इतिः वित्तोषि भवभ्रमणकारणम् ॥ 3 ॥ इदानीमदेवागुर्वधर्माण साक्षेपं प्रतिक्षेपमाह- सामोऽपि हि देवशेद गुरुरब्रह्मचार्यपि कृपाहीमोऽपि धर्मः स्यात् कष्ट नष्ट हहा जमात् ॥ 1 ॥ अथ सम्यक्त्वलिङ्गान्याह- शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षण लक्षण: 'पञ्चभिः सम्यक् स्म्य्क्त्व्मुप्ल्क्स्स्य्ते॥1॥अथ् भूषणान्याह- स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य भूषणामि प्रचक्षते - sup4 सम्यक्त्वस्य जदूषणान्याहशेङ्काकाहाबिचिकित्सामिथ्यादृष्टिप्रशंसनम् । सत्संस्तवचा पञ्चापि सम्यकावं दूषयमयलम् ॥ 1 ॥ एवं विशुद्धभ्यानेम वासितस्वान्तः श्रीविजयभूपतिः, सिद्धेनिःश्रेणिकामिनाक्षपश्रेणिमारुरोह । **** CIFITS ॥ 32 // Page #271 -------------------------------------------------------------------------- ________________ *** श्रीजैन कबासंग्रहः जीवस्यालौकिका शक्तिः! तदा तस्य रात्र्यामपि गाढान्धकारविनाशकृत् ज्ञानस्वरूपस्य भास्करस्योदयो बभूव । तदा देवेनार्पितवेषं स जग्राह, ततश्च स राजर्षिः केवली देवैः पूज्यते स्म । तदनन्तरं प्रथम निजज्ञातिस्तार्या इति न्यायेन स केवलीभगवान् स्वप्रियात्रयं, सप्रियात्रयं जयं, पुत्रद्वयञ्च जवादीक्षयामास । तदनु श्री केवलीभगवान् स विजयराजर्षिश्चिरं पृथिव्यां विहरन् लक्षवर्षायुः परिपूर्ण कृत्वा तैः साकं सिद्धिं जगाम । अहो ! सद्दर्शनस्य महाफलानि कीद्दशानि सन्ति ॥ एवं सद्दर्शनस्योचैर्द्वयोर्धात्रोः शुभं फलम् । श्रुत्वा भो भव्यसत्त्वावै, कुरुवं दर्शने म्तिम्॥1॥... श्रीजबविजय कथानकं ॥ 33 ॥ *** ॥ 33 // ताडयामासतुः । 2 विटालिनी-बोटनारी । 3 स्वीकुरुत्। Page #272 -------------------------------------------------------------------------- ________________ श्रीन कथासंग्रहः श्रीजयविजय कथानकं 113x11 San San San San San San San San San Lu Lu Lu Gong Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu Lu nan