SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ १४॥ पुरुषोत्तमनुपपुत्री रत्नवती नाम्नी चिन्तयति, अहो मम पाणिग्रहणार्थमागच्छन् रणसिंहकुमारोऽन्तरा कमलवत परिणीतवान् । तया सार्द्धमतीवलुब्धो मम वल्लभो मां विस्मारितवान्, अत्र मदुद्वाहार्थं नाऽयाति । कमलवतीं विना नान्यत्किमपि पश्यति, अतस्तया किमपि कार्मणं कृतं विलोक्यते, कमलवतीस्नेहेनातीवनिभृतं भर्तृहृदयं दृश्यते, तेन च मत्स्नेहावकाशो न जायते, परमहं तर्हि सत्या यदि केनाप्युपायेन तच्छिरसि कलङ्कं दत्त्वा भर्तृचित्तं समुत्तारयामीति संचिन्त्य स्वकीयमातुरग्रे कथितं, तयाऽपि यथेष्टं कुर्वित्यनुज्ञा दत्ता । पश्चात्तत्रैका गन्धमूषिका नाम्नी दुष्टा कार्मणवशीकरणकर्मकुशला काचित्स्त्री वर्तते, तामाहूय रत्नवती कथयति स्म, मातर्मदीयमेकं कार्यं कुरु । यद्रणसिंहकुमारः कमलवत्यामतीवलीनो वर्त्तते, तत्तथाकुरु । यथैनां कलङ्कदूषितां कुमारो गृहान्निष्कासयति । तत् श्रुत्वा तया प्रतिपन्नं कियन्मात्रमिदं । स्वल्पकालेनैतत्करिष्यामीति प्रतिश्रुत्य स्तोकैरेव दिने रणसिंहनगरमागता, समागत्यान्तः पुरमध्ये कनकवतीमन्दिरं गता, कनकवत्याः पुरो रत्नवतीकुशलादिवृत्तान्तं कथयामास। रत्नवतीप्रवृत्तिकथनेन कनकवत्याऽपि तस्या बहु सन्मानं दत्तं । प्रतिदिनमन्तःपुरे समायाति, कुतूहलविनोदादिवार्त्ता कथयति, कमलवर्ती च विशेषेण जल्पयति । - यथा यथा कमलवत्या विश्वासः समुत्पद्यते तथा तथा करोति । एवं सर्वदा गमनाऽऽमगमने क्रियमाणे अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥१४॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy