SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः अथश्रीरणसिंहचरित्र प्रारभ्यते म ॥१५॥ कदाचित्कूटविया कमलवतीमन्दिरमध्ये परपुरुषः समागच्छन् कुमाराय दर्शितः, परं मनागपि तस्य मनसि शङ्का नाऽऽयाता, चिन्तयति च कमलवतीशीलं सर्वथैव निष्कलङ्क वर्तते । एवं बहुवारं परपुरुषं दर्शनेन कुमारेण चिन्तितं किमियं खण्डतशीला जाता? यतः प्रत्यक्षमेतदेवं पश्यामि । तदा कमलवती प्रोवाच, भो प्राणनाथ ! नाहं किमपि जानामि परपुरुषसंचारस्वरूपं, यदि यूयं पृच्छथ तदा मम कर्मणामेवायं दोषः, अहं मन्दभाग्यवती यद्यूयमेतादृशं पश्यथ, यदियं धरा विवरं ददाति तदा प्रवेशं करोमि, नूनमेतदश्राव्यं मया न श्रूयते । तत् श्रुत्वा कुमारश्चिन्तयति, अवश्यमिदं भूतादिविलसितं विलोक्यते, नास्यां कापि कुचेष्टा । यद्यपि वामभुवो यौवने तीक्ष्णकटाक्षविक्षेपतः परमनांसि हरन्ति तथापि तैः पुरुषैः प्रतिदिनं गमः कथं संयुज्यते ? अन्तःपुरे तु नैतद्विशेषेण संभाव्यते । कोऽकालमरणाभिलाषी ? यः प्रत्यहमत्राऽऽयाति । इति सम्यग् विचारयतः कुमारस्य मनसि न सत्यं प्रतिभासते, परं स दुर्मनस्को भूत्वा स्थितः, तदा दुष्टया तया चिन्तितं, अद्याप्येतचित्तं तदुपरि न सम्यग् विरक्तीभूतं, द्वितीयेनोपायेन स्नेहभेदं करोमीति विचार्य ताम्बूलभोजनादिषु केनाप्युपायेन मन्त्रचूर्णादिप्रयोगेण तदुपरि ज्वलितुं लग्नं । लोकापवादतो बिभ्यता तेनैवं चिन्तितं इमां कमलवर्ती तत्पितृगृहे प्रेषयामि, अत्र नरक्षणीयेति विचार्य स्वसेवकानाहूयोक्तवान्, गच्छतैनां कमलवर्ती रथमारोप्य ॥१५॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy