SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१६॥ तत्पितृकुले मुक्त्वा समागच्छतेति श्रुत्वा सेवकैश्चिन्तितं किमनुचितमयं करोति ? स्वामिवाक्यमनुल्लङ्घ्यमिति विज्ञाय कमलवतीसमीपमागत्योक्तं भो स्वामिनि ! वाटिकायां स्थिताः स्वामिनो युष्मानाकारयन्ति, रथे स्थित्वा शीघ्रमागम्यतामित्यसत्यमुक्त्वा तैः सा रथे समारोपिता, तावत्कमलवत्या दक्षिणं चक्षुः स्फुरितं चिन्तितं च तया किमद्य भविष्यति ? परं भर्त्रा समाहूताऽस्मि, तत्र यद्भाव्यं तद्भवतु, इति व्यग्रचित्ता रथे स्थिता । रथोऽपि सत्वरं सेवकेन चालितः । कमलवत्या पृष्टं; कियद्दूरं कान्तालङ्कृतमुपवमनस्ति ? तेनोक्तं क्व वनं ? क्व कान्तः ? कुमारेण पितृगृहे मोचनाय तवाऽऽज्ञा दत्ताऽस्ति । कमलवत्या कथितं भव्यं, यदि कुमारेणाऽविमृष्टमपरीक्षितमेतादृशमकार्यं कृतं तर्हि पश्चादेतस्य महाननुशयो भविष्यति, मम तु यदुदितं तद्भोक्तव्यमेव । यदुक्तं - कृतकर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं । कृतं कर्म शुभाशुभं ।। मयि निरपराधायां किमनेनाऽऽचरितमिति चिन्तयन्ती स्तोकैरेव दिनैः पाटलीखंडपुरसमीपे समागता । तदा कमलवती प्रोवाच । भो सारथे; त्वमितो रथं पश्चाद्वालय ! यतोऽत्र तव किमपि कार्यं नास्ति, परिचितोऽयं मम भूप्रदेशः, इतः सन्मुखं पाटलीखण्डपुरोपवनं दृश्यते, अहमेकाकिनी सुखेन गमिष्यामि, एवमुक्ते सारथिरपि प्रणतिपूर्वकं साश्रुलोचनो विज्ञपयति; भो स्वामिनि ! त्वं साक्षात् शीलालङ्कृतिधारिणी अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥१६॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy