________________
श्रीजैन कथासंग्रहः
॥२९॥
मञ्जनायास्त्वजीगदत् ॥ ७२ ॥ गर्भेऽस्याः कोऽयमस्तीह, कर्मणा केन वाऽनया । अवस्था चेद्दशी प्राप्ता, पृष्ट इति मुनीश्वरः ।। ७३ ।। सर्वज्ञाननिधिर्भूयो, मुनिरप्यतिनिर्मलः । द्विजज्योतिस्तमस्काण्डं, प्रोचिवान् क्षालयन्निव ॥ ७४ ॥
इहैव भरतक्षेत्रे, जम्बूद्वीपस्य पावने। पुरवारपुरो नाम, पुरं मन्दरसंज्ञकम् ।। ७५ ।। आसीत्तत्र जगन्नन्दी, प्रियनन्दी वणिग्वरः । स्वर्वधूरूपलावण्य- जयाऽथ वल्लभा जया ॥ ७६ ॥ जयायाः कुक्षितो जज्ञे, चन्द्रवच्च कलानिधिः । इन्द्रियदमनोत्कण्ठः, दमयन्ताभिधः सुतः ॥ ७७ ॥ उद्यानेऽसौ कदा रन्तुमगमद्वाललीलया । तत्रैक्षिष्ट मुनिं दिव्यं, स्वाध्यायध्यानतत्परम् ॥ ७८ ॥ शुद्धबुद्ध्या ततो धर्ममश्रौषीत्स महामनाः । सम्यक्त्वं नियमांश्चैव, जग्राह प्रतिबोधितः ।। ७९ ।। तद्दिनात्स च भव्यात्मा, मुनियोग्यमनिन्दितम् । दानञ्च शुद्धभावेन, व्यतरन्मुदिताशयः ॥ ८० ॥ तपसि संयमे निष्ठा, तस्याभूदति प्रेत्य च । परमर्द्धि सुरो जज्ञे, द्वितीयाऽमरलोकके ॥ ८१ ॥ जम्बूद्वीपे विभात्येवं, मृगाङ्कनाम सत्पुरम् । वीरचन्द्रनृपो यत्र, प्रियङ्गुकमला प्रिया ॥ ८२ ॥ ततश्च्युत्वा च तत्कुक्षी, पुत्रत्वेन व्यजायत । सिंहचन्द्राभिधानेन, विख्यातो भुवि योऽजनि ॥ ८३ ॥ स्वीकृत्य जैनधर्मञ्च, नियमेन व्यपालयत् । मृत्वा देवत्वमापासौ, पुण्यकर्मप्रभावतः ॥ ८४ ॥ ततश्च्युत्वाऽत्र वैताढये, गिरौ वारुणसंज्ञके । नगरे
॥ श्रीअञ्जना - सुन्दरीचरित्रम् ॥
॥२९॥