________________
श्रीजैन
,
कथासंग्रहः XX
॥श्रीअंजनासुन्दरीचरित्रम् ॥
॥२८॥
माहेन्द्रतनयाप्येवा, रोरुदीति बनान्तरे ॥ ५९॥ अथवा क पिता माता, कासी बन्धुजनः प्रियः । चीर्णकर्मविपाकस्य, चोदये विप्रियोऽखिलः॥६०॥ यतो गुरुजनैश्चापि, सत्यान्वेषणमन्तरा। दासीव धर्षिणीवैषा, विदयैश्च खलीकृता॥ ६१॥वश्वा तु केतुमत्याऽपि, कौलकलाभीतया कृतं साधु यया गेहादहं सद्यो निर्वासिता ॥ ६२॥ सम्बन्धिभयभीतेन, पितस्तेऽपि सुचिन्तितम् । लोकरीति पुरस्कृत्य, सुतेयमनपेक्षिता ॥ ६३॥ दुःखपीडितनारीणां, मातैका शरणम्भुवि । अनुसृत्य पितृवाक्यं, तयाऽपि विमुखीकृता॥ ६४॥ जीवति जनके प्रात-न दोषस्तव कश्चन । हा नाथ ! त्वयि दुरस्थे, सर्वे मे रिपवोऽभवन् ॥ ६५ ॥ पतिम्विना प्रिया नार्यो, न जीवन्ति क्षणं त्वपि । जीवत्यद्यापि हन्तैषा, मन्दभाग्यशिरोमणिः ॥ ६६ ॥ अञ्जनामिति दीनास्यां, रुदन्ती तत्सखी पुनः । आश्वास्य मधुरैर्वाक्यैस्ततो धुरि व्यचालयत् ॥६७॥ गच्छन्त्यौ ते पथि क्लान्ते, क्षुत्तृचिन्ताऽतिविह्वले। क्रूरसत्त्वखरारावै
पमानकलेवरे ॥ ६८ ॥ कन्दरायां विशालायां, ध्यानस्थं शान्तवासनम् । अमितगतिनामानं, मुनिमेकमपश्यताम् ॥ ६९ ॥ ॥ युग्मम् ॥ चारणश्रमणं भक्त्या, तं मुनिं विनयाऽऽनते । नमस्कृत्य पुरस्तस्य, तस्थतुर्विगतज्वरे॥७०॥ आत्मनीनं मुनिर्व्यानं, समाप्य दक्षिणं करम् । उत्थाय सर्वकल्याणी, धर्मलाभाऽऽशिषं ददौ ॥१॥ नमस्कृत्य पुनर्भक्त्या, दासी वसन्तसेनिका । आमूलचूलवृत्तान्त
A
New
KLA
॥२८॥