________________
+ *
श्रीजैन
कथासंग्रहः
।। श्रीअञ्जनासुन्दरीचरित्रम् ॥
॥२७॥
ddddd
। ईदृशञ्चरितं किञ्च, वधूनां न क्वचिद्भवेत् ॥ ४७ ॥ द्वेषिणीयं खला पत्यौ, पूर्वमेव श्रुतं मया। प्रीतिभावस्ततोऽमुष्यां, वायो! भून्मनागपि ॥ ४८ ॥ तं विना गर्भिणी पापा, जातेयञ्च कथं वद ?| 'बन्धकीयं ततो मन्त्रिन्, सदोषैव विभाव्यताम् ॥४९॥ तच्छ्वश्वा केतुमत्या तु, कृतं साधु बहिष्कृता । इतोऽप्येषा च निष्कास्या, चादृश्याऽऽस्या हि सत्त्वरम् ॥ ५० ॥ इत्थम्भूपाऽऽज्ञया कल्ये, क्रन्दमानजनेक्षिताम् । अञ्जनां द्वारपालोऽपि, गृहादहिस्त्वकारयत्॥५१॥ क्षुत्पिपासाऽऽकुला बाला, मुञ्चन्ती श्वाससन्ततिम् । धरणीमश्रुधाराभिः, सिञ्चन्तीव पदे पदे॥५२॥दर्भविद्धक्रमच्योतद्रुधिरेण नु मेदिनीम् । रञ्जयन्ती स्खलन्ती च विश्राम्यन्ती प्रतिद्रुमान् ॥ ५३ ॥ रोदयन्ती दिशश्चापि, सह सख्याऽतिपीडिता । अपश्यन्ती परोपायं, ततः खिन्ना विनिर्गता ॥ ५४ ॥ येषु येषु पुरेष्वेषा, ग्रामेषु नगरेषु च । प्रयाति तत्र भूपालः, पुरुषैश्च निवार्यते ॥ ५५ ॥ हेतुनाऽनेन सा बाला, स्थिति क्वापि न चाकरोत् । आपतद्व्यसने हन्त भवन्ति रिपवोऽखिलाः॥५६॥ इत्थं विश्वग्-निराधारा, श्रान्ता गर्भभरा सती। क्रमशो दैवयोगेन, ययौ सा भीषणाटवीम् ॥ ५७ ॥ तत्राद्रिरम्यनैकुञ्जद्रमस्याधः सखीद्वया। स्थिताऽतिवेदनामूढा, विललाप भृशं मुहः ॥ ५८ ॥ उवाचेति धरापृष्ठे, चैकाऽहं मन्दभागिनी। १कुलटार प्रातः समये।
॥२७॥
Tar