SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ीमा सुन्दरीचरित्र ॥३०॥ दिग्यशोभाजः, सुकण्ठधरणीपतेः॥ ८५॥ स्वर्णोदरीप्रियाकुक्षेः, सिंहवाहनमामकः । पुत्रोऽजनि चिरं राज्यं, भुक्त्वा देव इवापरः ॥८६॥ विमलप्रभुसत्तीर्थे, लक्ष्मीधरमहामुनेः । व्रतजग्राह धीरात्मा, स्वनिर्वाणफलोदयम्॥८७॥ सुदुष्करतपस्तप्त्वा, मृत्वा जज्ञे च लान्तके । अवातरत् ततश्च्युत्वा, अञ्जनायाः शुभोदरे॥ ८८॥ गुणराशिर्महायोधा, विद्याधरमहीपतिः । चरमाङ्गी शुद्धचेताः, पुत्रोऽयञ्च भविष्यति ॥ ८९ ॥ स्वसख्या अञ्जनायास्तु, शृणु पूर्वभवं तथा । श्रुत्वा यं खेदसन्तान, उभयोरपि यास्यति ॥ ९०॥ अस्तीह नगरं रम्यं, कनकपुरसंज्ञकम्। कनकरथभूपोऽत्र, महारथिशिरोमणिः ॥ ९१॥ स्मरस्येव रतिप्रीती आसीत्तस्य प्रियाद्वयी। कनकोदरीचैका हि, परा लक्ष्मीवती तथा ॥ ९२॥ श्रद्धालुः श्राविका चासीत्, लक्ष्मीवती महासती । धर्मध्यानमनोभावा, गुर्वादिसेवनोत्सुका ।। ९३ ॥ गृहचैत्ये च या स्वस्य, जिनबिम्बं सरत्नकम् । संस्थाप्य पूजयामास, त्रिकालमतिभक्तितः॥ ९४॥ स्वर्णोदरी परञ्चाभूदीर्ध्यावती खलाऽऽशया। आदाय जिनबिम्बं सा, प्राक्षिपत्स'करोदरे ॥ १५॥ तदाऽनगारिणां काचिजया नाम्नी तपस्विनी। विहरन्त्याययौ तत्र, दृष्टा सा च तथाकरी॥ ९६ ॥ आह सा सान्त्वया वाचा, भद्रे! किं हा १कचवरे ॥३०॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy