SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ INS अथनीरणसिंहचरित्रं प्रारभ्यते कथासंग्रहः ॥३२॥ त्वत्प्रतिबोधनार्थमुपदेशमाला कृतास्ति, सा श्रोतव्या। यत:-'जं आणवेइ राया' यदाज्ञापयति राजा तद्वाक्यं प्रकृतयः सामान्यपौरलोकाच शिरसा मस्तकेन वाञ्छन्ति, तद्वद्गुरुवाक्यमपि योजितकरकमलेनैव श्रोतव्यं यतः-'अभिगमणवंदणनमंसणेण' । साधूनां सन्मुखं गमनं, वन्दनं, नमस्कारकरणं, समाधिपृच्छनं, एतैः कृत्वा चिरकालं संचितमपि पापकर्मकस्मिन् क्षणे क्षयं याति। अथान्यदपि- भवसयसहस्सदुल्लहे' भवानां शतसहस्राणि लक्षाणि तेषु दुर्लभे दुःप्रापे जातिर्जन्म, जरा वयोहानिर्मरणं प्राणवियोगस्तद्रूपो यः समुद्रस्तं उत्तारयति यस्तस्मिनैतादृशे जिनवचने हे वत्स ! गुणानामाकर ! क्षणमपि प्रमादो न कार्यः । एवं यावत्कथयति तदवसरे विजयानाम्नी साम्बी रणसिंहनृपजननी साऽपि तत्राऽऽगता, तयाप्युक्तं हे वत्स ! तव जनकेन श्रीधर्मदासगणिना त्वदर्थमियमुपदेशमाला कृताऽस्ति, तां प्रथमतोऽधीष्व, तदर्थ भावय, विभाव्य चाऽन्यायधर्म विमुच्य प्रधानमोक्षसुखमुपार्जय, स्वकीयपितुरादेशं कुरु, एतन्मातृवचनं श्रुत्वा रणसिंहेन तदम्ययनं प्रतिपन्न । प्रथमतः श्रीजिनदासगणयः कथयन्ति, तदनु नृपोऽपि तादृशमेव कथयति, एवं द्वित्रिवारं गणनेन संपूर्णाऽपि तेन तत्कालमधीतोपदेशमाला, तदर्थ चेतसि विचारयन् भावितात्मा संजातो वैराग्यमापनश्चिन्तयति धिग्मां किमाचरितं मयाऽज्ञानवशेन, धन्योऽयं मम पिता, येन ॥३२॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy