SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः अवनीरणसिंहचरित्रं प्रारभ्यते मदुद्धारार्थमवधिज्ञानेनागामिस्वरूपं विज्ञाय प्रथमत एवायं ग्रन्थो निर्मितः, तदलमनेन विद्युत्पातचन्चलेन विषयसुखेन । यतः-चला लक्ष्मीचलाः प्राणा-शलं चञ्चलयौवनं ॥ चलाञ्चलेऽस्मिन् संसारे । धर्म एकोहि निश्चलः॥१॥ इति विचार्य गृहमागतो न्यायधर्म पालयन् कियता कालेन कमलवतीपुत्रं राज्येऽधिरोप्य श्रीमुनिचन्द्रान्तिके चारित्रं गृहीतवान्। शुद्धचरणाऽऽराधनेन कालं कृत्वा देवत्वे समुत्पन्नः, पश्चात्कमलवतीपुत्रेणापीयमुपदेशमाला पठिता, सर्वलोकैरपि परस्परं पठिता च; इयमनुक्रमेण पाठयमाना चाद्ययावद्विजयते। ॥ इति श्रीरणसिंहचरित्रं समाप्तम् ॥ ॥३३॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy