SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः अथश्रीरणसिंहचरित्रं प्रारभ्यते ॥७॥ च नियमो गृहीतः, एतादृशं सुतामनो ज्ञात्वा पुरुषोत्तमराज्ञा स्वकीयप्रधानपुरुषा रणसिंहमाकारयितुं प्रेषिताः; तैरपि तत्र गत्वा तवैवोक्तं । रणसिंहेनोक्तं सर्वमपीदं कनकशेखरो जानाति, नाऽहं किमपि वेग्रीति प्रधानपुरुषः कनकशेखरनृपाग्रे कथितं । तदा कनकशेखरेण चिन्तितं, एतत्सत्यं यदियं रत्नवती मम भागिनेया, तदस्या अपि विवाहो मम कर्तुं युक्त एवेति रणसिंहमाकार्य स प्रोवाच गम्यतां रत्नवतीपाणिग्रहणार्थ, तेनापि तत्प्रतिपन्नं । महता परिवारेण रणसिंहोऽपि रत्नवतीपरिणयनार्थ चलितः मार्गे गच्छन्नेकदा पाटलीखण्डपुरसमीपोपवने चिन्तामणियक्षायतनसमीपे समागत्य स्थितः, यक्षप्रासादमध्ये यक्षाय प्रणामं कृत्वा स्थितः, तदतसरे रणसिंहकुमारस्य दक्षिणं चक्षुः स्फुरितं, तदास मनसि व्यचिन्तयत् अथ कोऽपीष्टमेलापको भविष्यतीति । तस्मिन्नवसरे पाटलीखण्डपुराधिपस्य कमलसेननृपस्य कमलिनीकुक्षिसमुद्भवा कमलवतीसुता सुगन्धपुष्पादिपूजोपकरणान्यादाय सुमंगलादासीसहिता यक्षप्रासादे समागता, आगत्य रणसिंहकुमारं दृष्ट्वा कामविलाजाता, कुमारोऽपि तां दृष्वाऽतीव व्यामोहितः, परस्परमनिमेषलोचनी क्षणमच सस्नेहमवलोकयितुं लग्नौ । पश्चाद्यक्षपूजां कृत्वा विज्ञापयति स्म, स्वामिंस्तव प्रसादतोऽयं मम भर्ता भवतु, एतदर्शनेनाहमतीव रागवती जाता, अतः प्रसन्नीभूय ममनं राजकुमारं प्रियत्वेन समर्पय । तदा यक्षेणोक्तं भो वत्से समर्पितोऽयं मया, ॥७॥
SR No.600265
Book TitleJain Katha Sangraha Part 04
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy